________________
आत्तव्रतस तातस्य, सत्पथेनाऽनुगामिनौ । एतावेवौरसौ पुत्रौ, पुत्रः क्रीत इवाऽस्म्यहम् ॥ ७०८ ॥ पूर्वभवचरिते एवं स्थितेऽपि मे किश्चिन्नायुक्तं प्रव्रजामि चेत् । प्रव्रज्या दीपिकेवाऽऽत्तमात्रापि हि तमश्छिदे॥७०९॥
| सप्तमो युगतदिदानी पुरीं गत्वा, दत्वा राज्यं च सूनवे । हंसस्येव गतिं हंसः, श्रयिष्येऽहं पितुर्गतिम् ॥ ७१०॥
IDIलिकभवः,
अष्टमो देवसंवादिन्या व्रतादानेऽनुस्यूतमनसेव सः । सहितः श्रीमतीदेव्या, प्राप लोहार्गलं पुरम् ।। ७११॥
भवश्च। राज्यलुब्धस्तदा त्वस्य, पुत्रः प्रकृतिमण्डलम् । धनैरभेदयत तैर्हि, किन भेद्यं जलैरिव ? ॥ ७१२॥ प्रातः स्वयं व्रतादानं, राज्यदानं सुतस्य च । चिन्तयन्तौ सुषुपतुर्निशायां श्रीमतीनृपौ ॥७१३ ॥ विषधूपं व्यधात् पुत्रस्तयोस्तु सुखसुप्तयोः । कस्तं निरोद्धमीशः स्याद् , गृहादग्निमिवोत्थितम् ? ॥७१४॥ तद्भूपधूमैरधिकैर्जीवाकर्षाङ्कटैरिख । घ्राणप्रविष्टैस्तौ सद्यो, दम्पती मृत्युमापतुः ॥ ७१५॥,
अथोत्तरकुरुष्वेतावुत्पन्नौ युग्मरूपिणी । एकचिन्ताविपन्नानां, गतिरेका हि जायते ॥ ७१६ ॥ क्षेत्रानुरूपमायुश्च, पूरयित्वा तथा युतौ । तौ विपद्योदपद्येतां, सौधर्मे स्नेहलौ सुरौ ॥७१७॥
वज्रजङ्घस्य जीवोऽथ, भोगान् भुक्त्वा निरन्तरम् । आयुःक्षयात् ततोऽच्योष्ट,हिमग्रन्थिरिवाऽऽतपात् ७१८ जम्बूद्वीपे विदेहेषु, पुरे क्षितिप्रतिष्ठिते । वैद्यस्य सुविधेः पुत्रः, स जीवानन्द इत्यभूत् ॥७१९॥15 तदेव तस्मिन्नगरे, चत्वारोऽन्येऽपि दारकाः । उदपद्यन्त धर्मस्य, भेदा इव वपुर्जुषः ॥ ७२० ॥ अभृत् तत्रैक ईशानचन्द्रस्य पृथिवीपतेः । भार्यायां कनकवत्यां, सूनुर्नाम्ना महीधरः॥ ७२१॥ मत्रिणोऽन्यः शुनाशीरनाम्नः पल्यामजायत । लक्ष्म्यां श्रीनन्दन इव, सुबुद्धिर्नाम नन्दनः ॥७२२॥ अन्यः सागरदत्तस्य, सार्थवाहपतेरभृत् । भार्यायामभयमत्यां, पूर्णभद्राभिधः सुतः ॥ ७२३ ॥
Jain Education Int
l
For Private & Personal use only
www.jainelibrary.org