________________
प्रथमं पर्व
त्रिषष्टिशलाका
चतुर्थः
WISASA
पुरुषचरिते
सर्गः
ऋषभजिनभरतचक्रिचरितम् ।
पौषधान्ते बहिर्भूत्वा, नृपः पौषधवेश्मनः । उपाददे धनुः कालपृष्ठं प्रष्ठो धनुर्भृताम् ॥ १६० ॥ सर्वतः स्वर्णरचितं, खचितं रत्नकोटिभिः । आरुरोह रथं राजा, वासागारं जयश्रियः ॥ १६१॥ अधिष्ठितो नृदेवेनाऽत्युदाराकारधारिणा । प्रासाद इव देवेन, शुशुभे स महारथः ॥ १६२ ॥ अनुकूलमरुल्लोलपताकामण्डिताम्बरः । स स्पन्दनवरोऽम्भोधौ, यानपात्रमिवाविशत् ॥ १६३ ॥ रथाङ्गनाभिद्वयसं, गत्वा जलनिर्जलम् । रथस्तस्थौ स्थाग्रस्थसारथिस्खलितैहयैः ॥ १६४ ॥ अन्तेवासिनमाचार्य, इव विश्वम्भरापतिः । आनतीकृत्य विदधेऽधिगुणं विशिखासनम् ।। १६५॥ सङ्ग्रामनाटकारम्भनान्दीनि?षमुच्चकैः । आह्वानमत्रं कालस्य, ज्याटङ्कारं चकार सः॥१६६ ॥ आकृष्य वाणधेर्वाणं, न्यधाद् बाणासने नृपः । भालान्तरालरचिततिलकश्रीमलिम्लुचम् ॥ १६७ ॥ वक्रीकृतस्य धनुषो, मध्ये धूर्धमदायिनम् । शिलीमुखं महीनाथः, कर्णजाहमुपानयत् ॥ १६८ ॥ किं करोमीति विज्ञीप्सुमिव कर्णान्तमागतम् । विससर्ज शरं राजा, वरदामाधिपं प्रति ॥ १६९ ॥ शैलैः पतत्पविभ्रान्त्या, तायभ्रान्त्या च पन्नगैः । अन्धिना चाऽपरौर्वाग्निभ्रान्त्या सभयमीक्षितः ॥१७॥ गगनं द्योतयन्नुच्चैर्गत्वा द्वादशयोजनीम् । बाणः सोऽपतदुल्केव, वरदामेशपर्षदि ॥१७१॥ [युग्मम् ]
विद्विषत्प्रेषितं घातकारं नरमिवाऽग्रतः । पतितं प्रेक्ष्य तं वाणं, चुकोप वरदामराट् ॥ १७२ ॥ उद्वेल इव पाथोधिरुद्धान्तभ्रूतरङ्गितः । उद्दामां वरदामेशो, वाचमेवमवोचत ॥ १७३ ॥ केनाऽद्य केसरी मुप्तः, पदा स्पृष्ठा प्रबोधितः ? । कस्य वाचयितुं पत्रमद्योदक्षेपि मृत्युना ? ॥१७४ ॥ १ धुरा । २ कर्णपयन्तम् । ३ अन्यवडवाग्निभ्रान्त्या ।
भरतस्य दिग्जयार्थ प्रयाणम् ।
HASRAHASIAGRA
॥९६॥
Jain Education in
For Private & Personal use only
www.jainelibrary.org.