________________
त्रिषष्टि
शलाकापुरुषचरिते
प्रथम पर्व चतुर्थः
सर्ग: ऋषभजिनभरतचक्रिचरितम् ।
॥१०॥
इति निष्कुटमाक्रम्य, पञ्चानन इवाऽटवीम् । समोा कच्छदेशस्य, तस्थौ सुस्थश्चमृपतिः ॥ २७५ ॥ म्लेच्छभूपतयस्तत्र, विचित्रोपायनैः समम् । सेनापतिं समापेतुर्भक्त्या पतिमिव स्त्रियः ॥ २७६ ॥ रत्नवर्णोत्करान् केचित् , स्वर्णशैलतटोपमान् । केचिच्चलितविन्ध्याद्रिकल्पान् करटिनो ददुः॥ २७७॥ केचिद् विश्राणयामासुर्वाजिनोऽत्यर्कवाजिनः । केचिदञ्जननिष्पन्नान् , स्थान् देवरथोपमान् ॥ २७८ ॥ तत्राऽन्यदपि यत् सारं, तस्मै सर्वेऽपि तद् ददुः । गिरिभ्योऽपि सरित्कृष्टं, रत्नं रत्नाकरे ब्रजेत् ।। २७९ ॥ तवाऽऽयुक्ता इवाऽऽदेशकरा वयमतः परम् । स्थास्यामः खस्वविषयेष्वित्यूचुस्ते चमूपतिम् ॥ २८॥ महीभुजस्तान् यथाई, सत्कृत्य विससर्ज सः । पूर्ववच्च सुखं सिन्धुमुत्ततार तरङ्गिणीम् ॥२८१॥ म्लेच्छेभ्य आहृतं सर्व, तं दण्डं दण्डनायकः । दोहदं कीर्तिवल्लीनां, ढौकयामास चक्रिणे ॥ २८२॥ सत्कृतः कृतिना सोऽथ, प्रसादाच्चक्रवर्तिना। विसृष्टश्च प्रहृष्टोऽगानिजावासं चम्पतिः॥ २८३ ॥ अयोध्यायामिव सुखं, तत्राऽस्थाद् भरतेश्वरः । सिंहः प्रयाति यत्रापि, तस्यौकः स्वं तदेव हि ॥२८४॥
अन्येाराहूय चमूपतिं भूपतिरादिशत् । उद्घाटय तमिस्रायाः, कपाटद्वितयीमिति ॥ २८५ ॥ आज्ञा नरपतेर्मालामिवोपादाय मौलिना । अविदूरे तमिस्राया, गत्वा तस्थौ चमूपतिः ॥ २८६ ॥ कृत्वा मनसि सेनानीः, कृतमालमथाऽमरम् । चक्रेऽष्टमतपः सर्वास्तपोमूला हि सिद्धयः ॥ २८७ ॥ सेनापतिरथ स्नातः, श्वेतसंव्यानपक्षभृत । निर्ययौ स्नानसदनात, सरसो राजहंसवत् ॥ २८८॥ सौवर्ण धूपदहनं, लीलावर्णारविन्दवत । सुषेणः पाणिना बिभ्रत , तमिस्राद्वारमासदत् ॥ २८९॥ १ सिंहः। २ गजान् । ३ अतिकान्तसूर्याश्वान् । ४ नद्याकृष्टम् । * स्वेषु देशेवित्यूचुस्ते तं च खंता ॥
ISROSCRIBERSTAR
भरतस्य दिग्विजयः ।
॥१०॥
Jain Education in
For Private&Personal Use Only
www.jainelibrary.org