________________
प्रथमं पर्व
त्रिषष्टिशलाकापुरुषचरिते
तृतीयः सर्गः
॥ ७७॥
ऋषभ|चरितम्।
अत्रान्तरे कुमारस्य, प्राभृते केनचिन्मुदा । नवेक्षुरससम्पूर्णा, ढौकयाञ्चक्रिरे घटाः ॥ २९ ॥ ततो विज्ञातनिर्दोषभिक्षादानविधिः स तु । गृह्यतां कल्पनीयोऽयं, रस इत्यवदद् विभुम् ॥ २९१॥ प्रभुरप्यञ्जलीकृत्य, पाणिपात्रमधारयत् । उत्क्षिप्योत्क्षिप्य सोऽपीक्षुरसकुम्भानलोठयत् ॥ २९२ ॥ भयानपि रसः पाणिपात्रे भगवतो ममौ । श्रेयांसस्य तु हृदये, ममुर्न हि मुदस्तदा ॥ २९३ ॥ स्त्यानो नु स्तम्भितो न्वासीद्, व्योम्नि लग्नशिखो रसः। अञ्जलौ स्वामिनोऽचिन्त्यप्रभावाः प्रभवः खलु ॥२९४॥ ततो भगवता तेन, रसेनाकारि पारणम् । सुरासुरनृणां नेत्रैः, पुनस्तदर्शनामृतैः ॥ २९५ ॥ दिवि दुन्दुभयो नेदुः, प्रतिनादोन्मदिष्णवः । श्रेयांसश्रेयसां ख्यातिकरा वैतालिका इव ॥ २९६ ॥ रत्नवृष्टिरभूच्छ्रेयांसौकसि त्रिदिवौकसाम् । सममानन्दसम्भूतजननेत्राश्रुवृष्टिभिः ॥ २९७ ॥ दिवो देवाः पञ्चवर्णपुष्पवृष्टिं वितेनिरे । पृथ्वी पूजयितुमिव, स्वामिपादपवित्रिताम् ॥ २९८ ॥ सर्वामरढुकुसुमनिःस्यन्दैरिव सञ्चितैः । चक्रुर्गन्धाम्बुभिवृष्टि, त्रिविष्टपसदस्तदा ॥ २९९ ॥ विदधानो दिवं दीव्यद्विचित्राभ्रमयीमिव । चेलोत्क्षेपः सुरनरैश्चक्रे चामरसोदरः ॥३०॥ राधशुक्लतृतीयायां, दानमासीत् तदक्षयम् । पर्वाक्षयतृतीयेति, ततोऽद्यापि प्रवर्तते ॥३०१॥ श्रेयांसोपज्ञमवनौ, दानधर्मः प्रवृत्तवान् । खाम्युपज्ञमिवाऽशेषव्यवहारनयक्रमः ॥३०२॥ खामिपारणकाद् देवसम्पाताचाऽथ विस्मिताः । राजानो नांगराश्चान्येऽप्येयुः श्रेयांसवेश्मनि ॥३०३॥
१ श्रेयांसकल्याणानाम् । २ बन्दिनः। ३ वैशाख शुक्कुतृतीयायाम् । ४ श्रेयांसोपझं प्रथम श्रेयांसेन प्रकटीकृतो दानधर्मः प्रवृत्तवान् । ५ स्वाम्युपर्श प्रथमं ऋषभस्वामिना प्रकटीकृतोऽशेषव्यवहारनयक्रमः प्रवृत्तवान् । * मानवा खंता ॥
ऋषभप्रभोः प्रथमा भिक्षा,
श्रेयांसस्य प्रथमं दानं च।
RSSSSSSSSSSSS
॥ ७७॥
Jain Education International
For Private & Personal use only
www.jainelibrary.org.