SearchBrowseAboutContactDonate
Page Preview
Page 264
Loading...
Download File
Download File
Page Text
________________ प्रथमं पर्व त्रिषष्टिशलाका चतुर्थः पुरुषचरिते सर्गः ऋषभजिन १०३॥ भरतचक्रिचरितम् । केपि सङ्गरदुर्वारांस्तरवारीन् भयङ्करान् । कोशादाचकृषुलीलातेल्पकल्पान् जयश्रियः॥ ३६३ ॥ केचिदुद्दधिरे दण्डान् , दण्डपाणेरिवाऽनुजाः । कुन्ताननर्तयन् केऽपि, केतूनिव नभस्तले ॥ ३६४॥ | शूलान्यधारयन् केपि, शूलाकर्तुमिव द्विषः । प्रीतये प्रेतराजस्याऽऽमत्रितस्य रणोत्सवे ॥ ३६५ ॥ विद्विषद्वर्तिकाचक्रपाणसर्वस्वतस्करान् । अयःशल्यान् निदधिरे, श्येनानिव करेऽपरे ॥ ३६६ ॥ पिपातयिषव इव, नमस्तस्तारकोत्करम् । केचिदाददिरे सद्यो, मुद्गरानुदुरैः करैः ॥ ३६७ ॥ विविधान्यायुधान्यन्येऽप्यधुरायोधनेच्छया । विना शस्त्रं न कोऽप्यासीद् , विना विषमिवोरगः ॥३६८॥ उद्दिश्य भरतानीकमनीकरसलालसाः । अभ्यधावन्नेककालमेकात्मान इवाऽथ ते ॥ ३६९ ॥ भरतस्याऽग्रसैन्येन, सार्द्ध युयुधिरे स्यात् । म्लेच्छाः शस्त्राणि वर्षन्तोऽरिष्टाब्दाः कर्रकानिव ॥ ३७० ॥ भुवो मध्यादिवोत्पेतुर्दिअखेभ्य इवाऽपतन् । पेतुश्च व्योमत इव, तेभ्यः शस्त्राणि सर्वतः ॥ ३७१॥ भरतेशाग्रसेनायां, किरातानां शिलीमुखैः । न तदासीन यद् भिन्नं, दुर्जनानामिवोक्तिभिः ॥३७२ ॥ म्लेच्छसैन्येन पर्यस्ता, भरतेशाग्रसादिनः । नदीमुखोमय इवाऽवलन् वारिधिवेलया ॥ ३७३ ॥ चक्रिणः करिणखेमू, रसन्तो विरसखरम् । निम्नत्सु म्लेच्छसिंहेषु, शिलीमुखनखैः शितैः ॥ ३७४ ॥ ताडिता म्लेच्छसुभटैश्चण्डैदण्डायुधैर्मुहुः । भूपतेः पत्तयः पेतुर्लुलन्तः कन्दुका इव ॥ ३७५ ॥ स्वच्छन्दं म्लेच्छसैन्येन, नृपानध्वजिनीरथाः । अभज्यन्त गदाघातैर्वज्रधातैरिवाऽद्रयः॥ ३७६ ॥ तिमिङ्गिलैरिव म्लेच्छेस्तसिन समरसागरे । ग्रस्तत्रस्तं नृपचमूनकचक्रमजायत ॥ ३७७ ॥ १ खनान् । २ लीलाशय्यासदृशान् । ३ यमस्य । ४ लोहशल्यान् । ५ उत्पातमेघाः । ६ वर्षांपलान् । . महामत्स्यैः । भरतस्य दिग्विजयः। ॥१०३॥ Jain Education International For Private & Personal use only www.jainelibrary.org.
SR No.600061
Book TitleTrishashti Shalaka Purush Charita Mahakavyam_01
Original Sutra AuthorHemchandracharya
AuthorCharanvijay
PublisherAtmanand Jain Sabha
Publication Year1936
Total Pages410
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy