SearchBrowseAboutContactDonate
Page Preview
Page 311
Loading...
Download File
Download File
Page Text
________________ क एष नूतनो राजद्वारान्निरगमत् पुमान् ? । आगतः खल्वयं दूतो, भरतस्य महीपतेः ॥१६५॥ राजा किमपरः कश्चिदप्यस्तीह महीतले ? । भ्राता बाहुबलेज्येष्ठोऽयोध्यायां भरतेश्वरः ॥१६६ ॥ अत्र च प्रजिघायेमं, स दूतं केन हेतुना ? । आकारणाय खभ्रातुः, श्रीबाहुबलिभूपतेः ॥ १६७ ॥ इयत्कालं गतः क्वाऽऽसीद्, भ्राताऽस्मत्स्वामिनो ननु । षदखण्डभरतक्षेत्रजयाय स गतो ह्यभूत्॥१६८॥ उत्कण्ठितः कनिष्ठं स, किं समाह्वयतेऽधुना? । अन्यराजन्यसामान्यां, सेवां कारयितुं ननु ॥ १६९॥ तस्याऽसारान् नृपान् जित्वा, किं कीलेऽत्राऽधिरोहणम् ? । अखण्डश्चक्रवर्तित्वाभिमानस्तत्र कारणम् ॥१७०॥ कनिष्ठेन जितो राज्ञां, खं कथं दर्शयिष्यति । न वेत्ति जितकासी स, भाविनं स्वपराभवम् ॥ १७१ ॥ मन्त्रणे नाऽऽखुरप्यस्ति, भूपतेर्भरतस्य किम् ? । भूयांसो मत्रिणः सन्ति, मतिमन्तः क्रमागताः॥१७२॥ स कण्डयियिषुस्तुण्डमहेः किं तैन वारितः । न वारितः प्रेरितः किन्त्वीदृशी भवितव्यता ॥ १७३॥ नागराणामिति मिथो, जल्पतामुच्चकैर्गिरम् । आकर्णयन् रथारूढो, नगर्या निर्जगाम सः ॥१७४ ॥ [दशभिः कुलकम् ] देवताभिरिव प्रादुष्कृतां द्वारे व्रजन्नसौ । आर्षभ्योविग्रहकथामितिहासमिवाऽशृणोत् ॥ १७५ ॥ क्रोधात् त्वरितमप्यस्य, गच्छतः स्पर्धयेव सा। वर्त्मनि त्वरिततरं, तद्विग्रहकथा ययौ ॥ १७६ ॥ वार्त्तयाऽपि तया राजादेशेनेव क्षणाद् भटाः । प्रतिग्राम प्रतिपुरं, कटकाय ससजिरे ॥ १७७ ॥ स्थान साङ्घामिकान कृष्ट्वा, शालाभ्योऽक्षादिभिनवैः । केचिद् दृढतरीचक्रुः, शरीराणीव योगिनः ॥१७८॥ * प्यते खं, सं १॥ १ मूषकः। २ मुखम् । ३ बाहुबलि-भरतयोः। । सैन्याय । ५ रथावयवादिभिः । त्रिषष्टि. २२ Jan Education International For Private & Personal Use Only www.jainelibrary.org.
SR No.600061
Book TitleTrishashti Shalaka Purush Charita Mahakavyam_01
Original Sutra AuthorHemchandracharya
AuthorCharanvijay
PublisherAtmanand Jain Sabha
Publication Year1936
Total Pages410
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy