SearchBrowseAboutContactDonate
Page Preview
Page 306
Loading...
Download File
Download File
Page Text
________________ त्रिषष्टि शलाकापुरुषचरिते प्रथमं पर्व पञ्चमः सर्ग: ऋषभजिनभरतचक्रिचरितम् । ॥१२४॥ कश्चिद् विकल्पं सङ्कल्प्य, भरतं न समाययुः। ययुस्तु तातपादान्तं, दीक्षामाददिरे च ते ॥९६ ॥ तेषां सम्प्रत्यरागाणां, न कोपि खो न वा परः । तैः कथं पूर्यते राज्ञो, भ्रातृवात्सल्यकौतुकम् ॥९७॥ तदेहि देहि हृदयप्रमोदं मेदिनीपतेः । तवाऽपि यदि तत्रास्ति, स्नेहः सौभ्रात्रसम्भवः ॥ ९८॥ कुलिशादप्यधिकं वः, कठोरांस्तर्कयाम्यहम् । चिराद् दिगन्तादायाते, ज्येष्ठेऽप्येवं यदास्यते ॥ ९९ ॥ शङ्के वो गुर्ववज्ञानान्निभयेभ्योऽपि निर्भयान् । शूरैरपि वर्त्तितव्यं, गुरौ हि सभयैरिव ॥ १०॥ एकत्र विश्वविजयी, विनयी चाऽन्यतो गुरौ । पारिपधैर्विचार्यालं, द्वैतीयीकः प्रशस्यते ॥१०१॥ तवाऽविनयमप्येवं, सोढा सर्वसहो नृपः । कर्णेजपानां किन्त्वेवमवकाशो निरङ्कशः ॥ १०२॥ पिशुनानां गिरस्तत्र, त्वदभक्तिप्रकाशिकाः । दूषयिष्यन्ति तच्चेतः, क्षीरं शुक्तच्छटा इव ॥१०३ ॥ अत्यल्पमपि तद् रक्ष्यमात्मच्छिद्रं निजे प्रभौ । छिद्रेण लघुनाऽप्यम्भः, सेतुमुन्मूलयत्यहो! ॥ १०४॥ इयत्कालं नागतोऽस्मीत्याशङ्कां हृदि मा कृथाः । अधुनाऽप्येहि सुस्वामी, गृह्णाति स्खलितं नहि ॥१०५॥ त्वयि तत्र गते सद्यः, पिशुनानां मनोरथाः । विलीयन्तां हिमानीव, नभोभाजि नेभोमणौ ॥१०६ ॥ तेजोभिश्चिरमेधस्व, खामिना तेन सङ्गमात् । अद्यैव पर्वणि दिवाकरेणेव निशाकरः ॥१०७॥ खामीयन्तस्तमन्येऽपि, बहवो बाहुशालिनः । सेवाशालीनतां हित्वा, सेवन्ते प्रतिवासरम् ॥१०८॥ अवश्यं सेवनीयो हि, चक्रवर्ती महीधवैः । निग्रहानुग्रहसहः, सहस्राक्ष इवाऽमरैः॥१०९॥ भरत-बाहुबलियुद्धम् । ORPHOSISSAASAASA ॥१२४॥ १ पिशुनानाम् । २ भरतस्य चेतः। ३ कातिकम् । ४ हिमसमूहः। ५ सूर्ये । ६ स्वामिवदाचरन्तः। • इन्द्रः। Jain Education in For Private & Personal Use Only www.jainelibrary.org.
SR No.600061
Book TitleTrishashti Shalaka Purush Charita Mahakavyam_01
Original Sutra AuthorHemchandracharya
AuthorCharanvijay
PublisherAtmanand Jain Sabha
Publication Year1936
Total Pages410
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy