________________
Jain Education Inte
कूर्दमानाः केऽपि मेरुशिखराण्यदिर्दरैः । अकम्पयन् भृशं शाखिशाखाः शाखामृगा इव ॥ ५६२ ॥ उद्भटं ताडयामासुञ्चपेटाभिर्महीतलम् । रणप्रतिज्ञाकरणोद्यता वीरा इवाऽपरे ।। ५६३ ॥
कोलाहलं विदधिरे, केचिजितपणा इव । स्कन्धातोद्यवदुत्फुल्लौ, गल्लौ केचिदवादयन् ॥ ५६४ ॥ विकृतीभूय विवत्, केsपि लोकानहासयन् । केऽप्यग्रे पार्श्वयोः पश्चाद्, ववल्गुः कन्दुका इव ॥ ५६५॥ · केचिच्च मण्डलीभूय, रासावलयगायिनः । चक्रुर्नृत्तं मनोहारि, हल्लीसकमिव स्त्रियः ।। ५६६ ॥ केऽप्यज्वलन् ज्वलनवदतपन् केऽपि सूर्यवत् । जगर्जुर्मेघवत् केऽपि, केsपि विद्युद्युतन् ॥ ५६७ ॥ केचिदोदनसम्पूर्णा छात्रा इव विचक्रिरे । तादृक् स्वाम्याप्तिजानन्दः, शक्यते केन गोपितुम् ॥५६८ ॥ बहुप्रकारमानन्दविकारं धारयत्स्वपि । देवेष्वच्युतदेवेन्द्रश्चक्रे भर्तुर्विलेपनम् ।। ५६९ ॥ पारिजातादिभिः पुष्पैर्विकसद्भिः स्वभक्तिवत् । ततोऽच्युतपतिः पूजां चक्रे जिनपतेः खयम् ॥ ५७० ॥ अपसृत्य ततः किञ्चित्, स्वामिनं भक्तिवामनः । प्रणनाम ववन्दे च सोऽन्तेवासीव वासवः ।। ५७१ ॥ एवं द्वाषष्टिरन्येऽपि शक्राश्चक्रुर्जगत्पतेः । स्नात्राङ्गरागौ पूजां चाऽनुज्येष्ठं सोदरा इव ।। ५७२ ॥
विकृत्य पञ्चधाऽऽत्मानमथ सौधर्मराजवत् । उत्सङ्गे त्रिजगन्नाथं, जग्राहैशानवासवः ।। ५७३ ॥ .तत्रैको धाद् विभोर्मूर्ध्नि, छत्रं कर्पूरपाण्डुरम् । मुक्तावचूलैः प्रेङ्खद्भिर्दिशां लास्यमिवोद्दिशत् ॥ ५७४ ॥ वीजयामासतुवाऽन्यौ, चामराभ्यां जिनेश्वरम् । विक्षिप्तकरणेनोचैर्नृत्यद्भ्यामिव सम्मदात् ।। ५७५ ।। · शूलमुल्लालयन् पाणावपरः पुरतोऽभवत् । स्वामिनो दृष्टिपातैः खं, पूतीकर्तुमना इव ॥ ५७६ ॥ अथ सौधर्मकल्पेन्द्रो जगद्भर्तुश्चतुर्दिशम् । चत्वारि स्फाटिकोङ्गवृषरूपाणि निर्ममे || ५७७ ।।
For Private & Personal Use Only
www.jainelibrary.org.