________________
प्रथमं पर्व
त्रिषष्टिशलाकापुरुपचरिते
सर्गः
॥५१॥
+USA
केचिदन्दोलयामासुश्चामराण्यमरोत्तमाः । आह्वयन्त इवाऽऽत्मीयान् , स्वामिदर्शनहेतवे ॥ ५४७ ॥ केचिद् बद्धपरिकरा, विभ्राणाः स्वस्वमायुधम् । परितः स्वामिनं तस्थुरात्मरक्षा इवाऽमराः ॥ ५४८ ॥ द्वितीयः सुराः केचिन्मणिवर्णतालवृन्तान्यचीचलन् । उद्यद्विद्युल्लतालीलां, दर्शयन्तो नभस्तले ।। ५४९ ॥ विचित्रदिव्यसुमनोवृष्टिं त्रिदिववासिनः । हर्षोत्कर्षजुषोऽकार्प, रङ्गाचार्या इवाऽपरे ॥५५० ॥
ऋषभनितान्तसुरभिं गन्धद्रव्यक्षोदं चतुर्दिशम् । अवर्षन्नपरे चूर्णमुच्चाटनमिवांहसाम् ॥५५१॥ " चरितम् । खामिनाधिष्ठितस्याऽद्रेमरोर्ब्रद्धिमिवाऽधिकाम् । चिकीर्षवः केऽपि सुराः, स्वर्णवृष्टिं वितेनिरे ॥ ५५२ ॥3 खामिपादप्रणामावतरत्ताराविडम्बिनीम् । केचिदुच्चै रत्नवृष्टिं, त्रिविष्टपसदो व्यधुः ॥ ५५३ ॥
| अच्युतेन्द्रगन्धर्वानीकमधरीकुर्वन्तो मधुरखरैः । ग्रामरागैर्नवनवैः, केचन खामिनं जगुः ॥ ५५४ ॥
विनिर्मित ततान्यथाऽवनद्धानि, धनानि शुपिराणि च । वादयामासुरातोद्यान्यन्ये भक्तिीनेकधा ॥ ५५५ ॥
ऋषभजिन-- निनर्तयिषव इव, स्वर्णशैलशिरांस्यपि । पादपातैः कम्पयन्तो, ननृतुः केऽपि नाकिनः ॥ ५५६ ॥
खात्रोत्सवः। नाट्यं प्रवर्त्तयामासुर्विचित्राभिनयोज्वलम् । त्रिदशाः सह जायाभिर्जायाजीवा इवाऽपरे ॥ ५५७ ॥ गरुन्मन्त इवोत्पेतुरमराः केचिदम्बरे । निपेतुः क्रीडया केचित् , ताम्रचूडा इवाऽवनौ ॥ ५५८ ॥ ववल्गुल्गु केऽप्यङ्ककारा इव दिवौकसः । केपि सिंहा इवाऽऽनन्दात् , सिंहनादं वितेनिरे ॥५५९॥ उच्चकैश्चक्रिरे केचित् , कुञ्जरा इव बृंहितम् । सहर्षा हेषितं केचित्, तेनिरे तुरगा इव ॥ ५६०॥
॥५१॥ स्पन्दना इव केचिच्च, व्यधुर्घणघणारवम् । विदूषका इवाऽन्येषां, चक्रुः शब्दचतुष्टयीम् ॥५६१॥ तराचार्याः। २ कुछुटाः । ३ मछाः ।
Jain Education International
For Private & Personal use only
www.jainelibrary.org