________________
Jain Education Intern
गीतवादित्रनिर्घोषबन्दिकोलाहलाकुलम् । तद्विमानं जगर्जेव, नाथागेमभुवा मुदा ॥ ४६९ ॥ सोऽथ सुप्तोत्थितइव, पश्यन्नेवं व्यतर्कयत् । किमिन्द्रजालं ? किं खमः ?, किं माया ? किमिवेदृशम् १ ||४७० ॥ किमेतद् गीतनृत्तादि, मामुद्दिश्य प्रवर्तते । अयं लोको विनीतः किं मह्यं नाथाय तिष्ठते १ ।। ४७१ ।। इदं श्रीमदिदं रम्यमिदं सेव्यमिदं प्रियम् । इदमानन्दसदनं, सदः किमिदमासदम् १ ॥ ४७२ ॥ स्फूर्जद्वितर्कसम्पर्क, तमकैर्कशया गिरा । इति विज्ञपयामास, प्रतीहारः कृताञ्जलिः ॥ ४७३ ॥
अद्य नाथ ! वयं धन्याः, सनाथाः स्वामिना त्वया । कुरु प्रसादं नम्रेषु, पीयूषसदृशा दृशा ।। ४७४ ॥ स्वामिन्नैशानकल्पोऽयं, यथासङ्कल्पितप्रदः । अनल्पानश्वरश्रीकः, सदा सुखनिकेतनम् ॥ ४७५ ॥ अमुष्मन् देवलोके च त्वया पुण्यैरुपार्जितम् । विमानं श्रीप्रभमिदं साध्वलङ्कुरुषेऽधुना ॥ ४७६ ।। त्वत्सभामण्डनममी, तब सामानिकाः सुराः । एकोऽप्यनेक इव यैर्विमानेऽस्मिंस्त्वमीक्ष्यसे ॥ ४७७ ॥
त्रिशा अमी स्वामिन् !, पुंरोधोमश्रितास्पदम् । त्वदादेशमपेक्षन्ते, यथासमयमादिशेः ॥ ४७८ ॥ पारिषद्याः सुराश्चैते, नर्मसाचिव्यकारिणः । लीलाविलासगोष्ठीषु, रमयिष्यन्ति ते मनः ॥ ४७९ ॥ सदा संवैर्मितास्तीक्ष्णपत्रिंशच्छस्त्रधारिणः । स्वामिरक्षामहादक्षा श्रात्मरक्षा अमी तव ॥ ४८० ॥ लोकपाला अमी च त्वत्पुररक्षाधिकारिणः । अनीकपतयश्चैते, त्वदनीकधुरन्धराः ॥ ४८१ ॥ पौरजानपदप्रायाः, प्रकीर्णकसुरा इमे । देव ! त्वदाज्ञानिर्माल्यं, धारयिष्यन्ति मूर्धनि ॥ ४८२ ॥ दास्ययोग्याचाभियोग्याः, सेवन्ते त्वामितस्त्वमी । सुराः किल्विषिकाञ्चैते, म्लेच्छकर्मकृतस्तव ॥ ४८३ ॥ १ स्वामिसमागमजनितया । २ स्फुरद्विकल्पसम्पर्कम् । ३ कोमलया । ४ पुरोहितमन्त्रित्वस्थानम् । ५ कवचिनः ।
For Private & Personal Use Only
www.jainelibrary.org.