________________
त्रिषष्टिशलाका
पुरुषचरिते
प्रथमं पर्व पञ्चमः
सर्ग ऋषभजिनभरतचक्रिचरितम् ।
॥१४६॥
विधेयमथवा सर्वमिदं पश्चादमुष्य हि । जानामि प्रथमं तावदलकीणतावधिम् ॥ ७२१ ॥ एवं विमृशतस्तक्षशिलाभतुरुपेत्य तत् । चक्रे प्रदक्षिणां चक्रमन्तेवासी गुरोरिव ॥ ७२२॥
[षद्धिः कुलकम् ] न चक्रं चक्रिणः शक्तं, सामान्येऽपि खगोत्रजे । विशेषतस्तु चरमशरीरे नरि तादृशे ॥ ७२३ ॥ चक्रं चक्रभृतः पाणिं, पुनरप्यापपात तत् । वासयष्टिं खग इव, तुरङ्ग इव मन्दुराँम् ॥ ७२४ ॥ विषं विषधरस्येवाऽमोघं मारणकर्मणि । इदमेवाऽस्खसर्वस्वमस्य नाऽन्यदतः परम् ॥ ७२५॥ __ मयि दण्डायुधे चक्रमोक्षादन्यायकारिणम् । तदेनमेष मृद्रामि, सचक्रमपि मुष्टिना ॥७२६॥ अमोच्चिन्तयित्वैवं, सुनन्दानन्दनो दृढाम् । मुष्टिमुद्यम्य यमवद्, भीषणः समधावत ॥ ७२७ ॥ करीवोन्मुद्गरकरः, कृतमुष्टिकरो द्रुतम् । जगाम भरताधीशान्तिकं तक्षशिलापतिः॥७२८ ॥ मर्यादोयामिवोदन्वांस्तत्र तस्थौ स्यादपि । एवं च स महासत्त्वश्चिन्तयामास चेतसि ॥ ७२९ ॥ __ अहो ! राज्यस्य लुब्धेन, लुब्धकादपि पापिना । अमुनेव समारब्धो, धिर धिम् भ्रातृवधो मया ॥७३०॥ यदादावपि हन्यन्ते, भ्रातृभ्रातृव्यकादयः । शाकिनीमत्रवत् तस्य, राज्यस्याऽर्थे यतेत कः ? ॥ ७३१ ॥ राज्यश्रिया प्राप्तयापि, यथेच्छं भुक्तयाऽपि च । सुरयेव सुरापस्य, पुंसस्तृप्तिन जायते ॥ ७३२॥ भवेदाराध्यमानापि, प्राप्य स्तोकमपि च्छलम् । राज्यलक्ष्मीः क्षणात् क्षुद्रदेवतेव पराङ्मुखी ।। ७३३ ॥
१ पराक्रमावधिम् । २ शिष्यः। ३ अश्वशालाम् । ४ भरतस्य । ५ समुदः। ६ व्याधात् । ७ भ्रातुः पुत्रादयः । 1८ मदिरापानकारकस्य ।
भरत-बाहुबलियुद्धम् ।
| ॥१४६॥
Jan Education inte
For Private & Personal use only
www.jainelibrary.org.