________________
प्रथमं पर्व
त्रिषष्टिशलाकापुरुषचरिते
सर्गः
॥९
॥
तीर्थ तत्र समुत्पन्नो, गोमुखो नाम गुंह्यकः। वराऽक्षमालाशालिभ्यां, दोभ्या दक्षिणपार्श्वतः॥६८०॥ मातुलिङ्गपाशभृयां, वामदोभ्या॑ च शोभितः। हेमवर्णो गजरथः, पार्श्वस्थोऽभूत् ततो विभोः॥६८१॥ युग्मम्]18 तृतीयः नामतोऽप्रतिचक्रेति, हेमामा गरुडासना । वरप्रदेषुभृच्चक्रिपाशिभिर्दक्षिणैर्भुजैः॥ ६८२ ॥ वामहस्तैर्धनुर्वनचक्राङ्कुशधरैर्युता । तत्तीर्थभूरभृत् पायें, भर्तुः शासनदेवता ॥ ६८३॥ [युग्मम् ]
ऋषभततो विहर्तुमन्यत्र, जगाम भगवानपि । महर्षिभिः परिवृतो, नक्षत्रैरिव चन्द्रमाः ॥ ६८४ ॥
चरितम् । गच्छतः स्वामिनोऽभूवन् , भक्त्येव तरखो नताः । अधोमुखाः कण्टकाच, शकुनाश्च प्रदक्षिणाः ॥ ६८५॥ ऋत्विन्द्रियार्थानुकूल्यं, वायोरप्यनुकूलता । भर्जिघन्यतोऽप्यासीत , पार्श्वे कोटिर्दिवौकसाम् ॥ ६८६॥ यक्ष-यक्षिण्यो भवान्तरोद्भुतकर्मच्छेदालोकभयादिव । नाऽवर्धन्त कचाः श्मश्रु, नखाश्च त्रिजगत्पतेः ॥ ६८७॥
ऋषभप्रभोखाम्यगाद् यत्र नो तत्र, वैरमारीत्यवृष्टयः । दुर्भिक्षमतिवृष्टिा, भये च स्वाऽन्यचक्रजे ॥ ६८८ ॥
विहारः, विश्वविमयकरैरिति प्रभु भिभूरतिशयैः समन्वितः ।
संसरजगदनुग्रहैकधीः, मामिमां विहरति स्म वायुवत् ॥ ६८९ ॥ इत्याचार्यश्रीहेमचन्द्रविरचिते त्रिषष्टिशलाकापुरुषचरिते महाकाव्ये प्रथमे पर्वणि भगवदीक्षा-छद्मस्थविहार-केवलज्ञान-समवसरणव्यावर्णनो नाम तृतीयः सर्गः ॥३॥
॥९०॥
अतिशयाश्च।
** यक्षकः सं १॥ मातुलिङ्गः “बीजोरु" इति भाषायाम् । २ मारी रोगोपद्रवः, ईतयः प्रसिद्धवाः । ३ स्वचक्र परचक्रजाते भये।
Jain Education Internatio
For Private & Personal use only
www.jainelibrary.org