________________
सम्यक्त्वस्थ लक्षणानि ।
SAUSAISESSISSES ROSESSIS
सम्यग्दर्शनमेतच्च, गुणतस्त्रिविधं भवेत् । रोचकं दीपकं चैव, कारकं चेति नामतः॥६०५॥ तत्र श्रुतोक्ततत्त्वेषु, हेतूदाहरणैर्विना । दृढा या प्रत्ययोत्पत्तिस्तद् रोचकमुदीरितम् ॥ ६०६ ॥ दीपकं तद् यदन्येषामपि सम्यक्त्वदीपकम् । कारकं संयमतपःप्रभृतीनां तु कारकम् ॥ ६०७ ॥
शम-संवेग-निर्वेदा-ऽनुकम्पा-ऽऽस्तिक्यलक्षणैः । लक्षणैः पञ्चभिः सम्यक्, सम्यक्त्वं तत् तु लक्ष्यते॥६०८॥ अनन्तानुबन्धिकषायाणामनुदयः शमः । स प्रकृत्या कषायाणां, विपाकेक्षणतोऽपि वा ॥ ६०९॥ ध्यायतः कर्मविपाकं, संसारासारतामपि । यत् स्याद् विषयवैराग्यं, स संवेग इतीरितः॥ ६१०॥ संसारवासः कारैव, बन्धनान्येव बन्धवः । ससंवेगस्य चिन्तेयं, या निर्वेदः स उच्यते ॥ ६११॥ एकेन्द्रियप्रभृतीनां, सर्वेषामपि देहिनाम् । भवाब्धौ मजतां क्लेशं, पश्यतो हृदयार्द्रता ॥ ६१२ ॥ तदुःखैर्दुःखितत्वं च, तत्प्रतीकारहेतुषु । यथाशक्ति प्रवृत्तिश्चेत्यनुकम्पाभिधीयते ॥ ६१३॥ [युग्मम्] तत्त्वान्तराकर्णनेऽपि, या तत्त्वेष्वाहतेषु तु । प्रतिपत्तिनिराकासा, तदास्तिक्यमुदीरितम् ॥ ६१४ ॥ सम्यग्दर्शनमित्युक्तं, प्राप्तावस्य क्षणादपि । मत्यज्ञानं पुराऽभूद् यत्, तन्मतिज्ञानतां व्रजेत् ॥ ६१५॥॥ जन्मिनो यच्छ्रताऽज्ञानं, तच्छृतज्ञानतां भजेत् । विभङ्गज्ञानमवधिज्ञानभावं च गच्छति ॥ ६१६ ॥ ___ सर्वसावद्ययोगानां, त्यागश्चारित्रमिष्यते । कीर्तितं तदहिंसादिवतभेदेन पञ्चधा ॥ ६१७ ॥ अहिंसा-सूनृता-ऽस्तेय-ब्रह्मचर्या-ऽपरिग्रहाः । पञ्चभिः पञ्चभिर्युक्ता भावनाभिर्विमुक्तये ॥ ६१८॥ न यत् प्रमादयोगेन, जीवितव्यपरोपणम् । सानां स्थावराणां च, तदहिंसावतं मतम् ॥ ६१९॥
प्राणापहरणम् ।
सम्यक चारित्रम् । सर्वविरतिः।
Jain Education International
For Private & Personal use only
www.jainelibrary.org