Book Title: Pravachan Saroddhar Purvarddh
Author(s): Nemichandrasuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
Catalog link: https://jainqq.org/explore/600107/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ AAAAAAAAL AAAAAAAAA श्रेष्ठि- देवचन्द्र- लालभाई - जैनपुस्तकोद्धारे - ग्रन्थाङ्कः - ५८. स्वपरसमयज्ञाननिधिश्रीसिद्धसेन सूरिशेखररचितवृत्त्यलङ्कृतः अवधृतसिद्धान्तहृदयश्रीमन्नेमिचन्द्रसूरिप्रवर निर्मितः श्रीप्रवचनसारोद्धारः (पूर्वभागः) मुद्रणकारिका-श्रेष्ठि-देवचन्द्र- लालभाई - जैनपुस्तकोद्धारसंस्था | प्रसिद्धिकारक : - जीवनचन्द्र साकरचन्द्रः अस्याः कार्यवाहकः इदं पुस्तकं मोहमय्यां जीवनचंद साकरचंद झहेरी इत्यनेन निर्णयसागरयन्रणालये कोलभावीथ्यां २३ तमे रामचंद्र येसू शेडगेद्वारा मुद्रयित्वा वीरसंवत् २४४८. क्राईष्ट १९२२. प्रति १००० ] विक्रमसंवत् १९७८. पण्यं रूप्यकत्रयम् . [Rs. 3-0-0 ANNANNYNYNNNNNANN Page #2 -------------------------------------------------------------------------- ________________ Page #3 -------------------------------------------------------------------------- ________________ 8300 श्रेष्ठी देवचंद लालभाई जहवेरी. जन्म १९०९ वैक्रमाब्दे निर्याणम् १९६२ क्रमान्दे कार्तिकशुक्लैकादश्यां, सूर्यपूरे पौषकृष्ण तृतीयायाम्, मुख्याम. The Late Sheth Devchand Lalbhai Javeri. Born 1853 A. D, Surat.. Dled 13th January 1906 A. D. Bembay. 10000-1-21. Page #4 -------------------------------------------------------------------------- ________________ विषयानुक्रमणिका. प्रव० सारोद्धारे तत्त्वज्ञानवि० विषयानुक्रमणिका. पत्राङ्क: पत्राङ्क: ॥१॥ ३९ विषयः १ चैत्यवंदनं २ गुरुवंदनं ३ प्रतिक्रमणं ४ प्रत्याख्यानं ५ कायोत्सर्गः ६ गृहिव्रतातिचाराः ७ भरतैरवतजिननामानि ८ आदिगणधरनामानि ९ प्रवर्तिनीनामानि १० विंशतिः स्थानकानि PI ११ जिनजननीजनकानां नामानि ८४ विषयः १२ ,, गतिः १३ जिनानामुत्कृष्टेतरसंख्या १४ ,, जन्मसंख्या १५ ,, गणधरसंख्या १६, मुनिसंख्या १७ ,, साध्वीसंख्या १८,, वैक्रियसंख्या १९ ,, वादिसंख्या २० ,, अवधिसंख्या २१ ,, केवलिसंख्या २२,, मनःपर्यविसंख्या विषयः ,, चतुर्दशपूर्विसंख्या २४ ,, श्रावकसंख्या , विकासंख्या जिनानां यक्षाः ,, यक्षिण्यः ,, तनुमान ,, लांछनानि , वर्णः , व्रतपरिवारः ,, सर्वायुः ३३ ,, शिवपरिवारः Jain Educatioi tiona For Private Personal Use Only A w .jainelibrary.org Page #5 -------------------------------------------------------------------------- ________________ Jain Education ३४ ” विषयः ३५, ३६, ३७, ३८ ३९ ४०, ४१," ४२ " ४३, ४४," निर्वाणस्थानं आन्तराणि अन्तरे तीर्थच्छेदः आशातनाः १० ८४ 33 प्रातिहार्याणि अतिशयाः दोषापगमाः चतुष्कम् दीक्षातपः ज्ञानतप निर्वाणतप: ४५ " ४६ भाविजिनजीवाः पत्राङ्कः ९७ ९८ १०० १०४ १०४ १०६ १०७ १०९ ११० ११० ११० ११० १११ विषयः ४७ ऊर्द्धादिसिद्धसंख्या ४८ एकसमयसिद्धसंख्या ४९ सिद्धभेदाः ५० सिद्धावगाहनाः ५१ गृहिलिंगादिसिद्धसंख्या ५२ द्वात्रिंशदादिसिद्धाः ५३ रूयादिसिद्धसंख्या ५४ सिद्धसंस्थानम् ५५ सिद्धानामवस्थितिः ५६ सिद्धानामुत्कृष्टावागहना ५७ १ मध्यमाव ० ५८ " जघन्याव ० ५९ शाश्वतप्रतिमानामानि पत्राङ्कः ११२ ११२ ११२ ११३ ११३ ११४ ११४ ११५ ११६ ११६ १९७ ११७ ११७ विषयः ६० जिनकल्पिनामुपकरणानि ६१ स्थविरकल्पिनां ६२ आर्यिकाणां 23 ६३ एकस्थानजिन कल्पिसंख्या ६४ आचार्यगुणाः ६५ विनयभेदाः ६६ चरणसप्ततिः ,, ६७ करणसप्ततिः ६८ चारणगमनशक्ति: ६९ परिहारविशुद्धिः ७० यथालन्दिकस्वरूपं ७१ निर्यामकसंख्या ७२ भावनाः शुभाः पत्राङ्कः ११७ ११८ १२४ १२५ १२८ १३२ १३२ १३७ १६८ १६९ १७२ १७५ १७७ jainelibrary.org Page #6 -------------------------------------------------------------------------- ________________ 6 पत्राङ्क: पत्राङ्कः १७९ विषयानुक्रमणिका. प्रव० सा रोद्धारे तत्त्वज्ञानवि० ता २८३ विषयः ७३ ,, अशुभाः ७४ महाव्रतसंख्या ७५ कृतिकर्मसंख्या ७६ क्षेत्रे चारित्रसंख्या ७७ स्थितकल्पः ७८ अस्थितकल्पः ७९ चैत्यानां पंचकं ८० पुस्तकानां , ८१ दण्डकानां , ८२ तृणानां पत्राङ्क: १९० १९० १९१ १९२ १९६ १८४ १८४ विषयः ८३ चमेणों , ८४ दूष्याणां ८५ अवग्रहागां , ८६ परिषहाः ८७ मण्डल्यः ८८ दशस्थानविच्छेदः ८९ क्षपकश्रेणिः ९० उपशमश्रेणिः ९१ स्थण्डिलभेदाः ९२ पूर्वाणां नामपदसंख्ये 2-25522-245* विषयः ९३ निर्ग्रन्थानां पंचकं ९४ श्रमणानां ९५ प्रासैषणानां , ९६ पिण्डपानैषणाः ९७ भिक्षावीथयः ९८ प्रायश्चित्तानि ९९ ओघसामाचारी १०० पदविभागसामाचारी १०१ दशधासामाचारी १०२ भवनिर्ग्रन्थत्वसंख्या १०३ विहारस्वरूपम् 6 mS WW १८४ १८५ २१६ १९६ २१७ २२० १८७ १८८ २२० २०० । २२१ 0 १८९ १९० २०४ २०९ २२ ॥ २ ॥ 61-5 Jain Education For Private & Personel Use Only 45 Aarjainelibrary.org Page #7 -------------------------------------------------------------------------- ________________ Jain Education श्रेष्ठिदेवचन्द्रलालभाइ–जैनपुस्तकोद्धारे ग्रन्थाङ्कः॥ श्रीजिनाय नमः ॥ श्रीमन्नेमिचन्द्रसूरिप्रवरनिर्मितः प्रवचनसारोद्धारः । श्रीमद्देव भद्रान्तिषच्छ्रीमत्सिद्ध सेनसूरि सूत्रिततत्त्वज्ञानविकाशिनीटीकायुक्तः प्रारभ्यते । सन्नद्धैरपि यत्तमोभिरखिलैर्न स्पृश्यते कुत्रचिच्चञ्चत्कालकलाभिरप्यनुकलं यन्नीयते न क्षयम् । तेजोभिः स्फुरितैः परैरपि हठादाक्रम्यते यन्न तज्जैनं सर्वजगत्प्रकाशनपटु ज्योतिः परं मन्दतु ॥ १ ॥ यो ध्यानेन निमूलकाषमकषद् द्वेषादिविद्वेषिणो यत्रैलोक्यविलोकनैकर सिकं ज्योतिः किमप्यातनोत् । यः सद्भूतमशेषमर्थमवदत् दुर्वादिवित्रासकृद्देवार्च्यः शिवतातिरस्तु स विभुः श्रीवर्धमानः सताम् ॥ २ ॥ स्वगुरूणामादेशं चिन्तामणिसोदरं समासाद्य । श्रेयस्कृते करोमि प्रवचनसारस्य वृत्तिमिमाम् ॥ ३ ॥ 15549-6 Lainelibrary.org Page #8 -------------------------------------------------------------------------- ________________ प्रव० सारोद्धारे तत्त्वज्ञानवि० GROHS इह हि शिष्टाः कचिदभीष्टे शास्त्रप्रकरणादिवस्तुनि प्रवर्तमानाः श्रेयस्काम्यया विशिष्टाभीष्टदेवतानमस्कारपुरस्कारेणैव प्रवर्तन्ते, स च मङ्गलायद्यपि कायमनोभ्यामपि क्रियमाणो निखिलविलसद्विघ्नविनाशकत्वेन प्रारिप्सितशास्त्रप्रकरणादिपरिसमाप्तये सम्पनीपद्यते तथापि शास्त्रादौ भिधेयादि श्रोतारः सर्वेऽपि शास्त्रादिश्रवणरसिकान्तःकरणाः सकलविघ्नसङ्घातविघातनिमित्तमवश्यमभिमतदेवतास्तवामिधानपूर्वमेव प्रवर्तन्तामिति श्रोतृणामभीष्टदेवतास्तवविषयमनीषोन्मेषपरिग्रहार्थमादाविष्टदेवतास्तवोऽभिधेयः, तथा यत्किमपि शास्त्रं प्रकरणादि वा कर्तुमिष्यते तत्रावश्यमादौ प्रेक्षावतां प्रवृत्त्यर्थमभिधेयममिधातव्यं इतरथा किमत्र शास्त्रे प्रकरणादौ वाऽभिधेयमिति संशयाना न तत्र ते प्रवर्तेरन् , वदेयुश्च * यथा-नाऽऽरब्धव्यमिदं शास्त्रं प्रकरणादि वा अभिधेयशून्यत्वात् काकदन्तपरीक्षावदिति, यदाहुः-"श्रुत्वाऽभिधेयं शास्त्रादौ, पुरुषार्थोपकारकम् । श्रवणादौ प्रवर्तन्ते, तजिज्ञासादिनोदिताः ॥ १॥ नाऽश्रुत्वा विपरीतं वा, श्रुत्वाऽऽलोचितकारिणः । काकदन्तपरीक्षादौ, प्रवर्तन्ते कदाचन ॥२॥” इत्यादि, तथा अभिहितेऽप्यभिधेये न प्रयोजनश्रवणमन्तरेण सहृदयास्तदाद्रियन्ते, प्रेक्षावत्ताक्षतिप्रसङ्गात् , यदाहुः| "प्रयोजनमनुद्दिश्य, न मन्दोऽपि प्रवर्तते । एवमेव प्रवृत्तिश्चेञ्चैतन्येनास्य किं भवेत् ? ॥ १॥” अभिदध्युश्च ते यथा-नाऽऽरम्भणीयमिदं ||शास्त्रं प्रयोजनशून्यत्वात्कण्टकशाखामर्दनवदिति, ततः शास्त्रप्रकरणादिप्रारम्भप्रयासनिष्फलताशङ्काशङ्कसमुद्धरणाय शास्त्रप्रकरणादी प्रयोज नमपि वक्तव्यं, तथा प्रयोजने दर्शितेऽपि न परम्परया सर्वज्ञमूलताऽवगतिमन्तरेण विविधातीन्द्रियार्थसार्थप्रतिपादके शाखादी सुधियः प्रवृत्तिमातन्वीरन् , प्रतिपादयेयुश्च ते यथा-नारम्भणीयमिदं शास्त्रादि सम्बन्धवन्ध्यत्वात् खेच्छाविरचितशास्त्रवदिति, ततस्तेषां शास्त्रप्र-11 ॥१॥ करणादिप्रवृत्तौ विशिष्टादरनिमित्तं परम्परयाऽहन्मूलताख्यापनार्थमादौ गुरुपर्वक्रमलक्षणः सम्बन्धोऽपि वक्तव्य इत्यादि परिभाव्य प्रक्षावतां प्रवृत्त्यर्थं पूर्वप्रयुक्तप्रयोगाणां चासिद्धतादिदोषोद्भावनार्थमिमामादिगाथामाह Jain Education a l For Private & Personel Use Only A njainelibrary.org Page #9 -------------------------------------------------------------------------- ________________ - PER नमिऊण जुगाइजिणं वोच्छं भव्वाण जाणणनिमित्तं । पवयणसारुद्धारं गुरूवएसा समासेणं ॥१॥ अत्र च नरिनृत्यमानमानसवृत्तयः सौगताः सङ्गिरन्ते-नन्विदं भवतां गेहेनर्दितमिव प्रतिभासते, यतः सर्वमेवेदं भवद्भिः कथ्यमानं शोभते यदि शब्दार्थयोः कश्चित्सम्बन्धो भवेत् , न चासौ विचार्यमाणश्चारिमाणमञ्चति, द्विविधो हि सम्बन्धः-तादात्म्यलक्षणस्तदुत्पत्तिलक्षXणश्च, तत्र न तावच्छब्दार्थयोस्तादात्म्यलक्षणः सम्बन्धः, स हि य एवार्थः स एव शब्दो य एव शब्दः स एवार्थ इत्येवं भवेत् , एवं च3 18 मोदकादिशब्दोच्चारणे मोदकादिना मुखपूरणं भवेत् क्षुरिकादिशब्दोच्चारणे च वदनपाटनादिकं सम्पद्येत, ततस्तावदसौ शब्दार्थयोन घटा मटाट्यते, न तदुत्पत्तिलक्षणोऽपि सम्बन्धः क्षोदं क्षमते, तथाहि-किं शब्दादर्थ उत्पद्यते ? अर्थाद्वा शब्द इति ?, तत्र न तावच्छब्दादर्थ | उत्पद्यते, घटादयो हि मृदादिभ्य एवोत्पद्यमाना वीक्ष्यन्ते, न शब्दादिति, यदि तु शब्दादपि घटादयो भावा भवेयुस्तदा न मृदादिपरिशीलनक्लेशमनुभवेयुः कुम्भकारादयः, नाप्यर्थाच्छब्दोत्पत्तिः, ताल्वोष्ठपुटदन्तादिभ्यः पुरुषप्रयत्नसहितेभ्य एव शब्दोत्पत्तिदर्शनात् , ततः शब्दार्थयोस्तादात्म्यतदुत्पत्तिलक्षणसम्बन्धद्वयाभावेनाऽऽदिवाक्यमभिधेयादिसूचकं निरर्थकमेवेति, तत्र ब्रूमः-अनभ्युपगतोपालम्भेन कण्ठशोषक्लेशमनुभवद्भिर्भवद्भिरेवमात्मा निरर्थकमेव कदर्थितः, न खल्वस्मामिः शब्दार्थयोस्तादात्म्यतदुत्पत्तिलक्षणः सम्बन्ध इष्यते, किन्तु सर्वसहृदयसम्मतो वाच्यवाचकभावलक्षण एव, तत्र च न किञ्चिद्विरुध्यते, यदि च शब्दस्य प्रामाण्यं नाभ्युपगम्यते तदा शब्दप्रामाण्यमू-ट लानामखिलव्यवहाराणामुच्छेदः स्यात् , उक्तं हि-"लौकिकव्यवहारोऽपि, न यस्मिन्नवतिष्ठते । तत्र साधुत्वविज्ञान, व्यामोहोपनिबन्धनम् ॥१॥” इति, अत्र च बहु वक्तव्यं तत्तु नोच्यते ग्रन्थगौरवभयादिति । तत्र 'नमिऊण' नत्वा 'युगादिजिन' युगं-एतदवसर्पिणीरूपः । कालविशेषस्तत्र आदीयत इत्यादिः-प्रथमः स चासौ जिनश्च-रागद्वेषादिदुर्जयारातिजेता तं ऋषभदेवस्वामिनमित्यर्थः, भवति हि प्रौढ E GRESAS PESCATOR Jain Education For Private Personel Use Only linelibrary.org Page #10 -------------------------------------------------------------------------- ________________ प्रव० सा- रोद्धारे तत्त्वज्ञानवि० | मङ्गलाभिधेयादि. ॥२॥ विशेषणादनुक्तेऽपि विशेष्ये प्रतिपत्तिः, यथा-ध्यानैकतानमनसो विगतप्रचाराः, पश्यन्ति यं कमपि निर्मलमद्वितीयम्" इत्यत्र ध्या नैकतानमनसो विगतप्रचारा इति प्रौढविशेषणसामाद्योगिन इति विशेष्यस्यानुक्तस्यापि प्रतिपत्तिस्तथाऽत्रापि नाभेयदेवस्येति, 'वोच्छं' ४ वक्ष्ये 'भव्यानां' निर्मलनिजगुणनिकरमाहात्म्येन सिद्धिगमनयोग्यानां प्राणिनां ज्ञाननिमित्तं प्रवचनस्य-द्वादशाझ्यादिशासनस्य सारो द्धार-प्रधानकतिपयपदार्थोद्धारं 'गुरूपदेशाद्' गुरुकथनात् 'समासेन' संक्षेपेणेति गाथापदार्थः । तत्र 'नमिऊण जुगाइजिणं' इत्यनेन | युगादिदेवस्य नमस्कारकरणेन विवक्षितशास्त्रादौ सकलकल्याणमूलं भावमङ्गलं 'वक्ष्ये प्रवचनसारोद्धार'मित्यनेनाभिधेयं भव्यानां ज्ञाननिमित्त'मित्यनेन प्रयोजनं च प्रत्यपादि, तच्च द्वेधा-प्रकरणकर्तुः श्रोतुश्च, एकैकमपि द्विविधं-अनन्तरं परम्परं च, तत्र प्रकरणकर्तुरनन्तरं प्रयोजनं प्रवचनसारभूतकतिपयपदार्थान् प्रतिपादयतः सत्त्वानुग्रहः, परम्परं तु परमपदावाप्तिः, भव्यसत्त्वानुग्रहप्रवृत्तो हि निरक्करसुखनिकरप्राज्यसाम्राज्यनिसर्गरमणीयरमणीवर्गवैभवोद्भासितस्वर्गप्राप्त्यादिपरम्परया परमपदमवश्यमवाप्नोत्येव, यत उक्तम्-"सर्वज्ञोक्तोपदेशेन, यः सत्त्वानामनुग्रहम् । करोति दुःखतप्तानां, स प्राप्नोत्यचिराच्छिवम् ॥ १॥" श्रोतृणां पुनरनन्तरप्रयोजनं यथावत्प्रवचनसारभूतकतिपयपदार्थपरिज्ञानं, परम्परप्रयोजनं तु तेषामपि परमपदप्राप्तिरेव, तथाहि-ते यथावद्विज्ञातप्रवचनसारभूतकतिपयपदार्थाः प्रकृत्यसारात्संसाराद्विरज्यन्ते ततः परमपदावाप्तये निःसपनं प्रयत्नमाचरन्ति ततो निखिलश्रेयस्कारकं निःश्रेयसमासादयन्ति, यत उक्तम्-"सम्यग्भावपरिज्ञानाद्विरक्ता भवतो जनाः । क्रियाऽऽसक्ता ह्यविनेन, गच्छन्ति परमां गतिम् ॥ १॥” इति, सम्बन्धस्तु द्विधा-उपायोपेयलक्षणो गुरुपर्वक्रमलक्षणश्च, तत्र प्रथमस्तर्कानुसारिणः प्रति, स चाय-वचनरूपापन्न शास्त्रमिदमुपायः, उपेयं सम्यगेतच्छास्त्रार्थपरिज्ञानं मुक्तिपदं वा, तस्याप्यतः पारम्पर्येण प्राप्तेः, श्रद्धानुसारिणस्तु प्रति गुरुपर्वक्रमलक्षणसम्बन्धः, तत्क्रमश्चार्य-प्रथमं हि घनाघनधनपटल इवाति ॥२॥ Jan Education For Private Personal use only Emelibrary.org Page #11 -------------------------------------------------------------------------- ________________ प्रसारिणि पटुतरोज़म्भमाणखरकिरणनिकरप्रकाशसङ्काशकमनीयकेवलालोकन्यकारिणि घनघातिकर्मनिचये प्रचण्डप्रभञ्जनप्रसारिणेवाध्यामलशुभध्यानेन प्रलयमापादिते निःशेषयथावस्थितजीवाजीवादिपदार्थसाविभासिनि निःसपने समुत्पन्ने केवलज्ञानालोके नाक्रिनगरगुरुतरविशुद्धसमृद्धिसम्भारतिरस्कारकारिण्यामपापायां नगर्या-सकललोकलोचनामन्दामन्दोत्सवकारिनिरुपमप्राकारत्रयोद्भासितसमवसरणमध्यभागव्यवस्थापितविचित्ररत्नखण्डखचितसिंहासनोपविष्टेन विशिष्टमहाप्रातिहार्यादिपरमार्हन्त्यसमृद्धिमहिम्ना भगवता श्रीमन्महावीरेण सुरासुरकिन्नरनरेश्वरनिकरपरिकरितायां परिषदि प्रवचनसारभूताः सर्वेऽपि पदार्था अर्थतो निवेदिताः तदनु प्रवचनाधिपतिना सुधर्मस्वामिना त एव सूत्रतो रचिताः 'अत्थं भासइ अरहा सुत्तं गंथंति गणहरा निउणं' इत्यार्षवचनात् तदनु जम्बूस्वामिप्रभवशय्यम्भवकायशोभद्रसम्भूतविजयभद्रबाहुस्थूलभद्रमहागिरिसुहस्तिउमास्वातिश्यामार्यप्रभृतिभिः सूरिभिःस्वकीयस्वकीयसूत्रेषु विस्तृततमविस्तृ ततरविस्तृतेषूपनिबध्यमाना भव्यजनेभ्यश्च प्रकाश्यमाना एतावती भूमिका यावदानीताः, ततस्तेभ्योऽपि सूत्रेभ्य ऐदंयुगीनमन्दमेधसामव| बोधाय सङ्क्षिप्यास्मिन् प्रकरणे 'अन्योपकारकरणं धर्माय महीयसे च भवती'यधिगतपरमार्थानामविवादो वादिनामत्रेति परोपकाररसिकान्तःकरणप्राकालिकश्रुतधराभिहितश्रुतमनुस्मरता मया समुद्भियन्ते इत्येवं परम्परया सर्वविन्मूलमिदं प्रकरणमर्थमाश्रित्य न पुनमया नूतनं किञ्चिदत्र सूत्र्यते इत्यवदातबुद्धीनां भव्यानामिदमुपादेयं भवतीति ॥ इदानी प्रवचनसारभूता ये विवक्षिता पदार्थास्तेषां षट्सप्तत्यधिकद्विशतीसङ्ख्यानि द्वाराणि (२७६) गाथाचतुःषष्ट्या सुखावबोधार्थमुपदिशन्नाह चिइवंदण वंदणयं पडिकमैणं पच्चखाँणमुस्सग्गो। चउवीससमहियसयं गिहिपडिकमाइयाराणं ॥२॥ भरहंमि भूयसंपइभविस्सतित्थंकराण नामाई। एरवयंमिवि ताई जिणाण संपइभविस्साणं ॥३॥ Jain Education For Private Personel Use Only Mw.jainelibrary.org Page #12 -------------------------------------------------------------------------- ________________ २७६द्वारनिर्देशः प्रव० सा रोद्धारे तत्त्वज्ञानवि० CMOSCOCCASCARSCROSCOR उसहाइजिणिंदाणं आइमगणहँरपवित्तिणीनामा । अरिहंतऽज्जणठीणा जिणजणणीजणयनाम गेई ॥४॥ उकिट्ठजहण्णेहिं संखा विहरंततित्थनाहाणं । जम्मसमएऽवि संखा उक्विजहणिया तेसिं ॥५॥ जिणगणहर मुणि समणी वेउविय वौइ अहि केवलिणो । मर्णनाणि चउदसपुब्धि सेंड सड्डीण संखा उ ॥६॥ जिणजखा देवीओ त[माणं लंछणाणि वन्ना य । वयपरिवारो सव्वायं च सिवगमणपरिवारो ॥७॥ निव्वाणगमैणठाणं जिणंतरौई च तित्थवुच्छेओ। दसैं चुलसी वा आँसायणाउ तह पौडिहेराई ॥ ८॥ चउतीसाइसँयाणं दोसा अट्ठारसारिहचैउक्कं । निक्मणे नॉणमि य निव्वाणमि य जिणाणे तवो ॥९॥ भाविजिणेसरजीवा संखा उड्डाहतिरियसिद्धाणं । तह एक्कसमयसिद्धाण ते य पन्नरेसभेएहिं ॥१०॥ अवगाहणाय सिद्धा उक्किट्ठजहन्नमज्झिाए य । गिहिलिंगअन्नलिंगस्सलिंगसिद्धाण संखा उ ॥११॥ बत्तीसाई सिझंति अविरयं जाव अट्टहीयसयं । अट्ठसमएहिं एक्कक्कूणं जावेकसमयंतं ॥ १२॥ थीवेए पुंवेए नपुंसए सिझमाणपरिसंखा । सिद्धाणं संठाणं अवठिठोणं च सिद्धाणं ॥ १३ ॥ अवगाहणा य तेसिं उक्कोसों मज्झिमों जहन्नों य । नामाइ चउण्हंपि हु सासयजिणाहपडिमाणं ॥ १४ ॥ उवगरणाणं संखा जिर्णाण थविराण साहणीणं च । जिणकप्पियाण संखा उक्किट्ठा एगवसहीए TESOURCES OSASCORSOAS Jain Education Konal For Private & Personel Use Only jainelibrary.org Page #13 -------------------------------------------------------------------------- ________________ ॥१५॥ छत्तीसं सूरिगुणा विणओ बावन्नभेयपेडिभिन्नो । चरणं करणं जंघाविजाचारणगमणसत्ती॥१६॥ परिहारविसुद्धि अहीलंदा निजामैयाण अडयाला । पणवीस भावणाओ सुहाउ असुहाउँ पणवीसं ॥१७॥ संखा महत्वयाणं किइकम्माण य दिणे तहा खित्ते । चारित्ताणं संखा ठियकप्पो अठियप्पो य ॥१८॥ चेइये पुत्थय दंडय तर्ण चम्म दुसाईं पंच पत्तेयं । पंच अवगहभेया परीसहा मंडली सत्त ॥१९॥ दसठाणववच्छेओ खैवगस्सेढी य उँवसमस्सेढी। थंडिल्लाण सहस्सो अहिओ चैउसहियवीसाए ॥२०॥ पुव्वाणं नामाइं पयसंखासंजुयाई चंउदसवि । निग्गंथा सैमणावि य पत्तेयं पंच पंचेव ॥ २१ ॥ गासेसाण पणगं पिंडे पाणे य एसैंणा सत्त । भिक्खारिया वीहीणमट्टगं पायछित्ताणं ॥ २२ ॥ सोमायारी ओहंमि पयविभागंमि तह य दसहा उ (चक्कवालंमि)। निग्गंधत्तं जीवस्स पंचवाराओ भववासे ॥२३॥ साहुविहारसरूवं अप्पडिबद्धो य सो विहेयध्यो । जायाजायकप्पो परिठवणुचारकरणदिसा ॥२४॥ अट्ठारस पुरिसेसुं वीसं इत्थीसु दस 'नपुंसेसुं । पवावणाअणरिहा तह वियलंगस्सरूवा य ॥ २५॥ मुलं जहकप्पं वत्थं सेजायरस्स पिंडो य । जत्तिय सुत्ते सम्म जह निग्गंथावि चउँगइया ॥ २६ ॥ खित्ते मग्गे काँले तहा पमाणे अईयमक्कप्पं । दुहेसुहसेजचउक्कं तेरस किरियाण 16CHOREOGRESCROCOMORRORSCORE Jain Education For Private Personel Use Only M ainelibrary.org Page #14 -------------------------------------------------------------------------- ________________ प्रव० सा रोद्धारे तत्त्वज्ञा नवि० 118 11 Jain Education ठीणाई ॥२७॥ एगंमि बहुभवेसु य आगरिसा चंडव्विहेऽवि सोमइए । सीलिंगाणऽट्ठारस सहरस नॅयसत्तगं चेव ॥ २८ ॥ वत्थग्गहणविहाणं वर्वहारा पंच तह अहाजायं । निसिजागरणंमि विही आलोयणदाययन्नेसा ॥ २९ ॥ गुरुपमुहाणं कीरइ सुद्धसुद्धेहिँ जत्तियं कालं । उवहीघोयणकालो भोभाया सहिसुद्धी ॥ ३० ॥ संलेहणा दुबालस बरिसे वसहेण वसहिसंगैहणं । उसिणस्स फँसुयस्सवि जलस्स सचित्तया कालो ॥ ३१ ॥ तिरिइत्थीओ तिरियाण माणवीओ नराण देवीओ । देवाण जगुणाओ जत्तियमेत्तेण अहियाओ || ३२ || अच्छेरेयाण दसगं चst Her aणसोलसगं । मसाण पंच भेया भेया वरिसीण पंचैव ॥ ३३ ॥ लोसिरुवं न्नाओ तिन्निरो व देंस व पॅनरस वा । तह सत्तसट्ठिलक्खणभेअविसुद्धं च सम्मतं ॥ ३४ ॥ एगविह दुविह तिविहं चउहा पंचविह दसविहं सम्मं । दव्वाइकारगाईउवसमभेएहिं वा सम्म ॥ ३५ ॥ कुलकोडीणं संखा जीवाणं जोणिलक्ख चुलसीई । तेक्कालाईवित्तत्थविवरण संपडिमाउ || ३६ || नाणमबीयत्तं खेत्ताईयाण ते अचित्तत्तं । धन्नाई चडवीसं मरणं सैंत्तरसभेयं च ॥ ३७ ॥ पलिओम अयरऽर्वसप्पिणीण उस्सप्पिणीणवि संरुवं । दव्वे खेत्ते काले भावे पोलपरावो ॥ ३८ ॥ पन्नरस कॅम्मभूमी अकम्मभूमीउ तीस अट्ठ मैया । दोन्नि सया तेयाला भैया पणाइवायस्स ॥ ३९ ॥ परिणामाणं अट्ठोत्तरसयं बंभमसभेयं । कामाण चैव्वीसा २७६ द्वार निर्देशः ॥ ४ ॥ Finelibrary.org Page #15 -------------------------------------------------------------------------- ________________ दस पाणा दस य कैप्पदुमा ॥ ४० ॥ नरैया नेरइयाणं आवासा वेयणाऽऽउतऍमाणं । उप्पत्तिनासविरहो लेसाँऽवहि परमहम्मा य ॥४१॥ नरयुव्वाणं लद्धिसंभवो तेसु जेसि उववाओ। संखा उपजताण तह य उध्वट्टमाणाणं ॥४२॥ कायठिई भवठिइओ एगिदियविगलसन्निजीवाणं । त]माणमेसि इंदियसरूवविसया य लेसीओ ॥ ४३ ॥ ऐयाणं जत्थ गई जत्तो ठाणेहि आगई एसिं । उप्पत्तिमरणविरहो जायंतमरंतसंखा य ॥ ४४ ॥ भवणवइवाणमंतरजोइसवेमाणवासिदेवाणं । ठिई भैवण देहमाणं लेसाँओ ओहिनाणं च ॥४५॥ उप्पत्तीए तहुवाय विरहो इमाण संखों य । जम्मि य एयाण गई जत्तो वा औगई एसिं ॥ ४६॥ विरहो सिद्धिंगैईए जीवाणाहारगहणऊसाँसा । तिन्नि सया तेसहा पसिंडीणऽटु य पैमाया ॥४७॥ भैरहाहिवा हलहरा हरिणो पडिवासुदेवरायाणो । रयणाइ उद्दस नवनिहीओ तह जीवसंखाओ॥४८॥ कम्माई अट्ट तेसिं उत्तरपयडीण अट्ठवन्नसयं । बंधोदयाणुदीरणसत्ताण य किंपि हु सरुवं ॥४९॥ कम्महिइ साँबाहा बायालीसा उ पुण्णपैयडीओ। बासीय पविपयडीओ भावछकं सपडिभेयं ॥५०॥ जीवाण अजीवाण य गुणाण तह मैग्गणाण पत्तेयं । चउदसगं उचओगा बारस जोगा य पण्णरस ॥५१॥ परलोगगई गुणठाणएम तह ताण कोलपरिमाणं । नरयतिरिनरसुराणं उकोसविउवणाकालो ॥५२॥ सत्तेव समुग्घाया छप्पज्जत्तीओऽणहारया चउरो। सत्तभैयद्या Jain Education For Private & Personel Use Only Wainelibrary.org Page #16 -------------------------------------------------------------------------- ________________ २७६ द्वारनिर्देशः प्रव० सा रोद्धारे तत्त्वज्ञानवि० णाई छन्भासा अप्पसत्थाओ॥५३॥ भंगा गिहिवयाणं अट्ठारस पावठाणगाइंपि । मुणिगुण सत्तावीसा इगवीसा सावयगुणाणं ॥५४॥ तेरिच्छीणुक्किट्ठा गैभठिई तह य सा मैंणुस्सीणं । गब्भस्स य कायठिई गभट्ठियजीव आहारो॥५५॥ रिउरुहिरसुक्कजोए जत्तियकालेण गंभसंभूई । जत्तियपुत्ता गम्भे जत्तिय पियरो य पुत्तस्स ॥५६॥ महिला गम्भअजोगा जेत्तियका. लेणऽबीयओ'पुरिसो। सुक्काईण सरीरहियाण सव्वाण परिमाणं ॥५७॥ सम्मत्ताईणुत्तमगुणाण लाहंतरं जमुक्कोसं । न लहंति माणुसत्तं सत्ता जेऽणंतरुवहां ॥५८ ॥ पुव्वंगपरीमाणं माणं पुवस्स लवणसिहमाणं । उस्सेहआयअंगुलपमाणअंगुलपमाणाई ॥५९॥ तमकायसरूवमणंतछक्कगं अगं निमित्ताणं । माणुम्माणपमाणं अट्ठारस भक्खभोजोई॥६०॥छट्ठाणवुड्डिहाणी अवहरि जाइ नेव तीरंति । अंतरदीवा जीवाजीवाणं अप्पबहुयं च ॥ ६१॥ संखा निस्सेसजुगप्पहाणसूरीण वीरजिर्णतित्थे । ओसप्पिणिअन्तिमजिणतित्थअविच्छेयमाणं च ॥ २॥ देवाणं पवियारो सरूवमट्ठण्ह कण्हराईणं । सज्झायस्स करणं नंदीसरदीवठिइभणणं ॥ ६३ ॥ लेंद्रीओ तवे पायालकलस आहारगसरूवं च । देसा अणायरिया ऑरिया य सिद्धेगतीसगुणा ॥ ६४ ॥ तेसट्ठीदारगाहाओ॥ समयसमुद्धरियाणं आसत्थसमत्तिमसि दाराणं । नामुक्तित्तणपुव्वा तव्विसयवियारणा नेया ॥६५॥ Jain Educatio n For Private Personel Use Only Ww.jainelibrary.org Page #17 -------------------------------------------------------------------------- ________________ Jain Education तत्र सकलकल्याणमूलत्वात्प्रथमं चैत्यवन्दनद्वारं, चित्तस्य भावाः कर्माणि वा "वर्णदृढादिभ्यः ष्यचेति ( पा० ५।१।१२३ ) यि चैत्यानि - जिनप्रतिमाः, ता हि चन्द्रकान्तसूर्यकान्तमरकतरत्नमुक्ताशैलादिदलनिर्मिता अपि चित्तस्य भावेन कर्मणा वा साक्षात्तीर्थकरबुद्धिं जनयन्तीति चैत्यान्यभिधीयन्ते तेषां वन्दनं-स्तवनं कायवाङ्मनः प्रणिधानं चैत्यवन्दनं तदत्र विधिभणनेन वक्तव्यं, अत्र च प्राकृतलक्षणात्प्रथमैकवचनस्य सेर्लुक् १, 'वंदणय' मिति तदनु वन्दनकद्वारं वन्द्यन्ते पूज्या गुरवोऽनेनेति वन्दनं तदेव वन्दनकं, स्वार्थे कन् २, 'पडिक्कमणं' तदनु प्रतिक्रमणमिति द्वारं, प्रतिशब्दोऽयमुपसर्गः प्रतीपे प्रातिकूल्ये वाऽर्थे वर्तते, 'क्रमु पादविक्षेपे' इत्यस्य भावल्युडन्तस्य प्रतीपं प्रतिकूलं वा क्रमणं प्रतिक्रमणमिति ३, 'पच्चक्खाण' मिति प्रत्याख्यानमिति द्वारं, तत्र प्रति - स्वेच्छाप्रवृत्तिप्रतिकूलतया आ-मर्यादया विवक्षितकालादिमानया ख्यानं - प्रकथनं प्रत्याख्यानं मूलगुणोत्तरगुणरूपमित्यर्थः ४, 'उस्सग्गो'त्ति उत्सर्गः, तत्र यथा भामेत्युक्ते सत्यभामेति गम्यते तथाऽत्राप्येकदेशेन समुदायावगमात्कायोत्सर्ग इति द्रष्टव्यं तत्र चोत्सर्जनमुत्सर्गः कायस्य उत्सर्गः कायोत्सर्गः उच्छासा| द्याकारस्थानमौनध्यानक्रियाव्यतिरेकेण क्रियान्तरकरणमधिकृत्य परित्याग इत्यर्थ: ५, 'चउवीससम हियसय' मिति चतुर्विंशत्यधिकं शतं | गृहस्थप्रतिक्रमणातिचाराणां भणनीयमिति द्वारं ६, एवं प्रथमगाथायां षट् द्वाराणीति ॥ २ ॥ भारते क्षेत्रे भूतसम्प्रतिभविष्यत् तीर्थकराणां नामानि ऐरवतेऽपि क्षेत्रे तानि नामानि जिनानां सम्प्रतिभविष्यतां - वार्तमानिकभाविनां न पुनरतीतानामित्यर्थः, भणितव्यानीति क्रियाध्याहारः ७, इति द्वितीयगाथायां सप्तमं द्वारं ||३|| ऋषभादिजिनेन्द्राणां चतुर्विंशतिसङ्ख्यानामपि 'आइम'त्ति आदौ भवा आदिमाः 'पश्चादाद्यन्ताग्रादिमः' (पा० ४-३-२३ वार्त्तिके 'अग्रादिपश्चाड्डिमच' 'अन्ताच्चे' ति) इति सूत्रेण इमप्रत्यये टेर्लोपे च आदिम इति रूपं, तत आदिमाच ते गणधराश्च आदिमगणधरास्तेषां नामानि अग्रतः स्थितस्य नामशब्दस्येहापि सम्बन्धाद्वक्तव्यानि ८, तथाऽऽदि jainelibrary.org Page #18 -------------------------------------------------------------------------- ________________ प्रव० सा रोद्धारे तत्त्वज्ञा नवि० ॥६॥ Jain Education मप्रवर्तिनीनामानि वक्तव्यानि ९, तथा अर्हत्त्वार्जने - तीर्थकरपदोपार्जने यानि स्थानानि - कारणानि तानि च वक्तव्यानि, ठाणा इति प्राकृतशैल्या पुंसा निर्देशः १०, तथा जिनानां जनन्यो - मातरो जनकाच - पितरस्तेषां नामानि वक्तव्यानि ११, तथा तेषामेव गुणशेषाणां कस्यां गतौ गमनमिति गतिर्वक्तव्या १२, इति तृतीयगाथायामष्टमादीनि द्वादशान्तानि पञ्च द्वाराणि भणितानि ॥ ४ ॥ उत्कृष्टजघन्याभ्यां पदाभ्यामिति गम्यं विहरत्तीर्थनाथानां सङ्ख्या भणनीया, कियन्त उत्कृष्टतो विहरमाणास्तीर्थनाथा एककालं लभ्यन्ते ? जघन्यतश्च कियन्तः ? १३, तथा 'जम्मसमय'त्ति जन्मसमयेऽपि सङ्ख्या उत्कृष्टजघन्यका उत्कृष्टजघन्यभवा तेषां - तीर्थनाथानां [सङ्ख्या ] भणनीया, एककालमुत्कृष्टतः कियन्तः कर्मभूमिषु ते जायन्ते कियन्तश्च जघन्यतः १४, इति चतुर्थगाथायां त्रयोदशचतुर्दशस्वरूपं द्वारद्वयमभिहितम् ॥ ५ ॥ अत्र जिनशब्दात् प्राकृतशैल्या षष्ठीबहुवचनं लुप्तं, ततो जिनानां सम्बन्धिनो गणधराच मुनयश्च श्रमण्यश्च वैकुर्विकाञ्च वादिनश्च अवधयश्च केवलिनश्चेति द्वन्द्वसमाहारे गणधर मुनिश्रमणी वैकुर्विक वाद्यवधिकेवलि (नस्त ) तस्येति, ततश्च गाथापर्यन्तवर्ति 'संखाउ' इतिशब्दसम्बन्धाज्जिनानां - ऋषभादीनां प्रत्येकं ये गणधरास्तेषां सङ्ख्या भणनीया १५, तथा तेषामेव ये मुनयः - साधवस्तेषां सङ्ख्या १६, तथा तेषामेव याः श्रमण्यो - त्रतिन्यस्तासां सङ्ख्या १७, तथा 'विकुर्व विक्रियाया' मिति धातुगणे धातुः विकुर्वणमिति 'हलचे 'ति ( पा० ३ -३ - १२१ ) घञि च विकुर्वस्तेन चरन्ति 'तेन चरती 'ति (पा० ४-४-८ चरति ) ठकि 'ठस्येक' ( पा० ७-३-५० ) इति इकादेशे च वैकुर्विकास्तेषां सङ्ख्या १८, तथा वादिनां देवासुरैरप्यजेयानां सङ्ख्या १९, तथा अवध्यवधिमतोरभेदादवधीनांअवधिज्ञानवतां सङ्ख्या २०, तथा केवलिनां सङ्ख्या २१, तथा मनोज्ञानिनां - मनः पर्यवज्ञानिनां सङ्ख्या २२, तथा चतुर्दशपूर्विणां - चतुर्दशपूर्वधराणां सङ्ख्या २३, तथा श्राद्धानां श्रावकाणां २४, तथा श्राद्धिकानां -श्राविकाणां सङ्ख्या वक्तव्या २५, इति पञ्चमगाथायां पञ्चदशा २७६ द्वारनिर्देशः ॥ ६॥ Sanelibrary.org Page #19 -------------------------------------------------------------------------- ________________ प्र सा. २ Jain Education दीनि पञ्चविंशतितमान्तान्येकादश द्वाराण्यभिहितानि || ६ || जिनानां यक्षास्तथा देव्यः - शासनदेवताः तथा तनुमानं - शरीरप्रमाणं २६-२७-२८, तथा लाञ्छनानि - चिह्नानि २९, तथा वर्णा- रक्तादयः ३०, तथा व्रतस्य परिवारः कः कियता परिवारेण सह व्रतमप्रहीदिति ३१, तथा सर्वायुष्कं ३२, चः समुच्चये तथा शिवगमनपरिवारो - मोक्षगमनसमये कः कियता परिवारेण तत्र गत इति वाच्यं ३३, एवं षष्ठगाथायां षडिशतितमादीनि त्रयस्त्रिंशत्तमान्तान्यष्टौ द्वाराण्यभिहितानि ॥ ७ ॥ जिनानां निर्वाणगमने यत्स्थानं तदभिधेयं ३४, तथा जिनान्तराणि - एक स्माज्जिनादपरो जिनः कियता कालव्यवधानेन सिद्ध इत्येवंरूपाणि ३५ चः समुच्चये, तथा तीर्थव्यव|च्छेदः - चतुर्वर्णश्रमण सङ्घस्य व्यवच्छेदः कदा कुत्र कथं जात इति भणनीयं ३६, तथा दश चतुरशीतिर्वा ज्ञानदर्शनादीनामायं - लाभं शातयन्तीत्याशातना वाच्याः ३७-३८, तथा प्रातिहार्याणि - प्रतिहारकर्माणि तीर्थकृतामभिधेयानि ३९, इति सप्तमगाथायां चतुस्त्रिंशत्तमादीनि एकोनचत्वारिंशत्तमान्तानि षट् द्वाराणि सूत्रितानि ॥ ८ ॥ चतुस्त्रिंशदतिशयानामर्द्दतो वाच्या ४० तथा दोषा अष्टादश आर्हन्त्यप्रतिपन्थिनो भणनीयाः ४१, तथाऽईच्चतुष्कं - नामार्हदादिभेदेनामिधेयं ४२, तथा निष्क्रमणे - दीक्षायां ४३ तथा ज्ञानेकेवलालोकोत्पत्तौ ४४ तथा निर्वाणे च-मोक्षगमनसमये जिनानां तपांसि वाच्यानि ४५, इत्यष्टमगाथायां चत्वारिंशत्तमादीनि पञ्चचत्वा| रिंशत्तमान्तानि षट् द्वाराणि सूत्रितानि ॥ ९ ॥ भाविनां - अग्रेतनोत्सर्पिण्यां भविष्यतां जिनेश्वराणां जीवा वक्तव्याः ४६, तथा सङ्ख्या ऊर्द्धाधस्तिर्यग्लोकसिद्धानां कियन्त ऊर्दूलोके कियन्तोऽधोलोके कियन्तश्च तिर्यग्लोके एकसमये सिद्ध्यन्तीति प्रतिपाद्यं ४७, तथा एकस्मिन् समये सिद्धानां सङ्ख्या अभिधेया एकस्मिन् समये कियन्तः सिद्ध्यन्तीत्यर्थः ४८, तथा ते सिद्धाः पञ्चदशभिर्भेदैः प्रतिपाद्या ४९ इति नवमगाथायां षट्चत्वारिंशदादीन्येकोनपञ्चाशत्तमान्तानि चत्वारि द्वाराण्युक्तानि ॥ १० ॥ अवगाहन्ते जीवा यस्यामित्यौ tional *4*9 21961-67 Page #20 -------------------------------------------------------------------------- ________________ २७३द्वारनिर्देशः प्रव० सा- रोद्धारे तत्त्वज्ञानवि० णादिकेऽनप्रत्ययेऽवगाहना-तनुस्तस्यामुत्कृष्टायामेकसमयेन कियन्तः सिद्ध्यन्ति ? जघन्यायां तस्यां कियन्तः ? मभ्यमायां च कियन्त | | इत्यभिधेयं ५० चः समुच्चये, तथा गृहिलिङ्गे-गृहस्थलिङ्गे अन्यलिङ्गे-जटाधराद्यन्यतीर्थिकलिङ्गे स्खलिङ्गे च-रजोहरणादिलिङ्गे एकसमयेन सिद्ध्यतां सङ्ख्या भणनीया ५१ इति दशमगाथायां पञ्चाशत्तमैकपञ्चाशत्तमे द्वे द्वारे अमिहिते ॥ ११ ॥ द्वात्रिंशदादयः आदिशब्दादष्टचत्वारिंशत्षष्टिद्विसप्ततिचतुरशीविषण्णवतियुत्तरशताष्टोत्तरशतानि गृह्यन्ते, ततश्चैकद्व्यादयो द्वात्रिंशदाद्यन्ताः सिद्ध्यन्ति निरन्तरं यावदष्टभिरधिकं शतं अष्टमिः समयैरेकैकोनैर्यावदेकसमयान्तं, अयमर्थः-एकस्मिन् समये एको द्वौ वा यावद् द्वात्रिंशत्सिध्यन्ति एवं द्वितीयादिष्वपि समयेषु अष्टमान्तेषु ततोऽवश्यमन्तरं, तथा पूर्ववत् त्रयस्त्रिंशदादय एकेकादयो वा सप्त समयान् यावनिरन्तरं सिद्ध्यन्ति ततोऽवश्यमन्तरमित्यादि स्वरूपं भणनीयं ५२ इत्येकादशगाथायां द्विपञ्चाशमेकं द्वारं ॥ १२ ॥ श्रीवेदे पुवेदे नपुंसकवेदे च सिद्ध्यतां सङ्ख्या वाच्या ५३, तथा सिद्धानां संस्थानं ५४, तथा अवस्थितिस्थानं च सिद्धानां कथनीयं ५५, इत्यस्यां द्वादशगाथायां त्रिपञ्चाशच्चतुष्पञ्चाशत्पञ्चपञ्चाशदूपाणि त्रीणि द्वाराणि ॥ १३ ॥ अवगाहना-तनुः चः समुच्चये तेषा-सिद्धानामुत्कृष्टा 1५६ तथा मध्यमा ५७ तथा जघन्या वाच्या ५८, तथा नामानि-अभिधानानि चतसृणामपि हुशब्दः प्राकट्ये शाश्वतजिननाथप्रहातिमानां ५९ इति त्रयोदशगाथायां पट्पश्चाशादीनि एकोनषष्ट्यान्तानि चत्वारि द्वाराणि ॥ १४ ॥ उपकरणानां सङ्ख्या जिनाना-जिनकVाल्पिकानां ६० तथा स्थविराणां-आच्छवासिवतिनां ६१ तथा साध्वीनां च वाच्या ६२, चः समुच्चये, तथा जिनकल्पिकानां सङ्योत्कृष्टा एकस्यां वसतौ वाच्या ६३ इति चतुर्दशगाथायां षष्टितमादीनि त्रिषष्ट्यन्तानि चत्वारि द्वाराणि ॥ १५ ॥ षट्त्रिंशत् सूरीणां-आचायाणा गुणा वक्तव्याः ६४, तथा विनयो द्विपञ्चाशद्भेदप्रतिभिन्नो वाच्यः ६५, तथा चरणं सप्ततिभेदं वाच्यं ६६, तथा करणं सप्ततिभेद Jain Education Celona For Private & Personel Use Only FMw.jainelibrary.org Page #21 -------------------------------------------------------------------------- ________________ A CANCCC वाच्यं ६७, तथा जवाचारणानां विद्याचारणानां च गमनशक्तिरमिया ६८ इति पञ्चदशगाथायां चतुःषष्ट्यादीनि अष्टषष्ट्यन्तानि पञ्च द्वाराणि ॥ १६॥ परिहारविशुद्धिकानां परिहारविशुद्धितपसो वा स्वरूपं भणनीयं ६९, तथा 'अहालंद'त्ति यथालन्दकल्पकारिणो वाच्याः ७०, तथा प्रतिपन्नानशनस्य साधोयें निर्यामका-आराधनाकारकास्तेषामष्टचत्वारिंशद्भणनीया ७१, तथा पञ्चविंशतिर्भावनाः शुभाः ७२ तथा अशुभाः पञ्चविंशतिर्वाच्याः ७३ इति षोडशगाथायामकोनसप्ततितमादीनि त्रिसप्तत्यन्तानि पञ्च द्वाराणि ॥ १७ ॥ | सङ्ख्या महावताना-प्राणातिपातविरमणादीनां ७४, तथा कृतिकर्मणां-वन्दनकानां दिनमध्ये सङ्ख्या ७५, चः समुच्चये, तथा क्षेत्रेभरतादौ चारित्राणां-सामायिकादीनां सङ्ख्या ७६, तथा स्थितकल्पः ७७ तथाऽस्थितकल्पो वाच्यः ७८, चः समुच्चये, इति सप्तदशगाथायां चतुःसप्तत्यादीनि अष्टसप्तत्यन्तानि पञ्च द्वाराण्यभिहितानि ॥ १८ ॥ चैयानि-प्रतिमारूपाणि ७९ तथा पुस्तकानि ८० तथा दण्डकाः ८१ तृणानि ८२ तथा चर्माणि ८३ तथा दूष्याणि-वस्त्राणि ८४ एतानि पञ्च पञ्च प्रत्येकं वक्तव्यानि तथा | पञ्चावग्रहभेदाः ८५, तथा परि-सर्वतः सह्यन्ते मोक्षार्थिभिरिति परीषहाः ८६, तथा मण्डल्यः सप्त वाच्याः ८७ इत्यष्टादशगाथा यामेकोनाशीत्यादीनि सप्ताशीत्यन्तानि नव द्वाराणि भणितानि ॥ १९ ॥ दशानां स्थानानां व्यवच्छेदः ८८, तथा क्षपकश्रेणिः ८९, 8 तथोपशमश्रेणिः ९०, तथा स्थण्डिलानां-साधुयोग्यभूविशेषाणां सहस्रोऽधिकश्चतुःसहितविंशत्या चतुर्विशत्यधिकसहस्र इत्यर्थः ९१ इत्येताकोनविंशतितमगाथायां अष्टाशीत्यादीनि एकनवत्यन्तानि चत्वारि द्वाराणि ॥२०॥ पूर्वाणां नामानि पदसङ्ख्यया संयुतानि-युक्तानि चतु शापि कथनीयानि ९२, तथा निर्ग्रन्थाः-साधवः ९३ तथा श्रमणा-भिक्षुकाः ९४ प्रत्येकं पञ्च पञ्चैव वक्तव्या, इति विंशतितमगाथायां ४ द्विनवतित्रिनवतिचतुर्नवतिद्वाराणि त्रीणि ॥ २१ ॥ ग्रासैषणानां पञ्चकं ९५, तथा पिण्डे पाने च एषगाः सप्त ९६, तथा भिक्षाचर्या Jain Education in For Private & Personel Use Only Jainelibrary.org Page #22 -------------------------------------------------------------------------- ________________ +- 6 २७६ द्वारनिर्देशः प्रव० सा रोद्धारे तत्त्वज्ञानवि० CART--54-5 विषये वीथीनां-मार्गाणामष्टकं ९७, तथा प्रायश्चित्तानि वाच्यानि ९८ इत्ये कविंशतितमगाथायां पञ्चनवत्यादीनि अष्टनवत्यन्तानि चत्वारि द्वाराणि ॥ २२ ॥ समाचारी ओघे-सामान्ये ९९ तथा पदविभागे-छेदग्रन्थोक्तस्वरूपे १०० तथा दशविधचक्रवाले-प्रतिदिनकरणीयसमाचारे संख्या वाच्या १०१, तथा निर्मन्थत्वं-साधुविशेषत्वं पञ्चवारान् भववासे-संसारावस्थाने १०२ इति द्वाविंशतितमगाथायां नवनवत्यादीनि व्यधिकशततमान्तानि चत्वारि द्वाराणि ॥ २३ ॥ साधूनां विहारस्वरूपं १०३, तथा अप्रतिबद्धश्च स विहारो विधातव्यः १०४, तथा जात कल्पोऽजातकरूपश्च वक्तव्यः, जाताः-गीतार्था भण्यन्ते अजाताश्च-अगीतार्थाः १०५, तथा परिष्ठापनोच्चारकरणयोदिक् १०६ इति त्रयोविंशतितमगाथायां व्यधिकशततमादीनि षडुत्तरशततमान्तानि द्वाराणि चत्वारि ॥ २४ ॥ अष्टादश पुरुषेषु १०७ तथा विंशतिः स्त्रीषु १०८ तथा दश नपुंसकेषु प्रव्राजनानर्हाः १०९, तथा विकलाङ्गस्वरूपाश्च ११० इति चतुर्विंशतितमगाथायां सप्तो. त्तरशततमादीनि दशोत्तरशततमान्तानि द्वाराणि चत्वारि ॥ २५ ॥ यत् मूल्यं यस्य तत् यन्मूल्यं यतीनां-मुनीनां कल्प्यं-कल्पनीयं वस्त्रं १११, तथा शय्यातरस्य पिण्डश्च कल्प्योऽकल्प्यो वेति ११२, तथा यावति सूत्रे सति सम्यक्त्वमवश्यम्भावि ११३, तथा निर्ग्रन्था | अपि चतुर्गतिका भवन्ति, चतस्रो नरकादयो गतयो येषां ते चतुर्गतिकाः ११४ इति पञ्चविंशतितमगाथायामेकादशोत्तरशततमादीनि चतुर्दशोत्तरशततमान्तानि चत्वारि द्वाराणि ॥ २६ ॥ क्षेत्रे तथा मार्गे तथा काले तथा प्रमाणे चातीतं-भणितप्रमाणात् क्षेत्रादेरतिक्रान्तं अकल्प्यं यत् तद्भणनीयं ११५-११६-११७-११८, तथा दुःखशय्याचतुष्कं ११९, तथा सुखशय्याचतुष्कं १२०, तथा त्रयोदश क्रियास्थानानि १२१ इति षडिंशतितमगाथायां पञ्चदशोत्तरशततमादीनि एकविंशत्युत्तरशततमान्तानि सप्त द्वाराणि ॥ २७ ॥ एकस्मिन् भवे बहुषु च भवेषु आकर्षा-विरूपाध्यवसायविशेषाश्चतुर्विधेऽपि सामायिके श्रुतसामायिक-सम्यक्त्वसामायिक-देशविरति० ॥८॥ Jan Education For Private Personal use only aainelibrary.org Page #23 -------------------------------------------------------------------------- ________________ सर्वविरति०लक्षणे कियन्तो भवन्ति ? १२२, तथा शीलस्याङ्गभूताः-कारणभूता ये पदार्थास्तेषामष्टादशसहस्रा वाच्याः १२३, तथा नयाना-नैगमादीनां सप्तकं च १२४ इति सप्तविंशतितमगाथायां द्वाविंशत्युत्तरत्रयोविंशत्युत्तरचतुर्विशत्युत्तरशततमानि त्रीणि द्वाराणि ॥२८॥ वस्त्रग्रहणस्य विधानं १२५, तथा व्यवहारा-आगमादयः पञ्च १२६, तथा यथाजातं-चोलपट्टकादि १२७, तथा निशि जागरणे विधिः १२८, तथा आलोचनादायकस्य गुरोरन्वेषा-अन्वेषणा १२९ इत्यष्टाविंशतितमगाथायां पञ्चविंशत्युत्तरशततमादीनि एकोनत्रिंशदुत्तरशततमान्तानि पञ्च द्वाराणि ॥ २९ ॥ गुरुप्रमुखाणां क्रियतेऽशुद्धैः शुद्धैश्च वस्तुभिर्यावन्तं कालं प्रतिजागरणमिति शेषः १३०, तथा उपधेर्धावनकाल:-प्रक्षालनप्रस्तावः १३१, तथा भोजनस्य भागाः १३२, तथा वसतिशुद्धिः १३३ इत्येकोनत्रिंशत्तमगाथायां त्रिंशदुत्तरशततमादीनि त्रयस्त्रिंशदुत्तरशततमान्तानि चत्वारि द्वाराणि ॥३०॥ संलेखना-शरीरशोषणा द्वादश वर्षाणि १३४, तथा वृषभेण-बली| वर्दैन कल्पितेन वसतेस्रहणं १३५, तथोष्णस्य प्रासुकस्यापि जलस्य सचित्तताकाल: १३६, उष्णं-प्रासुकमपि जलं जातं कियता कालेन पुनः सचित्तं भवतीत्यर्थः, इति त्रिंशत्तमगाथायां चतुस्त्रिंशदुत्तरपञ्चत्रिंशदुत्तरपत्रिंशदुत्तरशततमानि त्रीणि द्वाराणि ॥ ३१ ॥ इह षष्ठयाः पञ्चम्यर्थत्वात् तिरभ्यो तिरश्चां मानव्यो मानवानां देव्यो देवानां यद्गुणाः, यो गुणो-गुणकारो यासां ताः तथा, यावता गुणप्रकारेण तिर्यक्पुरुषादिभ्योऽधिकास्तिरच्यादय इत्यर्थः, यावन्मात्रेणाधिकाश्च सर्वाः स्त्रियो गुणकारादप्युद्धरिताः १३७ इत्येकत्रिंशत्तमगा- थायां सप्तत्रिंशदुत्तरशततममेकं द्वारम् ॥ ३२ ॥ आश्चर्याणां दशकं १३८, तथा चतस्रो भाषाः १३९, तथा वचनानां षोडशकं १४०, तथा मासानां पञ्च भेदाः १४१, तथा भेदाः-प्रकारा वर्षाणां पञ्चैव १४२ इति द्वात्रिंशत्तमगाथायामष्टत्रिंशदुत्तरशततमादीनि द्विचत्वारिंशदुत्तरशततमान्तानि पञ्च द्वाराणि ।। ३३ ।। लोकस्वरूपं १४३, तथा संज्ञास्तिस्रः १४४ तथा चतस्रो वा १४५ तथा दश वा For Private Personel Use Only Sr.jainelibrary.org. Page #24 -------------------------------------------------------------------------- ________________ प्रव० सारोद्धारे तत्त्वज्ञानवि० +SARACTEGORK १४६ पञ्चदश वा १४७, तथा सप्तपष्टिलक्षणभेदविशुद्धं च सम्यक्त्वम् १४८ इति त्रयस्त्रिंशत्तमगाथायां त्रिचत्वारिंशदुत्तरशततमा २७६ द्वादीनि अष्टचत्वारिंशदुत्तरशततमान्तानि षड् द्वाराणि ॥ ३४ ॥ एकविधमनस्थितसम्यक्त्वशब्दसम्बन्धात्सम्यक्त्वं, प्राकृतशैल्या प्रथमैक- रनिर्देशः वचनमत्राग्रतनपदेषु च लुप्तं द्रष्टव्यं, तथा द्विविधं त्रिविधं चतुर्धा पञ्चविधं दशविधं द्रव्यादिकारकादिउपशमभेदैर्वा सम्यक्त्वं वाच्यं १४९, इति चतुस्त्रिंशत्तमगाथायामेकोनपञ्चाशदुत्तरशततममेकं द्वारम् ॥ ३५ ॥ कुलकोटीनां सङ्ख्या जीवानां सम्बन्धिनी भणनीया |१५०, तथा जीवानामेव सम्बन्धिनी योनिलक्षचतुरशीतिः १५१, तथा "त्रैकाल्यं द्रव्यषटु"मित्यादिवृत्तस्य योऽर्थस्तस्य विवरण १५२,दू तथा श्राद्धानां-श्रावकाणां प्रतिमा १५३ इति पञ्चत्रिंशत्तमगाथायां पञ्चाशदुत्तरशततमादीनि त्रिपञ्चाशदुत्तरशततमान्तानि चत्वारि है || द्वाराणि ॥ ३६॥ धान्यानामबीजत्वं १५४, तथा क्षेत्रातीतानामचित्तत्वं १५५, तथा धान्यानां चतुर्विशतिर्नामतः कथ्या १५६, तथा |मरणं सप्तदशभेदं १५७, चः समुच्चये, इति षट्त्रिंशत्तमगाथायां चतुष्पञ्चाशदुत्तरशततमादीनि सप्तपञ्चाशदुत्तरशततमान्तानि चत्वारि 8 द्वाराणि ॥ ३७॥पल्योपमस्य १५८ तथा न तरीतुं शक्यत इत्यतरः-सागरः एकदेशेन समुदायावगमात् सागरोपमं तस्य १५९ तथा अवसर्पिण्याः स्वरूपं १६० तथा उत्सर्पिण्याः स्वरूपं १६१ तथा द्रव्ये क्षेत्रे काले भावे च पुद्गलपरावर्ती भणनीयः १६२ इति सप्तत्रिंशत्तमगाथायामष्टपञ्चाशदुत्तरशततमादीनि द्विषष्ट्युत्तरशततमान्तानि पञ्च द्वाराणि ॥ ३८ ॥ पञ्चदश कर्मभूमयो यत्र तीर्थकरादय उत्पद्यन्ते १६३, तथा अकर्मभूमयस्त्रिंशद् यत्र धर्मादिकं न किञ्चिद् ज्ञायते १६४, तथा अष्टौ मदाः १६५, तथा द्वे शते त्रिचत्वारिंशदधिके भेदाः प्राणातिपातस्य १६६ इत्यष्टत्रिंशत्तमगाथायां त्रिषष्ट्युत्तरशततमादीनि षट्षष्ट्युत्तरशततमान्तानि चत्वारि द्वाराणि ॥ ३९॥ ता ॥९॥ परिणामानाम्-अध्यवसायविशेषाणामष्टोत्तरशतं १६७, तथा ब्रह्मचर्यमष्टादशभेदं १६८, तथा कामानां चतुर्विशतिः १६९, तथा दश || JainEducation For Private Personel Use Only Ww.jainelibrary.org Page #25 -------------------------------------------------------------------------- ________________ RECE N प्राणाः १७०, तथा दश च कल्पद्रुमाः १७१ इत्येकोनचत्वारिंशत्तमगाथायां सप्तषष्ट्युत्तरशततमादीनि एकसप्तत्युत्तरशततमान्तानि पञ्च द्वाराणि ॥ १४०॥ नरकास्तथा नारकाणामावासाः १७२-१७३, तथा वेदना नारकाणां १७४, तथा तेषामेवायुः १७५, तथा तेषामेव तनुमानं १७६, तथा तेषामेवोत्पत्तिनाशयोविरहः १७७, तथा तेषामेव लेश्याः १७८, तथा तेषामेवावधिः १७९, तथा परमाधाः -18 पारमाधार्मिकाः १८०, चः समुच्चये, इति चत्वारिंशत्तमगाथायां द्विसप्तत्युत्तरशततमादीनि अशीत्युत्तरशततमान्तानि नव द्वाराणि ॥४१॥ नरकादुद्धृतानां लब्धेः-तीर्थकरत्वादेः सम्भवः १८१, तथा तेषु नरकेषु येषां जीवानामुपपात:-उत्पादः १८२, तथा सङ्ख्योत्पद्यमाना-12 नामेकस्मिन् समये नरकेषु १८३, तथा सैव नरकेभ्य उद्वर्तमानामेकस्मिन् समये १८४, इयेकचत्वारिंशत्तमगाथायामेकाशीत्युत्तरश-18 ततमादीनि चतुरशीत्युत्तरशततमान्तानि चत्वारि द्वाराणि ॥ ४२ ॥ कायस्थितिः तथा भवस्थितिरेकेन्द्रियाणां-पृथिव्यप्तेजोवायुवनस्पतीनां 'विगल'त्ति 'एकदेशे समुदायोपचारात्' विकलेन्द्रियाणां-द्वित्रिचतुरिन्द्रियाणां संज्ञिनामसज्ञिनां च जीवानां १८५-१८६, तथैतेषामेव तनुप्रमाणं-शरीरप्रमाणं १८७, तथा 'इंदियसरूवविसय'त्ति इन्द्रियाणां स्वरूपं-आकारविशेषादिलक्षणं विषयाश्च तेषामेव वाच्याः, अत्र च समाहारैकत्वेऽपि प्राकृतत्वात्पुंसा निर्देशः १८८, तथा लेश्याश्चैतेषाम् १८९, इति द्विचत्वारिंशत्तमगाथायां पञ्चाशीत्युत्तरशततमादीनि एकोननवत्युत्तरशततमान्तानि पञ्च द्वाराणि ॥ ४३ ॥ एतेषामेकेन्द्रियविकलेन्द्रियसंज्ञिजीवानां यत्र स्थाने गतिः १९०, तथा येभ्यः स्थानेभ्य आगतिरेतेषां १९१, तथा एतेषामेवोत्पत्तिमरणयोर्विरहः-अन्तरमेकस्मिन्नुत्पन्ने मृते वा सति भूयः कियता कालेनान्य उत्पद्यते म्रियते वेत्येवंलक्षणं १९२, तथैतेषामेकसमयेन जायमानानां म्रियमाणानां च सङ्ख्या १९३ चः समुच्चये, इति त्रिचत्वारिंशत्तमगाथायां नवत्युत्तरशततमादीनि त्रिनवत्युत्तरशततमान्तानि चत्वारि द्वाराणि ॥४४॥ भवनपतिव्यन्तरज्योतिषिकविमानवासि CREARRECORRECACACAREAX Jain Education For Private & Personel Use Only ainelibrary.org Page #26 -------------------------------------------------------------------------- ________________ प्रव० सा- रोद्धारे तत्त्वज्ञा २७६ द्वारनिर्देशः नवि० ॥१०॥ देवानां स्थितिः १९४, तथा भवनानि १९५, तथा देहप्रमाणं १९६, तथा लेश्या १९७, तथाऽवधिज्ञानं १९८, चः समुच्चये, इति | चतुश्चत्वारिंशत्तमगाथायां चतुर्नवत्युत्तरशततमादीनि अष्टनवत्युत्तरशततमान्तानि पञ्च द्वाराणि ॥ ४५ ॥ एतेषां भवनपत्यादीनामुत्पद्यमानानां विरहः १९९, तथोद्वर्तमानानां विरहः २००, तथा एतेषामेकसमथेन उत्पद्यमानानां उद्वर्तमानानां च सङ्ख्या २०१, तथैतेषामुद्धृतानां यस्मिन् स्थाने गतिः २०२, तथा यतः स्थानादागतिरेतेषाम् २०३ इति पञ्चचत्वारिंशत्तमगाथायां नवनवत्युत्तरशततमादीनि | व्युत्तरद्विशततमान्तानि पञ्च द्वाराणि ॥४६॥ विरहः-अन्तरं सिद्धिगतेः २०४, तथा जीवानामाहारप्रणोच्छासाः २०५, तथा त्रीणि शतानि त्रिषष्टानि पाखण्डिनां २०६, तथाऽष्टौ प्रमादाः २०७, इति षट्चत्वारिंशत्तमगाथायां चतुरुत्तरद्विशततमादीनि सप्तोत्तरद्विशततमान्तानि चत्वारि द्वाराणि ॥ ४७ । भरतक्षेत्रस्याधिपाः २०८, तथा हलधरा-बलदेवाः २०९, तथा हरयो-वासुदेवाः २१०, तथा प्रतिवासुदेवाः २११, तथा रत्नानि चतुर्दश २१२, तथा नव निधयः २१३, तथा जीवानां सङ्ख्या २१४, इति सप्तचत्वारिंशत्तमगाथायामष्टोत्तरद्विशततमादीनि चतुर्दशोत्तरद्विशततमान्तानि सप्त द्वाराणि ॥ ४८ ॥ कर्माण्यष्टौ २१५, तथा तेषां कर्मणामुत्तरप्रकृतीनामष्टपञ्चाशदुत्तरं शतं २१६, तथा कर्मणां बन्धोदययोरुदीरणासत्तयोश्च किमपि स्वरूपम् २१७ इत्यष्टचत्वारिंशत्तमगाथायां पञ्चदशोत्तरषोडशोत्तरसप्तदशोत्तरद्विशततमादीनि त्रीणि द्वाराणि ॥ ४९ ॥ कर्मणां स्थितिः साबाधा-अबाधा-अनुदयकालः सह अबाधया साबाधा २१८, तथा द्विचत्वारिंशत्पुण्यप्रकृतयः २१९, तथा व्यशीतिः पापप्रकृतयः २२०, तथा भावषटुं सप्रतिभेदम् २२१ इत्येकोनपञ्चाशत्तमगाथायामष्टादशोत्तरद्विशततमादीनि एकविंशत्युत्तरद्विशततमान्तानि चत्वारि द्वाराणि ।। ५० ॥ जीवानां तथा अजीवानां तथा गुणानां-गुणस्थानानां तथा मार्गणास्थानानां प्रत्येकं चतुर्दशकं २२२-२२३-२२४-२२५, तथा उपयोगा द्वादश २२६, तथा योगाश्च ॥१०॥ Jain Education Mainelibrary.org Page #27 -------------------------------------------------------------------------- ________________ * *** * पञ्चदश वाच्याः २२७ इति पञ्चाशत्तमगाथायां द्वाविंशत्युत्तरद्विशततमादीनि सप्तविंशत्युत्तरद्विशततमान्तानि षट् द्वाराणि ॥५१॥ परलोके गतिर्गुणस्थानकेषु मिथ्यात्वादिषु सत्सु २२८, तथा तेषां-गुणस्थानकानां कालपरिमाणं २२९, तथा नारकतिर्यग्नरसुराणामु-जला स्कृष्टो विकुर्वणाकाल: २३० इत्येकपञ्चाशत्तमगाथायामष्टाविंशत्युत्तरैकोनत्रिंशदुत्तरत्रिंशदुत्तरद्विशततमानि त्रीणि द्वाराणि ॥ ५२ ॥ सप्त समुद्घाताः २३१, तथा षट् पर्याप्रयः २३२, तथाऽनाहारकाश्चत्वारः २३३, तथा सप्त भयस्थानानि २३४, तथा षट् भाषा अप्रसशस्ताः २३५, इति द्विपञ्चाशत्तमगाथायामेकत्रिंशदुत्तरद्विशततमादीनि पञ्चत्रिंशदुत्तरद्विशततमान्तानि पञ्च द्वाराणि ॥ ५३ ॥ भङ्गा भेदा गृहिव्रतानां २३६, तथा अष्टादश पापस्थानान्यपि २३७, तथा मुनिगुणानां सप्तविंशतिः २३८, तथा एकविंशतिः श्रावकगुणानां २३९ इति त्रिपञ्चाशमगाथायां षट्त्रिंशदुत्तरद्विशततमादीनि एकोनचत्वारिंशदुत्तरद्विशततमान्तानि चत्वारि द्वाराणि ॥५४॥ तिर-2 श्वीनामुत्कृष्टा गर्भस्थितिः २४०, तथा मानुषीणामुत्कृष्टा गर्भस्थितिः २४१, तथा गर्भस्य च कायस्थितिः-कायस्यावस्थानं २४२, तथा || गर्भस्थितजीवस्याहारः २४३, इति चतुष्पञ्चाशत्तमगाथायां चत्वारिंशदुत्तरद्विशततमादीनि त्रिचत्वारिंशदुत्तरद्विशततमान्तानि चत्वारि * द्वाराणि ॥ ५५ ॥ स्त्रीसम्बन्धि यहतुसमये रुधिरं पुरुषसम्बन्धि च शुक्रं तयोर्योगे-मीलने सति यावता कालेन गर्भसम्भूतिस्तद्वाच्यं |२४४, तथा यावन्तश्च पुत्रा गर्ने २४५, तथा यावन्तः पितरश्च एकस्य पुत्रस्योत्पादने इति शेषः २४६ एवं पञ्चपञ्चाशत्तमगाथायां चतुश्चत्वारिंशत्पश्चचत्वारिंशत्षट्चत्वारिंशदुत्तरद्विशततमानि त्रीणि द्वाराणि ।। ५६॥ महिला गर्भस्यायोग्या यावता कालेन भवति, अबीजश्च-अवीर्यश्च पुरुषो यावता कालेन सम्पद्यते, तथा शुक्ररुधिरौजःपृष्ठकरण्डकपांशुलिकादीनां सर्वेषामपि शरीरस्थितानां परिमाणं वक्तव्यं २४७-२४८, इति षट्पञ्चाशत्तमगाथायां सप्तचत्वारिंशदुत्तराष्टचत्वारिंशदुत्तरद्विशततमे द्वे द्वारे ॥५७ ॥ सम्यक्त्वचारित्रा - -- Jain Educator For Private & Personel Use Only jainelibrary.org Page #28 -------------------------------------------------------------------------- ________________ ॥ ११ ॥ दीनामुत्तमगुणानामेकदा प्राप्तानां परिपतितानां सतां पुनर्लाभेऽन्तरं कियदुत्कृष्टं भवति ? तथा न लभन्ते मानुपत्वं सत्त्वा - जीवा येऽनन्त- १ मुद्धृताः २४९ - २५० इति सप्तपञ्चाशत्तमगाथायामे कोनपञ्चाशदुत्तरपञ्चाशदुत्तरद्विशततमे द्वे द्वारे ॥ ५८ ॥ पूर्वांगस्य - सङ्ख्याविशेषस्य परिमाणं २५१, तथा पूर्वस्य परिमाणं २५२, तथा लवणस्य - एकदेशेन समुदायावगमालवण समुद्रस्य सम्बन्धिनी या शिखा मध्ये ऊर्द्धा वर्तते तस्या मानं २५३, तथा उत्सेधाङ्गुलाऽऽत्माङ्गुलप्रमाणाङ्गुलानां प्रमाणानि २५४, इत्यष्टपञ्चाशत्तमगाथायामेकपञ्चाशदुत्तरद्विशततमाहै दीनि चतुष्पञ्चाशदुत्तरद्विशततमान्तानि चत्वारि द्वाराणि ॥ ५९ ॥ तमस्कायस्य स्वरूपं २५५, तथाऽनन्तानां षङ्कं २५६, तथाऽष्टकं निमित्तानां २५७ तथा मानं चोन्मानं च प्रमाणं च वाच्यं २५८, तथाऽष्टादश भक्ष्यभोज्यानि, भक्ष्यन्त इति भक्ष्याणि - गुडधानादीनि भुज्यन्त इति भोज्यानि - शाल्योदनादीनि २५९ इत्येकोनषष्टितमगाथायां पञ्चपञ्चाशदुत्तरद्विशततमादीनि एकोनषष्ट्युत्तरद्विशततमान्तानि पश्च द्वाराणि ॥ ६० ॥ पट्स्थानेषु वृद्धिहनिश्च वस्तूनां विधेया २६०, तथाऽपहर्तु - अन्यत्र देशान्तरे नेतुं देवादिभिर्यानि न शक्यन्ते २६१, तथा अन्तरद्वीपा वक्तव्याः २६२, तथा जीवाजीवानामल्पबहुत्वं २६३ चः समुच्चये, इति षष्टितमगाथायां षष्ट्युत्तरद्विशततमादीनि त्रिषट्युत्तरद्विशततमान्तानि चत्वारि द्वाराणि ॥ ६१ ॥ सङ्ख्या युगप्रधानसूरीणां श्रीवीरजिनस्य तीर्थे, तथा उत्सर्पिण्यामन्तिमजिन सम्बन्धितीर्थस्याविच्छेदमानं २६४-२६५ चः समुच्चये, इत्येकषष्टितमगाथायां चतुःषष्टिपञ्चषष्ट्युत्तरद्विशततमे द्वे द्वारे ॥ ६२ ॥ | देवानां प्रविचार:- अब्रह्मसेवा २६६, तथा स्वरूपमष्टानां कृष्णराजीनां भणनीयं २६७, तथा स्वाध्यायस्याकरणं कदेति शेषः २६८, तथा नन्दीश्वराभिधानस्याष्टमद्वीपस्य सम्बन्धिन्याः स्थितेर्भणनं २६९, इति द्वाषष्टितमगाथायां षट्षष्ट्युत्तरद्विशततमादीन्येकोनसप्तप्युत्तरद्विशततमान्तानि चत्वारि द्वाराणि ।। ६३ ।। लब्धयः- आमर्षौषध्यादयः २७०, तथा तपांसि - इन्द्रियजयादीनि, पुंसा निर्देशः प्राकृतत्वेन प्रव० सा रोद्धारे तत्त्वज्ञानवि० Jain Education ional २७६ द्वारनिर्देशः ॥ ११ ॥ Page #29 -------------------------------------------------------------------------- ________________ Octor-OCESSAG २७१, तथा पातालकलशाः समुद्रमध्यवर्तिनः २७२ तथा आहारकशरीरस्वरूपं च २७३, तथा देशा अनार्याः २७४, तथा त एवाऽऽर्याः २७५, तथा सिद्धानामेकत्रिंशद्गुणाः २७६, इति त्रिषष्टितमगाथायां सप्तत्युत्तरद्विशततमादीनि षट्सप्तत्युत्तरद्विशततमान्तानि सप्त द्वाराणि ॥ ६४ ॥ समयात्-सिद्धान्तात्समुद्धृतानामाशास्त्रसमाप्ति-शास्त्रसमाप्तिं यावदेषां द्वाराणां नामोत्कीर्तनपूर्वा एतहारविषया विचारणाविवरणरूपा ज्ञेयेति ॥ ६५ ॥ तत्र 'चिइवंदण'त्ति प्रथमद्वार विवरीतुमाह सोलस पुण आगारा दोसा एगूणवीस उस्सग्गे । छच्चिय निमित्त हुंति य पंचेव य हेयवो भणिया ॥१॥ अहिगारा पुण बारस दंडा पंचेव होंति नायव्वा । तिन्नेव वंदणिजा थुइओ पुण होति चत्तारि ॥२॥ तिन्निनिसीहीएमाइ तीस तह संपयाओं सत्तणऊ। चियवंदणंमि नेयं सत्त ऊसयं तु ठाणाणं ॥३॥ अगणीओ छिदिज व बोहीखोहाइदीहडको वा । इय एवमाइएहिं अब्भग्गो होज उस्सग्गो ॥४॥] तिन्नि निसीहिय तिन्नि य पयोहिणा तिन्नि चेव य पणामा। तिविहा घ्या य तहा अवत्थतियभावणं चेव ॥६६॥ तिदिसिनिरिक्खणविरई तिविहं भूमीपमजणं चेव । वन्नाइतियं मुद्दांतियं च तिविहं च पणिहाणं ॥ ६७॥ इय दहतियसंजुत्तं बंदणयं जो जिणाण तिकालं । कुणइ नरो उवउत्तो सो पावइ निजरं विउलं ॥ ६८॥ घरजिणहरजिणपूयावावारचायओ निसीहितिगं । पुप्फक्खयत्थुईहिं तिविहा पूया मुणेयव्वा ॥६९॥ होइ छउ(१) अव्याख्याता अननुमताः सोपयोगाश्व गाथा एताः लिखितेष्वादशेष्वदृष्टा अपि मुद्रिते दृष्टा इत्यत्र न्यस्ताः. CRENCESCROSAGECONOCOCTOGROCEX AR-SAC- Jain Education For Private Personal Use Only Frjainelibrary.org Page #30 -------------------------------------------------------------------------- ________________ प्रव० सा रोद्धारे १ चैत्यवन्दनद्वारे दश त्रिकाणि तत्त्वज्ञा. नवि० मत्थकेवैलिसिद्भत्तेहिं जिणे अवस्थतिगं । वण्णत्वाऽऽलंबणओ वण्णाइतियं वियाणिज्जा ॥७॥ जिणमुद्दा जोगमुद्दा मुत्तासुत्ती उ तिन्नि मुद्दाओ । कायमणोवयणनिरोहणं च तिविहं च पणिहाणं ॥७१॥ पंचंगो पणिवाओ थयपाढो होइ जोगमुद्दाए । वंदण जिणमुद्दाए पणिहाणं मुत्तसुत्तीए ॥७२॥ दो जाणू दुन्नि करा पंचमगं होइ उत्तमंगं तु । संमं संपणिवाओ नेओ पंचंगपणिवाओ॥७३॥ अन्नोऽन्नंतरअंगुलि कोसागारेहिंदोहिं हत्थेहिं । पेहोवरिकुप्परसंठिएहिं तह जोगमुद्दत्ति ॥ ७४ ॥ चत्तारि अंगुलाई पुरओ ऊणाई जत्थ पच्छिमओ । पायाणं उस्सग्गे एसा पुण होइ जिणमुद्दा ॥ ७५ ॥ मुत्तासुत्तीमुद्दा समा जहिं दोवि गन्भिया हत्था। ते पुण निलाड देसे लग्गा अण्णे अलग्गत्ति ॥ ७६ ॥ 'तिनिनिसीही'त्यादि गाथात्रयं, अत्रैतद्गाथाद्वयप्रतिपादितानि दश च तानि त्रिकाणि च तैः संयुक्तं, 'तियदहसंजुत्त'मिति पाठे| त्रिकाणां दशकं तेन संयुक्तमिति व्याख्येयं, वन्दनकं यः कश्चिद्भव्यो जिनानां-तीर्थकृतां त्रिकालं-त्रिसन्ध्यं करोति उपयुक्त:-सोपयोगः सन् स प्राप्नोति सर्वकर्मक्षयकरी मोक्षलक्ष्मीविधायिनी च निर्जरां विपुलामिति, कुत्रापि 'सो पावइ सासयं ठाणं' इति पाठः, तत्रापि शाश्वतं स्थान-मोक्षमित्यर्थः, इति गाथात्रयसमुदायार्थः, विस्तरार्थस्तु प्रतिपदमासां कथयिष्यते । अत्र च चैत्यवन्दनं कीदृशेन विधिना विधेयमिति विधिस्वरूपमेव निरूपयिष्यते न पुनश्चैत्यवन्दनसूत्रव्याख्या करिष्यतेऽतिविस्तरभयात्, सा च ललितविस्तरादिभ्यो बुद्धिमद्भिर्बोद्धव्या, एवमन्यत्रापि वन्दनकसूत्रादौ प्रायेण यथास्थानं विज्ञेयं । तत्र चैत्यानि वन्दितुकामः कश्चिन्महर्धिको राजादिर्भवेत् सामान्यवि ॥१२॥ Jain Education na For Private & Personel Use Only A mjainelibrary.org Page #31 -------------------------------------------------------------------------- ________________ प्र. सा. ३ Jain Educat भवो वा, तत्र यदि राजादिस्तदा 'सव्वाए इड्डीए सव्वाए दित्तीए सव्वाए जुईए सव्ववलेणं सव्वपोरिसेणं' [ सर्वया ऋद्ध्या सर्वया दीया सर्वया युक्तया सर्वबलेन सर्वपौरुषेण ] इत्यादिवचनात् शासनप्रभावनानिमित्तं महद्धर्ज्या चैत्यादिषु याति, अथ सा - मान्यविभवस्तदौद्धत्यादिपरिहारेण लोकोपहासं परिहरन् व्रजतीति । तत्र चैत्यप्रवेशेऽयं विधिः - पुष्पताम्बूलादिसचित्तद्रव्याणां परिहारेण | कटककुण्डलकेयूरहाराद्युचिताचित्तद्रव्याणामपरिहारेण एकवस्त्रपरिधानः एकेन चोपरितनवस्त्रेण कृतोत्तरासङ्गः, एतच्च पुरुषं प्रति द्रष्टव्यं स्त्री तु सविशेषं प्रावृत्ताङ्गी विनयावनततनुलतेति, जिनप्रतिमादर्शने शिरस्य श्ञ्जलिकरणेन मनस एकाग्रताकरणेन चेति पञ्चविधाभिगमनेन नैषेधिकीपूर्वकं प्रविशति, यदुक्तं भगवत्यां – “ सचित्ताणं दव्वाणं विउसरणयाए अचित्ताणं दव्वाणं अविसरण्याए एगल्लसाडएणं उत्तरासङ्गेणं चक्खुफासे अंजलिप्पैग्गणं मणसो एगत्तीकरणेणं'ति, [सचित्तानां द्रव्याणां व्युत्सर्जनेन अचित्तानां द्रव्याणामव्युत्सजैनेन एकशाटकेनोत्तरासङ्गकरणेन चक्षुःस्पर्शेऽञ्जलिप्रग्रहेण मनस एकत्वीकरणेन ] कचित् 'अचित्ताणं दव्वाणं विउसरणयाए' इति पाठः, अत्र अचित्तानां द्रव्याणां छत्रादीनां व्यवसरणेन व्युत्सर्जनेन परिहारेणेत्यर्थः, यस्तु राजादिचैत्यं प्रविशति स तत्कालं राज| चिह्नानि मुकुटचामरादीनि परिहरति, तथा च सिद्धान्तः - " अवहटु रायककुहाई पंच वररायककुहरूवाई । खग्गं छत्तोंपाणह मउडं तह चामराओ य ॥ १ ॥” [ त्यक्त्वा राजचिह्नानि पथ्य वरराजचिह्नरूपाणि । खङ्गः छत्रं उपानहौ मुकुटः तथा चामरांश्च ॥ १ ॥ ] इत्यादि, 'अवहटु'त्ति मुक्त्वा राजककुदानि - राजचिह्नानीत्यर्थः । चैत्यगृहे च प्रविशन् नैषेधिकीत्रयं करोति - जिनगृहस्य द्वारभागे मध्यप्रदेशे गर्भगृहदेशे च तत्र प्रथमा गृहादिविषये कायकार्याणां व्यापाराणां निषेधेन निर्वृत्ता नैषेधिकी, द्वितीया तद्विषय एव वचनव्यापार विधेयानां कार्याणां निषेधेन निर्वृत्ता, तृतीया तु गृहादिविषय एव मनसा चिन्तनीयानां कार्याणां निषेधेन ational Page #32 -------------------------------------------------------------------------- ________________ प्रव० सा रोद्धारे तत्वज्ञानवि० ॥ १३ ॥ Jain Education निर्वृत्तेति सम्प्रदायः, सूत्रकारेण तु नैषेधिकीत्रितयं विवृण्वता - 'घरजिणहरजिणपूयावावारश्चायओ निसीहतगं' इत्युक्तं, तन्त्रा| प्ययमर्थः प्रथमनैषेधिक्यां गृहादिगतसकलसावद्यव्यापारपरम्पराप्रतिषेधः प्रतिपादितः, द्वितीयनैषेधिक्यां जिनगृहविषयपाषाणादिघटा| पनप्रभृतिसर्वसावद्यव्यापारपूर: प्रत्यषेधि, तृतीयनैषेधिक्यां तु पुष्पफलपानीयप्रदीपप्रमुखपदार्थसार्थसमानयनादिरूपो जिनपूजाविषयोऽपि | सावद्यव्यापार चैत्यवन्दनावसरे प्रत्यषेध्यत, जिनपूजां कृत्वा तृतीया नैषेधिकी विधीयत इति भावः । तथा सर्वत्रिकाणि सूत्रकारेण न विवृतानि, किंतु विषमतराणि कानिचिदेव अस्माभिश्चाविवृतानामपि संक्षेपेण स्वरूपं निरूप्यते १ यथा तिस्रः प्रदक्षिणा ज्ञानादित्रयाराधनाय जिनप्रतिमादेर्दक्षिणभागादारभ्य सृष्टिक्रमेणैव कर्तव्याः, सर्व हि प्रायेणोत्कृष्टं वस्तु कल्याणकामैर्दक्षिणभाग एव विधेयमिति २, तद्नन्तरं प्रतिमादिसम्मुखं भक्त्यतिशयख्यापनाय शिरसा भूमिपीठस्पर्शनरूपास्त्रयः प्रणामा विधेयाः ३, 'तिविहा पूय'त्ति सूत्रकृद्विवृणोति - 'पुष्फक्खयत्थुई हिं तिविहा पूया मुणेयच्चा' इति, पुष्पैर्विचित्रैः सुगन्धिभिः अक्षतैः - शालितण्डुलादिभिः स्तुतिभिश्च -लोकोतरसद्भूततीर्थकृद्गुणवर्णनपराभिः संवेगजनिकाभिस्त्रिविधा पूजा ज्ञातव्येति । अत्र च गाथायां पुष्पादीन्युपलक्षणभूतान्येव श्रीभगवतः पूजाविधौ प्रतिपादितानि, ततो निःसपत्नरत्नसुवर्णमुक्ताभरणादिभिरलङ्करणं विचित्रपवित्रवस्त्रादिभिः परिधापनं पुरतश्च सिद्धार्थकशाहित| ण्डुलादिभिरष्टुमाङ्गलिकालेखनं तथा प्रवरबलिजलमङ्गलदीपदधिघृतप्रभृतिपदार्थढौकनं भगवतश्च भालतले गोरोचनामृगमदादिभिस्तिककरणं तत आरात्रिकाद्युत्तारणं, यदाहुः पूर्वगणभृतः — “गंधवरधूयसव्वोसहीहिं उद्गाइएहिं चित्तेहिं । सुरहिविलेवणवरकुसुमदानबलिदीवणेहिं च ॥ १ ॥ सिद्धत्थयदहि अक्खयगोरोयणमाइएहिं जहलाभं । कंचणमुत्तियरयणाइदामएहिं च विविहेहिं ॥ २ ॥ पवरेहि साहणेहिं पायं भावोऽवि जायए पवरो । न य अन्नो उवओगो एएसि सया य लट्ठयरो ॥ ३ ॥” इति [ गन्धवरधूपसर्वौषधिभिरुदका tional १ चैत्यव न्दनद्वारे दश त्रिकाणि ॥ १३ ॥ jainelibrary.org Page #33 -------------------------------------------------------------------------- ________________ दिकैश्चित्रैः । सुरभिविलेपनवरकुसुमदामबलिदीपैश्च ॥ १॥ सिद्धार्थकदध्यक्षतगोरोचनादिभिर्यथालाभं । काञ्चनमौक्तिकरत्नादिदाम|४|| भिश्च विविधैः ॥ २ ॥ प्रवरैः साधनैः प्रायो भावोऽपि जायते प्रवरः । न चान्य उपयोग एतेषां सकाशाञ्च लष्टतरः ॥३॥] एवं भगवन्तं ! पूजयित्वा ऐर्यापथिकीप्रतिक्रमणपूर्वकं शक्रस्तवादिदण्डकैश्चैत्यवन्दनं विधाय स्तोत्रैरुत्तमैरुत्तमकविविरचितैर्भगवतो गुणोत्कीर्तनं कुर्यात् , स्तोत्राणां चोत्तमत्वमेवमभिहितं, यथा-"पिण्डक्रियागुणगतैर्गम्भी विधवर्णसंयुक्तैः । आशयविशुद्धिजनकैः संवेगपरायणैः पुण्यैः ॥१॥ |पापनिवेदनगौंः प्रणिधानपुरस्सरैर्विचित्रार्थैः । अस्खलितादिगुणयुतैः स्तोत्रैश्च महामतिप्रथितैः ॥ २॥” इति, यथा-नानन्दोदक लेशलम्पटपुटं स्निग्धेऽपि बन्धौ जने, न क्रोधारुणिमास्पदं कृतबहुल्लेशेऽपि शत्रौ कचित् । ध्यानावेशविलोकिताखिलजगलक्ष्मी क्रिया|श्चिरं, चक्षुर्युग्ममयुग्मबाणजयिनः श्रीवर्धमानप्रभोः ॥ १॥ कृत्वा हाटककोटिमिर्जगदसदारिद्र्यमुद्राकथं, हत्वा गर्भशयानपि स्फुटमरीन्मोहादिवंशोद्भवान् । तप्त्वा दुष्करमस्पृहेण मनसा कैवल्यहेतुं तपस्नेधा वीरयशो दधद्विजयतां वीरस्त्रिलोकीगुरुः ॥२॥ यथा वा-संसार|मारवपथे पतितेन नाथ !, सीमन्तिनीमरुमरीचिविमोहितेन । दृष्टः कृपारसनिधिस्त्वमतः कुरुष्व, तृष्णापनोदवशतो जिन ! निर्वृतिं मे | ॥३॥” इत्यादिस्वरूपैः स्तोत्रैर्गुणोत्कीर्तनरूपा पूजा श्रीभगवतो विधेया, न पुनर्जीडामङ्गलातङ्कदायिभिरेवंविधैर्यथा-"उत्तिष्ठन्या रतान्ते भरमुरगपतौ पाणिनैकेन कृत्वा, धृत्वा चान्येन वासो विगलितकबरीभारमंशं वहन्त्याः । भूयस्तत्कालकान्तिद्विगुणितसुरतप्रीतिना शौरिणा वः, शय्यामालिङ्गय नीतं वपुरलसलसद्वाहु लक्ष्म्याः पुनातु ॥ १॥ तथा-शान्त्यै वोऽस्तु कपालदाम जगतां पत्युर्यदीयां लिपि, वापि कापि गणाः पठन्ति पदशो नातिप्रसिद्धाक्षराम् । विश्वं स्रक्ष्यति वक्ष्यति क्षितिमपामीशिष्यते शिष्यते, नागै रागिषु रंस्यतेऽत्स्यति ४ जगन्निर्वेक्ष्यति द्यामिति ॥२॥” उपलक्षणत्वाच्च त्रिविधपूजाया अष्टप्रकाराऽपि सकलजनानन्ददायिनी अर्हतां पूजा विज्ञेयेति, यदुक्तम् BAMCNARANASI Jain Education a l For Private & Personel Use Only TWMainelibrary.org Page #34 -------------------------------------------------------------------------- ________________ काणि प्रव० सा-18"वरगंघधूपचोक्खक्खएहिं कुसुमेहिं पवरदीवहिं । नेवेज़फलजलेहि य जिणपूआ अट्टहा होइ ॥ १ ॥” [वरगन्धधूपचोक्षाक्षतैः कुसुमैः | १ चैत्यवरोद्धारे प्रवरदीपैः । नैवेद्यफलजलैश्च जिनपूजाऽष्टधा भवति ॥ १॥] ४ इति । 'अवत्थतियभावणं चेव'त्ति व्याचष्टे-'होई'त्यादि, जिने | न्दनद्वारे तत्त्वज्ञा- छद्मस्थकेवलिसिद्धत्वलक्षणमवस्थात्रितयं यथास्वरूपं भावनीयमिति भावः, तत्र छद्मस्थावस्थैवं भगवतो भावनीया, यथा-'विस्फू- दश त्रिनवि० जन्मदवारिवारणघट रजत्तुरङ्गोद्भट, हर्षोल्लासिविलासिनीव्यतिकरं निःसीमसम्पदरम् । राज्यं प्राज्यसुखं विमुच्य भगवानिःसङ्गता योऽग्रहीद्धन्यैरेष जनैरचिन्त्यमहिमा विश्वप्रभुर्वीक्ष्यते ॥ १॥ धर्मध्याननिबद्धबुद्धिरसुहृद्भक्तेष्वमिन्नाशयो, जापद्ज्ञानचतुष्टयस्तृणमणिस्व॥१४॥ोपलादौ सहक । निःसङ्ग विहरन्निदानरहितं कुर्वन् विचित्रं तपः, सत्पुण्यैरवलोक्यते त्रिजगतीनाथः प्रशान्ताकृतिः ॥२॥' इत्यादि, || है कैवल्यावस्था पुनरेवं भावनीया, यथा-'रागाद्युत्कटशत्रुसंहृतिकरं यद्विक्रमक्रीडितं, लोकालोकविलोकनैकरसिकं यद् ज्ञानविस्फूर्जितम् । मूलोन्मूलितविश्वसंशयशतं यद्भारतीवल्गितं, धन्यैरेव जनैर्जगत्रयगुरुः सोऽयं समालोक्यते ॥ १॥ अहो विहितसंमदा त्रिभुवने विभू४|| तिर्विभोरहो कृतमहोत्सवा त्रिजगतीदृशामाकृतिः । अहो वचनचातुरी मुषितकल्मषा देहिनामहो वशितविष्टपं सुगुणवेष्टितं चष्टितम् ॥२॥ सिद्धावस्थाऽप्येवं त्रिजगतीपतेर्भावनीया, यथा-'यस्य ज्ञानमनन्तमप्रतिहितं ज्ञेयस्थितौ दर्शनं, दोषत्यक्तमनन्तमुत्तमतमोऽनन्तः सुखानां चयः । वीर्यस्यानुपमः स कोऽपि महिमाऽनन्तस्त्रिलोकाद्भुतः, सिद्धत्वे प्रथितः प्रभुः स भगवान् धन्यैः सदा ध्यायते ॥ १॥ ५। तथा 5 त्रिदिग्निरीक्षणविरतिः यस्यां दिशि तीर्थकृत्प्रतिमा तत्सम्मुखमेव निरीक्षणं विधेयं न पुनरन्यदिक्त्रयसम्मुखं, चैत्यवन्दनस्यानादरतादिदोषप्रसङ्गात् ६, तथा चैत्यवन्दनं कर्तुकामेन सत्त्वादिरक्षणनिमित्तं सम्यक् चक्षुषा निरीक्ष्य निजचरणनिक्षेपभूमेः प्रमार्जनं त्रिवारं ॥१४॥ विधेयं, तच्च गृहिणा वस्त्राञ्चलेन यतिना तु रजोहरणेनेति । 'वन्नाइतिय मिति विवृणोति-'वन्नत्थालंबणओ वन्नाइतियं वियाणेजत्ति ॐॐॐॐॐ Jain Education i n For Private & Personel Use Only 1ashainelibrary.org Page #35 -------------------------------------------------------------------------- ________________ वर्णा-अकारककारादयः अर्थः-शब्दाभिधेयं आलम्बनं-प्रतिमादिरूपं एतस्मिंत्रितयेऽप्युपयुक्तेन भवितव्यं, तत्रालम्बनं यथा-'अष्टामिः प्रातिहार्यैः कृतसकलजगद्विस्मयः कान्तकान्तिः, सिञ्चन् पीयूषपूरैरिव सदसि जनं स्मेरदृष्टिप्रपातैः । निःशेषश्रीनिदानं निखिलनरसुरैः सेव्यमानः प्रमोदादहन्नालम्बनीयः स्फुरदुरुमहिमा वन्दमानेन देवः ॥ १॥ ८ इत्यादि । 'मुद्दातिर्ग' चेति व्याचष्टे-जिनमुद्रा योगमुद्रा मुक्ताशुक्तिमुद्रा चेति मुद्रात्रयं ज्ञातव्यं ९ । 'तिविहं च पणिहाणं' इति विवृणोति-'कायमणोवयणनिरोहणं च तिविहं च पणिहाणं' इति कायमनोवचनानामकुशलरूपाणां निरोधन-नियन्त्रणं शुभानां च तेषां करणमिति, तत्र कार्य सुसंवृतं कृत्वा विहितकरकुशेशयकोशो मनसि तमेवाचिन्त्यचिन्तामणिचारुचरितं वंद्यमानमहन्तं निवेश्य निजमधुरिमाधरीकृतमधुमाधुर्यया वाचैवं प्रणिधानमाधत्ते, यथा| 'जय त्रिजगतीपते शरण ! देहिनां श्रीजिनप्रसाद्वशतस्तव स्फुरतु मे विवेकः परः । भवेद्भवविरागिता भवतु संयमे निर्वृतिः, परार्थकरणो. द्यमः सह गुणार्जनैर्जायताम् ॥१॥ इत्यादि १० । तत्र मुद्रात्रयमध्ये यस्या यत्र व्यापारस्तां तत्र दर्शयति-पंचंगे'त्यादि पश्चाङ्गानि-अवयवा विवक्षितव्यापारवन्ति यत्र स पञ्चाङ्गः प्रणिपात:-प्रणिपातदण्डकपाठस्यादाववसाने च प्रणामो भवति कर्तव्य इति शेषः, यद्यपीह पञ्चाङ्गः प्रणिपात इत्युक्तं तथापि पञ्चाङ्गमुद्रया प्रणिपात इति द्रष्टव्यं, मुद्राणामेवाधिकृतत्वात् , युक्तं च पञ्चाङ्ग्या अपि मुद्रात्वमङ्गविन्यासविशेषरूपत्वाद्योगमुद्रावदिति । तथा स्तवपाठः शक्रस्तवादिरूपो भवति योगमुद्रया, वन्दनं-चैत्यवन्दनं 'अरहंतचेइयाणं' इत्या-| दिकं जिनमुद्रया, अनुस्वारश्चात्र लुप्तो द्रष्टव्यः, इयं च पादाश्रिता योगमुद्रा हस्ताश्रितेत्युभयोरपि चैत्यवन्दने व्यापारः, प्रणिधानं 'जय वीयराये'त्यादिकं मुक्ताशुक्तिमुद्रयेति । अथ पञ्चाङ्गप्रणिपातलक्षणनिरूपणापूर्वकं एतासामेव मुद्राणां लक्षणं दर्शयति-'दो जाणू'इत्यादि, तत्र पञ्चमिरजैः सम्यक्-समीचीनतया प्रकर्षेण निपतनं-संप्रणिपातो ज्ञेयः पञ्चाङ्गप्रणिपातः, तत्र कानि पञ्चाङ्गानीति दर्शयति-द्वे जानुनी द्वौ Jain Educati o nal For Private Personel Use Only Www.jainelibrary.org Page #36 -------------------------------------------------------------------------- ________________ प्रव० सा रोद्धारे तत्त्वज्ञानवि० ॥ १५ ॥ करौ पञ्चमकं भवत्युत्तमाङ्गं च, तुशब्दः समुच्चयार्थचशब्दार्थः, तथा योगमुद्रा अन्योऽन्यान्तरप्रविष्टाभिरङ्गुलीभिः कृत्वा पद्मकोशाकाराभ्यां | द्वाभ्यां हस्ताभ्यामुदरोपरिसंस्थापितकूर्पराभ्यां भवतीति, एषा पुनर्भवति जिनमुद्रा यत्र पादयोरुत्सर्गेऽन्तरं भवति चत्वार्यङ्गुलानि पुरत:अग्रभागे न्यूनानि च तानि पश्चिमभागे इति, मुक्ताशुक्तिमुद्रा भवति यत्र समौ मिलितौ द्वावपि गर्भितौ - उभयतोऽपि सोल्लासौ न पुनचिप्पटौ हस्तौ भवतः, तौ पुनर्ललाटदेशे लग्नौ कार्यावित्येके सूरयः प्रतिपादयन्ति, अन्ये पुनस्तत्रालग्नावेव वदन्ति, नेत्रमध्यभागवर्त्या - काशगतावित्यर्थः ॥ ७६ ॥ पुनर्विधिविशेषमाह - दाहिणवामंगठिओ नरनारिगणोऽभिवंद देवे । उक्कि सहिहत्थुग्गहे जहन्त्रेण करनवगे ॥ ७७ ॥ अनवट्टय अट्ठावीस सोलस य वीस वीसामा । मंगलइरियावहिया सक्कत्थयपमुहदंडेसु ॥७८॥ पंचपरमेट्ठिमंते पए पर सत्त संपया कमसो । पज्जन्तसत्तरक्खरपरिमाणा अट्ठमी भणिआ ॥ ७९ ॥ इच्छ १ गम २ पाण ३ ओसा ४ जे मे ५ एगिंदि ६ अभिहया ७ तस्स ८ । इरियाविस्सामेसुं पढमपया हुंति दट्ठव्वा ॥ ८० ॥ अरिहं १ आइग २ पुरिसो ३ लोगोऽ ४ भय ५ धम्म ६ अप्प ७ जिण ८ सव्वा ९ । सक्कत्थयसंपयाणं पढमुल्लिंगणपया नेया ॥ ८१ ॥ अरिहं १ वंदन २ सद्धा ३ अण्णत्थू ४ हुम ५ एव ६ जा ७ ताव ८। अरिहंतचेइयथए विस्सामाणं पया पढमा ॥ ८२ ॥ अहावीसा सोलस वीसा य जहक्कमेण निद्दिट्ठा | नामजिणढवणाइसु वीसामा पायमाणेणं ॥ ८३ ॥ 'दाहिण'त्ति प्रतिमाया दक्षिणभागे स्थितः पुरुषप्राधान्यान्नरगणोऽभिवन्दते देवान् नारीगणश्च वामपार्श्वे स्थितः, तथाप्युत्कृष्टतः षष्टिह Jain Education rational १ चैत्यत्रन्दनद्वारे सम्पदः ॥ १५ ॥ Page #37 -------------------------------------------------------------------------- ________________ स्तप्रमितेऽवग्रहे-देशविशेषे स्थितः सन् वन्दते जघन्यतस्तु करनवके-नवहस्तप्रमिते देशे, उच्छासनिःश्वासादिजनिताऽऽशातनापरिहारायेति ||॥७७॥ इदानीं पञ्चमङ्गलैर्यापथिकीशकस्तवादीनां सम्पत्प्रमाणलक्षणं विधिविशेषमाह-'अहे'त्यादि पञ्चमङ्गले-नमस्कारेऽष्टौ सम्पदः, ऐर्यापथिक्यामष्टौ, शक्रस्तवे नव, 'अरिहंतचेइयाणं' इत्यादिदण्डकेऽष्टौ, 'लोगस्सुजोयगरे' इत्यस्मिन् दण्डकेऽष्टाविंशतिः, 'पुक्खरवरदीवड्डे' इत्यत्र षोडश, 'सिद्धाणं बुद्धाणं' इत्यस्मिंश्च दण्डके विंशतिः सम्पदः, अस्या एव पर्यायमाह-वीसामा' इति विश्राम्यते-विरम्यते एग्विति विश्रामाः-सम्पदो विश्रमणस्थानानीतियावत् ॥ ७८ ॥ तत्र 'पञ्चपरमेष्ठी'त्यादि, पञ्चपरमेष्ठिमत्रे पदे पदे-विवक्षिताभिधेययुक्ते 'नमो अरहंताणं' इत्यादिके, न पुनः सुप्तिङ्युक्ते, सप्त सम्पदः क्रमशो विज्ञेयाः, अष्टमी पुनः पर्यन्ते सप्तदशाक्षरप्रमाणा 'मंगलाणं || |च सव्वेसि पढमं हवइ मंगलं' इतिस्वरूपा भणिता गणधरादिभिः, अन्ये तु पर्यन्तवर्तिनीस्तिस्रः सम्पद एवं मन्यन्ते, यथा एसो पंच नमुक्कारो सव्वपावप्पणासणो' इति षोडशाक्षरप्रमाणा षष्ठी सम्पत् , 'मंगलाणं च सव्वेसिं' इत्यष्टाक्षरघटिता सप्तमी | सम्पत् , 'पढम हवइ मंगलं' इति नवाक्षरनिष्पन्ना अष्टमी सम्पत्, यदुक्तं-"अंतिमचूलाइ तियं सोलसअनवक्खरजुयं चेव । जो पढइ भत्तिजुत्तो सोपावइ सासयं ठाणं॥७९॥" [अन्त्यचूलिकायां त्रिकं षोडशाष्टनवाक्षरयुतं चैव । यः पठति भक्तियुक्तः स प्राप्नोति शाश्वतं स्थानं ॥१॥] इति, एवमैर्यापथिक्यादिष्वपि सम्पद्विषये यथायथं मतान्तराणि मतिमद्भिर्मन्तव्यानीति । अत्र च यद्यपि 'हवइ होइ' इत्यनयोरथ प्रति न कश्चिद्विशेषः 'होइ मंगलं' इति च पाठे श्लोको नाधिकाक्षरो भवति तथापि 'हवई' इत्येव पठितव्यं, यतो नमस्का रवलयकादिग्रन्थेषु सर्वमश्ररत्नानामुत्पत्त्याकरस्य प्रथमस्य कल्पितपदार्थकरणैककल्पद्रुमस्य विषविषधरशाकिनीडाकिनीयाकिन्यादिनिग्रहनिरनवग्रहस्वभावस्य सकलजगद्वशीकरणाकृष्ट्याद्यव्यभिचारिप्रौढप्रभावस्य चतुर्दशपूर्वाणां सारभूतस्य पञ्चपरमेष्ठिनमस्कारस्य व्याख्यायां प्रस्तुतायां *SCHICHISPAS Jain Education For Private & Personel Use Only N inelibrary.org Page #38 -------------------------------------------------------------------------- ________________ प्रव० सा रोद्धारे तत्त्वज्ञा नवि० ॥ १६ ॥ Jain Education Int तथाविधप्रयोजनोद्देशेन यत्रपद्मादिविरचनायां प्रकृतायां यदा द्वात्रिंशदलं पद्ममालिख्यते प्रतिदलं च लोकसम्बन्ध्येकैकमक्षरं निवेश्यते तदा नाभौ त्रयस्त्रिंशत्तममक्षरमवश्यं निवेश्यं अन्यथा नाभिभागः शून्य एव स्यात्, मात्रयापि च हीने यपद्मादौ निवेश्यमाने महाम तत्साध्यविशिष्टाभीष्टपरिपूर्णफलानवाप्तेरिति 'हवइ' इत्ययमेव पाठो युक्तः, तथा चैतत्संवादिपूर्वाचार्यकृतप्रकरणवचनं - " अट्टसहि अक्खरपरिमाणु, जिणसासणि नवकार पहाणू । अंतिमचूला तिन्नि पसिद्धा, सोलसअट्ठनवक्खररिद्धा ॥ १ ॥” [ अष्टषष्ट्यक्षरप्रमाणो जिनशासने नमस्कारः प्रधानः । अन्त्यास्तिस्रश्चूलाः प्रसिद्धाः षोडशाष्टनवाक्षरसमृद्धाः ॥ १ ॥ ] इत्यादि, ततो नात्राभिमाननर्तनं केनापि कृतमिति विमर्शनीयं निर्मत्सरैरिति । तथा प्रथमपदेषु ज्ञातेषु यस्यां सम्पदि यावन्ति पदानि भवन्ति तस्यां तावन्ति सुखेनैव ज्ञायन्त इत्यत | ऐर्यापथिकीसम्पदामष्टानामपि प्रथमपदानि दर्शयति — 'इच्छे' त्यादि, अस्या गाथाया अर्थो लिख्यते, यथा- 'भीमो भीमसेन' इति न्यायेन ईर्याया- ईर्यापथिक्या विश्रामेषु - संपत्सु एतानि इच्छगमादीनि प्रथमपदानि द्रष्टव्यानि अत्र च प्राकृतत्वात्पुंसा निर्देशः, एवं च 'इच्छामि पडिक्कमिडं' इत्याद्येका सम्पत्, द्वितीया 'गमणागमणे' इति, तृतीया 'पाणकमणे' इत्यादि, चतुर्थी 'ओसाउत्तिंग' इत्यादि, पञ्चमी 'जे मे जीवा विराहिया' इति, षष्ठी 'एगिंदिया' इत्यादि, सप्तमी 'अभिहया' इत्यादि, अष्टमी 'तस्स उत्तरीकरणेणं' इत्यादि 'ठामि काउस्सगं' इति पर्यन्तं ॥ ८० ॥ इदानीं शक्रस्तवसम्पदामादिपदानि दर्श्यन्ते – 'अरिह' मित्यादि, | अत्र च नव सम्पदो भवन्ति, तत्र प्रथमपदं कर्तृक्रियाप्रतिपादकमेव न तत् सम्पदग्रहणेन गृह्यते, ततोऽरिहमित्यनेन पदद्वयं सूचितं, | अनेन स्तोतव्यसम्पत्प्रथमा प्रतिपादिता, यतोऽर्हतां भगवतां च स्तोतव्यत्वमुचितं, 'आइगे'त्यनेनाक्षरत्र येणाऽऽद्यपदसूचितपदत्रयनिष्पन्ना द्वितीया सम्पद्भणिता, एषा च स्तोतव्यसम्पद एव प्रधानसाधारणासाधारणगुणरूपा हेतुसम्पदिति, यत आदिकरणशीला एव तीर्थक १ चैत्यवन्दनद्वारे सम्पदः ॥ १६ ॥ helibrary.org Page #39 -------------------------------------------------------------------------- ________________ Jain Education रत्वेन स्वयंसम्बोधतश्चैते भवन्ति, 'पुरिसो' इत्यनेन गाथावयवेन सूचिताद्यपदा चतुष्पदनिष्पन्ना तृतीया सम्पद्भणिता, एषा च स्तोतव्यसम्पद एवासाधारणगुणरूपा हेतुसम्पत्कथिता, पुरुषोत्तमानामेव सिंहपुण्डरीकगन्धहस्तिधर्मभाक्त्वेन स्तोतव्यतोपपत्तेः, 'लोगो' | इत्यनेन गाथाक्षरद्वयेन प्रकटिताद्यपदा पञ्चपदनिर्मिता चतुर्थी सम्पदभिहिता, एषा च स्तोतव्यसम्पद एव सामान्येन सर्वजनोपकारित्वलक्षणेनोपयोगसम्पत्, लोकोत्तमत्वलोकनाथत्वलोक हितत्व लोकप्रदीपत्व लोकप्रद्योतकरत्वानां परार्थत्वादिति, 'अभय' इत्यनेन तु गाथावयवेनामिव्यक्तादिपदा पञ्चाऽऽलापक परिमाणा पञ्चमी सम्पद्विज्ञेया, एषा चास्या एवोपयोगसम्पदो हेतुसम्पद् ज्ञातव्या, अभयदानश्चक्षुर्दानमार्गदानशरणदानबोधिदानैः परार्थसिद्धेरिति । 'धम्म'त्ति गाथावयवेन ज्ञापिताद्यपदा पञ्चपदघटिता षष्ठी सम्पन्निवेदिता, एषा च स्तोतव्यसम्पद एव विशेषेणोपयोगसम्पद्बोद्धव्या, धर्मदत्वधर्मदेशकत्वधर्म नायकत्वधर्मसारथित्वधर्मवरचातुरन्तचक्रवर्तित्वेभ्य एव तस्याः स्तोतव्यसंपदो विशेषेणोपयोगात्, 'अप्प'त्तिगाथाक्षरद्वयेन निरूपिताद्यपदा आलापकद्वयनिष्पन्ना सप्तमी सम्पदभिहिता, एषा च स्तोतव्यसम्पद एव सकारणा स्वरूपसम्पद्, अप्रतिहतवरज्ञानदर्शनधरा व्यावृत्तच्छद्मानश्च यतोऽर्हन्तो भगवन्तश्च भवन्तीति, 'जिण 'त्ति गाथालवेन प्रादुष्कृताद्यपदा आलापकचतुष्टयनिर्मिताऽष्टमी सम्पन्निवेदिता, इयं चात्मतुल्य परफलकर्तृत्वसम्पत्प्रतिपादिता, जिनजापकत्वतीर्णतारकत्वबुद्धबोधकत्वमुक्तमोचकत्वानामेवंविधस्वरूपत्वादिति, 'सव्व 'त्ति गाथाक्षरद्वयेन संसूचिताद्यपदा आलापकत्रयनिर्मिता 'जियम - याणं' इति पर्यन्ता नवमी सम्पद्, इयं च प्रधानगुणापरिक्षयप्रधानफलप्रात्या अभयसम्पदभिहिता, इयं चात्मतुल्यपरफलकर्त्तृसर्वज्ञ सर्वदर्शिनामेव शिवाचलादिस्थानप्राप्तौ जितभयत्वोपपत्तेरिति । एताश्च सम्पदोऽनन्तधर्माध्यासिते वस्तुनि मुख्ये सति मुख्यवृत्त्या स - म्भवन्त्येव, न चानन्तधर्मात्मकत्वं वस्तुनोऽनुपपन्नमिति वाच्यं तस्यान्यत्रास्मद्गुरुप्रणीतप्रमाणप्रकाशवाद महार्णव । दिमहातर्कप्रन्थेषु Jainelibrary.org Page #40 -------------------------------------------------------------------------- ________________ प्रव० सारोद्धारे तत्त्वज्ञानवि० १ चैत्यवन्दनद्वारे सम्पदः विस्तरेण साधितत्वादिति शक्रस्तवसम्पदां प्रथमोल्लिङ्गनपदानि ज्ञेयानि, पुल्लिङ्गनिर्देशश्व प्राकृतत्वाददुष्टः, आलापकाश्चात्र त्रयस्त्रिंशद्विज्ञातव्याः। या च 'जे अईया सिद्धा' इति गाथा साऽप्यवश्यं भणनीया, शक्रस्तवान्ते पूर्वैर्महाश्रुतधरैरभिहितत्वात् , न पुनरौपपातिकादिषु 'नमो जिणाणं जियभयाणं' इति पर्यन्तस्य शक्रस्तवस्त्र पठितत्वान्नेयं गाथाऽस्माभिः स्वयं भण्यत इति कुबोधाऽऽप्रहप्रस्तमानसैनवनवानल्पविकल्पकल्पनाकुशलैराधुनिकैरिव कैश्चिन्न पठनीया, प्राक्तनैरशठैरनभिमानैर्गीताथैः सूरिभिराहतस्य पक्षस्यादरणीयत्वादिति ॥८१॥ 'अरिहंतचेइयाणं' इति दण्डकेऽष्टौ सम्पदस्तासामाद्यपदनिरूपणार्थमाह-अरिहं वंदणे'त्यादि तत्राईमित्यनेन सूचिताद्यपदा पदद्वयनिष्पन्ना प्रथमा सम्पत् , 'वंदण 'मित्यनेन सूचिताद्यपदा पदषटुनिष्पन्ना द्वितीया सम्पत् , 'सद्धे'ति गाथावयवेन निवेदिताद्यपदा पदसप्तकनिर्मिता तृतीया सम्पत् , 'अन्नत्थू' इति गाथाक्षरत्रयेण निर्मिताद्यपदा पदनवकनिर्मिता चतुर्थी सम्पत् , 'सुहमति' गाथावयवेन सूचिताद्यपदा पदत्रयनिष्पन्ना पञ्चमी सम्पत् , 'एवेति गाथाक्षरद्वयेन प्रकटीकृताद्यपदा पदषटकनिष्पन्ना षष्ठी सम्पत् , 'जे'तिगाथाक्षरेण सूचिताद्यपदा पदचतुष्टयनिष्पन्ना सप्तमी सम्पत् , 'तावे तिगाथाक्षराभ्यां सूचिताद्यपदा पदषटुनिष्पन्ना अष्टमी सम्पदिति अर्हचैत्यस्तवे विश्रामाणां प्रथमानि पदानि, आद्यानां च पदानां परिज्ञाने मध्यमानि पदानि सुगमान्येवेति ॥ ८२ ॥ इदानीं चतुर्विशतिस्तवदण्डके ज्ञानस्तवदण्डके सिद्धस्तवदण्डके चैकयैव गाथया सम्पत्परिमाणमाह-'अट्टावीसे'त्यादि, अष्टाविंशतिः षोडश विंशतिश्च यथाक्रमेण| यथासङ्ख्येन निर्दिष्टा-निवेदिता नामजिनस्तवनादिषु-'लोगस्सुज्जोयगरे' इत्यादिषु त्रिषु दण्डकेषु विश्रामाः पादमानेन-श्लोकादिचतुर्थभागसङ्ख्ययेति ॥ ८३ ॥ इदानीमस्यां चैत्यवन्दनायां द्वादशाधिकारास्तान् यथायथं दर्शयन्नाह देण्णे 'गं दुण्णि Qगं पंचेव कमेण हंति अहिगारा । सक्कत्थयाइसु इहं थोयव्वविसेसविसया उ ॥ १७॥ Jain Educati o nal For Private Personel Use Only P Mw.jainelibrary.org Page #41 -------------------------------------------------------------------------- ________________ ॥ ८४ ॥ पढम नमोऽत्थु १ जे अइयसिद्ध २ अरहंतचेइयाणंति ३ । लोगस्स ४ सवलोए ५ पुक्खर ६ तमतिमिर ७ सिद्धाणं ८॥ ८५॥ जो देवाणवि ९ उजिंत सेल १० चत्तारि अट्ठ दस दो य११। वेयावच्चगराण य १२ अहिगारुल्लिंगणपयाई ॥८६॥ पढमे छट्टे नवमे दसमे एक्कारसे य भावजिणे । तइयंमि पंचमंमि य ठवणजिणे सत्तमे नाणं ॥ ८७॥ अट्ठमबीयचउत्थेसु सिद्धदव्वा रिहंतनामजिणे । वेयावच्चगरसुरे सरेमि बारसमअहिगारे ॥ ८८॥ | 'दुन्नेगमित्यादि द्वावधिकारौ शक्रस्तवे, एकोऽर्हचैत्यस्तवे, द्वौ चतुर्विंशतिस्तवे, द्वौ श्रुतस्तवे, पञ्चैव सिद्धस्तवदण्डके भवन्त्यधिकाराः, अधिक्रियन्ते-समाश्रीयन्ते इत्यधिकाराः-प्रस्तावविशेषाः, तानाश्रित्य चैत्यवन्दनं विधीयत इति शक्रस्तवादिष्विह स्तोतव्यविशेषविषया इति ॥ ८४ ॥ तत्र यथायथं तान्येव दर्शयति-'पढम नमोऽत्थु'इत्यादि 'नमोऽत्थुणं' इत्यारभ्य 'जियभयाणं' इतिपर्यन्तेन सिद्धिप्राप्तानां भावाहतां सद्भूतगुणोत्कीर्तनरूपः प्रथमोऽधिकारः, भावार्हन्तोऽत्र स्तुता इत्यर्थः । 'जे अईया सिद्धा' इत्यनेनोपलक्षितया गाथया द्वितीयोऽधिकारः कथितः, अत्र च द्रव्याहतां वन्दना विधीयते, द्रव्यभूता अर्हन्तो द्रव्याहन्तो येऽहत्त्वं-चतुस्लिंशदतिशयवत्त्वं प्राप्य सिद्धा ये च तत्प्राप्स्यन्ति क्रमेण तेऽत्र वन्द्यन्ते, यतः-'भूतस्य भाविनो वा भावस्य हि कारणं तु यल्लोके। तद् द्रव्यं तत्त्वज्ञैः सचेतनाचेतनं प्रोक्तम् ॥ १॥ इति गणधरैर्द्रव्यलक्षणमुक्तं, न च वक्तव्यं-द्रव्याहन्तोऽप्यहद्भावापन्ना एव वन्दनीयत्वेनाभिमतास्ततः प्रथमाधिकारेणैव भावार्हता वन्दितत्वात् 'जे य अईया सिद्ध'त्ति पुनरुक्तमिति, यतो वर्तमाना भविष्यन्तश्च जिनाः प्राप्ताईद्भावा एव 18 वन्दनीयाः न नरकादिभववर्तिनः इत्यस्यार्थस्य ख्यापनार्थमुक्तत्वादेतस्य पदस्येति, एष द्रव्याहद्वन्दनो द्वितीयोऽधिकारः । तथा येषां Jain Education a l For Private Personal Use Only D ainelibrary.org Page #42 -------------------------------------------------------------------------- ________________ प्रव० सा-पल देवगृहादौ स्थापितानां जिनबिम्बानां वन्दनं कर्तुमारब्धं तान्यनेन 'अरहंतचेइयाणं' इतिदण्डकेन वन्द्यन्ते इति स्थापनार्हद्वन्दनो|१ चैत्यव. रोद्धारे नामाऽयं तृतीयोऽधिकारः, 'लोगस्स'त्ति 'लोगस्सुज्जोयगरें' इतिदण्डकेनास्यामवसर्पिण्यामेकक्षेत्रनिवासिनां भव्यजनस्य भवभावि- न्दनद्वारे तत्त्वज्ञा- सकलक्लेशापहारकत्वेनासन्नवर्तिनां चतुर्विशतेरपि तीर्थकृतां नामोत्कीर्तनपुरस्सरं स्तवः क्रियते इति जिननामोत्कीर्तनो नाम चतुर्थी द्वादशानवि० लाधिकारः, 'सव्वलोए' इतिगाथावयवसूचितः 'सव्वलोए अरिहंतचेइयाणं' इत्यादिनोर्डाधोलोकमर्त्यलोकस्थितशाश्वताशाश्वतदेवगृह धिकाराः | स्थापितानां श्रीजिनबिम्बानां वन्दनं क्रियते इति सर्वलोकदेवगृहजिनस्थापनास्तवोऽयं पञ्चमोऽधिकारः, तथा 'पुक्खर'त्ति गाथाक्षरत्रयेण ॥१८॥ निवेदितः 'पुक्खरवरदीवड्ढे' इत्यादिपरिपूर्णगाथाकेन पुष्करवरद्वीपार्धधातकीखण्डजम्बूद्वीपवर्तिनामर्हता स्तवः क्रियते इति अर्धतृतीयद्वीपवर्तिभावार्हत्स्तवोऽयं षष्ठोऽधिकारः, ननु श्रुतस्तवाधिकार, एवेदानी प्रस्तुतः तत्कथमप्रस्तुतस्तीर्थकृतां स्तवः क्रियते ? इति, सत्यमेतत् , तथापि श्रुतस्य कारणं भगवन्तस्तीर्थकरा एव, तैरेव प्रवर्तितत्वात् , 'अत्थं भासइ अरिहा' इत्यागमवचनात् , गणधराणामपि | सूत्रकर्तृणामर्थस्य तीर्थकरैरेव कथितत्वादिति, अन्यच्च एतदेव श्रुतस्तवे प्रस्तुतेऽपि तीर्थकरस्तवकरणं ज्ञापयति यत्किञ्चित्कार्यजातं क्रियते श्रेयोऽर्थिभिस्तत्सर्व तीर्थकृन्नमस्कारपुरस्सरमेव करणीयं, इत्थमेव सर्वकल्याणप्राप्तेरिति, 'तमतिमिर' इतिगाथाक्षरैः सूचिताग्रेतनसूत्रैः श्रुतं स्तूयत इति श्रुतस्तवोऽयं सप्तमोऽधिकारः, 'सिद्धाणं' इत्यनेन निवेदितसकलगाथाकेन सिद्धस्तुत्यभिधानोऽष्टमोऽधिकारः ॥ ८५ ॥ 'जो देवाणवित्तिगाथाक्षरैः सूचितेन गाथाद्वयेन एतत्तीर्थस्य प्रवर्तकत्वादासन्नतरतया महोपकारकारित्वाद्भगवतो महावीरस्य स्तवस्तनमस्कारफलप्रकटनपरो विधीयत इति वीरस्तवो नामायं नवमोऽधिकारः, 'उजिंतसेल'त्ति अनेनापि पदावयवेन सूचितसकलगाथाकेन सा॥१८॥ सकलत्रिलोकीतिलकायमानस्य भगवतः श्रीनेमिनाथस्य स्तवो विधीयते इति श्रीनेमिनाथस्तवोऽयं दशमोऽधिकारः, 'चत्तारि अट्ठदस CASSAX Jain Education For Private & Personel Use Only 21ainelibrary.org Page #43 -------------------------------------------------------------------------- ________________ दो यत्ति अनयाऽपि गाथया चतुर्विशतेरपि जिनानामाशंसाकरणपूर्व प्रणिधानं कृतमिति एकादशोऽधिकारः, 'वेयावच्चगराण'त्तिअनेनापि सूचित'वेयावच्चगराणं संतिगराण' इत्यादिकायोत्सर्गकरणतदीयस्तुतिदानपर्यन्तेन द्वादशोऽधिकारः कथितः, एतानि 'नमो|ऽत्थु' इत्यादीन्यधिकारोल्लिङ्गनपदानि ज्ञेयानीति गाथाद्वयतात्पर्यार्थः ॥ ८६ ॥ इदानीं यस्मिन्नधिकारे ये जिनादयो वन्द्यन्ते तान् स्वयमेव सूत्रकारो दर्शयति-पढमे छडे'त्यादि गाथाद्वयं, तत्र प्रथमेऽधिकारे शक्रस्तवरूपे 'जियभयाणं' इतिपर्यन्ते. तथा षष्ठे 'पुक्खरवरदीवड्डे' इत्यादिरूपे तथा नवमेऽधिकारे 'जो देवाणवि देवो' इत्यादिरूपे तथा दशमेऽधिकारे 'उजिंतसेलसिहरे' इत्यादिरूपे तथैकादशेऽधिकारे 'चत्तारि अट्ठदस' इतिस्वरूपे भावजिनान् द्वितीयगाथान्ते 'सरेमि' इतिक्रियापदकरणात् स्मरामि वन्दनीय-II तयेति, भावजिनाश्च सकलत्रैलोक्यातिशायिनीमशोकादि विशिष्टाष्टप्रातिहार्यरूपामार्यजननिकरनयननलिनामां परमोत्सवायमानामपारसं||सारपारावारनिमजजनतोत्तारणतरीकल्पामविकल्पकल्पद्रुमचिन्तारत्नादिभ्योऽप्यसमानमहिमानमुन्मीलनिर्मलकेवलालोकबलपरिकलितलोकालोकामद्भुतां विभूतिमनुभवन्तस्तीर्थकराः । तथा 'अरिहंतचेइयाणं' इत्यादिके तृतीयेऽधिकारे 'सव्वलोए अरहंतचेइयाणं' इत्यादिरूपे पञ्चमे च यथाक्रमं साक्षाद्विवन्दिषितदेवगृहस्थापितप्रतिमारूपान् भवनपतिव्यन्तरज्योतिषिकवैमानिकनन्दीश्वरमन्दरकुलाचलाष्टापदसम्मेतशैलशिखरशत्रुञ्जयोजयन्तादिसर्वलोकस्थितशाश्वताशाश्वतदेवगृहस्थापितजिनेन्द्रबिम्बरूपांश्च जिनान् स्मरामीति ॥ ८७ ॥ तथा 'तमतिमिरपडल' इत्यादिके सप्तमेऽधिकारे निखिलकुमततिमिरनिकरापहारकारि ज्ञानं स्मरामीति, तथा अष्टमे 'सिद्धाणं बुद्धाणं'। | इत्यादिरूपे द्वितीये 'जे य अईया सिद्धा' इतिरूपे चतुर्थे 'लोगस्स उज्जोयगरे' इत्यादिरूपे च यथासङ्घयं सिद्धान् द्रव्यजिनान् नामजिनांश्च स्मरामीति, तथा 'वेयावच्चगराणं करेमि काउस्सग्गं' इत्यादिरूपे द्वादशेऽधिकारे वैयावृत्त्यकरसुरान् स्मरामीति ।। ८८ ॥ प्र.सा. Jain Education For Private & Personel Use Only Virjainelibrary.org Page #44 -------------------------------------------------------------------------- ________________ प्रव० सारोद्धारे तत्त्वज्ञानवि० ॥१९॥ ननु ज्ञातस्तावच्चारुचैत्यवन्दनविधिः, परमेवंविधविधिविशुद्धं चैत्यवन्दनमहोरात्रमध्ये साधुभिः श्रावकैश्च कियतीर्वारा विधीयत १ चैत्यवइति ?, तत्राह |न्दनद्वारे साहूण सत्त वारा होइ अहोरत्तमज्झयारंमि। गिहिणो पुण चिइवंदण तिय पंच य सत्त वा वारा | सप्तविधा॥८९॥ पडिक्कमणे चेइहरे भोयणसमयंमि तह य संवरणे। पडिक्कमणे सुर्यण पडिबोहकालियं दि चैत्यवसत्तहा जइणो ॥९॥ पडिक्कमओ गिहिणोवि हु सत्तविहं पंचहा उ इयरस्स । होइ जहण्णेण न्दनं तथा पुणो तीसुवि संझासु इय तिविहं ॥ ९१ ॥ नवकारेण जहन्ना दंडकथुइजुयलमज्झिमा नेया। जघन्याउक्कोसा विहिपुव्वगसकत्थयपंचनिम्माया ॥१२॥ दिभेदः 'साहूण सत्त वारे'त्यादि, साधूनां सप्त वारा अहोरात्रमध्ये भवति चैत्यवन्दनं, गृहिणः-श्रावकस्य पुनश्चैत्यवन्दनं प्राकृतत्वाल्लुप्तप्रथमै-17 |कवचनान्तमेतत् तिस्रः पञ्च सप्त वा वारा इति ॥ ८९ ॥ तत्र साधूनामहोरात्रमध्ये कथं तत्सप्त वारा भवतीत्याह-'पडिक्कमणे'त्यादि, प्राभातिकप्रतिक्रमणपर्यन्ते १ ततश्चैत्यगृहे २ तदनु भोजनसमये ३ तथाचेति समुच्चये भोजनानन्तरं च संवरणे-संवरणनिमित्तं प्रत्याख्यानं हि पूर्वमेव चैत्यवन्दने कृते विधीयते ४, तथा सन्ध्यायां प्रतिक्रमणप्रारम्भे ५ तथा वापसमये ६ तथा निद्रामो|चनरूपप्रतिबोधकालिकं च ७ सप्तधा चैत्यवन्दनं भवति, यतेर्जातिनिर्देशादेकवचनं यतीनामित्यर्थः ॥ ९० ॥ गृहिणः कथं सप्त पञ्च सातिस्रो वा वाराश्चैत्यवन्दनमित्याह-पडिक्कमओ'त्ति, द्विसन्ध्यं प्रतिक्रमतो गृहस्थस्यापि यतेरिव सप्तवेलं चैत्यवन्दनं भवति, यः पुनः प्रतिक्रमणं न विधत्ते तस्य पञ्चवेलं, जघन्येन तिसृष्वपि सन्ध्यासु चैत्यवन्दनमिति त्रिविधम् ॥ ९१ ॥ नन्वेतस्याश्चैत्यवन्दनायाः किमेक in Education Intematonal For Private Personel Use Only Page #45 -------------------------------------------------------------------------- ________________ टाएव प्रकारः ? किं वा जघन्यादिकृतं प्रकारान्तरमप्यस्ति ?, बाढमस्तीत्याह-नवकारेणे'त्यादि, जघन्यमध्यमोत्कृष्टभेदन त्रिविधी तावञ्चैत्यवन्दनं, तत्रैकेन 'नमो अरिहंताणं इत्यादिना यदिवा-'पायानेमिजिनः स यस्य रुचिभिः श्यामीकृताङ्गस्थितावग्रे रूपदिहक्षया स्थितवति प्रीते सुराणां प्रभो । काये भागवते च नेत्रनिकरैर्वृत्रद्विषो लाञ्छिते, सम्भ्रान्तास्त्रिदशाङ्गनाः कथमपि ज्ञात्वा स्तवं | चक्रिरे ॥ १॥ इत्यादिरूपेण स्तवेन जघन्या चैत्यवन्दना, अन्ये पुनः प्रणाममात्ररूपां जघन्यां चैत्यवन्दनां वदन्ति, प्रणामस्तु पञ्चधा भवति, यथा-एकाङ्गः शिरसो नामे, व्यङ्गश्च करयोर्द्वयोः । त्रयाणां नमने व्यङ्गः, करयोः शिरसस्तथा ॥१॥ चतुर्णा करयोर्जान्वोनमने चतुरङ्गकः । शिरसः करयोर्जान्वोः, पञ्चाङ्गः पञ्चमो मतः॥२॥ इति, मध्यमा तु स्थापनाऽहतस्तवदण्डकैकस्तुतिरूपेण युगलेन भवति, अन्ये त्वेवं व्याख्यानयन्ति-दण्डकानां-शकस्तवादीनां पञ्चकं तथा स्तुतियुगलमिति-समयभाषया स्तुतिचतुष्टयं ताभ्यां या वन्दना सा मध्यमा, साम्प्रतरुढ्या एकवारवन्दनेत्यर्थः, उत्कृष्टा तु विधिपूर्वकशकस्तवोपलक्षितपञ्चदण्डकनिमिता 'जय वीयराय' इत्यादिप्रणिधानपर्यन्ता चैत्यवन्दना भवतीति, अन्ये पुनः शक्रस्तवपञ्चकभणनेनोत्कृष्टचैत्यवन्दना भवतीति व्याचक्षते, एवं च शक्रतवपञ्चकं भवति-उत्कृष्टचैत्यवन्दनया वन्दितुकामः साधुः श्रावको वा चैत्यगृहादौ गत्वा यथोचितं प्रतिलेखितप्रमार्जितस्थण्डिलबैलोक्यगुरौ विनिवेशितनयनमानसः संवेगवैराग्यभरोज़म्भमाणरोमाञ्चकञ्चकितगात्रः प्राप्तप्रकर्षहर्षवशविसर्पद्वाष्पपूर|पूर्णनयननलिनः सुदुर्लभं भगवञ्चरणारविन्दवन्दनमिति बहुमन्यमानः सुसंवृत्ताङ्गोपाङ्गो योगमुद्रया जिनसम्मुखं शक्रस्तवमस्खलितादिगुणोपेतं पठति, तदनु ऐपिथिकीप्रतिक्रमणं करोति, ततः पञ्चविंशत्युच्छासमानं कायोत्सर्ग कृत्वा पारयित्वा 'लोगस्सुजोयगरे' इत्यादि परिपूर्ण भणित्वा जानुनी च भूमौ निवेश्य योजितकरकुशेशयस्तथाविधसुकविकृतजिननमस्कारभणनपूर्व शक्रस्तवादिभिः पञ्चभिर्द Jain Education For Private & Personel Use Only Olainelibrary.org Page #46 -------------------------------------------------------------------------- ________________ प्रव० सारोद्धारे तत्त्वज्ञानवि० |२ वन्दन कद्वारे मा१९२ स्था नव्याख्या ण्डकैर्जिनमभिवन्दते, चतुर्थस्तुतिपर्यन्ते पुनः शक्रस्तवमभिधाय द्वितीयवेलं तेनैव क्रमेण वन्दते, तदनु चतुर्थशक्रस्तवभणनानन्तरं स्तोत्रं पवित्रं भणित्वा 'जय वीयराय' इत्यादिकं च प्रणिधानं कृत्वा पुनः शक्रस्तवमभिधत्ते इति, एषा चोत्कृष्टा चैत्यवन्दना ऐर्यापथिकीप्रतिक्रमणपूर्विकैव भवति, जघन्यमध्यमे तु चैत्यवन्दने ऐर्यापथिकीप्रतिक्रमणमन्तरेणापि भवत इति ॥९२॥ 'बंदणय'ति द्वितीयं द्वारमधना व्याख्यायते, तत्राह मुहणंतयदेहीऽऽवस्सएसु पणवीस हुंति पत्तेयं । छट्ठाणा छच्च गुणा छच्चेव हवंति गुरुवर्यणा ॥९३॥ अहिगारिणो य पंच य इयरे पंचे। पंच पडिसेहो। एक्कोऽवग्गह पंचाभिहाणे पंचेव आहरेणा ॥९४ ॥ आसायण तेत्तीसं दोसौ बत्तीस कारणां अह । बाणउयसयं ठाणाण बंदणे होइ नायव्वं ॥९५॥ __'मुहणंत' इत्यादि गाथात्रयं, मुखस्यानन्तकं-वस्त्रं मुखानन्तकं-मुखवत्रिका तञ्च देहश्च-कायः आवश्यकानि च व्यवनतादीनि तेषु प्रत्येकं पञ्चविंशतिः स्थानानि, तथा षट् स्थानानि 'इच्छा येत्यादीनि, तथा षड् गुणाः 'विणओवयारे'त्यादिकाः, तथा षडेव भवन्ति गुरोर्वचनानि 'छदेणे'त्यादीनि, प्राकृते लिङ्गमतत्रमिति सूत्रे पुंसा निर्देशः ॥ ९३ ॥ तथाऽधिकारिणो येषां वन्दनकं दीयन्ते 'आयरियउवज्झाए' इत्यादयः पञ्च, तथा येषां न दीयते वन्दनकं तेऽपीतरे अनधिकारिणः पञ्चैव 'पासत्थो ओसन्नो' इत्यादयः, तथा पञ्च प्रतिषेधाः 'वक्खित्तपराहुत्ते' इत्यादयः, तथैकोऽवग्रहः 'आयप्पमाणमेत्तो' इत्यादिना भणिष्यमाणस्वरूपः, तथा वन्दनकस्य पञ्चाभिधानानि-'वंदणचिइकिइकम्म' इत्यादीनि पर्याया इत्यर्थः, तथा पञ्चैवोदाहरणानि 'सीयले खुडए' इत्यादीनि ॥ ९४ ॥ ॥२०॥ JainEducation Intermational For Private sPersonal use Only Page #47 -------------------------------------------------------------------------- ________________ जि तथाऽऽशातनास्रयस्त्रिंशत् 'पुरओ पक्खासन्ने' इत्यादिकाः, 'अणाढियं च थद्धं च' इत्यादयो द्वात्रिंशदोषाः, 'पडिक्कमणे सज्झाए' इत्यादीन्यष्टौ कारणानि, एवं सर्वेषु मीलितेषु द्विनवतं शतं १९२ स्थानानां वन्दनके भवति ज्ञातव्यमिति प्रतिद्वारगाथात्रयार्थः ॥ ९५ ॥ दिहिपडिलेहणेगा नव अक्खोडा नवेव पक्खोडा । पुरिमिल्ला छच्च भवे मुहपुत्ती होइ पणवीसा ॥९६ ॥ बाइसिरमुहहियये पाएम अहृति तिन्नि पत्तेयं । पिट्टीइ हंति चउरो एसा पुण देह पणवीसा ॥९७॥ 'दिट्ठी'त्यादि, इह च मुखानन्तकपञ्चविंशतिः कायपञ्चविंशतिश्च सुप्रतीतत्वात्सूत्रकृतान व्याख्याता, वयं तु विनेयजनानुग्रहाय किञ्चि-I द्वितन्महे, तत्र मुखानन्तकस्य-मुखवत्रिकायाः पञ्चविंशतिरेवं-यथा वन्दनकं दातुकामः कश्चिद्भव्यः क्षमाश्रमणदानपूर्व गुरोरनुज्ञा मार्गयित्वा उत्कटिकासनः सन् मुखवस्त्रिका प्रसार्य तदर्वाग्भागं चक्षुषा निरीक्षेत इदमेकमालोकनं, ततस्तां परावर्त्य निरूप्य च त्रयः पुरिमाः-14 प्रस्फोटनरूपाः कर्तव्याः, तदनु तां परावर्त्य निरीक्ष्य च पुनरपरे त्रयः पुरिमाः, एवमेते षट् , ततो दक्षिणकरामुल्यन्तरे वधूटिकद्वयं त्रयं || वा कृत्वा द्वयोजचयोर्मध्ये प्रसारितवामकरतलोपरि त्रयस्त्रयः करप्रमार्जनारूपप्रस्फोटकानां त्रयेण त्रयेणान्तरिता आस्फोटकाः कर्तव्याः, अत्र आस्फोटा-अखोडा इति प्रसिद्धा नव, प्रमार्जनारूपाश्च प्रस्फोटा:-पखोडा इति प्रसिद्धा नव, एवमेते मिलिता मुखानन्तकपञ्चविंशतिः ॥ ९६ ॥ तथा देहपञ्चविंशतिरेवं-यथा दक्षिणपाणिस्थितवधूटकीकृतमुखवत्रिकया वामबाहोर्मध्यदक्षिणवामभागानां क्रमेण प्रमार्जनमित्येकं त्रिकं, ततो वामकरे तथैव मुखवत्रिकां विधाय दक्षिणबाहोर्वामबाहुवत्प्रमार्जनमिति द्वितीयं त्रिकं, ततः समुत्सारित * For Private & Personel Use Only Page #48 -------------------------------------------------------------------------- ________________ प्रव० सारोद्धारे नवि० ४ वधूटिकया करद्वयगृहीतप्रान्तया मुखवस्त्रिकया शिरसो मध्यदक्षिणवामभागानां क्रमेण प्रमार्जनमिति तृतीयं त्रिकं, ततः शिरोवन्मुख- २ वन्दन वक्षसोरपि प्रमार्जनमिति चतुर्थ, पञ्चमे त्रिके तदनु दक्षिणकरकलितया मुखपोतिकया दक्षिणस्कन्धदेशोपरि क्षिप्तया पृष्ठदक्षिणभागप्र-18| कद्वारे मु. मार्जनं ततो वामकरस्थितया तया तथैवं पृष्ठवामभागप्रमार्जनं, तदनु वामकरस्थितयैव तया दक्षिणकक्षाधस्तान्निक्षिप्तया दक्षिणपृष्ठाध- खवस्त्रिकास्तनप्रदेशस्य प्रमार्जनं, ततो दक्षिणकरस्थितया तया तथैव वामपृष्ठाधस्तनप्रदेशप्रमार्जनं, तदनु दक्षिणकरस्थितया वधूटकीकृतया मुखपो-IPI देहावश्यतिकया प्रत्येकं दक्षिणवामपादयोः क्रमेण मध्यदक्षिणवामप्रदेशप्रमार्जनं, अत्र च पञ्चभिस्त्रिकैः पञ्चदश पृष्ठप्रमार्जनाचतुष्टयं दक्षिणवाम-| कपञ्चविंचरणप्रमार्जनात्रिकद्वयं चेति सर्वमीलने देहप्रमार्जनापञ्चविंशतिः, इयं च देहपञ्चविंशतिः पुरुषानाश्रित्य विज्ञेया, स्त्रीणां तु गोप्यावयव-| शतिः विलोकनरक्षणाय हस्तद्वयवदनपादद्वयानां प्रत्येकं तिस्रः प्रमार्जना इति पञ्चदशैव भवन्तीति ।। ९७ ॥ अथाऽऽवश्यकपश्चविंशति सूत्रकृदेव विवृणोति दुओर्णयं अहाजायं, किकम्मं बारसौवयं । चउँस्सिरं तिगुत्तं च, दुपंवेसं एगनिक्खमणं ॥९८॥ 'दुओणय'मित्यादि, अवनमनमवनतमुत्तमाङ्गेन प्रणमनमित्यर्थः द्वे अवनते यत्र तद् ब्यवनतं, एक यदा प्रथममेव 'इच्छामि खमा-|| समणो! वन्दिउँ जावणिज्जाए निसीहियाए' इत्यभिधाय छन्दोऽनुज्ञापनायावनमति, द्वितीयं पुनर्यदा कृतावर्तो निष्क्रान्त इच्छामीत्यादिसूत्रमभिधाय छन्दोऽनुज्ञापनायैवावनमति, यथाजातं यथाजन्मेत्यर्थः, जन्म च श्रमणत्वं योनिनिष्क्रमणं चाश्रित्य विज्ञेयं, तत्र || D ॥२१॥ शिरोवन्मुखवक्षसोईयोरपि मध्यदक्षिणवामभागानां क्रमेण प्र. अधिकं. २ दक्षिणस्कंधप्रदेशवत् प्र. अधिकं. ३ भागानां प्र. अधिकं प्र. अधिक. Jain Education For Private & Personel Use Only jainelibrary.org Page #49 -------------------------------------------------------------------------- ________________ Jain Education रजोहरणमुखवस्त्रिकाचोलपट्टकमात्रया श्रमणो जातो भालतलघटितकरसम्पुटस्तु योन्या निर्गतः एवम्भूत एव च वन्दनकं ददाति | तदव्यतिरेकाद्वन्दनकमपि यथाजातमभिधीयते, कृतिकर्म-वन्दनकं द्वादश आवर्ताः - सूत्राभिधानगर्भा : कायव्यापारा यस्मिंस्तद् द्वादशावर्त, इह च प्रथमप्रविष्टस्य 'अहो १ कार्य २ कायसंफासं ३ खमणिज्जो भे किलामो अप्पकिलंताणं बहुसुभेण भे दिवसो वइकतो ?, जत्ता भे ४ जवणि ५ ज्जं च मे ६' इति सूत्रगर्भा गुरुचरणकमलन्यस्तहस्तशिरः स्थापनरूपाः षट् आवर्ताः भवन्ति, निष्क्रम्य पुनः प्रविष्टस्याप्येत एव षडिति मिलिता द्वादश 'चउस्सिरं 'ति चत्वारि शिरांसि - उपचाराच्छिरोऽवनमनानि यत्र तच्चतुः शिरो वन्दनकं, तत्र प्रथमप्रविष्टस्य 'खामेमि खमासमणो ! देवसियं वइक्कमं' इति भणतः शिष्यस्य एकं शिरः 'अहमवि खामेमि तुमे' इति वदत आचार्यस्य द्वितीयं शिरः पुनरपि निष्क्रम्य प्रविष्टस्य क्षामणाकाले एवमेव शिरोद्वयं ज्ञेयमिति चतुः शिरो वन्दनकं, अन्यत्र पुनरेवं | दृश्यते - "संफासनमणे एगं खामणानमणे सीसस्स बीयं, एवं बीयपवेसेवि दोन्नि” इति [ संस्पर्शनमने एकं क्षामणानमने शिष्यस्य द्वितीयं, एवं द्वितीयप्रवेशेऽपि द्वे ] 'तिगुत्तं 'त्ति तिस्रो गुप्तयो यत्र तत् त्रिगुप्तं, मनसा सम्यक् प्रणिहितः वाचाऽस्खलितान्यक्षराण्युचारयन् कायेनाऽऽवर्तानविराधयन् वन्दनकं करोति, चशब्दोऽवधारणे, 'दुपवेसं'ति द्वौ प्रवेशौ यस्मिन् तद् द्विप्रवेश, प्रथमो गुरुमनुज्ञाप्य प्रविशतः द्वितीयः पुनर्निर्गत्य प्रविशत इति, 'एगनिक्खमणं' ति एकं निष्क्रमणं गुरोरवप्रहादावश्यिक्या निर्गच्छतो यत्र तत्तथा इत्यावश्यकपञ्चविंशतिः ॥ ९८ ॥ 'छट्टाणे'ति द्वारमधुना - ईच्छा य अणुण्णवेणा अब्याबाहं च जैत्त जवणां य । अवराहखामणवि य छट्ठाणा हुंति वंद ॥ ९९ ॥ lainelibrary.org Page #50 -------------------------------------------------------------------------- ________________ प्रव० सारोद्धारे तत्त्वज्ञानवि० ॥२२॥ 'इच्छा य अणुण्णवणे'त्यादि, इच्छा चानुज्ञापना अव्याबाधं च यात्रा च यापना चापराधक्षामणा अपि च षट् स्थानानि भवन्ति वन्द- २ वन्दननके इति गाथासंस्कारः । तत्रेच्छा नामस्थापनद्रव्यक्षेत्रकालभावभेदैः षडिधा, तत्र नामस्थापने क्षुण्णे, द्रव्येच्छा सचित्तादिद्रव्याभिलाषोऽ- कद्वारे प|नुपयुक्तस्य वेच्छामीत्येवं भणतः, क्षेत्रेच्छा मगधादिक्षेत्रामिलाषः, कालेच्छा रजन्यादिकालाभिलाषः, यथा-"रयणीमभिसारिआओ चोरा दस्थानद्वारं परदारिया य इच्छंति । तालायरा सुभिक्खं बहुधन्ना केइ दुभिक्खं ॥१॥" [रजनीमभिसारिकाः चौराः पारदारिकाश्चेच्छन्ति । तालाचराः सुभिक्षं बहुधान्याः केचिद् दुर्भिक्षम् ।। १॥] भावे इच्छा प्रशस्तेतरभेदाद्विधा, प्रशस्ता ज्ञानाद्यभिलाष: अप्रशस्ता कामिन्याद्यनुरागामिलाषः, अत्र च प्रशस्तभावेच्छयाऽधिकारः । इदानीमनुज्ञापना, साऽपि नामादिमिः षड्नेदा, तत्र नामस्थापने सुगमे, द्रव्यानुज्ञापना | त्रिधा-लौकिकी लोकोत्तरा कुप्रावचनिकी च, तत्र लौकिकी सचित्ताचित्तमिश्रभेदैनिधा अश्वाद्यनुज्ञापना प्रथमा मुक्ताफलवैडूर्याद्यनुज्ञापना द्वितीया विविधाऽऽभरणविभूषितवनिताद्यनुज्ञापना तृतीया, लोकोत्तराऽपि सचित्तादिभेदैनिविधा-शिष्याद्यनुज्ञा प्रथमा वस्त्राद्यनुज्ञा * द्वितीया परिहितवस्त्रादिशिष्याद्यनुज्ञा तृतीया, एवं कुप्रावचनिक्यपि त्रेधाऽवगन्तव्या, क्षेत्रानुज्ञापना यावतः क्षेत्रस्यानुज्ञापनं विधीयते यस्मिन् क्षेत्रेऽनुज्ञा व्याख्यायते क्रियते वा, एवं कालानुज्ञापनापि, भावानुज्ञापना आचाराद्यनुज्ञापना, एषा चात्र प्राह्या । 'अव्वाबाह'ति न विद्यते व्याबाधा यत्र तव्याबाधं वन्दनं, सा च व्याबाधा द्रव्यतो भावतश्च, द्रव्यतः खड्गाद्यभिघातकृता, भावतो मिथ्यात्वादिकृता, |सा द्विरूपाऽपि न विद्यते यत्रेति, एतच्च 'बहुसुभेण भे' इत्यादिना कथितं, 'जत्त'त्ति यात्रा द्विविधा-द्रव्यतो भावतश्व, द्रव्यतस्तापसादीनां मिथ्यादृशां स्वक्रियोत्सर्पणं भावतः साधूनामिति । 'जवणाय'त्ति यापनाऽपि द्विधा-द्रव्यतो भावतश्च, द्रव्यतः शर्कराद्राक्षादिसदौषधैः IDHI २२॥ कायस्य समाहितत्वं, भावतस्तु इन्द्रियनोइन्द्रियोपशान्तत्वेन शरीरस्य समाहितत्वं । क्षामणाऽपि द्रव्यतो भावतश्व, द्रव्यतः कलुषाशयस्य. 95%ॐॐॐॐॐॐ Jain Education i n For Private Personel Use Only jainelibrary.org Page #51 -------------------------------------------------------------------------- ________________ PRESEARNERBAERY इहलोकापायभीरोः भावतस्तु संविग्नचित्तस्य संसारभीरोरिति, एवं षट् स्थानानि वन्दनके भवंति ॥ ९९ ॥ 'छच्च गुण'त्ति द्वारमधुना, तत्र कश्चित्पृच्छति-को गुणोऽनेन वन्दनकेन दीयमानेन सम्पद्यते यदर्थमीदृशः केशः क्रियते ? तत आह विणओवयार माणस्स भंजणा पूअणा गुरुजणस्स । तित्थयराण य ऑणा सुयधम्मोराहणा किरिया ॥१०॥ । 'विणओ'इत्यादि, विनयति-विनाशयति सकलक्लेशकारकमष्टप्रकारमपि कर्म यः स विनयः स एवोपचारः-आराधनाप्रकारो गुरोर्विनयोपचारः, तथा मानस्य-अहङ्कारस्य भजना-विनाशः कुतो भवति, जात्यादिमदाध्माता हि न मन्यन्ते देवं न वन्दन्ते गुरून् न श्लाघन्ते परं, वन्दनके च दीयमाने एवंविधानर्थनिबन्धनमभिमानो नाशितो भवतीति, अत एव गुरुपूजाऽप्येवं भावतः कृता भवति, तथा सकलकल्याणमूला तीर्थकराणामप्येवमाज्ञा परिपालिता भवति, यतो भगवद्भिविनयमूल एव धर्मः प्रत्यपादि, तथा श्रुतधर्माराधना च कृता भवति, यतो वन्दनकपूर्वमेव श्रुतग्रहणं क्रियते, तथा पारम्पर्येण वन्दनकादक्रिया भवति, यसोऽक्रियः सिद्ध एव भवति, स च पारम्पर्येण वन्दनकलक्षणाद्विनयादेव सम्पद्यते, उक्तं च परमर्षिभिः-"तहारूवं गं भंते ! समणं वा माहणं वा वंदमाणस्स वा पजुवासमाणस्स वंदना पजुवासणा य किंफला पन्नत्ता?, गोअमा! सवणफला, से णं सवणे किंफले पन्नत्ते?, गोअमा! नाणफले, से णं नाणे | किंफले ?, गोअमा! विन्नाणफले, विनाणे पञ्चक्खाणफले, पञ्चक्खाणे संजमफले, संजमे अणण्यफले, अणण्हए तवफले, तवे वोदाणफले, वोदाणे अकिरियाफले, अकिरिया सिद्धिगइगमणफल"त्ति [तथारूपं भदन्त ! श्रमणं वा माहनं वा वन्दमानस्य पर्युपासीनस्य वा वन्दना |पर्युपासना च किंफला प्रज्ञप्ता?, गौतम ! श्रवणफला, तत् श्रवणं किंफलं ?, गौतम ! ज्ञानफलं, तत् ज्ञानं किंफलं ?, गौतम : Jain Education L o nal No.jainelibrary.org Page #52 -------------------------------------------------------------------------- ________________ प्रव० सा रोद्धारे तत्त्वज्ञानवि० ॥ २३ ॥ विज्ञानफलं विज्ञानं प्रत्याख्यानफलं प्रत्याख्यानं संयमफलं संयमोऽनाश्रवफलः अनाश्रवः तपःफलः तपो व्यवदानफलं व्यवदानमक्रियाफलं अक्रिया सिद्धिगतिगमनफला ] इत्यादि, तत्र 'अणण्हए' इति अनाश्रवो नवकर्मानादानमित्यर्थः, 'वोदाण'त्ति व्यवदानंविशुद्धिः पूर्वक्षपणमित्यर्थः ॥ १०० ॥ छच्चेत्र हवंति गुरुवयण'त्ति द्वारं, तत्राह - छंदे ऽणुजाणांमि तहन्तिं तुभंपि वैहए एवं । अहमवि खामेमि तुमे वयणाई बंदरहस्स ॥ १०१ ॥ 'छंदेणे'त्यादि, इह हि शिष्येण गुरोः वन्दनकं दातुकामेन 'इच्छामि खमासमणो ! वंदिउं जावणिज्जाए निस्सीहियाए' इत्युक्ते गुरुर्यदि व्याक्षेपबाधायुक्तस्तदा भणति - प्रतीक्षखेति, तच्च बाधादिकारणं यदि कथनयोग्यं भवति तदा कथयति अन्यथा तु नेति चूर्णिकारमतं, वृत्तिकारस्य तु मतं त्रिविधेनेति भणति, मनसा वचसा कायेन निषिद्धोऽसीत्यर्थः, ततः शिष्यः सङ्क्षेपवन्दनं करोति, व्याक्षेपादिरहितश्चेद्गुरुस्तदा वन्दनकमनुज्ञातुकामश्छन्देनेति वदति, छन्देन - अभिप्रायेण ममाप्यभिप्रेतमेतदित्यर्थः, ततः शिष्येण 'अणुजाणह मे मिउगह' मित्युक्ते गुरुराह - अनुजानामीति अनुज्ञातस्त्वं, प्रविश ममावग्रहमित्यर्थः, ततः शिष्येण 'निस्सीहीत्यादि दिवसो वइक्कंतो' इति पर्यन्ते सूत्रे भणिते गुरुराह - तथेति यथा भवान् ब्रवीति, अस्माकं शुभेन दिवसो व्यतिक्रान्त इत्यर्थः, ततः शिष्येण 'जत्ता भे' इत्युक्ते गुरुर्वदति - युष्माकमपि वर्तते ? इति मम तावत् संयमतपोनियमादिलक्षणा यात्रा उत्सर्पति, भवतामप्युत्सर्पतीत्यर्थः, ततः पुनरपि विनेयेन 'जवणिज्जं च भे' इत्युक्ते गुरुर्भणति - 'एव' मिति इन्द्रियनोइन्द्रियोपशमादिना प्रकारेणाबाधितं वर्तते मम शरीरमित्यर्थः, ततो भूयोऽपि शिष्येण 'खामेमि खमासमणो! देवसियं वइक्कम' मित्युक्ते गुरुर्वक्ति-अहमपि क्षमयामि स्वामिति, दैवसिकं व्यतिक्रमं २ वन्दन कद्वारे ६ गुणः ६ गुरुवचनद्वार• दयं ॥ २३ ॥ Page #53 -------------------------------------------------------------------------- ________________ xt- 4%AAAAAAAA%%ARNE प्रमादोद्भवमहमपि त्वां क्षमयामीत्यर्थः, एवं वचनानि-आलापकाः षट् वन्दनार्हस्य-वन्दनकयोग्यस्य भवन्तीति ॥ १०१ ॥ अथ 'अहिगारिणो य पंच उत्ति द्वार, तत्राह आयरिय उवज्झाए पवति धेरै तहेव रायणिऐ। एएसिं किइकम्मं कायव्वं निज्जरहाए ॥१०२॥ ___ 'आयरियेत्यादि, अधिकारिणो-वन्दनकस्य योग्याः पञ्च-आचार्य उपाध्यायः प्रवर्तकः स्थविरस्तथैव रत्नाधिकः, एतेषां पञ्चानां कृतिकर्म-वन्दनकं कर्तव्यं निर्जरार्थ, तत्राऽऽचर्यते-सेव्यते कल्याणकामैरित्याचार्य:-सूत्रार्थोभयवेत्ता प्रशस्तसमस्तलक्षणलक्षितक्षेत्रो गाम्भीर्यस्थै-15| यधैर्यादिगुणगणमणिभूषितश्च, उप-समीपे समागत्याधीयते-पठ्यते यस्मादसावुपाध्यायः, तथा चैतत्स्वरूपम् - "सम्मत्तनाणसंजमजुत्तो सुत्तत्थतदुभयविहिन्न् । आयरियठाणजोगो सुत्तं वाएउवज्झाओ ॥ १॥” इति । [सम्यक्त्वज्ञानसंयमयुक्तः सूत्रार्थतदुभयविधिज्ञः । आचार्यस्थानयोग्यः सूत्रं वाचयत्युपाध्यायः ॥१॥] यथोचितं प्रशस्तयोगेषु साधून प्रवर्तयतीति प्रवर्तकः, यदुक्तम्-'तवसंजमजोगेसुं जो जोगो तत्थ तं पवत्तेइ । असहं च नियत्तेइ गणतत्तिल्लो पवत्तीओ ॥१॥" [तपःसंयमयोगेषु यो योग्यस्तत्र तं प्रवर्तयति।असमर्थ च निवर्त्तयति गणतप्तिपरः प्रवर्तकः ॥ १॥] तथा सीदतः साधून ज्ञानादिषु ऐहिकामुष्मिकापायदर्शनत: स्थिरीकरोतीति स्थविरः, उक्तं च|"थिरकरणा पुण थेरो पवत्तिवावारिएसु अत्थेसुं। जो जत्थ सीयइ जई संतबलो तं थिरं कुणइ ॥ १॥"[स्थिरकरणात् पुनः स्थविरः प्रवर्तकव्यापारितेष्वर्थेषु । यो यन्त्र सीदति यतिः विद्यमानबलस्तं स्थिरं करोति ॥ १॥] रत्नाधिक:-पर्यायज्येष्ठः, एतेषां कृतिकर्म विधेयं ॥ १०२॥ अथ 'इयरे पंचेव'त्ति द्वारं, तत्राऽऽह पासत्थो १ ओसन्नो २ होइ कुसीलो ३ तहेव संसत्तो ४। अहछंदोवि अ एए अवंदणिज्जा JainEducation For Private 3 Personal Use Only jainelibrary.org Page #54 -------------------------------------------------------------------------- ________________ प्रव० सारोद्धारे तत्त्वज्ञानवि० २ वन्दनकद्वारे ५ अधिकारिणः ५अनधिकारिणा द्वारद्वयं ॥२४॥ जिणमयंमि ॥ १०३ ॥ सो पासत्थो दुविहो सब्वे देसे य होइ नायव्यो । सव्वंमि नाणदंसणचरणाणं जो उ पासंमि ॥१०४॥ देसमि य पासत्थो सेजायरऽभिहडरायपिण्डं च । नीयं च अग्गपिण्डं भुंजइ निकारणे चेव ॥ १०५॥ ओसन्नोवि य दुविहो सब्वे देसे य तत्थ सव्वमि । अवबद्धपीढफलगो ठवियगभोई य नायव्वो ॥१०६॥ आवस्सयसज्झाए पडिलेहणभिक्खझाणभत्तहे। आगमणे निग्गमणे ठाणे य निसीयणतुयट्टे ॥१०७॥आवस्सयाझ्याइं न करेइ अहवा विहीणमहियाई । गुरुवयणवला य तहा भणिओ देसावसन्नोत्ति ॥ १०८॥ तिविहो होइ कुसीलो नाणे तह दंसणे चरित्ते य । एसो अवंदणिजो पन्नत्तो वीयरागेहिं ॥१०९॥ नाणे नाणायारं जो उ विराहेह कालमाईयं । दसण दंसणयारं चरणकुसीलो इमो होइ ॥११०॥ कोउय भई कम्मे पसिणापसिणे निमित्तमाजीवी । कक्करुयाइ लक्खण उवजीवइ विजमंताई ॥१११ ॥ सोहग्गाइनिमित्तं परेसि ण्हवणाइ कोउयं भणियं । जरियाइभूइदाणं भूईकम्म विणिद्दिढें ॥ ११२॥ सुविणगविजाकहियं आईखणघंटियाइकहणं वा। जं सासइ अन्नर्सि पसिणापसिणं हवइ एयं ॥११३ ॥ तीयाइभावकहणं होइ निमित्तं इमं तु आजीवं । जाइकुलसिप्पकम्मे तवगण सुत्ताइ सत्तविहं ॥११४ ॥ कककुरुया य माया नियडीए डंभणंति जं भणियं । थीलक्खणाइ लक्खण विजामंताइया पयडा ॥ ११५॥ संसत्तो उ इयाणिं सो पुण ॥२४॥ Jain Education a l For Private Personel Use Only M ainelibrary.org Page #55 -------------------------------------------------------------------------- ________________ गोभत्तलंदए चेव । उच्छिट्ठमणुच्छिटुंजं किंचिच्छुब्भए सव्वं ॥११६॥ एमेव य मूलुत्तरदोसा य गुणा य जत्तिया केई । ते तंमी(य) सन्निहिया संसत्तो भण्णए तम्हा ॥११७॥ सो दुविगप्पो भणिओ जिणेहि जियरागदोसमोहेहिं। एगो उ संकिलिट्ठो असंकिलिट्ठो तहा अन्नो ॥११८॥ पंचासवप्पसत्तो जो खलु तिहिं गारवेहिं पडिबद्धो । इत्थिगिहिसंकिलिट्ठो संसत्तो संकिलिट्ठो उ ॥ ११९ ॥ पासत्थाईएसुं संविग्गेसुं च जत्थ मिलई उ। तहि तारिसओ होई पियधम्मो अहव इयरो उ ॥ १२०॥ उस्सुत्तमायरंतो उस्सुत्तं चेव पन्नवेमाणो । एसो उ अहाछंदो इच्छाछंदोत्ति एगट्ठा ॥ १२१ ॥ उस्मुत्तमणुवइ8 सच्छंदविगप्पियं अणणुवाई । परतत्तिपवत्ती तिंतिणो य इणमो अहाच्छंदो ॥१२२॥ सच्छंदमइविगप्पिय किंची सुहसायविगइपडि बद्धो । तिहिं गारवेहिं मजइ तं जाणाही अहाछंदं ॥ १२३ ॥ __'पासत्थो'इत्यादि पार्श्वस्थः अवसन्नो भवति कुशीलस्तथैव संसक्तः यथाछन्दोऽपि च एते अवन्दनीया जिनमते, तत्र पार्श्वे-15 | तटे ज्ञानादीनां यस्तिष्ठति स पार्श्वस्थः, अथवा मिथ्यात्वादयो बन्धहेतवः पाशा इव पाशास्तेषु तिष्ठतीति पाशस्थः, स च द्विभेदःसर्वतो देशतश्च, तत्र सर्वतो यः केवलवेषधारी सम्यग्ज्ञानदर्शनचारित्रेभ्यः पृथक् तिष्ठति, देशतः पुनः पार्श्वस्थः स यः कारणं तथाविधमन्तरेण शय्यातराभ्याहृतं नृपतिपिण्डं नैत्यिकमापिण्डं वा भुते तथा ममैवैतानि कुलान्याभाव्यानि नान्यस्येति यः कुलनिश्रया विहरति तथा गुर्वादीनां योग्यानि स्थापनाकुलानि यः कारणमन्तरेणैव प्रविशति ॥ १०३ ॥ तदेवाह-'सो पासे'त्यादि-व्याख्यातोऽथः म.सा.५ Jain Education anal For Private & Personel Use Only jainelibrary.org Page #56 -------------------------------------------------------------------------- ________________ प्रव. सा रोद्धारे तत्त्वज्ञानवि० ॥२५॥ नवरं प्रतिदिनं तवैतावन्मानं दास्यामि मद्गृहे नित्यमागन्तव्यमिति निमश्रितस्य नित्यं गृहृतो नियपिण्डः, तत्क्षणोत्तीणौदनादिस्थाल्या २वन्दनअव्यापारिताया या शिखा-उपरितनभागलक्षणा सोऽअपिण्डः ॥ १०४-१०५ ॥ अवसन्नमाह-'ओसन्नो'इत्यादि, सामाचारीविष- | कद्वारे येऽवसीदति-प्रमाद्यति यः सोऽवसन्नः, सोऽपि द्विविधः-सर्वतो देशतश्च, तत्रावबद्धपीठफलकः स्थापनाभोजी च सर्वावसन्नो ज्ञातव्यः रा५पासत्था॥ १०६ ॥ तत्रैककाष्ठनिष्पन्नसंस्तारकालाभे बहुभिरपि वंशादिकाष्ठखण्डैर्दवरकादिबन्धान दत्त्वा वर्षासु संस्तारकः क्रियते, स च पक्षस-11 दिस्वरूपं न्ध्यादिषु बन्धानपनीय प्रत्युपेक्षणीय इति जिनाज्ञा, यस्त्वेवं न प्रत्युपेक्षते सोऽवबद्धपीठफलकोऽभिधीयते, अथवा पुनः पुनः शयनादिनिमित्तं नित्यमास्तीर्णसंस्तारक एव एकान्तानास्तीर्णसंस्तारक एव वा य आस्ते स एवमभिधीयते, स्थापनादोषदुष्टप्राभृतिकाभोजी च-पडू स्थापितकभोजी । देशावसन्नमाह-'आवे'त्यादि, आवश्यक-प्रतिक्रमणादि, स्वाध्यायः-वाचनादिः आवश्यकं च खाध्यायश्चेति । समाहारस्तस्मिन , मुखवस्त्रिकादेः प्रत्युपेक्षणायां भिक्षायां-गोचरचर्यायां ध्याने-धर्मध्यानादिलक्षणे भक्तार्थे-भोजने भोजनमण्डल्यामितियावत् आगमने-बहिर्भागादुपाश्रयप्रवेशलक्षणे निर्गमने-प्रयोजनापेक्षया उपाश्रयावहिर्गमनस्वरूपे स्थाने-कायोत्सर्गाचूर्द्धावस्थाने निपीदने-उपवेशने त्वग्वर्तने-शयने इति सर्वत्र सप्तमीनिर्देशो द्रष्टव्यः ॥ १०७ ॥ ततश्चैतेष्वावश्यकादिषु विषये देशावसनो भवतीति |शेषः, कदेत्याह-'आवे'त्यादि, यदैतान्यावश्यकस्वाध्यायादीनि स्थानानि सर्वथा न करोत्यथवा हीनाधिकानि करोति प्रतिषिद्धकालकरणादिदोषदुष्टानि वा करोति तदा देशावसन्नो भवतीत्यर्थः, इदमत्र तात्पर्य-यः प्रतिक्रमणाद्यावश्यकं न करोति हीनाधिक्यादिदोषदुष्टं वा करोति स्वाध्यायं न करोति प्रतिषिद्धकालकरणादिदोषदुष्टं वा करोति प्रत्युपेक्षणमपि न करोति दोषदुष्टं वा करोति आलस्यवश्य: सुखलिप्सुर्भिक्षायां न पर्यटति अनुपयुक्तो वा पर्यटति अनेषणीयं वा गृह्णाति, ध्यानं शुभं यथा-"कि मे कडं किं च मे किच्चसेसं, किं Jain Education a l For Private & Personel Use Only Adjainelibrary.org Page #57 -------------------------------------------------------------------------- ________________ सकणिजं न समायरामि" ॥ [ किं मया कृतं किं च मे कृत्यं शेषं किं शक्यं न समाचरामि ] इत्यादिलक्षणं पूर्वापररात्रकाले न || ध्यायति अशुभं वा ध्यायति भक्तार्थे मण्डल्यां न भुते कदाचिद्वा भुङ्क्ते काकशृगालादिभक्षितं वा करोति मण्डलीसम्बन्धिसंयोजनादिदोषद दुष्टं वा भुङ्क्ते, अन्ये त्वाहुः-'अन्भत्तदृ'त्ति अभक्तार्थग्रहणं सकलप्रत्याख्यानोपलक्षणं, ततोऽयमर्थः-प्रत्याख्यानं न करोति गुरुणा || वा भणितो गुरुसम्मुखं किंचिदनिष्टमुक्त्वा करोति आगमने नैषेधिक्यादिसामाचारी न करोति निर्गमनेऽप्यावश्यकादिसामाचारी न | करोति कायोत्सर्ग गमनागमनादिषु न करोति दोषदुष्टं वा करोति निषदनशयनयोः सन्दंशकभूप्रमार्जनादिसामाचारी न करोति, | 'गुरुवयण'त्ति सामाचारीवितथाचरणादिकरणेष्वावश्यकवेलादौ सम्यगालोचय प्रायश्चित्तं प्रतिपद्यस्वेत्यादि गुरुणा भणितः सन् तद्वचनं प्रतिवलति-सम्मुखीभूयानिष्टं किञ्चिजल्पति न तु गुरुवचस्तथैवानुतिष्ठति भणितः स एष देशावसन्नः, उपलक्षणं चेदं, ततः स्खलितेषु | मिथ्यादुष्कृतं न दत्ते गुरवे वैयावृत्यं न करोति संवरणादिषु वन्दनकं न दत्ते आदाननिक्षेपणादिषु प्रत्युपेक्षणाप्रमार्जने न करोति इत्याद्यन्यदपि सामाचारीवितथाचरणं देशपार्श्वस्थतादिकारणमिति ॥ १०८॥ अथ कुशीलमाह-तिविहो होई'त्यादि, कुत्सितं शीलमस्येति || कुशीलः, स त्रिविधो भवति-ज्ञानविषये दर्शनविषये चारित्रविषये च, एषोऽवन्दनीयो-वन्दनानहः प्रज्ञप्तो वीतरागैः-अर्हद्भिः ॥१०९॥ | तत्र ज्ञानकुशीलदर्शनकुशीलौ लक्षणतः प्राह-'नाणे' इत्यादि, ज्ञानाचार-काले विणए' इत्यादिकमष्टप्रकार यो विराधयति-न | सम्यगनुतिष्ठति स ज्ञाने-ज्ञानविषये कुशीलो भवति, दर्शनाचारं निस्संकिय निकंखिय' इत्यादिकमष्टप्रकार यो विराधयति स दर्शनेदर्शनविषये कुशीलः, चरणकुशीलः पुनरयं-वक्ष्यमाणलक्षणो भवति ॥११०॥ तमेवाह-कोउय भूई'त्यादि दारगाहा, कौतुकभूतिकमणी प्रश्नाप्रश्नी निमित्तं आजीविका कल्ककुरुका चः समुच्चये लक्षणं विद्यामश्रादिकं च य उपजीवति स चरणकुशीलः ॥१११॥ एतानि an Education For Private Personal Use Only M inelibrary.org Page #58 -------------------------------------------------------------------------- ________________ प्रव० सा रोद्धारे तत्त्वज्ञानवि० ॥२६॥ |पदानि स्वयमेव व्याचष्टे-'सोहग्गाइनिमित्तं' इत्यादि, सौभाग्यं-जनमान्यताऽपत्यादिनिमित्तं परेषां-योषिदादीनां त्रिकचतुष्कचत्व २ वन्दनरादिषु विविधौषधीमिश्रितजलस्नानमूलिकाबन्धनादि यत् क्रियते तत्कौतुकं भणितं, यद्वा कौतुकं नाम आश्चर्यम् , यथा मायाकारको मुखे कद्वारे गोलकान् प्रक्षिप्य कर्णेन नाशिकया वा निष्काशयति तथा मुखादग्निं निःसारयतीत्यादि तत्कुर्वन्नसौ चरणकुशीलो भवतीति द्रष्टव्यं, ५पासत्थाएवमुत्तरत्राऽपि, ज्वरितादीनामभिमत्रितरक्षाप्रदानं शय्यादीनां चतुर्दिशं भूतिकर्म विनिर्दिष्टम् ॥ ११२ ॥ 'सुविणगे'त्यादि, केनापि दिस्वरूपं स्वाभिमतं वस्तु पृष्टमपृष्टं वा स्वप्ने विद्यया जपितया कथितं 'आईखण'त्ति कर्णपिशाचिकया घण्टिकादिभिर्वा मश्राभिषिक्तामिः कथित यत्कथ्यते अन्येषां प्रश्नाप्रश्नं भवत्येतत् ॥ ११३ ॥ 'तीयाई'त्यादि, अतीतवर्तमानभविष्यत्कालत्रयवर्तिलाभालाभादिभावकथनं भवति निमित्तं, इदं तु वक्ष्यमाणमाजीव्यत इत्याजीवं जात्यादिसप्तविधं, यथा कञ्चन भिल्लमालादिजातीयमीश्वरं दृष्ट्वा प्राह-अहमपि * भिल्लमालादिजातीयः, स चैकजातिसम्बन्धात्तस्य भिक्षादानादिका प्रतिपत्तिं करोति इति जात्युपजीवी, एवं वयं भवन्तश्चैककुल-12 शिल्पकर्मतपोगणवर्तिन इत्यादिवचनविरचनया कुलाद्याजीवी, आहारादिगृद्ध्यैव तपःसूत्राभ्यासप्रकटनं कुर्वाणश्च तपःसूत्राजीवी, तत्र कुलं-उग्रादिकं पितृसमुत्थं वा शिल्प-विज्ञानमाचार्यशिक्षाकृतं कर्म-स्वयंशिक्षितं "साचार्यकं शिल्पम् अनाचार्यकं कर्म"ति वचनात् , तपोऽनशनादिकं, गणो मल्लगणादिः, 'गुण' इति च पाठोऽशुद्ध इव लक्ष्यते निशीथादिभिर्व्यभिचारात्, सूत्र-कालिकादि, आदिशब्दः खगतानेकभेदसंसूचकः ॥ ११४ ॥ कल्ककुरुका पुनः काऽभिधीयत इत्याह-'कक्ककुरुके'ति माया, अत्रैव तात्पर्यमाह-निकृत्याशाठ्येन परेषां दम्भनं-वचन मिति यदुक्तं भवति, अन्ये तु कल्ककुरुकाशब्दार्थमित्थमाचक्षते-यथा कल्को नाम प्रसूत्यादिषु रोगेषु ॥२६॥ क्षारपातनं भथवाऽऽत्मनः शरीरस्य देशतः सर्वतो वा लोध्रादिभिरुद्वर्तनं, तथा कुरुका देशतः सर्वतो वा शरीरस्य प्रक्षालनमिति Jain Education T onal For Private Personel Use Only XMainelibrary.org Page #59 -------------------------------------------------------------------------- ________________ स्त्रीलक्षणादीनि आदिशब्दात् पुरुषलक्षणादिपरिग्रहस्तेषां कथनं, यथा-"अस्थिष्वर्थाः सुखं मांसे, त्वचि भोगाः स्त्रियोऽक्षिषु । गतौ || यानं स्वरे चाज्ञा, सर्व सत्त्वे प्रतिष्ठितम् ॥१॥” इत्यादिसामुद्रिकलक्षणकथनं, विद्यामन्त्रादयः प्रकटाः, तत्र देव्यधिष्ठायिका विद्याः देवाधिष्ठायकस्तु मन्त्रः ससाधना वा विद्या निःसाधनस्तु मत्र इति, आदिशब्दान्मूलकर्मचूर्णादिपरिग्रहः, तत्र मूलकर्म पुरुषद्वेषिण्याः सत्या अपुरुषद्वेषिणीकरणं अपुरुषद्वेषिण्याः सत्याः पुरुषद्वेषिणीकरणं गर्भोत्पादनं गर्भपातनमित्यादि, चूर्णयोगादयस्तु प्रकटाः, उपलक्षणमात्रं चैतत् , अतः शेषमपि शरीरविभूषादिकं चरणमालिन्यजनकं कुर्वाणश्चरणकुशील इत्यर्थः ॥११५॥ इदानी संसक्तमाह-संसत्तो उ' इत्यादि, गुणैर्दोषैश्च संसज्यते-मिश्रीभवतीति संसक्तः, तुशब्दोऽप्यर्थः, ततो यथा पार्श्वस्थावसन्नकुशीला वन्दनकार्हा न भवन्ति तथा संसक्तोऽपीत्यर्थः, स पुनरित्थं ज्ञातव्यो यथा गवादीनां खादनकलिन्दके उच्छिष्टमनुच्छिष्टं वा भक्तखलकर्पासादिकं क्षिप्तं सत् सर्व प्राप्यते ॥ ११६ ॥ 'एमेवे'त्यादि, एवमेव-कलिन्दकक्षिप्तभक्तखलादिवत् प्राणातिपातनिवृत्त्यादिखरूपमूलगुणाः पिण्डविशुद्ध्यादिका स्वरूपोत्तरगुणाश्च बहवो दोषाश्च तद्व्यतिरिक्तास्ते सर्वेऽपि तस्मिन् सन्निहिताः प्राप्यन्ते संसक्तो भण्यते तस्मात् ॥ ११७ ॥ 'सो दुवि-|| गप्पो'इत्यादि, संसक्तो द्विविकल्पो भणितो जिनैर्जितरागदोषमोहैः एकश्च संक्लिष्टोऽसंक्लिष्टस्तथा अन्यः ॥ ११८॥ तत्र संक्लिष्टमाह'पंचासवेत्यादि, पञ्चाश्रवाः-प्राणातिपातादयस्तेषु प्रवृत्तो यः खलु त्रिषु गौरवेषु-ऋद्धिगौरवादिषु प्रतिबद्धः 'इत्थीगिहिसंकिलिट्ठो'त्ति सीसंक्लिष्टो गृहिसंक्लिष्टश्च, तत्र स्त्रीप्रतिषेवी स्त्रीसंक्लिष्टः गृहिसम्बन्धिनां द्विपदचतुष्पदधनधान्यादीनां तु तप्तिकरणप्रवृत्तो गृहिसंक्लिष्टः, स संसक्तः संक्लिष्टः ॥ ११९ ॥ असंक्लिष्टमाह-'पासत्थाई' इत्यादि, पार्श्वस्थादिषु मिलितस्तद्रूपतां भजते, संविनेषु मिलितः सवि Jain Educator DEional For Private & Personel Use Only jainelibrary.org Page #60 -------------------------------------------------------------------------- ________________ प्रव० सा रोद्धारे तत्त्वज्ञानवि० ॥ २७ ॥ Jain Education ममिवात्मानं दर्शयति, तत्र तत्र तादृशो भवतीत्यर्थः, स च प्रियधर्मोऽथवा इतरस्तु - अप्रियधर्मो भवतीति ॥ १२० ॥ इदानीं यथाछन्दमाह - 'उस्सुत्त' मित्यादि, सूत्रादूर्द्धमुत्तीर्णं परिभ्रष्टमित्यर्थः उत्सूत्रं तदाचरन् - स्वयं सेवमानः उत्सूत्रमेव च यः परेभ्यः प्रज्ञापयन् वर्तते एष यथाछन्दः, एतस्यैव पर्यायमाह - " इच्छा छंद” इति एकार्थ नामेति ॥ १२१ ॥ अत्र च किमिदमुत्सूत्रमिति परिप्रभे सत्याह- 'उरसुत्त' मित्यादि, उत्सूत्रं यजिनादिभिरनुपदिष्टं स्वच्छन्देन - स्वाभिप्रायेण विकल्पितं - उत्प्रेक्षितं अत एव सिद्धान्ताननुपातिस्वकीयबुद्धिरचितत्वेन जैनागमानुयायि न भवतीत्यर्थः, यथाछन्दस्यैव गुणान्तरमाह — परतप्तिषु - गृहस्थप्रयोजनेषु करणकारणानुमतिभिः प्रवृत्तः परतप्तिप्रवृत्तः, तथा तिंतिणो नाम यः स्वल्पेऽपि केनचित्साधुनाऽपराद्धे पुनः पुनरनवरतं झपन्नास्ते एष यथाच्छन्दः ॥ १२२ ॥ तथा - ' सच्छंदे 'त्यादि, स्वच्छन्दा - आगमनिरपेक्षा याऽसौ मतिस्तया विकल्प्य किञ्चिदालम्बनमध्ययनादिकं ततः सुखमास्वादयतीति | सुखात्वादः स चासौ विकृतिप्रतिबद्धश्च स तथा अपुष्टालम्बनं किंचिद्विकल्प्य यः सुखलिप्सुर्विकृतिप्रतिबद्धो भवतीत्यर्थः, तथा त्रिभि गौरवै:- ऋद्धिरससातलक्षणैर्यो माद्यति तं जानीहि यथाछन्दमिति ॥ १२३ ॥ अत्र च पार्श्वस्थं सर्वथैवाचारित्रिणं केचिन्मन्यन्ते तच्च न युक्तियुक्तं प्रतिभासते सहृदयानां यतो यद्येकान्तेनैव पार्श्वस्थोऽचारित्री भवेत् तर्हि सर्वतो देशतश्च इति विकल्पद्वयकल्पनमसङ्गतं भवेत्, चारित्राभावस्योभयत्रापि तुल्यत्वात् तस्मादेव भेदद्वयकल्पनाद् ज्ञायते सातिचारचारित्रसत्तापि पार्श्वस्थस्य, न चेदं स्वमनीषिकयोच्यते, यतो निशीथ चूर्णावप्येवं दृश्यते— “पासत्थो अच्छइ सुत्तपोरिसिं अत्थपोरिसिं च नो करेइ, दंसणाइयारेसु बट्टइ चारित्ते न वट्टइ, अइयारे वा न वज्जेइ, एवं सत्थो अच्छइ पास थो"त्ति [ पार्श्वस्थस्तिष्ठति सूत्रपौरुपीं अर्थपौरुषीं च न करोति, tional २ वन्दन कद्वारे ५ पासत्था दिस्वरूपं 1| 210 11 w.jainelibrary.org Page #61 -------------------------------------------------------------------------- ________________ दर्शनातिचारेषु वर्त्तते चारित्रे न वर्तते अतिचारान् वा न वर्जयति एवं स्वस्थ स्तिष्ठति पार्श्वस्थः ] अनेन प्रन्थेन सर्वथाऽस्य पार्श्वस्थस्य न | |चारित्राभावोऽवसीयते, किंतु शबलितचारित्रयुक्तताऽपीति । "पंचेव पडिसेहेत्ति" द्वारमधुना, तत्राह वक्खित्तपराहुत्ते पमैत्ते मा कयाइ वंद्विजा। आहारं व करिते नीहोरं वा जइ करेइ ॥ १२४॥ पसंते आसणत्थे य, उवसंते उवहिए। अणुन्नवित्तु मेहावी, किइकम्मं पउंजए ॥१२५ ॥ आयप्पमाणमित्तो चउदिसिं होह उग्गहो गुरुणो) अणणुन्नायस्स सया न कप्पए तत्थ पवि सेउं ॥१२६॥ 'वक्खित्ते'त्यादि, व्याक्षिप्तं अनेकभविकलोकसङ्कलाया सभायां देशनाकरणादिना व्ययं १, पराहूतमिति-केनापि कारणेन पराअखं l२, प्रमत्तं क्रोधनिन्द्रादिप्रमादेन मा कदाचिद्वन्देत ३, आहारं वा कुर्वाणं ४ नीहारं उच्चारं वा यदि करोति ५ तदा न वन्देतेति सम्बन्धः ६॥ १२४ ॥ इह च धर्मान्तरायानवधारणप्रकोपाहारान्तरायलज्जावशपुरीषानिर्गमनादयो दोषा यथासङ्ख्येन ज्ञातव्याः, एतद्विपक्षस्त्वत्रानु क्तोऽपि विज्ञेयः, यथा-'पसंते'त्यादि, तत्र प्रशान्तो-व्याक्षेपविरहितः आसनस्थो-निषद्यास्थितः उपशान्तः-क्रोधादिप्रमादरहितः उपस्थितः -छन्देनेत्यादिवचनमुच्चारयन्, शेषं सुगमम् ॥१२५।। अथ 'एक्कोवगह'त्ति द्वारं तत्राह-'आयप्पमाणे'त्यादि, आत्मप्रमाणमात्रः-सार्धहस्तत्रयप्रमाणश्चतुर्दिशं भवत्यवग्रहो गुरोः, अननुज्ञातस्य गुरुणा न कल्पते तन्मध्ये प्रवेष्टुं, तत्रावग्रहणमवग्रहः, स च नामस्थापनाद्रव्यक्षे-1 त्रकालभावभेदैः षड्डिधः, नामस्थापने सुगमे, द्रव्यस्य मुक्ताफलादेरवग्रहणं द्रव्यावग्रहः, यो यत्क्षेत्रमवगृह्णाति स क्षेत्रावग्रहः स च समन्ततः सक्रोशं योजनमेकस्मिन् क्षेत्रेऽवगृहीते सतीति, कालावग्रहो यो यं कालमवगृह्णाति, यथा ऋतुबद्धे मासमेकं वर्षासु चतुरो CALESOSSESSMSACANCY Jain Education For Private & Personel Use Only ainelibrary.org Page #62 -------------------------------------------------------------------------- ________________ प्रव० सा- मासानिति, भावावग्रहो द्वेधा-प्रशस्तोऽप्रशस्तश्च, प्रशस्तो ज्ञानादीनामवग्रहः, अप्रशस्तश्च क्रोधादीनां, अथवाऽवप्रहः पंचधा-देविंद- २ वन्दन रोद्धारे नाराजगहवई' [ देवेन्द्रराजगृहपति ] इत्यादिगाथया वक्ष्यमाणस्वरूपः ॥ १२६ ॥ अत्र च क्षेत्रावग्रहेण प्रशस्तभावावप्रहेण चाधिकारः। कद्वारे तत्त्वज्ञा- अथ 'पंचाभिहाण'त्ति द्वारमाह ४५प्रतिषेधः नवि० वंदणचिईकिहकम्मं पूयाकम्मं च विणयकैम्म च । वंदणयस्स इमाई हवंति नामाई पंचेव ॥ १२७॥ अवग्रहा सीयले १ खुड्डए २ कण्हे ३, सेवए ४ पालए ५ तहा । पंचेए दिटुंता, किइकम्मे हुंति अभिधानायव्वा ॥ १२८॥ ननिरूपणं इह कर्मशब्दः क्रियावचनः प्रत्येकं योज्यते, 'वंदणे'त्यादि, तत्र 'वदि अभिवादनस्तुत्योः' इत्यस्य वन्द्यते-स्तूयतेऽनेन प्रशस्तमनोवाकायध्यापारनिकरण गुरुरिति वन्दनं तदेव कर्म वन्दनकर्म, तद् द्विधा-द्रव्यतो भावतश्च, द्रव्यतो मिथ्यादृष्टेरनुपयुक्तसम्यग्दृष्टेश्च, भावत उपयुक्तसम्यग्दृष्टेः, तथा चिञ् चयने इत्यस्य चयनं-कुशलकर्मण उपचयकरणं चितिः सैव कर्म चितिकर्म, कारणे कार्योपचारात् कुशलकर्मोपचयकरणं रजोहरणाद्युपधिसंहतिः, तदपि द्वेधा-द्रव्यतो भावतश्च, द्रव्यतस्तापसादि लिङ्गप्रणकर्म अनुपयुक्तसम्यग्दृष्टिरजोहरणाद्युपधिक्रिया च, भावतस्तु उपयुक्तसम्यग्दृष्टिरजोहरणादिकर्म, तथा करणं कृतिः-अवनामादिक्रिया सैव कर्म कृतिकर्म, तच्च द्वेधा-द्रव्यतो भावतश्च, द्रव्यतो निह्नवादीनामवनामादिकरणमनुपयुक्तसम्यग्दृष्टीनां वा, भावत उपयुक्तसम्यग्दृष्टीनां, तथा पूजनं पूजा-प्रशस्तमनोवाक्कायचेष्टा सैव कर्म पूजाकर्म, तदपि द्वेधा-द्रव्यतो भावतश्च, द्रव्यतो निहवादीनामनुपयुक्तसम्यग्दृशां वा भावत उपयुक्तसम्यग्दृष्टीनां, तथा ॥२८॥ | विनयनं विनयः, विनीयते विनाश्यते वाष्टप्रकार कर्मानेनेति विनयः स एव कर्म विनयकर्म, तदपि द्वेधा-द्रव्यतो भावतश्च, द्रव्यतो ॐॐॐॐॐॐ Jan Education For Private Personal use only ainelibrary.org Page #63 -------------------------------------------------------------------------- ________________ * HANI निह्नवादीनामनुपयुक्तसम्यग्दृष्टीनां वा, भावत उपयुक्तसम्यग्दृष्टीनामिति । वन्दनकस्य इमानि भवन्ति पञ्चैव नामानीति ॥ १२७ ॥ 'पंचेव आहरण'त्ति द्वारं-'सीयले' यादि । शीतलको नृपतिः परित्यक्तराज्यसमृद्धिर्गृहीतसर्वज्ञदीक्षोऽक्षुण्णेन तदीयगुणगणेन प्रमोद-1 *मानमानसैनिजगुरुभिर्विश्राणितश्रमणानन्ददायिसूरिपदो द्रव्यभावभेदभिन्ने वन्दनके उदाहरणं, तथा द्रव्यभावस्वरूपे चितिकर्मणि स्थविरे-II निजगुरुभिर्गुरुपदस्थापितक्षुल्लक उदाहरणं, तथा तथाभूत एव कृतिकर्मणि प्रणमदनेकमहाप्रचण्डमण्डलेश्वरमण्डलीमौलिमण्डनमुकुटकोटिनिविष्टविशिष्टमाणिक्यमालातलसमुच्छलदनवरतस्फुरदरुणकिरणपुजपिचरितचरणकमलः शालापतिवीरककलितः कृष्णो दृष्टान्तः, तथा पूजाकर्मणि द्रव्यभावभेदभिन्ने सेवकद्धयमुदाहरणं, तथा विनयकर्मणि द्विविध एव पालकशाम्बावुदाहरणं, पञ्चैते दृष्टान्ताः कृतिकर्मणि| सामान्यतो वन्दनके भवन्ति ज्ञातण्याः॥ १२८ ॥ उदाहरणानि चैतानि सङ्केपतः कध्यन्ते, तत्र भावतः शीतलकोदाहरणं यथा__अवनीवनिताभालतिलके श्रीपुरे पुरे । प्रतापाक्रान्तदिक्चक्रः, क्षमापाल: शीतलोऽजनि ॥१॥ सर्वज्ञशासनक्षीरनीरधौ। | सद्गतिस्तुतः । शुद्धपक्षद्वयो राहंसः क्रीडति यः सदा ॥२॥ तस्याभूगिनी भाग्यसौभाग्यैकनिकेतनम् । सद्धर्मकर्मनिर्माणपर शृङ्गारमञ्जरी ॥३॥ सा च विक्रमसिंहस्य, राज्ञी जाता जगत्पतेः । सल्लक्षणं क्रमात्पुत्रचतुष्टयमजीजनत् ॥ ४ ॥ शीतलश्च , मही-| पालश्वारुवैराग्यरजितः । श्रीधर्मघोषसूरीणामन्तिके व्रतमग्रहीत् ॥ ५॥ तं च विज्ञातसिद्धान्ततत्त्वं गीतार्थशेखरम् । गुरुवस्तद्गुणैस्तुष्टाः, स्वपदेऽथ न्यवीविशन ॥ ६॥ अन्येधुनिजपुत्राणां, कलाकौशलशालिनाम् । शृङ्गारमञ्जरी राज्ञी, रहस्येवमवोचत ॥७॥ | वत्सा ! यौष्माक एवैकः, श्लाघ्यो जगति मातुलः । येन साम्राज्यमुत्सृज्य, जगृहे व्रतमुत्तमम् ॥८॥ यश्च निःशेषशास्त्रान्धिपारदृश्वा | मुनीश्वरः । निस्सङ्ग विहरन्नित्यं, प्रबोधयति देहिनः ॥ ९॥ पचेलिमं यथाऽाहि, संसारस्यामुना फलम् । तथा वत्सास्तदादातुं, भव Jain Education For Private & Personel Use Only Owainelibrary.org | Page #64 -------------------------------------------------------------------------- ________________ २ वन्दन कद्वारे प्रवासारोद्धारे तत्त्वज्ञानवि० उदाहरण द्वारे भाव शीतलको दृष्टांतः तामपि युज्यते ॥१०॥ यही काटिशो विषयाः प्राप्ताः, संपदश्च सहस्रशः । राज्यं च शतशो जीवैन च धर्मः कदाचन ॥११॥ इत्थं मातुर्वचः श्रुत्वा, संविना अनकं निजम् । तेऽनुज्ञाप्याईती दीक्षा, जगृहुः स्थविरान्तिके ॥ १२ ॥ सजाताते च गीतार्था, वन्दितुं निजमातुलम् । अवन्त्यां च गताः सायं, तद्बाह्यायामवस्थिताः ॥ १३ ॥ अथ गन्ता पुरीमध्ये, श्रावकः कोऽपि तद्गिरा । श्रीशीतलमुनीन्द्राय, तत्स्वरूपं न्यवेदयत् ॥१४॥ इतश्च-शुभेनाध्यवसायेन, तेन तेन महात्मनाम् । तेषां निशि समुत्पन्नं, चतुर्णामपि केवलम् ॥१५॥ ततश्च कृतकृत्यत्वाद्यावत्तत्रैव ते स्थिताः । प्रभाते नागमंस्तावदुत्कः श्रीशीतलोऽजनि ॥१६॥ यामादूर्ध्व स्वयं तेषामन्तिकेऽसौ गते ततः। अनादरपरांस्तांश्च, वीक्ष्य संस्थाप्य दण्डकम् ॥ १७ ॥ ऐर्यापथीं प्रतिक्रम्य, समालोच्यैवमभ्यधात् । कुतोऽहं भवतो वन्दे, तेऽप्यूचुरले | यतो मतम् ? ॥ १८॥ अहो दुष्टा अमी शैक्षा, निर्लज्जा इत्यवेत्य सः। क्रोधाध्मातो ददौ तेषां, चतुर्णामपि वन्दनम् ॥ १९॥ कषाय-15 कण्डकारूढं, तमूचुस्ते त्वया पुरा । द्रव्यतो वन्दनं दत्तमिदानी देहि भावतः ॥२०॥ किमेतदपि जानन्ति, भवन्त इति सोऽनवीत् । तेऽपि तं प्रत्यवोचन्त, जानीमो नितरामिदम् ॥ २१ ॥ आचार्यः कथमित्याह, तेऽप्याहुनितः स च । ब्रवीति कीदृशात् ते च, ब्रुवन्त्यप्रतिपातितः ॥ २२ ॥ पापेनाशातिता एते, मया केवलिनो हहा । इत्थं निन्दन्निवृत्तोऽसौ, कण्डकस्थानतस्ततः ॥ २३ ॥ क्रमाहातेषु चतुर्थाय, ददतस्तस्य बन्दनम् । केवलज्ञानमुत्पन्नमपूर्वकरणादिना ॥ २४॥ द्रव्यतो वन्दनं पूर्व, कषायोपेतचेतसः। जज्ञे पश्चाच तत् तस्य, शान्तस्वान्तस्य भावतः ॥ २५ ॥ इदानीं चितिकर्मणि तादृशमेव क्षुल्लकोदाहरणमुच्यते___ तथाहि-च्छे गरीयसि कापि, गुणसुन्दरसूरिभिः। दिवं यियासुभिर्वृद्धैः, शुभलक्षणलक्षितः ॥ १॥ स्वपदे क्षुल्लकः कोऽपि, स्थापितः सङ्घसम्मतः । तस्य च वतिनः सर्वे, कुर्वन्त्याज्ञामहर्निशम् ॥ २॥ (युग्मम्) गीतार्थस्थविराभ्यर्णे, नानापन्थान् पठत्यसौ। ॥ २९॥ Jain Educat onal For Private & Personel Use Only X jainelibrary.org JIO Page #65 -------------------------------------------------------------------------- ________________ अन्यदा मोहनीयेन, मोहितो मुनिमण्डले ॥ ३ ॥ भिक्षाकृते गते साधुमेकमादाय सत्वरम् । शरीरचिन्ताव्याजेन, व्रतं मोक्तुमना बहिः ॥४॥ गतस्तिरोहिते वृक्षैः, साधावुद्धावितस्ततः । एकस्मिन् वनखण्डे च, फलपुष्पाकुलद्रुमे ॥ ५॥ विश्रान्तोऽसौ शमीवृक्षं, नीरसं द बद्धपीठकम् । पथिकैः पूज्यमानं च, ग्रिलोक्येति व्यचिन्तयत् ॥ ६॥ चतुर्भिः कलापकं । अर्यते यदसौ लोकैर्बकुलादिषु सत्स्वपि । चिरन्तनैः कृतस्यास्य, तत्पीठस्य विजा भितम् ॥ ७॥ तन्नीरसः शमीवृक्षो, यादृशस्तादृशोऽस्म्यहम् । गीतार्थेषु कुलीनेषु, सत्स्वप्यन्येषु साधुषु ॥ ८॥ यन्निःशेषजनेभ्योग लभे पूजामनेकधा । सर्व गुर्वासनादीनां, तन्माहात्म्यं विजृम्भते ॥ ९॥ ततस्तारुण्यमत्तेन, मयेदं धिग् विधिसितम् । विचिन्त्येति निवृत्तोऽसौ, निजां वसतिमागतः ॥ १०॥ बहिर्गतानामस्माकमाकस्मिकमजायत । शूलं वेला ततो लग्ना, साध्वादीनित्युवाच सः॥६॥ प्रशमामृतमन्नोऽसौ, गीतार्थेभ्यो रहस्यदः । सम्यक् सकलमालोच्य, प्रायश्चित्वं प्रपन्नवान् ॥१२॥ द्रव्यतश्चितिकर्माभूत् , पुरा राग ज्यचेतसः। प्रशान्तस्य पुनस्तस्य, भावतस्तदजायत ॥ १३ ॥ इदानीं कृतिकर्मणि कृष्णोदाहरणं ___ यथा-सुराष्ट्रमण्डले श्री द्वारमत्यामभूत्पुरि । निःसीमविक्रमावासो, वासुदेवो महीपतिः ॥ १॥ तस्य शालापतिर्भक्तो, वीरको नाम सेवकः । वासदेवमनालोक्य, यो न भुङ्क्ते कदाचन ॥ २ ॥ वासुदेवो न वर्षासु, कुरुते राजपाटिकाम् । बहवो हि विपद्यन्ते, जीवास्तस्यां तदा मिल ॥३॥ अन्तरन्तःपुरं किन्तु, कृष्णः क्रीडति संततम् । अप्राप्नुवन् प्रवेशं च, द्वाःस्थतो द्वारि वीरकः || ॥४॥ गोमयालेपिकां कृत्वा । पप्पैरभ्यर्च्य चात्रजत् । नित्यं नाभुङ्कन श्मश्रुनखशुद्धिं व्यधापयत् ॥ ५॥ निवृत्तास्वथ वर्षासु, विधातुं राजपाटिकाम् । निर्गच्छन्तं नृपाः सर्वे, श्रीकान्तमुपतस्थिरे ॥ ६॥ मुदिते वीरकेऽथैत्य, प्रणते वेत्रिणं हरिः । पप्रच्छ किमयं जज्ञे, |कृशो विच्छायविप्रहः ॥4॥ देवपादेष्वदृष्टेषु, नाकार्षीद्भोजनादिकम् । तेनायमीदृशो जात, इति वेत्री व्यजिज्ञपत् ॥ ८॥ तुष्टः 8| in Educati onal M ainelibrary.org Page #66 -------------------------------------------------------------------------- ________________ प्रव० सारोद्धारे तत्त्वज्ञानवि० हरणं ॐ454 प्रसादात कष्णोऽथ, समभाविष्ट वीरकम् । अवारितप्रवेशं च, तं सर्वत्राप्यचीकरत् ॥ ९॥ इतश्च-कृष्णोऽपि किल निःशेषाः, विवाहसमये २ वन्दननिजात प्रणन्तमागताः पावानिति पृच्छति पुत्रिकाः॥१०॥ स्वामिन्यः किमु दास्यो चा, वत्सा ! यूयं भविष्यथ । ताश्च कटारे प्राहर्भविष्यामः, स्वामिन्यस्त्वत्प्रसादतः ॥ ११ ॥ कृष्णोऽप्युवाच यद्येवं, वत्सानां सम्मतं तदा । सन्निधौ नेमिनाथस्य गृहीत ५उदाहरण व्रतमत्तमम ॥ १२॥ समस्तास्तास्ततस्तेन, कृतनिष्क्रमणोत्सवाः । (प्रन्थानं १०००) प्रव्रज्या प्रत्यपद्यन्त, श्रीमन्नेमिजिनान्तिके ॥१३॥ाद्वारे कृतिअन्येवरेकया राज्या, शिक्षितः निजपुत्रिका । अहं दासी भविष्यामीत्येवं वाच्यस्त्वया पिता ॥ १४ ॥ ततो विहितशृङ्गारा, जनन्या कर्मणि कृप्रेषिता सती । पृष्टा कृष्णेन पुसा , ददौ शिक्षितमुत्तरम् ॥ १५ ॥ संसारे मा भ्रमन्त्वन्या, अप्यसाधिव मे सुताः । शिक्षये कथमेता ष्णोदातत, कृष्ण एवं व्यचिन्तयत् १६॥ लब्धोपायश्च पप्रच्छ, वीरकं स रहस्यदः । अरे पूर्वं त्वया किश्चित् , कर्म निर्मितमद्भुतम् ।। MIn १७॥ पुरतो निजनाथस्य, ननिर्मितिहेतवे । अमन्दानन्दसन्दोहः, सोऽप्येवमवदत्ततः ॥ १८ ॥ शरीरचिन्तां कुर्वाणो, बदरी शिखरस्थितम् । सरटं लेष्टुनाऽऽहाय, भूमौ पातितवानहम् ॥ १९ ॥ चक्रोत्खातं वहन्नीरं, वर्षासु शकटाध्वना । धारितं वामपादेन, प्रतिलाश्रोतश्च तद्वतम् ॥ २०॥ पायनीपटिकामध्ये, प्रविष्टो मक्षिकागणः । कुर्वन् गुमगुमारावं, कराभ्यामस्मि रुद्धवान् ॥ २१ ॥ हरिनुप सहस्राणामपरेयुः सदस्यदः । अब्रवीडीरकस्यास्य, शृणुतान्वयकर्मणी ॥ २२ ॥ येन रक्तस्फटो नागो, निवसन् बदरीवने । पातितो भितिशस्त्रेण, क्षत्रियः सैप वेमवान् ॥ २३ ॥ येन चक्रोरक्षता गङ्गा, वहन्ती कलुषोदकम् । धारिता वामपादेन, क्षत्रियः सैप वेमवान् ॥ २४ ॥ येन घोषवती सेना, वसन्ती कलशीपुरे । धारिता वामहस्तेन, क्षत्रियः सैष वेमवान् ॥ २५ ॥ निर्व्याजक्षत्रियोऽप्येष, जात |3|| ॥३०॥ उत्तरकर्मणा । तन्तुवायस्तदेतस्य, दास्यामि तनयां निजाम् ॥ २६ ॥ तेनाथ वीरकोऽभाणि, ददामि तव पुत्रिकाम् । सोऽप्यनिच्छन्नयोग्य 54ॐॐॐॐॐ Jain Education na For Private Personel Use Only Mainelibrary.org Page #67 -------------------------------------------------------------------------- ________________ 2-%25A 5 % त्वाद्, भृकुट्या विनिवारितः ॥ २७॥ विवाह्य वीरकेणासौ, गृहे नीता प्रतिष्ठति। पल्यके स्वामिपुत्रीति, भक्तिं चास्याः करोत्यसौ ४॥ २८ ॥ राज्ञाऽथ वीरकः पृष्टः, करोति वचनं तव । मम पुत्रीति सोऽप्याह, स्वामिन्या अस्मि किङ्करः ।। २९ ।। अवोचद्वीरकं विष्णु★ यदि कारयसे न हि । सर्व स्वकर्म तन्मूर्ति, पातयिष्याम्यहं तव ॥ ३० ॥ ज्ञात्वा विष्णोरमिप्रायं, वीरकोऽपि गृहं गतः । तां निष्ठुर मिदं प्राहोत्तिष्ठ पायनिकां कुरु ॥३१॥सा रुष्टा कोलिकात्मानं, न जानासीत्यजल्पत । तेन रज्ज्वाऽऽहता कृष्णं, रुदती सुदती ययौ ॥३२॥ |पादौ प्रणम्य कृष्णस्य, सा जगाद सगद्गदम् । तेनाहमाहता तात !, कोलिकेन दुरात्मना ॥ ३३ ॥ अवादीत्केशवो वत्से !, तेन त्वं भणिता मया । स्वामिनी भव दासत्वं, त्वं पुनर्याचसे ननु ॥ ३४ ॥ साऽथ व्यजिज्ञपत्तात !, नास्य गेहे वसाम्यहम् । स्वामिन्येव भविष्यामि, सम्प्रति त्वत्प्रसादतः ॥३५।। वीरकं समनुज्ञाप्य, ततः श्रीनेमिसन्निधौ । तां प्रव्रज्यां प्रबन्धेन, पायामास केशवः ॥३६॥ विहृत्यान्यत्र संप्राप्ते, श्रीरैवतकमन्यदा । श्रीनेमौ सपरिवारो, वन्दनाय ययौ हरिः ॥ ३७॥ अष्टादश सहस्राणि, यतीन्नानागुणोत्तरान् । सानन्दं वन्दते विष्णुादशावर्तवन्दनैः ॥ ३८ ॥ परिश्रान्ता नृपास्तस्थुरिकस्तु तथैव हि । यतींस्तदनुवृत्त्यैव, वन्दते विष्णुना सह ॥ ३९ ॥ प्रस्खेदक्छिन्नगात्रश्च, श्रीनेमि पृष्टवान् हरिः। 'त्रिभिः षष्टिशतैर्नाथ !, नाहमेवं श्रमं गतः ॥ ४०॥ अवोचद्भगवाने, कृष्ण ! भक्त्याऽनया त्वया । सम्यक्त्वं क्षायिक प्राप्तं, तीर्थकृत्कर्म चार्जितम् ॥ ४१ ॥ सप्तमपृथ्वीयोग्यं यत्त्वयाऽऽयुःकर्म निर्मितम् ।। आनीतं तत्तृतीयायां, वन्दनं ददता त्वया ॥ ४२ ॥ तत्र कृष्णस्य भावतः कृतिकर्म, वीरकस्य तु तदनुवृत्त्या द्रव्यत इति । इदानीं सेवकोदाहरणं, तथाहि-एकस्य भूमिपालस्य, सेवको द्वौ बभूवतुः । आसन्नप्रामयोः सीमाविवादश्च तयोरभूत् ॥ १॥ १ नाथ ! नेस्थमहं श्रान्तः सवष्टित्रिशतैयुधैः । प्र० %7-04-04-4. भ्र.सा.६ Jain Educati o nal For Private & Personel Use Only CG ww.jainelibrary.org Page #68 -------------------------------------------------------------------------- ________________ प्रव० सा रोद्धारे तत्त्वज्ञा नवि० ॥ ३१ ॥ Jain Education विवादमपनेतुं च गच्छद्भयां नृपसन्निधौ । ताभ्यां सम्मुखमागच्छन्, मुनिर्मार्गे व्यलोक्यत || २ || साधुदर्शनतः सिद्धिर्ध्रुवेत्येकोऽवद| तयोः । भक्त्या प्रदक्षिणीकृत्य, प्रणिपत्य च तं ययौ ॥ ३ ॥ उद्घाटकं द्वितीयोऽपि तदीयं विदधत्ततः । तं तथैव नमस्कृत्य, तदेवोदीर्य चाव्रजत् || ४ || विवादे कथिते ताभ्यां मध्याद्यः प्रणतो ययौ । महीभुजा जयो दत्तोऽपरस्य तु पराजयः ॥ ५ ॥ अत्र च प्रथमस्य भावतः पूजाकर्म, द्वितीयस्य च द्रव्यत इति । इदानीं विनयकर्मणि पालकोदाहरणं, तथाहि — द्वारवत्यामभूत्पुर्या, वासुदेवो महीपतिः । तस्य पालकशाम्बाद्या, बभूवुर्व| हवः सुताः ॥ १ ॥ अन्येद्युरागते तत्र, श्रीमन्नेमिजिनेश्वरे । वासुदेवो जगादेत्थं कुमारान्निखिलानपि ॥ २ ॥ यः कल्ये वन्त पूर्व, स्वामिनः पादपङ्कजम् । यद्याचते स तत्तस्मै ददाम्यखिलमप्यहम् ॥ ३ ॥ ततश्च – स्वमन्दिरस्थितेनैव, शाम्बेन शयनीयतः । प्रातरुत्थाय सद्भक्त्या, नेमिप्रभुरवन्द्यत || ४ || दुष्टबुद्धिरभव्यश्च, राज्यलोभेन सत्वरम् । पालकोऽप्यश्वरत्नेन, गत्वा प्रभूनवन्दत ॥ ५ ॥ | कृष्णोऽपि तत्र गत्वाऽथ, प्रभुं नत्वा च पृष्टवान् । शाम्बपालकयोः केन, यूयमद्य नताः पुरा ? ॥ ६ ॥ ततः प्रभुरपि प्राह, कृष्ण ! शाम्बेन भावतः । वयं नमस्कृता: पूर्व, द्रव्यतः पालकेन तु ॥ ॥ केशवोऽपि प्रसादेन, वाजिरत्नं वितीर्णवान् । स्फुरद्रुणकदम्बाय, शाम्बाय विशदात्मने ॥ ८ ॥ अत्र च पालकस्य द्रव्यतो विनयकर्म शाम्बस्य तु भावत इति । अथ 'आसायण तेत्तीस 'त्ति द्वारं, तत्राह onal पुरओ पक्खासन्ने गंताचिट्ठणनिसीयणायणे । आलोयैणऽपडिसुणणे पुग्वालवणे य आलए ॥ १२९ ॥ तह उवैदंस नियंतर्णं खद्धाँ अर्पणे तहा अपडिसुर्णणे । खद्वैत्तिय तत्थगएँ किं तुम तज्जायें नोमणे ॥ १३० ॥ नो सरसि कहं छित्तों परिसं भित्ता अणुट्टियह कहे । संथारपायचण २ वन्दन. कद्वारे ३३ आशाना ॥ ३१ ॥ wininelibrary.org Page #69 -------------------------------------------------------------------------- ________________ चिट्ठीचसमासैणे यावि ॥ १३१॥ पुरओ अग्गपएसे पक्खे पासंमि पच्छ आसन्ने । गमणेण तिन्नि ठाणण तिन्नि तिण्णि य निसीयणए ॥१३२॥ विणयम्भंसाइगदूसणाउ आसायणाओ नव एया। सेहस्स वियारगमे रायणियपुव्वमायमणे ॥ १३३ ॥ पुव्वं गमणागमणालोए सेहस्स आगयस्स तओ। राओ सुत्तेसु जागरस्स गुरुभणियपडिसुणणा ॥१३४ ॥ आलवणाए अरिहं पुवं सेहस्स आलवेंतस्स । रायणियाओ एसा तेरसमाऽऽसायणा होइ ॥ १३५ ॥ असणाईयं लबूं पुचि सेहे तओ य रायणिए । आलोए चउदसमी एवं उवदंसणे नवरं ॥१३६॥ एवं निमंतणेऽवि य लड़े रयणाहिगेण तह सद्धिं । असणाइ अपुच्छाए खद्धंति बहुं दलंतस्स ॥ १३७॥ संगहगाहाए जो न खद्धसद्दो निरूविओ वीसुं । तं खद्धाइयणपए खद्धत्ति विभज जोएन्जा ॥ १३८॥ एवं खद्धाइयणे खद्धं बहुयंति अयणमसणंति । आईसहा डायं होइ पुणो पत्तसागंतं ॥ १३९॥ वन्नाइजुयं उस रसियं पुण दाडिमंबगाइयं । मणईहूँ तु मणुण्णं मन्नइ मणसा मणामं तं ॥ १४०॥ निद्धं नेहवगाढं रुक्खं पुण नेहवजियं जाण । एवं अप्पडिसुणणे नवरिमिणं दिवसविसयंमि ॥१४१॥ खद्धंति बहु भयंते खरकक्कसगुरुसरेण रायणियं । आसायणा उ सेहे तत्थ गए होइमा चऽण्णा ॥१४२ ॥ सेहो गुरुणा भणिओ तत्थ गओ सुणइ देइ उल्लावं । एवं किंति च भणई न मत्थएणं तु वंदामि ॥ १४३ ॥ एवं तुमति भणई कोऽसि तुमं मज्झ चोयणाए उ?। एवं तज्जाएणं पडि Jain Education For Private & Personel Use Only Soutinelibrary.org Page #70 -------------------------------------------------------------------------- ________________ प्रव० सा रोद्धारे तत्त्वज्ञानवि० ॥ ३२ ॥ Jain Education In भणणाऽऽसायणा सेहे ॥ १४४ ॥ अज्जो ! किं न गिलाणं पडिजग्गसि पडिभणाइ किं न तुमं ? | रायणि य कहते कहं च एवं असुमणन्ते ॥ १४५ ॥ एवं नो सरसि तुमं एसो अत्थो न होइ एवंति । एवं कहमच्छिदिय सयमेव कहेउमारभइ ॥ १४६ ॥ तह परिसं चिय दिइ तह किंची भाइ जह न सा मिलइ । ताए अणुट्टियाए गुरुभणिअ सवित्थरं भणइ ॥ १४७ ॥ सेज्जं संथारं वा गुरुण संघहिऊण पाएहिं । खामेइ न जो सेहो एसा आसायणा तस्स ॥१४८॥ गुरुसेज्जसंधारगचिट्ठणनिसियणतुयहणेऽहऽवरा । गुरुउच्चसमासणचिणाइकरणेण दो चरिमा ॥ १४९ ॥ 'पुरओ' इत्यादिगाथात्रयं १२९ - १३० - १३१ एतद्द्वाथाव्याख्यागाथाच 'पुरओ अग्गपएसे' इत्यादिकाः 'करणेण दो चरिमा' | इत्यन्ता अष्टादश व्याख्यायन्ते तत्र गुरोः पुरतः - अग्रतः कारणमन्तरेण गन्ता - गमनं करोति शिष्यो विनयभङ्गादिहेतुत्वादाशातना | मार्गदर्शनादिके तु कारणे न दोषः १, गुरोः पार्श्वाभ्यामपि गमने आशातना २, पृष्ठतोऽप्यासन्नगमने आशातना निःश्वासक्षुत्श्लेष्मपातादिदोषप्रसङ्गात्, ततश्च यावता भूभागेनं गच्छत आशातना न भवति तावता गन्तव्यमिति ३, एवं पुरतः पार्श्वतः पृष्ठतश्च स्थाने - ऊर्द्धरूपे शिष्यस्याऽऽशातनात्रयं ३, पुरतः पार्श्वतः पृष्ठतश्च निषदने आशातनात्रयं ३, कारणे तु तथाविधेऽत्रापि न दोषः, एवं नव ९, अत्र च गन्ता | आशातनेति तुल्याधिकरणत्वं न घटते तस्मालुप्तमत्वर्थीयमिदं पदं विधेयं ततो गन्ता आशातनावान् भवतीत्यर्थः एवमन्यत्रापि स्वबुद्ध्या पदाक्षरघटना विधेया सूचापरत्वात्सूत्रस्येति, 'आयमणे'त्ति आचार्येण सहोच्चारभूमिं गतस्याऽऽचार्यात्प्रथममेवाचमनं कुर्वन्नाशातनावान् १ सार्धहस्तत्रयप्रमाणेन प्र. भ. २ वन्दनकद्वारे ३३ आशातनाः ॥ ३२ ॥ inelibrary.org Page #71 -------------------------------------------------------------------------- ________________ लघवो वन्दनकं ददति, लघुनाऽपि प्राघूर्णकेन समागतेन वन्दनकं ज्येष्ठस्य दातव्यं, अत्र चाय विधिः-संभोइयन्नसंभोइया य दुविहार दहवंति पाहुणया । संभोए आयरियं आपुच्छित्ता उ बंदंति ॥ १ ॥ इयरे पुण आयरियं वंदित्ता संदिसाविउं तह य । पच्छा वंदेइ जई। गयमोहो अह्व वंदावे ॥२॥ इति । [ सांभोगिका अन्यसांभोगिकाश्च द्विविधा भवन्ति प्राघूर्णकाः । सांभोगिकेषु आचार्यमापृच्छयैव वन्दते ॥ १॥ इतरे पुनराचार्य वन्दित्वा संदिश्य तथा च पश्चाद् वन्दते यतीन् गतमोहः अथवा वन्दयेत् ॥२॥] ५, तथाऽऽलोचनायां-अपराधे सति विहारगमने च दीयमानायां वन्दनकं भवति, वन्दनकं दत्त्वा गुरूणामालोचना दीयते इत्यर्थः ६, तथा बहुभिराकारैर्गृहीतस्यैकाशनादिप्रत्याख्यानस्य भोजनानन्तरमाकारसङ्केपणस्वरूपं संवरणं अथवा कृतनमस्कारसहितादिप्रत्याख्यानस्यापि पुनरजीर्णा| दिकारणतोऽभक्तार्थ गृहृतः संवरणं तस्मिन्नपि वन्दनकं दत्त्वा यत् क्रियते इति ७, तथा उत्तमार्थे-अनशनसंल्लेखनायां वन्दनकं भवतीति एवं नियतानियतस्थानानि वन्दनकानि सामान्येन दर्शितानि ॥ १७४ ॥ इति वन्दनकद्वारं 'पडिक्कमणं'ति तृतीयद्वारमधुना | तत्र 'प्रतिक्रमण'मिति प्रतीत्ययमुपसर्गः प्रतीपे प्रातिकूल्ये च वर्तते 'क्रमु पादविक्षेपे' इत्यस्य भावे ल्युट्प्रत्ययान्तस्य प्रतीपं प्रतिकूलं वा क्रमणं प्रतिक्रमणं, ततोऽयमर्थः-शुभयोगेभ्योऽशुभयोगान्तरं क्रान्तस्य शुभेष्वेव योगेषु क्रमणात्प्रतीपं क्रमणं, यदाह-"स्वस्थानाद्यत्परं स्थानं, प्रमादस्य वशागतः । तत्रैव क्रमणं भूयः, प्रतिक्रमणमुच्यते ॥ १॥” प्रतिकूलं वा गमनं प्रतिक्रमणं, यदाहुः-"क्षायोपशमिका दावादौदयिकवशं गतः । तत्रापि च स एवार्थः, प्रतिकूलगमात् स्मृतः ॥१॥" वीप्सार्थे वा प्रतिशब्दः प्रति प्रति क्रमणं प्रतिक्रमणं, उक्तं ४च-"प्रति प्रति प्रवर्तनं वा शुभेषु योगेषु मोक्षफलदेषु । निःशल्यस्य यतेर्यत्तद्वा ज्ञेयं प्रतिक्रमणम् ॥ १॥” तच्चातीतानागतवर्तमानकाल त्रयविषयं, ननु अतीतकालविषयमेव प्रतिक्रमणं युक्तं, यत उक्तम्-'अईयं पडिकमामि पडुपन्नं संवरेमि अणागयं पञ्चक्खामी"ति JainEducation anw.jainelibrary.org Page #72 -------------------------------------------------------------------------- ________________ प्रष० सा रोद्धारे तत्वज्ञा नवि० ॥ ३९ ॥ Jain Educatio [ अतीतं प्रतिक्राम्यामि प्रत्युत्पन्नं संवृणोमि अनागतं प्रत्याख्यामि ] तत्कथं त्रिकालविषयता प्रतिपाद्यते ?, तत्रोच्यते, अत्र प्रतिक्रमण| शब्दोऽशुभयोगनिवृत्तिमात्रार्थः, यदुक्तम् - "मिच्छत्तपडिक्कमणं तद्देव अस्संजमे य पडिकमणं । कसायाण पडिकमणं जोगाण य अप्पसस्थाणं ॥ १ ॥ [ मिध्यात्वप्रतिक्रमणं तथैवासंयमस्य प्रतिक्रमणं । कषायाणां प्रतिक्रमणं योगानां चाप्रशस्तानाम् ॥ १ ॥ ] ततश्च निन्दा - द्वारेणाशुभयोगनिवृत्तिरूपमतीतविषयं प्रतिक्रमणं प्रत्युत्पन्नविषयमपि संवरद्वारेणाशुभयोगानामनागतमपि प्रत्याख्यानद्वारेणेति न कश्चिदोष:, तच्च दैवसिकादिभेदात्पञ्चविधं भवति, दिवसस्यान्ते दैवसिकं रात्रेरन्ते रात्रिकं पक्षस्यान्ते पाक्षिकं चतुर्णां मासानामन्ते चातुर्मासिकं संवत्सरस्यान्ते सांवत्सरिकं, व्युत्पत्तिस्तु दिवसे भवमितीकणि दैवसिकमित्यादि, तत्पुनरपि द्विधा ध्रुवमधुवं च तत्र ध्रुवं भरतैरावतेषु प्रथमचरमतीर्थकरतीर्थेषु अपराधो भवतु मा वा उभयकालं प्रतिक्रमणं, अध्रुवं पुनर्मध्यमतीर्थकरतीर्थेषु महाविदेहेषु च तेषां हि कारणजात एव समुत्पन्ने प्रतिक्रमणं, नान्यथा, यदाहुः - 'सपडिकमणो धम्मो पुरिमस्स य पच्छिमस्स य जिणस्स । मन्झिमगाण जिणाणं कारणजाए पडिकमणं ॥ १ ॥ [ सप्रतिक्रमणो धर्मः पूर्वस्य च पश्चिमस्य च जिनस्य । मध्यगानां जिनानां कारणजाते प्रतिक्रमणं ॥ १ ॥ ] प्रतिक्रमणविधिश्चायं - “पञ्च विहायारविसुद्धिहेउमिह साहु सावगो वाऽवि । पडिकमणं सह गुरुणा गुरुविरहे कुणइ एक्कोवि ॥ १ ॥” [ पञ्चविधाचारविशुद्धिहेतोरिह साधुः श्रावको वाऽपि । प्रतिक्रमणं सह गुरुणा गुरुविरहे करोत्येकोऽपि ॥ १ ॥ ] तत्राह — दैव सिकप्रतिक्रमणविधिः चिवंदण उस्सग्गो पोत्तियपडिलेह बंदणालोए । सुत्तं वंदण खामण वंदणय चरितउस्सग्गो National ३ प्रतिक्रमणद्वारे दैवसिक प्रतिक्रमणविधिः ॥ ३९ ॥ Page #73 -------------------------------------------------------------------------- ________________ ॥१७५ ॥दसणनाणुस्सग्गो सुयदेवयखेत्तदेवयाणं च । पुत्तियवंदण थुइतिय सक्कथय थोस दे. वसियं ॥ १७६॥ 'चिइवंदणे'त्यादि, त्रसस्थावरजन्तुरहिते प्रेक्षितप्रमार्जिते स्थण्डिले ईर्यापथिकी प्रतिक्रम्य प्रथमं चैत्यवन्दनं विधेयं, तदनु आचार्या-3 दीनां क्षमाश्रमणानि दत्त्वा भूमिनिहितशिराः सकलदेवसिकातिचाराणां मिथ्यादुष्कृतं दत्त्वा सामायिकपूर्वक 'इच्छामि ठाइ काउस्सग्गं' इत्यादिसूत्रं भणित्वा देवसिकातिचारचिन्तनार्थ कायोत्सर्ग करोति, कायोत्सर्गे च बहुव्यापाराः साधवो यावदेकगुणान् देवसिकातिचारांश्चिन्तयन्ति तावदल्पहिण्डनको गुरुर्द्विगुणं चिन्तयति, ततो गुरुणोत्सारिते कायोत्सर्गे साधव उत्सारयन्ति, ततः पारयित्वा 'लोगस्सुज्जोयगरे' इत्यादि भणित्वा उपविश्य 'पोत्तियपडिलेह'त्ति पोतिकाया-मुखपोत्तिकायाः प्रतिलेख:-प्रतिलेखनं, प्रथमैकवचनस्य प्राकृतत्वाल्लोपो यथायथं द्रष्टव्यः, तदनु 'वंदण'त्ति वन्दनकं दातव्यं, 'आलोए'त्ति तत आलोचनं कार्य, कायोत्सर्गचिन्तिताति-|| चारांश्च गुरोः कथयति, तदनूपविश्य 'सुत्तति सामायिकादिसूत्रं भणति साधुः स्वकीयं, श्रावकस्तु स्वकीयं, यावद् 'वंदामि जिणे चउवीसं' इति, 'वंदण'त्ति तदनु वन्दनकं ददाति, 'खामण'त्ति तदनु क्षामणकं कुरुते गुर्वादीनां, तत्र चायं विधिः-गुरुमादिं कृत्वा || ज्येष्ठानुक्रमेण सर्वान् क्षामयति, आचीर्ण तु यदि पञ्चकादिर्गणो भवति तदा त्रितयं क्षमयति, अथ पञ्चकमध्ये तदा ज्येष्ठमेवैकमिति, एवं प्राभातिकप्रतिक्रमणादिष्वपि, तदनु 'वंदणय'त्ति वन्दनकं ददाति, चः समुच्चये, इदं च वन्दनकमल्लियावणवंदणयमित्युच्यते, आचार्यादीनामाश्रयणायेत्यर्थः 'चरित्तउस्सग्गो'त्ति तदनु चारित्रविशुद्ध्यर्थ कायोत्सर्गः कार्यः, तत्रोद्योतकरद्वयं चिन्तनीयम् ॥ १७५॥ |'दसणे'त्यादि, ततो दर्शनशुद्धिनिमित्तमुत्सर्गः, तत्रैकोद्योतकरचिन्तनं, तद्नु ज्ञानशुद्धिनिमित्तमुत्सर्गः, तत्राप्येकोद्योतकरचिन्तनं 46 Jain Education For Private & Personel Use Only P njainelibrary.org Page #74 -------------------------------------------------------------------------- ________________ प्रव० सारोद्धारे तत्त्वज्ञानवि० ३ प्रतिक मणद्वारे प्राभातिक प्रतिक्रमणविधिः ॥४०॥ MI'सुयदेवयखेत्तदेवयाणं च'त्ति तदनु श्रुतसमृद्धिनिमित्तं श्रुतदेवतायाः कायोत्सर्गमेकनमस्कारचिन्तनं च कृत्वा तदीयां स्तुति ददाति माअन्येन दीयमानां शृणोति वा, ततः सर्वविघ्ननिर्दलननि मित्तं क्षेत्रदेवतायाः कायोत्सर्गः कार्यः एकनमस्कारचिन्तनं कृत्वा तदीयां स्तुति लाददाति परेण दीयमानां वा शृणोति चः समुचये, तदनु नमस्कारमभिधायोपविश्य 'पुत्तिय'त्ति मुखपोत्तिकायाः प्रत्युपेक्षणं, तदनु 'वंदण'त्ति मङ्गलादिनिमित्तं वन्दनकं देयं, तदनु 'इच्छामो अणुसडिं' इति भणित्वा उपविश्य गुरुभिरेकस्यां स्तुतौ भणितायां 'थुइतिय'त्ति प्रवर्धमानं स्तुतित्रयं प्रवर्धमानस्वरेण भणनीयं, तदनु 'सक्कथयंति शक्रस्तवो भणनीयः 'थोत्तंति तद्नु स्तोत्रं भणनीयं, तदनु दिवसातिचारविशुद्धये कायोत्सर्गः करणीयः लोगस्योद्योतकरचतुष्टयं च चिन्तनीयं, इदं च गाथायामभणितमपि विज्ञेयं, 'देवसिय'ति इदं सन्ध्यायां दैवसिकं प्रतिक्रमणं विज्ञेयम् ॥ १७६ ॥ अथ प्राभातिकप्रतिक्रमणमभिधीयते, तत्राह मिच्छादुक्कड पणिवायदंडयं काउसग्गतियकरणं । पुत्तिय वंदण आलोय सुत्त बंदणय खामणयं ॥ १७७ ॥ वंदणयं गाहातियपाढो छम्मासियस्स उस्सग्गो। पुत्तिय वंदण नियमो थुइतिय चिइवंदणा राओ ॥१७८ ॥ णवरं पढमो चरणे दंसणसुद्धीय बीय उस्सग्गो । सुअनाणस्स तईओ नवरं चिंतेइ तत्थ इमं ॥ १७९॥ तइए निसाइयारं चिंतइ चरिमंमि किं तवं काहं । छ म्मासा एगदिणाइ हाणि जा पोरिसि नमो वा ॥ १८॥ 'मिच्छादुक्कड पणिवायेत्यादि, तत्र भूमितलनिवेशितशिरःकमलः सकलनिशातिचाराणां मिथ्यादुष्कृतं दत्त्वा प्रणिपातदण्डकशक्रस्तवमभिधायोत्थाय सामायिकादिसूत्रं भणित्वा चारित्रशुद्धिनिमित्तं कायोत्सर्ग करोति एकोद्योतकरचिन्तनं, कुत्वा पारयित्वा च HAA%94A4%97 ॥४०॥ JainEducation Aininelibrary.org Page #75 -------------------------------------------------------------------------- ________________ प्रदर्शनशुद्धिनिमित्तं 'लोगस्सुजोयगर' भणित्वा पुनः कायोत्सर्ग करोति, तत्राप्येकमुद्योतकरं चिन्तयति, पारयित्वा ज्ञानविशुद्धिनिमित्तं । 'पुक्खरवरि'त्ति भणित्वा पुनः कायोत्सर्ग विधत्ते, तत्र च निशातिचारांश्चिन्तयति इति कायोत्सर्गत्रितयकरणं पारयित्वा सिद्धादिस्तुतिला पठित्वा उपविश्य 'पुत्तियत्ति मुखपोतिका प्रत्युपेक्ष्य वन्दनकमालोचनं च कृत्वा उपविश्य नमस्कारपूर्व सामायिकादिसूत्र 'वंदामि जिणे साचउव्वीसं' इति पर्यन्तं भणित्वा वन्दनकं ददाति, तदनु क्षामणं कुरुते ॥ १७७ ॥ 'वंदणय'मित्यादि, पुनर्वन्दनं 'आयरिय उवज्झिाए' इत्यादिगाथात्रिकस्य पाठः, तदनु पूर्ववत्सामायिकादिसूत्रं भणित्वा पाण्मासिकतपसश्चिन्तनाय कायोत्सर्गः, तत्र च-'येन संय मयोगाना, हानिः काऽपि न जायते । तत्तपः प्रतिपद्येऽहमिति भावितमानसः ॥१॥ श्रीमहावीरतीर्थेऽस्मिन्नपवासतपः किल । षण्मा| सान् यावदादिष्टमुत्कृष्टं गणधारिभिः ॥ २॥ ततो जीव ! शक्तोऽसि त्वं संयमयोगानाबाधया पाण्मासिकं तपः कर्तुम् ? इति विचिन्त्य न शक्नोमीति परिभावयति, एकदिनहीनान् षण्मासान् शक्नोषि कर्तुं ?, एकोनविंशद्दिनानि पञ्चमासांश्चेत्यर्थः, न शक्नोमीति पूर्ववत्, पुनादिदिनहीनान यावदेकोनत्रिंशदिनहीनान् षण्मासानिति, एवं पञ्च मासान् चतुरस्त्रीन द्वौ चैकादिदिनहीनांश्च चिन्तयेत् , एकं च सामासमेका दिदिनहीनं यावत् त्रयोदशदिनहीनं, ततश्चतुत्रिंशद् द्वात्रिंशादिकं द्विकद्विकहान्या चिन्तयेत् यावच्चतुर्थ, तदनु आचाम्लनिर्वि-18 लकृतिकपूर्वार्द्धएकाशनादिनमस्कारसहितान्तं यावत्कर्तुं शक्नोति तन्मनसि कृत्वा कायोत्सर्ग पारयति, चतुर्विंशतिस्तवं च भणित्वा उप विश्य 'पुत्तिय'त्ति मुखपोतिको प्रत्युपेक्षते, 'वंदण'त्ति ततो वन्दनकं दत्ते, 'नियमोत्ति ततो नियम:-प्रत्याख्यानं, 'थुइतिय'त्ति ततः स्तुतित्रितयं प्रवर्धमानाक्षरं गृहगोधिकादिसत्त्वोत्थापनपरिहारायाल्पस्वरेण भणति, 'चिइवंदण'ति ततश्चैत्यवन्दनं विधत्ते 'राओ'त्ति | रात्रिप्रतिक्रमणे ।। १७८ ॥-नवर'मित्यादि नवरं केवलं प्रथम उत्सर्गः 'चरणे'ति चारित्रशुद्धिनिमित्तं, दर्शनशुद्धिनिमित्तं च द्वितीय SUCCESS Jain Education Monal For Private & Personel Use Only jainelibrary.org Page #76 -------------------------------------------------------------------------- ________________ प्रव० सा रोद्धारे तत्त्वज्ञानवि० ॥ ४१ ॥ Jain Education उत्सर्ग एकैकोद्योतकरचिन्तनं श्रुतज्ञानस्य शुद्धिकृते तृतीयः, नवरं केवलं तत्रेदं - वक्ष्यमाणं चिन्तयति तदेवाहं ॥ १७९ ॥ ' सइए निसे'त्यादि, तृतीये उत्सर्गे निशातिचारं चिन्तयति, चरिमे कायोत्सर्गे किं तपः करिष्यामीति ?, षण्मासान् एकदिनादिहान्या यावत्पौरुष 'नमोवे 'ति नमस्कारसहितं वा यावच्चिन्तयेदिति । १८० ।। ननु दैवसिकप्रतिक्रमणे प्रथमोत्सर्गेऽतिचाराश्चिन्त्यन्ते द्वितीयादिकायोत्सर्गेषु च चारित्रादिशुद्धयः क्रियन्ते, प्राभातिकप्रतिक्रमणे च किमिति वैपरीत्येनोत्सर्गकरणमिति, अत्रोच्यते, प्राभातिक प्रतिक्रमणे प्रथमकायोत्सर्गे प्रबुद्धोऽप्यद्यापि निद्राघूर्णमानलोचनः किवि| दालस्यवश्यशरीरः सम्यग्निशातिचारानशेषानपि स्मरन्न पटूयते, निद्राघूर्णितत्वेन च परस्परं यतीनां संघट्टनाद्दोषो भवति, उत्सर्गानन्तरं च कृतिकर्मादिकं क्रियमाणं नास्खलितं सम्पद्यते, चारित्रदर्शनशुद्धिविधायिनोः कायोत्सर्गयोः कृतयोर्निद्रामुद्रायां च लोचनयो| रपगतायामालस्ये च शरीरादपगते सञ्जातपाटवः सुखेनैव सर्वान्निशातिचारान् ज्ञानशुद्धिहेतुतृतीयोत्सर्गे स्मरति सांधूनां परस्परघट्टनां | रक्षति कृतिकर्मादिकं चास्खलितं यथास्थितमनलसः करोतीति प्रथमतः प्राभातिकप्रतिक्रमणे चारित्रशुद्ध्यादिकायोत्सर्गः पञ्चादतिचारकायोत्सर्ग इति । यदाहुः समयवादिनः " निद्दामत्तो न सरइ अइयारे कायघट्टणन्नोन्ने । किइअकरणदोसा वा गोसाई तिन्नि उस्सगा” ॥ १ ॥ [ निद्रावान् न स्मरति अतीचारान् अन्योऽन्यं । कायघट्टना कृत्यकरणदोषा वा ततः प्रभाते आदौ त्रय उत्सर्गाः ॥ १ ॥ ] इति प्राभातिक प्रतिक्रमणविधिः ॥ इदानीं पाक्षिकप्रतिक्रमण विधिमाह - मुहपत्तीवंदणयं संबुद्धाखामणं तहालोए । वंदण पत्तेयं खामणाणि वंदणयसुत्तं च ॥ १८९ ॥ सुतं अन्भुट्ठाणं उस्सग्गो पुत्तिवंदणं तह य । पजंते खामणयं एस विही पक्खिपडिक्कमणे ॥ १८२ ॥ tional চ ३ प्रतिक्रमणद्वारे पाक्षिकादि विधिः ॥ ४१ ॥ Page #77 -------------------------------------------------------------------------- ________________ SM-ACHAR 'मुहपुत्तीवंदणयेत्यादि, तत्र चतुर्दशीपर्वणि देवसिकं प्रतिक्रमणं 'तिविहेण पडिकंतो वंदामि जिणे चउवीसं' इत्येतदन्तं विभाष | 'देवसियं आलोइय पडिकंतं इच्छाकारेण संदिसह भगवन पक्खियमुहपत्ती पडिले हुं ?' गुरुणा 'पडिलेह'त्ति भणिते क्षमाश्रमणं दत्त्वा मुखपोत्तिका प्रत्युपेक्षते, तद्नु वन्दनकं ददाति, ततः सम्बुद्धानां-गीतार्थानां पञ्चानां क्षामणकं विधत्ते, तथेति समुच्चये, तत आलोचनं कुर्वन्ति, तत्र च गुरुश्चतुर्थ दत्ते, चातुर्मासिकसंवत्सरयोश्च षष्ठाष्टमे, ततः पुनर्वन्दनक, ततः प्रत्येकं यतीनां क्षामणानि कुर्वन्ति, ततः पुनर्वन्दनकं, ततः पाक्षिकसूत्रं त्रिशतं गुरोरादेशादूर्ध्वस्थितो भणत्येकः, शेषाश्चोर्ध्वस्थिता एव विकथादिरहिताः शृण्वन्ति, यदि च बालवृद्धादयो वा तावती वेलामूर्ध्वस्थिता न शक्नुवन्ति स्थातुं, तदा क्षमाश्रमणं दत्त्वा गुरूननुज्ञाप्योपविश्य निद्रादिरहिताः प्रवर्धमानशुभभावाः शृण्वन्ति ॥ १८१ ॥ सूत्रसमाप्तौ पुनरुपविश्य 'सुत्तति प्रतिक्रमणसूत्रं भणन्ति ततोऽभ्युत्थानं कृत्वा सामायिकादिसूत्रं च भणित्वा द्वादशोद्योतकरचिन्तनमुत्सर्ग करोति, पारयित्वा च 'पोत्ति'त्ति मुखपोतिकाप्रत्युपेक्षणं, ततो वन्दनकं, / तथा चेति समुच्चये, 'पजंते'त्ति वन्दनकपर्यन्ते क्षामणकपञ्चकं कुर्वन्तीति पाक्षिकप्रतिक्रमणविधिः ॥ १८२॥ चातुर्मासिके वार्षिकेऽपि च प्रतिक्रमणेऽयमेव विधिः, केवलमत्र सप्त सम्बुद्धक्षामणानि क्रियन्ते, महति च चातुर्मासिके कायोत्सर्गे विंशतिरुद्योतकराश्चिन्त्यन्ते, वार्षिके च चत्वारिंशदेको नमस्कारश्चेति, तद्नु पूर्वप्रतिक्रान्तदेवसिकाच्छेषं प्रतिक्रमणं कुर्वन्ति, पाक्षिकादिषु त्रिषु | श्रुतदेवताकायोत्सर्गस्थाने भुवनदेवताकायोत्सर्गः क्रियते ननु देवसिकप्रतिक्रमणादिषु कियन्तश्चतुर्विंशतिस्तवाश्चिन्त्यन्ते ? तत्राह चत्तारि दो दुवालस वीस चत्ता य हुँति उज्जोया।देसियं राइय पक्खिय चाउम्भासे य वैरिसे य ॥१८३॥ पणवीस २५ अद्धतेरस १२३ सलोग पन्नत्तरी ७५ य बोद्धव्वा । सयमेगं पणवीसं १२५ ये ACCORAGRAMMES Jain Educatan Rampainelibrary.org Page #78 -------------------------------------------------------------------------- ________________ ३ प्रतिक्र. मणद्वारे देवसिका नवि० दिषु कायोत्सर्गाः प्रव० सा बावण्णा य २५२ वरिसंमि ॥१८४॥ सय सयं गोसद्धं तिन्नेव सया हवंति पक्खमि । पंच य रोद्धारे चांउम्मासे वरिसे अट्ठोत्तरसहस्सा॥१८५॥ देवर्सियचाउमासियसंवच्छरिएंसु पडिक्कमणमझे। तत्त्वज्ञा. -- मुणिणो खामिजंति तिन्नि तहा पंच सत्त कमा ॥ १८६॥ | 'चत्तारी'त्यादि चत्वारो द्वौ द्वादश विंशतिश्चत्वारिंशत् चः समुच्चये भवन्त्युद्योता-लोकस्योद्योतकरा देवसिके रात्रिके पाक्षिके चातु &ार्मासिके वार्षिके च प्रतिक्रमणे यथासङ्ख्येन चिन्त्यन्ते 'चंदेसु निम्मलयरा' इत्येतदन्ता इति ॥ १८३॥ ननु ज्ञातमिदं देवसिकादिप्रतिक्र॥४२॥ मणकायोत्सर्गेष्वेतावन्त एवैतदन्ताश्चिन्त्यंत इति, परमेषु चतुरादिषु 'चंदेसु निम्मलयरा' इत्यन्तेषु लोकस्योद्योतकरेषु चिन्त्यमानेषु कुत्र कियन्तः श्लोका भवन्तीत्याह-पणवीस' इत्यादि, देवसिकप्रतिक्रमणे लोकस्योद्योतकरचतुष्टये चिन्त्यमाने पञ्चविंशतिः श्लोका भवन्ति, विद्वद्भाषया गाथादयोऽपि श्लोका भण्यन्ते, तत्रैकस्मिन्नुद्योतकरे षट् श्लोकाः, ते च चतुर्गुणाश्चतुर्विंशतिः, एकश्च पादश्चतुर्गुण एकः श्लोक इति मिलिताः पञ्चविंशतिः श्लोकाः प्राभातिकप्रतिक्रमणे उद्योतकरद्वये तथैव चिन्त्यमाने द्वादश श्लोकाः श्लोकार्ध च, षट् द्विगुणा द्वादश पादश्च द्विगुणस्तदर्ध भवन्त्यतः अर्धत्रयोदशेति, 'सिलोग पन्नत्तरी यत्ति श्लोकानां पञ्चसप्ततिः पाक्षिकप्रतिक्रमणोद्योतेषु द्वादशसु तथैव चिन्त्यमानेषु, यतो द्वादश षड्गुणा द्विसप्ततिः, पादश्व द्वादशगुणितः श्लोकत्रयं, मिलिताश्च पञ्चसप्ततिर्बोद्धव्या । 'सयमेगं पन्नवीसं'ति चातुर्मासिकप्रतिक्रमणे विंशत्युद्योतकरेषु पञ्चविंशं श्लोकशतं भवति, यतो विंशतिः षनिर्गुणिता विंशं शतं, पाद|विंशतौ च पञ्च श्लोकाः, मिलिताः पञ्चविंशं शतमिति, 'बे बावन्ना य वरिसंमि'त्ति द्वे शते द्विपञ्चाशदधिके श्लोकानां वार्षिकप्रतिक्रमणकायोत्सर्गे चत्वारिंशदुद्योतकराणामष्टोच्छ्वासनमस्कारस्य च चिन्तनेन भवत, चत्वारिंशतः षड्भिर्गुणने पादचत्वारिंशति ॥४२॥ Jain Education a l For Private & Personel Use Only Mainelibrary.org Page #79 -------------------------------------------------------------------------- ________________ SAKSARESHERSX च श्लोकदशकरूपायां क्षिप्तायां सार्धे द्वे शते, ततो भवतो नमस्कारस्स चाष्टौच्छासस्य चिन्तने द्वौ श्लोको, मिलिताश्च द्वे शते द्विपञ्चाशदधिके भवत इति ॥ १८४ ॥ ननु कस्मिन् कायोत्सर्गे कियन्तः पादा भवन्तीत्याह-'सायसय'मित्यादि, 'साये' त्यत्रानुस्वारलोपः प्राकृतत्वात्कृतः, ततः सायं-सन्ध्यायां प्रतिक्रमणे शतं पादानां, तत्र श्लोकस्य चतुष्पादरूपत्वात् पञ्चविंशतिश्लोकानां चतुर्भिर्गुणने शतं पादानां भवति, 'गोसेति प्राभातिकोद्योतकरद्वयेऽर्ध शतस्य भवति, पादानां पञ्चाशदित्यर्थः, 'तिन्नेवर सय'त्तिपाक्षिकप्रतिक्रमणकायोत्सर्गे द्वादशोद्योतकराणां शतत्रयं पादानां भवति, द्वादशानां पञ्चविंशत्या गुणने शतत्रयसम्भवादिति, 'पंच य चाउम्मासे'त्ति चातुर्मासिकप्रतिक्रमणोद्योतकरविंशतौ चिन्त्यमानायां पञ्च शतानि पादानां भवन्ति, विशतेः पञ्चविंशत्या गुणने पञ्चशतसम्भवादिति, 'वरिसे'त्ति वार्पिकप्रतिक्रमणोत्सर्गोद्योतकरचत्वारिंशतो नमस्कारस्य च चिन्तने अष्टोत्तरसहस्रं पादानां भवति, चत्वारिशतः पञ्चविंशत्या गुणने सहस्रसम्भवात् , नमस्कारस्य चाष्टपादरूपत्वाञ्चेति, पदशब्देन चात्र पाद एव ज्ञातव्यः, प्राकृतत्वेन ह्रस्वकरणात् , यद्वा पादस्यैवायं पशब्दः पर्यायो ज्ञेय इति ।। १८५ ॥ ननु कुत्र प्रतिक्रमणे कियन्ति क्षमणकानि भवन्तीत्याह-'देवसियेत्यादि, इह देवसिकग्रहणेन रात्रिकपाक्षिकयोरपि ग्रहणं, तुल्यवक्तव्यत्वात् , ततो देवसिकरात्रिकपाक्षिकेपु चातुर्मासिके सांवत्सरिके च पर्वणि &ा प्रतिक्रमणमध्ये' प्रतिक्रमणे क्रियमाणे 'मुनयः' साधवः क्षम्यन्ते, तत्र त्रयः पञ्च सप्त च 'क्रमात्' यथासङ्ख्येनेत्यर्थः, अयमभिप्राय: देवसिकरात्रिकयोस्त्रयः साधवः क्षाम्यन्ते, पाक्षिकेऽपि त्रयः, यदुक्तमावश्यकचूर्णौ पाक्षिकप्रतिक्रमणप्रस्तावे-एवं जहनेणं तिन्नि, उकोसेणं सब्वेवित्ति [ एवं जघन्येन त्रयः उत्कृष्टतः सर्वेऽपि ] चातुर्मासिके पञ्च सांवत्सरिके च सप्तेति, वृद्धसामाचारी तु दैवसिकरात्रिकयोस्त्रयः पाक्षिके पच चातुर्मासिकसांवत्सरिकयोस्तु सप्त, यदुक्तं पाक्षिकवृत्तौ सम्बुद्धक्षमणप्रस्तावे-'एवं जहन्नेणं तिन्नि वा प्र. सा.८ Jan Education For Private Personal use only ww.jainelibrary.org Page #80 -------------------------------------------------------------------------- ________________ प्रव० सा रोद्धारे तत्त्वज्ञा नवि० ॥ ४३ ॥ Jain Education पञ्च वा चाउम्मासिए संवच्छरिए य सत्त उक्कोसेणं तिसुवि ठाणेसु सव्वे खामिज्जतित्ति' [ एवं जघन्येन त्रयो वा पथ्य वा चातुर्मासिके सांवत्सरिके च सप्त उत्कर्षेण त्रिष्वपि स्थानेषु सर्वे क्षाम्यन्ते ] ॥ १८६ ॥ इति तृतीयं प्रतिक्रमणद्वारं । चतुर्थं प्रत्याख्यानद्वारमिदानीं तत्र च प्रतीति - अविरतिस्वरूपप्रभृतिप्रतिकूलतया आमर्यादया आकारकरणस्वरूपया आख्यानं-कथनं प्रत्याख्यानं, तद् द्वेधा - मूलगुणरूपमुत्तरगुणरूपं च मूलगुणा यतीनां पञ्च महाव्रतानि श्रावकाणामनुव्रतानि, उत्तरगुणास्तु यतीनां पि|ण्डविशुद्ध्यादय: श्रावकाणां तु गुणत्रतशिक्षात्रतानि, मूलगुणानां हि प्रत्याख्यानत्वं हिंसादिनिवृत्तिरूपत्वात्, उत्तरगुणानां तु पिण्डविशुद्ध्यादीनां दिग्वतादीनां च प्रतिपक्षनिवृत्तिरूपत्वात्, तत्र च स्वयं प्रत्याख्यानकाले विनयपुरस्सरं सम्यगुपयुक्तः श्रीगुरुवचनमनूच्चरन् प्रत्याख्यानं कुरुते तत्र च प्रत्याख्याने चतुर्भङ्गी, यथा—स्वयं प्रत्याख्यानस्वरूपं जानन् ज्ञस्यैव गुरोः पार्श्वे करोतीति प्रथमो भङ्गः, गुरोर्झस्य स्वयमजानन् करोतीति द्वितीयः, शिष्यस्य ज्ञत्वे गुरोरज्ञत्वे तृतीयः, गुरोरज्ञत्वे शिष्यस्य चाज्ञत्वे चतुर्थः, न चेदं स्वमनीषिकयैवोच्यते, सिद्धान्तेऽभिहितत्वात् यदाह - " जाणगो जाणगसगासे अजाणगो जाणगसगासे जाणगो अजाणगसगासे अजाणगो अजाणगसगा से " [ज्ञो इसकाशे अज्ञो ज्ञसकाशे ज्ञोऽज्ञसकाशे अज्ञोऽज्ञसकाशे ॥ इत्यादि, तत्र प्रथमो भङ्गः शुद्धः, द्वयोरपि ज्ञायकत्वात्, द्वितीयोऽपि शुद्धो यदा गुरुर्जानानः स्वयमजानानं शिष्यं सङ्क्षेपतो बोधयित्वा प्रत्याख्यानं कारयति अन्यथा त्वशुद्ध एव, तृतीयोऽप्यशुद्धः, परमेषोऽपि तथाविधगुरोरप्राप्तौ गुरोर्बहुमानात् गुरोः सम्बन्धिनं पितृपितृव्यमातृमातुलकभ्रातृशिष्यादिकमज्ञमपि साक्षिणं कृत्वा यदा १ ॥ ४३ ॥ प्रत्याख्याति तदा शुद्धः, चतुर्थश्वाशुद्ध एवेति, तत्रोत्तरगुणप्रत्याख्यानं प्रतिदिनोपयोगित्वेन तावद् भण्यते तच्च दशधा तदाह भावि अईयं कोडी सहियं च नियंटियं च सागारं । विगयागारं परिमाणैवं निश्वसेसमट्टमयं nal ४ प्रत्याख्यानद्वारे दशविधप्रत्याख्यानानि jainelibrary.org Page #81 -------------------------------------------------------------------------- ________________ * ** ॥१८७॥ साकेयं च तहद्धा पचक्खाणं च दसमयं । संकेयं अहा होइ, अद्धायं दसहा भवे ॥१८८ ॥ होही पज्जोसवणा तत्थ य न तवो हवेज काउं मे । गुरुगणगिलाणसिक्खगतवस्सिकजाउलत्तेण ॥ १८९ ॥ इअ चिंतिअ पुव्वं जो कुणइ तवं तं अणागयं बिति । तमईकंतं तेणेव हेउणा तवइ जं उद्धं ॥ १९० ॥ गोसे अन्भत्तहँ जो काउं तं कुणइ बीयगोसेऽवि । इय कोडीदुगमिलणे कोडीसहियं तु नामेणं ॥१९१॥ हटेण गिलाणेण व अमुगतवो अमुगदिणमि नियमेणं । कायव्वोत्ति नियंटियपच्चक्खाणं जिणा बिंति ॥ १९२॥ चउदसपुविसु जिणकपिएसु पढमंमि चेव संघयणे । एयं वोच्छिन्नं चिय थेरावि तया करेसी य ॥ १९३ ॥ महतरयागाराईआगारेहिं जुयं तु सांगारं । आगारविरहियं पुण भणियमणागारनामेति ॥ १९४ ॥ किंतु अणाभोगो इह सहसागारो अ दुन्नि भणिअव्वा। जेण तिणाइ खिविजा मुहमि निवडिज वा कहवि ॥१९५॥ इय कयआगारदुगंपि सेसआगाररहिअमणागारं । दुभिक्खवित्तिकंतारगाढरोगाइए कुजा ॥ १९६॥ दत्तीहि व कवलेहिव घरेहिं भिक्खाहिं अहव दब्वेहिं । जो भत्तपरिचायं करेइ परिमाणकॅडमेयं ॥ १९७॥ सवं असणं सव्वं च पाणगं खाइमंपि सव्वंपि । वोसिरह साइमंपि हु सव्वं जं निरवसेसं तं ॥ १९८ ॥ केयं गिहंति सह तेण जे उ तेसिमिमं तु साकेयं । अहवा केयं CHASSESSORIAS Jain Education a l For Private Personel Use Only M ainelibrary.org Page #82 -------------------------------------------------------------------------- ________________ प्रव० सा रोद्धारे तत्त्वज्ञानवि० ॥ ४४ ॥ Jain Education चिंधं सकेयमेवाहु सोके ॥ १९९ ॥ अंगुट्ठी गंठी मुट्ठी धेरसेयुस्सासचिवुगजोईखे । पञ्चक्खा - विचाले कि मिणमभिग्गहेसुवि य ॥ २०० ॥ 'भावि अईयमि'त्यादि भावि - अनागतं अतीतं - पूर्वकालकरणीयं कोटिसहितं चः समुच्चये नियन्त्रितं चः पूर्ववत् साकारं -सहाकारैद्वर्तते अनाकारं विगताऽऽकारमाकाररहितं परिमाणवत् निरवशेषमष्टमकम् ।। १८७ || 'साकेय 'मित्यादि साकेतं च कृतसङ्केतं नवमं, तथाऽद्धाप्रत्याख्यानं दशमकमिति । तत्र यत्सङ्केतप्रत्याख्यानं तदष्टधा भवति, यच्चाद्धाप्रत्याख्यानं तद्दशधा भवेदिति गाथासङ्क्षेपार्थः ॥ १८८ ॥ इदानीं मूलतोऽपि सर्वाणि प्रत्याख्यानानि क्रमेण व्याख्यायन्ते तत्र भाविप्रत्याख्यानस्वरूपमिदं - ' होहीपजोसवणे'त्यादि सार्द्धगाथा, भविष्यति पर्युषणादिपर्व, तत्र चाष्टमादि तपोऽवश्यं समाराधनीयं तत्र पर्युषणादौ न तपः अष्टमाद्यं भवेत् कर्तुं मे-मम, केन हेतुनेत्याह - 'गुरुगणे'ति गुरूणां - आचार्याणां गणस्य - गच्छस्य ग्लानस्य - रोगाभिभूतस्य शैक्षकस्य - नूतनप्रत्राजितस्य तपस्विनोविकृष्टादितपश्चरणकारिणो यत्कार्य - विश्रामणाभक्तपानाऽऽनयनादिलक्षणं तेन यदाकुलत्वं तेन हेतुना ॥ १८९ ॥ 'इय चिंती' त्यादि - इति चिन्तयित्वा पूर्वमेव - पर्युषणादिपर्वणोऽर्वागेव यत्क्रियते तदनागतं तप इति 'विन्ति'त्ति ब्रुवते १ । अतीतं पुनरिदं - 'तमइकतं' इति गाथोत्तरार्ध, तदतिक्रान्तमतीतमित्यर्थः तेनैव हेतुना - गुरुगणादिकार्यव्याकुलतालक्षणेन तप्यते तपः करोति यदूर्ध्व पर्युषणादिपणि निवृत्तेऽपीत्यर्थः २ ॥ १९० ॥ कोटीस हितमाह - 'गोसे' त्ति, प्रभातेऽभक्तार्थ - उपवासं यः कृत्वा तं -उपवासं करोति द्वितीयप्रभा - तेऽपि इति कोटीद्विकमिलने पूर्वदिनकृतोपवासप्रत्याख्याननिष्ठापनालक्षणाया द्वितीयदिनप्रभात क्रियमाणोपवासप्रस्थापनालक्षणायाश्च कोटेमिलने तस्य कोटी सहितमिति नाम्ना प्रत्याख्यानं, एवमष्टमादिपु एकतः कोटिद्वयं निष्ठापनारूपमन्यतश्च तृतीयोपवासस्य प्रस्थापनारूपं, ४ प्रत्या ख्यानद्वारे दशविध प्रत्याख्यानानि ॥ ४४ ॥ jainelibrary.org Page #83 -------------------------------------------------------------------------- ________________ Jain Educatio अनयोर्मिलने कोटिसहितं, एवमाचाम्लनिर्विकृति कैकासनकै कस्थानेष्वपीति ३ ॥ १९९ ॥ यदाहुर्गणभृतः – “पढवणओ य दिवसो पश्चक्खाणस्स निट्टवणओ य । जहियं समिति दोनिवि तं भन्नइ कोडिसहियंति” ॥१॥ इति [ प्रस्थापकश्च दिवस : प्रत्याख्यानस्य निष्ठाप कश्च यत्र समितो द्वावपि तद् भण्यते कोटीसहितमिति ॥ १ ॥ ] 'हट्ठेण' इत्यादि हृष्टेन - नीरोगेण ग्लानेन वा-सरोगेण वा अमुकं | तपः- पष्ठाष्टमादि अमुकस्मिन् दिने 'नियमेन' निश्चयेन मयेति शेषः 'कायन्वो'त्ति कर्तव्यं, प्राकृतत्वात्पुंसा निर्देशः, नियन्त्रितमिदं | प्रत्याख्यानं जिना ब्रुवते ४ ॥ ९९२ ॥ इदं च प्रत्याख्यानं न सर्वकालं क्रियते, किं तर्हि ?, नियतकालमेव, तथा चाह - ' चउदसे'त्यादि, चतुर्दशपूर्विषु - चतुर्दशपूर्वधरेपु जिनकल्पिकेषु प्रथम एव संहनने - वर्षभनाराचाभिधेये एतत् - नियन्त्रितं प्रत्याख्यानं व्यवच्छिन्नमेव, अत्राऽऽह - ननु तस्मिन्नपि काले चतुर्दशपूर्वधरादय एव कृतवन्तः स्थविरैस्तु न कृतमेवेदमित्याह — 'धेरावि तया करेसीय' स्थविरा अपि तदा - पूर्वधरादिकाले अकार्षुः चशब्दादन्येऽप्यस्थविरा: प्रथमसंहननिन इति ॥ १९३ ॥ साकारमिदानीमाह - 'मह - यरेत्यादि, आ-मर्यादया मर्यादाख्यापनार्थमित्यर्थः क्रियन्ते - विधीयन्ते इत्याकाराः - अनाभोगसहसाकार महत्तराकारादयः, अयं महान् अयं महानयमनयोरतिशयेन महान्महत्तरः, ( अतिशये तरतमपाविति १-१ -२२ पाणि० ) महत्तर एवाकारो महत्तराकारः स आदिर्येषां ते च ते आकाराश्च तैर्युक्तं साकारमभिधीयते, कोऽर्थः ? - मुजिक्रिया प्रत्याख्यानेन मया निषिद्धा, परमन्यत्र महत्तराकारादिभिर्हेतुभूतैः एतेभ्योऽन्यत्रेत्यर्थः, एतेषु सत्सु भुजिक्रियामपि कुर्वतो न भङ्ग इति यत्र भक्तपरित्यागं करोति तत् साकारमिति ५ । अनाकार मिदानीमाह - 'आकार' इत्यादि, आकारैः - महत्तरादिभिर्यद्विरहितं पुनर्भणितमनाकारं नाम तत् ॥ १९४ ॥ 'किंतु' इत्यादि, किंच - केवल मिहानाकारेऽपि भनाभोगः सहसाकारञ्च द्वावाकारौ भणितव्यौ येन कदाचिदनाभोगतः - अज्ञानतः सहसा वा रभसेन तृणादि मुखे क्षिपे ional w.jainelibrary.org Page #84 -------------------------------------------------------------------------- ________________ 18ख्यानद्वारे प्रव० सा-18 निपतेद्वा कुतोऽपि कथमपि ॥ १९५ ॥ 'इय कये'त्यादि, इति, कृताकारद्विकमपि शेषैर्महत्तराकारादिभिराकार रहितमनाकारमभिधीयते, ४ प्रत्यारोद्धारे इदं चानाकारं कदा विधीयते ? तत्राह-'दुभिक्खे'त्यादि-दुर्भिक्षे' मेघ वृष्ट्याद्यभावे हिण्डमानैरपि भिक्षा न लभ्यते, तत इदं प्रत्यातत्त्वज्ञा- ख्यानं कृत्वा म्रियते, 'वृत्तिकान्तारे वा' वर्तते शरीरं यया सा वृत्तिः-भिक्षादिका तद्विषये कान्तारमिव कान्तारं तत्र, यथाऽटव्यां दशविधनवि० | मिक्षा न लभ्यते तथा सिणवल्ल्यादिषु स्वभावाद् अदातृद्विजाकीर्णेषु शासनद्विष्टैर्वाऽधिष्ठितेषु भिक्षादि नाऽऽसाद्यते तदेदं प्रत्याख्यानं तथा वैद्याद्यप्रतिविधेये गाढतररोगे सति गृह्यते, आदिशब्दात्कान्तारे केसरिकिशोरादिजन्यमानायामापदि कुर्यादिति ६ ॥१९६॥ परिमाणव-13 नानि ॥४५॥ दिदानीमाह-'दत्तीहि वेत्यादि, दत्तिभिर्वा कवलैर्वा गृहैर्वा भिक्षाभिरथवा द्रव्यैर्यो भक्तपरित्यागं करोति परिमाणकृतमेतत् , तत्र कर-16 स्थालादिभ्योऽव्यवच्छिन्नधारया या पतति मिक्षा सा दत्तिरभिधीयते, भिक्षाविच्छेदे च द्वितीया दत्तिः, सिक्थमात्रेऽपि पात्रे पतिते भिन्नैव दत्तिरिति, कुर्कुटाण्डकप्रमाणो बद्धोऽशनपिण्डः कवलोऽभिधीयते, अविकृतेन मुखेन वा यो ग्रहीतुं शक्यते तत्प्रमाणो वा, तत्र द्वात्रिंश-18|| त्कवलाः किल पुरुषस्याहारः, स्त्रीणामष्टाविंशतिः "बत्तीसं किर कवला आहारो कुच्छिपूरओ भणिओ। पुरिसस्स महिलियाए अट्ठावीसं मुणेयव्वा ॥१॥” इति वचनात् , ततश्च दत्तिभिरेकद्विव्यादिभिः कवलैश्चैकद्विव्यादिमिर्यावदेकत्रिंशत् पुरुषस्य स्त्रियाश्च यावत्सप्तविंशतिः, दागृहैश्चैकद्विव्यादिभिर्भिक्षाभिः संसृष्टादिमिर्गृहस्थेन दीयमानादिभिरेकेद्व्यादिभिर्द्रव्यैश्च पायसौदनमुद्गादिभिर्यत्र शेषाऽऽहारपरित्यागस्तत्प-118 रिमाणकृतं प्रत्याख्यानमित्यर्थः ।। १९७ ॥ इदानीं निरवशेषमाह-'सव्वं असण'मित्यादि-'अश भोजने' अश्यत इत्यशनमोदनंमण्डकमोदकखज्जकादि पीयत इति पानं कर्मणि ल्युट् खजूरद्राक्षापानादि खादनं खादो भावे घञ् खादेन निर्वृत्तं खादिमं 'भावादिम' H४५॥ (पा०४-४-२० वा०) निति इमनि खादिम-नालिकेरफलादि गुडधानादिकं च स्वदनं स्वादस्तेनैव निर्वृत्तं तथैवेमनि स्वादिम-एलाफलकर्पूर-18 LOSUR Jain Education T e a For Private & Personel Use Only jainelibrary.org Page #85 -------------------------------------------------------------------------- ________________ Jain Education I लवङ्गपूगीफलहरीतकीनागरादि ततश्च सर्वमशनं सर्व पानकं खादिमं च सर्वमप्युत्सृजति - परित्यजति स्वादिदमपि सर्व यन्निरवशेषं तद्विज्ञेय| मिति ८ ॥ १९८ ॥ साकेत मिदानीमाह - 'केय 'मित्यादि - 'कित निवासे' इत्यस्य धातोः कित्यते-उष्यते अस्मिन्निति धनि केतो-गृहमु| च्यते सह तेन वर्तन्ते इति सहस्य भावे सकेताः - गृहस्थास्तेषामिदं 'तस्येद' ( पा०४-३-१२० ) मित्यणि साकेतं प्रत्याख्यानं प्रायेण गृहस्थानामेवेदं भवतीति, अथवा केतं - चिह्नमुच्यते सह केतेन - चिह्नेन वर्तते इति सकेतं सकेतमेव प्रज्ञादित्वात्स्वार्थेऽणि साकेतमाहुर्मुनयः । १९९ । तचैवं भवति — श्रावकः कोऽपि पौरुष्यादिप्रत्याख्यानं कृत्वा क्षेत्रादौ गतो गृहे वा तिष्ठन् पूर्णेऽपि पौरुष्यादौ प्रत्याख्याने यावदद्यापि भोजनसामग्री न भवति तावत्क्षणमपि प्रत्याख्यानरहितो मा भूवमित्यङ्गुष्ठादिकं चिह्नं करोति यावदङ्गुष्ठं मुष्टिं ग्रन्थि वा न मुञ्चामि गृहं वा प्रविशामि स्वेदविन्दवो वा न शुष्यन्ति यावदेतावन्तो वा उच्छासा न भवन्ति जलादिमञ्चिकायां यावदेते जलबिन्दवो वा न शुष्यन्ति दीपो वा यावन्न निर्वाति तावन्न भुजेऽहमिति, एतदेवाह - 'अगुंडी' इत्यादि अङ्गुष्ठश्च प्रथिश्च मुष्टिश्च गृहं च स्वेदश्च उच्छ्रासच स्तिबुकच जोइक्खश्वेति समाहारो द्वन्द्वः, जोइक्खशब्दश्च देश्यो दीपे वर्तते, तद्विषये क्रिया सर्वत्र यथोचिता योजनीया, प्रत्याख्यानविचाले कृत्यमिदं, 'अभिग्ग हेसुवि यत्ति केनचित्पौरुष्यादि न कृतं किन्तु केवल एवाभिग्रहः क्रियते यावद् प्रन्ध्यादिकं न छोटयतीत्यादि तत्रापीदं भवतीत्यर्थः, तथा साधोरपीदं भवति, यथाऽद्यापि गुरवो मण्डल्यां नोपविशन्ति अन्यद्वा सागारिकादिकं किञ्चित्कारणमजनि ततः पूर्णेऽपि प्रत्याख्यानावधौ प्रत्याख्यानरहितो मा स्थामित्यङ्गुष्ठादीनि साधुरपि करोतीति ॥ २०० ॥ इदानीमद्धाप्रत्याख्यानमाह - अद्धा कालो तस्स य पमाणमद्धं तु जं भवे तमिह । अडापञ्चक्खाणं दसमं तं पुण. इमं भणियं ॥ २०९ ॥ नवकारपोरिसीए पुरिमका सँगठाणे य । आयंबिऽभत्तट्टे चरिमेय अभि jainelibrary.org Page #86 -------------------------------------------------------------------------- ________________ अव० सा रोद्धारे तत्त्वज्ञानवि० ॥ ४६ ॥ Jain Educatio विंई ॥ २०२ ॥ दो चैव नमोकारे आगारा छच पोरसीए उ । सत्तेव य पुरिमडे एक्कासणगंमि अद्वेव ॥ २०३ ॥ सत्तेगट्ठाणस्स उ अद्वेव य अंबिलंमि आगारा । पंचेव अभत्तट्ठे छप्पाणे चरिम चत्तारि ॥ २०४ ॥ पंच चउरो अभिग्गहि निव्विइए अट्ठ नव य आगारा । अप्पाउरणे पंच उ हवंति सेसेसु चत्तारि ॥ २०५ ॥ नवणीओगाहिमगे अद्दवदहिपिसियघयगुडे चेव । नव आगारा एसिं सेसदवाणं च अट्ठेव ॥ २०६ ॥ 'अद्धा कालो' इत्यादि, अद्धाशब्देन कालस्तावदभिधीयते, तस्य च कालस्य मुहूर्तपौरुष्यादिकं प्रमाणमप्युपचारात् अद्धन्ति-अद्धां वदन्तीति शेषः, तुशब्दोऽप्यथों भिन्नक्रमे च स च यथास्थानं योजित एव, ततोऽद्धापरिमाणपरिच्छिन्नं यत्प्रत्याख्यानं भवेत्तदिह अद्धाभ्याख्यानं दशमं पूर्वोक्तभाव्यतीत प्रत्याख्यानादीनां चरममित्यर्थः ॥ २०१ ॥ तत्पुनरिदं वक्ष्यमाणं भणितं गणधरैरिति, तदेवाह - 'नवकारे त्यादि, अत्र भीमो भीमसेनभीमन्यायेन नमस्कारशब्दात्परतः सहितशब्दो द्रष्टव्यः, ततो नमस्कारश्च, कोऽर्थः ? - नमस्कारसहितं च पौरुषी च नमस्कारपौरुष्यौ तस्मिन्, नमस्कारविषये पौरुषीविषये चेत्यर्थः, पूर्वार्ध च एकासनं च एकस्थानं चेति समाहारे सप्तम्येकवचने पूर्वार्धविषये एकासनविषये एकस्थानकविषये चरमे - चरमविषये च, तथा आचाम्लं च अभक्तार्थश्च आचाम्लाभक्तार्थौ तत्र आचाम्लविषये उपवासविषये, तथा भवचरमे दिवसचरमेवेति तथा अभिग्रहे - अभिग्रहविषये, तथा 'विगइ'त्ति विकृतिविषये, सप्तम्येकवचनं लुप्तमत्र द्रष्टव्यमिति, दशभेदमिदमद्धाप्रत्याख्यानं || २०२ || नन्वेकासनादिप्रत्याख्यानं कथमद्धाप्रत्याख्यानं ?, न ह्यत्र कालनियमः श्रूयते, सत्यं, अद्धाप्रत्याख्यान पूर्वाणि प्रायेणैकासनादीनि क्रियन्ते इत्यद्वाप्रत्याख्यानत्वेन भण्यन्ते इति प्रत्याख्यानं चापवादरूपाकारसहितं कर्तव्यं, अन्यथा तु भङ्ग एव स्यात्, ४ प्रत्या|ख्यानद्वारे दशमाद्धा प्रत्याख्या नभेदाः ४ ॥ ४६ ॥ jainelibrary.org Page #87 -------------------------------------------------------------------------- ________________ 55%25A ततस्ते यावन्तो नमस्कारसहितादिषु भवन्ति तावत उपदर्शयन्नाह–'दो चेवे'त्यादि गाथात्रयं, द्वावेव नमस्कारे-नमस्कारसहिते 'आकारौं' विधीयमानप्रत्याख्यानापवादरूपी, षट् च पौरुष्यां, तुः पुनरर्थः, सप्तव च पूर्वार्धे एकाशनेऽष्टैव ॥२०३।। सप्त एकस्थानस्य प्रत्याख्यानस्य, तुः समुच्चयार्थः, अष्टैव चाऽऽचाम्ले आकाराः पञ्चैव चाभक्तार्थे-उपवासे, षट् पानकप्रत्याख्याने, चरमे प्रत्याख्याने-दिवसचरमभवचरमरूपभेदद्वयस्वरूपे चत्वार आकाराः ॥ २०४ ॥ पञ्च वा चत्वारो वा अभिग्रहे-अभिग्रहप्रत्याख्याने, निर्विकृतिकेऽष्टी नव वा आकाराः, 'पंच चउरो अभिग्गहे'त्ति यदुक्तं तत्स्वयमेव विवृणोति-'अप्पाउरणे त्यादि, अप्रावरणे-अप्रावरणाभिप्रहे प्रत्याख्याने पञ्चैव, तुशब्द- स्वावधारणार्थत्वाद्भवन्ति शेषेष्वभिग्रहेपु-देशावकाशिकादिषु दण्डकप्रमार्जनादिषु च चत्वार आकारा इति गाथात्रयाक्षरार्थः ॥ २०५॥ भावार्थस्तु निवेद्यते-नमस्कारसहिते प्रत्याख्याने भङ्गपरिहारार्थमनाभोगसहसाकारलक्षणौ द्वावाकारौ ज्ञेयौ, ननु कालस्यानुच्यमानत्वात् सङ्केतप्रत्याख्यानमेवेदं प्रतिभाति तत्कथमद्धाप्रत्याख्यानमभिधीयते ?, सत्यं, सहितशब्देन मुहूर्तस्य विशेषितत्वाददोषः, अब मुहूर्तशब्दो|ऽप्यत्र न श्रूयते तत्कथं तस्य विशेष्यत्वं ?, न खलु गगनारविन्देऽसत्येमन्दामोदसुन्दरमिदमित्यादीनि विशेषणानि तस्य सहृदयैर्विधीयन्ते, अत्र ब्रूमः-अद्धाप्रत्याख्यानमध्ये तावदस्य पाठात् पौरुषीप्रत्याख्यानस्य च वक्ष्यमाणत्वाग्निश्चितं तदर्वाग् मुहूर्त एवावशिष्यते ततस्तस्य विशेष्यत्वं नानुपपन्नं, अथ मुहूर्त्तद्वयादिकमपि कस्मान्न लभ्यते ? यदेकमेव मुहूर्त विशेष्यत इति, उच्यते, अल्पाकारत्वादस्य, पौरुष्यां हि पडाकाराः अस्मिंश्च प्रत्याख्याने आकारद्वयवति स्वल्प एव कालोऽवशिष्यते, स च नमस्कारसहितः पूर्णेऽपि काले नमस्कारपाठमन्तरेण प्रत्याख्यानस्यापूर्यमाणत्वात् , सत्यपि च नमस्कारपाठे मुहूर्ताभ्यन्तरे प्रत्याख्यानभङ्गात् , ततः सिद्धमेतत् मुहूर्त्तमानकालनमस्कारसहितं प्रत्याख्यानमिति, अथ प्रथम एव मुहूर्ते इति कुतो लभ्यते ?, उच्यते, सूत्रे 'सूरे उग्गए' इति वचनप्रामाण्यात् , पौरु 5484-%AASAR Jain Education Erional For Private & Personel Use Only Dhaw.jainelibrary.org Page #88 -------------------------------------------------------------------------- ________________ ASICS KOSMOSA ४प्रत्याख्यानद्वारे दशमाद्धा. प्रत्याख्यानभेदाः प्रव० सा षीप्रत्याख्यानवत् , सूत्रं चेदं-"सूरिए उग्गए नमोकारसहियं पच्चक्खाइ चउन्विहंपि आहारं असणं पाणं खाइमं साइम रोद्धारे अन्नत्थणाभोगेणं सहसागारेणं वोसिरइ" अस्य च सूत्रस्याप्रेतनपौरुष्यादिसूत्राणां च विस्तारवती व्याख्या स्वस्थानादेव ज्ञातव्या, तत्त्वज्ञा परमाकाराणां स्वरूपपरिज्ञानाय किंचिद्व्याख्यायते-सूर्ये उद्गते सूर्योद्मादारभ्येत्यर्थः, 'नमस्कारेण पञ्चपरमेष्ठिस्तवेन सहितं प्रत्याख्याति नवि० | 'सर्वे धातवः करोत्यर्थेन व्याप्ता' इति भाष्यकारवचनान्नमस्कारसहितं प्रत्याख्यानं करोति, इदं गुरोर्वचनं शिष्यस्तु प्रत्याख्यामीत्येतदाह, एवं व्युत्सृजतीत्यत्रापि वाच्यं, कथं प्रत्याख्याति ?, तत्राह-चतुर्विधमपि न पुनरेकविधादिकं, आहारं-अभ्यवहार्य व्युत्सृजतीत्युत्तरैण ॥४७॥ संटङ्कः इदं च चतुर्विधाहारस्यैव भवतीति वृद्धसम्प्रदायः, रात्रिभोजनप्रत्याख्यानव्रततीरणकल्पत्वादस्य, 'अशन'मित्यादिनाऽऽहारचतुर्वि धकीर्तनं, अत्र नियमभङ्गभयादाकारावाह-'अन्नत्थऽणाभोगेणं सहसागारेणं'ति अत्र पञ्चम्यर्थे तृतीया, अन्यत्रानाभोगात् सहसात काराच्च, एतौ वर्जयित्वेत्यर्थः, तत्राऽनाभोगः-अत्यन्तविस्मृतिः, सहसाकार:-अतिप्रवृत्तियोगानिवर्त्तनं, 'व्युत्सृजति' परिहरति । तथा पौरुष्यां पडाकाराः, तत्र चैवं सूत्रम्-"पोरिसिं पच्चक्खाइ उग्गए सूरे चउबिहंपि आहारं असणं पाणं खाइमं साइमं अन्नत्थ४ऽणाभोगेणं सहसागारेणं पच्छन्नकालेणं दिसामोहेणं साहुवयणेणं सबसमाहिवत्तियागारेणं वोसिरई" पुरुषः प्रमाणमस्याः |सा पौरुषी छाया तत्प्रमितकालोऽपि पौरुषी प्रहर इत्यर्थः, तां प्रत्याख्याति, अत्र च 'कालाध्वनोरत्यंतसंयोगे' इति (पा० २-३-५ ) द्वितीया, ततः पौरुषी यावत्प्रत्याख्यानं करोतीत्यर्थः, एवमन्यत्रापि, कथं ?-चतुर्विधमप्याहारमशनादिकं व्युत्सृजतीति, अन्यत्रानाभोगाद्याकारेभ्यः, तत्रानाभोगसहसाकारौ पूर्ववद्, अन्यत्र प्रच्छन्नकालात् दिग्मोहात् साधुवचनात् सर्वसमाधिप्रत्ययाकाराच्च, प्रच्छन्नता च कालस्य धनतरघनाघनपटलेन विस्फुरद्रजसा गुरुतरगिरिणा वाऽन्तरितत्वाद् दिवाकरो न दृश्यते, तत्र पौरुषी पूर्णा ज्ञात्वा भुजानस्यापूर्णायामपि S ॥४७॥ Jain Education For Private Personel Use Only jainelibrary.org Page #89 -------------------------------------------------------------------------- ________________ ALSARAMESSACROSSAGARMA पौरुष्यां न भङ्गः, ज्ञात्वा तु अर्धभुक्तेनापि तथैव स्थातव्यं यावत्पौरुषी पूर्णा भवति, पूर्णायां ततः परं भोक्तव्यं, अपूर्णा पौरुषीति ४। ज्ञाते तु भुजानस्य भङ्ग एवेति, दिग्मोहस्तु यदा पूर्वामपि पश्चिमेति जानाति तदाऽपूर्णायामपि पौरुष्यां भुखानस्य न भङ्गः, कथमपि मोहापगमे तु पूर्ववदर्धभुक्तेनापि स्थातव्यं अन्यथा तु भङ्ग एवेति, तथा साधुवचनम्-उद्घाटा पौरुषी इत्यादिकं विभ्रमकारणं तत् श्रुत्वा भुञ्जानस्य न भङ्गः, भुखानेन तु ज्ञाते अन्येन वा केनापि निवेदिते पूर्ववत्तथैव स्थातव्यं, तथा कृतपौरुषीप्रत्याख्यानस्य सहसा सखाततीव्रशलादिदुःखतया समुत्पन्नयोरातरौद्रध्यानयोः सर्वथा निरासः सर्वसमाधिः स एव प्रत्यय:-कारणं स एवाकार:-प्रत्याख्यानापवादः सर्वसमाधिप्रत्ययाकारः, पौरुष्यामपूर्णायामप्यकस्मात् शूलादिव्यथायां समुत्पन्नायां तदुपशमनायौषधपथ्यादिकं भुखानस्य न प्रत्याख्यानभङ्ग इति भावः, वैद्यादिर्वा कृतपौरुषीप्रत्याख्यानोऽन्यस्याऽऽतुरस्य समाधिनिमित्तं यदाऽपूर्णायामपि पौरुष्यां भुङ्क्ते तदा न भङ्गः, अर्धभुक्ते | त्वातुरस्य समाधौ मरणे वोत्पन्ने सति तथैव भोजनत्यागः, सार्धपौरुषीप्रत्याख्यानं पौरुषीवद्वाच्यं, तस्य तदन्तर्गतत्वादिति, पूर्वार्धप्रत्याख्याने त्वेवं सप्ताऽऽकारा:-'सूरे उग्गए पुरिमटुं पच्चक्खाइ चउन्विहंपि आहारं असणं पाणं खाइमं साइमं अन्नत्थडणाभोगेणं सहसागारेणं पच्छन्नकालेणं दिसामोहेणं साहुवयणेणं महत्तरागारेणं सव्वसमाहिवत्तियागारेणं वोसिरइ."अस्यार्थः| 'पूर्वस्य पुरिम' इति (सि० हे० प्रा०८-२-१३५) प्राकृतवचनेन पुरिममिति, एवमन्यत्रापि, ततः पूर्व च तत् अर्ध च पूर्वार्ध-दिनस्याऽऽद्यप्रहरद्वयं प्रत्याख्याति-पूर्वार्धप्रत्याख्यानं करोति, तत्र षडाऽऽकाराः पूर्ववत् , 'महत्तरागारे'ति महत्तरं-प्रत्याख्यानपालनवशाल्लभ्यनिर्ज रापेक्ष्या बृहत्तरनिर्जरालाभहेतुभूतं पुरुषान्तरेण साधयितुमशक्यं ग्लानचैत्यसङ्घादिप्रयोजनं तदेवाकार:-प्रत्याख्यानापवादो महत्तराकारः * तस्मादन्यत्रेति योगः, यच्चात्रैव महत्तराऽऽकारस्याभिधानं न नमस्कारसहितादौ तत्र कालस्याल्पत्वं अन्यत्र तु महत्त्वं कारणमिति वृद्धा esGSSSSSSSS in Education For Private & Personel Use Only jainelibrary.org Page #90 -------------------------------------------------------------------------- ________________ प्रव० सारोद्धारे तत्त्वज्ञानवि० ॥ ४८ ॥ Jain Education व्याचक्षते, अपार्धप्रत्याख्यानमपि प्रहरत्रयलक्षणं पूर्वार्धप्रत्याख्यानवद्भणनीयं ॥ अथैकाशनप्रत्याख्याने यथा अष्टाऽऽकारास्तथा कथ्यन्ते, तत्रेदं सूत्रम् - " एकासणं पञ्चक्खाइ तिविहंपि आहारं असणं खाइमं साइमं अन्नत्थऽणाभागेणं सहसागारेणं सागारियागारेणं आउंटणपसारेणं गुरुअब्भुट्ठाणेणं पारिट्ठावणियागारेणं महत्तरागारेणं सव्वसमाहिवत्तियागारेणं वोसिरइ.” एकं सकृत् अशनं- भोजनं एकं वा आसनं पुताचलनतो यत्र प्रत्याख्याने तदेकाशनमेकासनं वा, प्राकृते द्वयोरपि एकासणमिति रूपं तत् प्रत्याख्याति एकासनप्रत्याख्यानं करोतीतियावत्, अत्र द्वावाद्यौ अन्त्यावाकारौ च पूर्ववत्, 'सागारियागारणं'ति सह आगारेण-गृहेण वर्तत इति सागारः स एव सागारिका - गृहस्थः स एवाऽऽकारः - प्रत्याख्यानापवादः सागारिकाकारस्तस्मादन्यत्र, गृहस्थ समक्षं हि साधूनां भोक्तुं न कल्पते, प्रवचनाद्युपघातसम्भवात् यत उक्तं - "छक्कायद्यावतोऽवि संजओ दुलहं कुणइ वोहिं । आहारे नीहारे दुर्गुछिए पिंडगहणे य ॥ १ ॥ " [पटूायदयावानपि संयतो दुर्लभां करोति बोधिं । आहारे नीहारे जुगुप्सिते पिण्डग्रहणे च ॥ १ ॥ ] ततश्च भुञ्जानस्य यदि सागारिकः कश्चिदायाति स च यदि चलस्तदा क्षणं प्रतीक्षते स्थिरस्तदा स्वाध्यायादिव्याघातो मा भूदिति ततः स्थानादन्यत्रोपविश्य भुञ्जानस्यापि नैकासनभङ्गः, गृहस्थस्यापि येन दृष्टं भोजनं न जीर्यति तत् प्रमुखः सागारिको ज्ञातव्यः, 'आउंटणपसारणेणं'ति आकुश्वनं-जङ्घादेः सङ्कोचनं प्रसारणं च तस्यैव जङ्घादेराकुचितस्य ऋजूकरणं आकुञ्चने प्रसारणे वाऽसहिष्णुतया क्रियमाणे किश्चिदासनं चलति ततोऽन्यत्र प्रत्याख्यानं 'गुरुअब्भुट्टाणेणं'ति गुरभ्युत्थानार्हस्याचार्यस्य प्राघूर्णकस्य वाऽभ्युत्थानं तमाश्रित्यासनत्यजनं गुर्वभ्युत्थानं ततोऽन्यत्र, गुरुणामभ्युत्थानाद्दत्वादवश्यं भुञ्जानेनाप्युत्थानं कर्तव्यमिति न तत्र प्रत्याख्यानभङ्गः 'पारिठावणिया| गारेणं' ति परिस्थापनं - सर्वथा व्यजनं प्रयोजनमस्य पारिष्ठापनिकं, तदेवाकारस्तस्मादन्यत्र तत्र हि यज्यमाने बहुदोपसम्भवाश्रीयमाणे ४ प्रत्याख्यानद्वारे नमस्का रादिप्रत्या ख्यानेषु आकाराः ॥ ४८ ॥ ainelibrary.org Page #91 -------------------------------------------------------------------------- ________________ |चागमिकन्यायेन गुणसम्भवाद्गुर्वाज्ञया पुनर्भुजानस्यापि न भङ्गः, 'वोसिरई' व्युत्सृजत्यनेकाशनमशनाद्याहारं च परिहरति । तथा एकस्थाने - सप्ताऽऽकारा भवन्ति, तस्येदं सूत्रं-'एक्कासणं एगट्ठाणं पञ्चक्खाइ' इत्याद्येकाशनवदाकुञ्चनप्रसारणाऽऽकारवर्ज, एक-अद्वितीयं स्थानं-अङ्गविन्यासरूपं यत्र तदेकस्थानप्रत्याख्यानं, तद् यथा भोजनकालेऽङ्गोपाङ्गं स्थापितं तस्मिंस्तथास्थित एव भोक्तव्यं, मुखस्य हस्तस्य चाशक्यपरिहारत्वाच्चलनमप्रतिषिद्धमिति । अथाऽऽचाम्ले अष्टावाकारास्तत्र सूत्रं-"आयंबिलं पञ्चक्खाइ अन्नत्थऽणाभोगेणं सहसागारेणं लेवालेवेणं गिहिसंसट्टेणं उक्खित्तविवेगेणं पारिद्वावणियागारेणं महत्तरागारेणं सव्यसमाहिवत्तियागारेणं वोसिरइ" अस्यार्थः-आचामः-अवश्रामणं अम्लं-चतुर्थो रसः ताभ्यां निवृत्तमित्यण, एतच्च त्रिविधं उपाधिभेदात् , तद्यथा-ओदनं कुल्माषान् सक्यूँश्च ताअधिकृत्य भवति, तत्प्रत्याख्याति, आचामाम्लं प्रत्याख्यानं करोतीत्यर्थः, आद्यावन्त्याश्चाकारास्नयः पूर्ववत् , 'लेवालेवेणं ति लेपो-भोजन भाजनस्य विकृत्या तीमनादिना वाऽऽचामाम्लप्रत्याख्यातुरकल्पनीयेन लिप्तता-खरण्टनं विकृत्यादिना लिप्तपूर्वस्य भोजनभाजनस्यैव हस्तादिना संलेखनतोऽलेपोऽलिप्तता, ततश्च लेपश्च अलेपश्च लेपालेपं तस्मादन्यत्र, भाजने विकृत्याद्यवयवसद्भावेऽपि न भङ्ग इत्यर्थः, 'उ-11 दिखत्तविवेगेति शुष्कौदनादिभक्ते पतितपूर्वस्याऽऽचामाम्लप्रत्याख्यानवतामयोग्यस्याद्रवविकृत्यादिद्रव्यस्य उत्क्षिप्तस्य-उद्धृतस्य विवेकोनिःशेषतया त्याग: उत्क्षिप्तविवेकस्तस्मादन्यत्र, भोक्तव्यद्रव्यस्याभोक्तव्यद्रव्यस्पर्शेनापि न भङ्ग इत्यर्थः, यत्तुत्क्षेप्तुं शक्यते तस्य भोजने | भङ्ग एव, 'गिहत्थसंसट्टेणं ति गृहस्थस्य-भक्तदायकस्य संबन्धि करोटिकादिभाजनं विकृत्यादिद्रव्येणोपलिप्तं गृहस्थसंसृष्टं तस्मादन्यत्र विकृत्यादिसंसृष्टभाजनेन हि दीयमानं भक्तमकल्पनीयद्रव्यमिदं भवति तद् भुखानस्यापि न भङ्ग इत्यर्थः, यद्यकल्प्यद्रव्यरसो बहु न Hज्ञायत इति, 'वोसिरई' अनाचामाम्लं व्युत्सृजति । तथा अभक्तार्थे पञ्चाकाराः, तत्रेदं सूत्रं-'सूरे उग्गए अन्भत्तहँ पञ्चक्खाइ चउव्विहंपि 55555.५.-COL प्र. सा.९ Jain Education For Private Personel Use Only UlHww.jainelibrary.org Page #92 -------------------------------------------------------------------------- ________________ ४ प्रत्याख्यानद्वारे आकार स्वरूपं प्रव० सा- आहारं असणं पाणं खाइमं साइमं अन्नत्थऽणाभोगेणं सहसागारेणं पारिद्वावणियागारेणं महत्तरागारेणं सव्वसमाहिवत्तियागारेणं बोसिरइ । रोद्धारे | अस्याथे:-'सूरे उग्गए' सूर्योद्मादारभ्य, अनेन भोजनानन्तरं प्रत्याख्यानस्य निषेध इति ब्रूते, भक्तेन-भोजनेनार्थ:-प्रयोजनं भक्ताथैः न तत्त्वज्ञा- भक्तार्थोऽभक्तार्थः अथवा न विद्यते भक्तार्थों यस्मिन् प्रत्याख्यानविशेषे सोऽभक्तार्थः, उपवास इत्यर्थः, आकाराः पूर्ववत् , नवरं पारिष्ठापनवि० | निकाकारे विशेषो-यदि त्रिविधाहारस्य प्रत्याख्याति तदा पारिष्ठापनिक कल्पते, यदि तु चतुर्विधाहारस्य प्रत्याख्याति पानकं च नास्ति तदा न कल्पते पानके तूद्धरिते कल्पत एव, 'वोसिरह' भक्तार्थमशनादिवस्तु व्युत्सृजति । तथा पानकप्रत्याख्याने षडाकाराः, तत्र पारुषीपूर्वा॥४९॥ | धेएकासनएकस्थानाचामाम्लाभक्तार्थप्रत्याख्यानेषु उत्सर्गतश्चतुर्विधाहारस्य प्रत्याख्यानं उक्तं, यदि तु त्रिविधाहारस्य प्रत्याख्यानं करोति तदा जापानमाश्रित्य पडाकाराः, तथा च सूत्रं-"पाणस्स लेवाडेण वा अलेवाडेण वा अच्छेण वा बहलेण वा ससित्थेण वा असिथैण| वा वोसिरई" इहाप्यन्यत्रेत्यनुवृत्तेस्तृतीयायाः पञ्चम्यर्थत्वेन व्याख्यातत्वात् 'लेवाडेण वेति लेपकृताद्वा-पिच्छलत्वेन भाजनादीनामुपलेपकारकात् खर्जूरद्राक्षादिपानकादन्यत्र तन्मुक्त्वेत्यर्थः, त्रिविधाहारं व्यत्सजतीति सम्बन्धः, वाशब्दोऽत्रालेपकृतपानकापेक्षयाऽवजेनीयत्वाविशेषद्योतनार्थः, अलेपकारिणेव वारिणा लेपकारिणाऽप्युपवासादेन भङ्ग इति हृदयं, एवमलेपकृताद्वा पिच्छलात्-सोवीरादेः अच्छात्निर्मलाद्वा प्रासुकाद्वा वर्णान्तरिताद्वा अपिच्छलात् उष्णोदकादेर्बहलाद-गडलात्तिलतण्डुलयवधावनादेः ससिक्थाद्वा-भक्तपुलाकोपतादवश्रावणादेः असिक्थाद-सिक्थवर्जितात्पानकाSSहारादिति । तथा चरमो-दिवसस्य भवस्य च पाश्चात्यो भागः तत्र क्रियमाणं प्रत्याख्यानमपि दिवसचरिमं भवचरिमं चेति कथ्यते, तत्रेदं सूत्रं-"दिवसचरिमं पञ्चक्खाइ चउब्विहंपि आहारं असणं पाणं खाइमं साइमं अन्नत्थ णाभोगेणं सहसागारेणं महत्तरागारेणं सव्वसमाहिवत्तियागारेणं वोसिरई' एवं भवचरिममपि, आकाराः पूर्वमेव व्याख्याताः, ननु दिवस %-1565 50+ LoCOM Jnin Education For Private Personel Use Only w.jainelibrary.org Page #93 -------------------------------------------------------------------------- ________________ दिचरिमं प्रत्याख्यानं निष्प्रयोजनं, एकासनादिप्रत्याख्यानेनैव गतार्थत्वादिति, नैतदेवं, एकाशनादिकं ह्यष्टाकारं एतच चतुराकार अत आ-I काराणां सङ्केपकरणात् सफलमेवेति, अत एव एकाशनादिकं देवसिकमेव भवति, रात्रिभोजनस्य व्रतिभित्रिविधं त्रिविधेन यावज्जीवं प्रत्याख्यातत्वादिति, गृहस्थापेक्षया पुनरिदं आ आदित्योद्माद् ज्ञेयं, दिवसस्याहोरात्रपर्यायतयाऽपि दर्शनात् यथा पञ्चभिर्दिनैर्वयमत्रागताः, पञ्चभिरहोरात्रैरित्यर्थः, तत्र यैर्यावज्जीवमपि रात्रिभोजननियमश्चक्रे तेषामपीदं सार्थकमेवानुवादकत्वेन स्मारकत्वात् , भवचरिमं तु व्याकारमपि भवति, यदा जानाति महत्तरसर्वसमाधिप्रत्ययरूपाभ्यामाकाराभ्यां न मम प्रयोजनं तदाऽनाभोगसहसाकारौ भवतः, अनाभोगत: सहसाकारतो वाऽङ्गुल्यादेर्मुखे प्रक्षेपसम्भवात् , अत एवेदमनाकारमपि भण्यते, एतस्याकारद्वयस्यापि परिहार्यत्वादिति । तथा पञ्च चत्वारो वाऽभिप्रहप्रत्याख्याने, तत्र दण्डकप्रमार्जनादिरूपेऽभिग्रहे चत्वार आकारा भवन्ति, यथा-"अन्नत्थऽणाभोगेणं सहसागारेणं महत्तत्तरागारेणं सव्वसमाहिवत्तियागारेणं वोसिरइ” एतद्व्याख्या पूर्ववत् , यदा त्वप्रावरणाभिग्रहं गृह्णाति तदा 'चोलपट्टागारेणं'ति पञ्चम आकारो भवति, चोलपट्टकाकारादन्यत्र, सागारिकदर्शने चोलपट्टके गृह्यमाणेऽपि न भङ्ग इत्यर्थः । तथा निर्विकृतिके अष्टौ नव वा आकारा भवन्ति, यथा-"निधिगइयं पच्चक्खाइ अन्नत्थऽणाभोगेणं सहसागारेणं लेवालेवेणं गिहत्थसंसटेणं उक्खित्तविवेगेणं पडुच्चमक्खिएणं पारिद्वावणियागारेणं महत्तरागारेणं सव्वसमाहिवत्तियागारेणं वोसिरई" तत्र मनसो विकृतिहेतुत्वाद्विगतिहेतुत्वाद्वा विकृतयो विगतयो वा निर्गता विकृतयो विगतयो वा यत्र तन्निर्विकृतिकं निर्विगतिकं वा प्रत्याख्याति आकाराः | पूर्ववढ्याख्येयाः, नवरं 'पडुच्चमक्खिएणति प्रतीत्य-सर्वथा रूक्षं मण्डकादिकमपेक्ष्य म्रक्षितं-स्नेहितमीपत्सौकुमार्योत्पादनात् म्रक्षणकृतविशिष्टस्वादुतायाश्चाभावात् म्रक्षितमिव यद्वर्तते तत्प्रतीत्यम्रक्षितं म्रक्षिताभासमित्यर्थः, इह चायं विधिः-यद्यङ्गुल्या घृतादि गृहीत्वा **KAPAGSAS C-NCREAST JainEducation For Private 3 Personal Use Only w.jainelibrary.org Page #94 -------------------------------------------------------------------------- ________________ ४ प्रत्याख्यानद्वारे अशनादिस्वरूपं प्रव० सा- मण्डकादि प्रक्षितं तदा कल्पते निर्विकृतिकस्य धारया तु न कल्पत इति, व्युत्सृजति-विकृतीः परिहरति, इह च यासु विकृतिषु उत्क्षिप्तरोद्धारे |विवेक: संभवति तासु नवाकाराः, अन्यासु द्रवरूपासु अष्टौ, ननु निर्विकृतिक एवाकारा अभिहिताः विकृतिपरिहारप्रत्याख्याने तु कुत आतत्त्वज्ञा- Mकारा अवगम्यन्ते ?, उच्यते, निर्विकृतिकग्रहणे कृते सति विकृतिपरिमाणप्रत्याख्यानस्यापि सङ्घहो भवति, यतस्तत्रापि त एव तथैवाकारा| नवि० भवन्ति, यथा एकासनकस्य पौरुष्याः पूर्वार्धस्य च सूत्रे आकारा अमिदधिरे परं व्यासनकस्य सार्धपौरुष्या अपराधस्य च प्रत्याख्यानस्य सात एव भवन्तीति, प्रत्याख्यानं च सूत्रानभिहितमपि भवति, अप्रमादवृद्धेः सर्वत्र सम्भवादित्यदोषः । ननु निर्विकृतिके विकृतिपरिमाणे ॥५०॥ लावा प्रत्याख्याने काष्टौ क वा नव आकारा भवन्तीत्याह-'नवणीओ' इत्यादि, नवनीते-म्रक्षणकेऽवगाहिमके च-पकानेऽद्रवदधिपिशित घृतगुडे चैव, अद्रवग्रहणं सर्वत्र सम्बन्धनीयं, नव आकाराः 'एसिं'ति अमीषां विकृतिविशेषाणां भवन्ति, शेषाणां तु द्रवरूपाणामष्टै-IP वाकाराः, अयमभिप्रायः-यत्रोरिक्षप्तविवेकोऽद्रवरूपाणां नवनीतगुडादीनां कर्तुं शक्यते तत्र नवाकाराः, द्रवरूपाणां तु विकृतीनामुद्धर्तुमशक्यानां अष्टावाकारा इति ॥ २०६ ॥ इदानीमशनपानादीनां प्रत्याख्येयद्रव्याणां स्वरूपमुच्यते-तत्र 'अश् भोजने' इत्यस्य 'कृत्यल्युटो बहुलमन्यत्रापी'(पा० ३-३-११३ )ति वचनादश्यते इति कर्मणि ल्युडन्तस्याशनमिति भवति, 'पा पाने' इत्यस्य | पीयत इति तथैव पानमिति भवति, 'खाह भक्षणे' इत्यस्य खादनं खादस्तेन निर्वृत्तं 'भावादिम' ( पा० ४-४-२०) इति वक्तव्यादिमपि खादिममिति भवति 'स्वद् स्वाद प्वद आस्वादने' इत्यस्य स्वदनं स्वादस्तेन निवृत्तमिति पूर्ववदिमपि स्वादिममिति भवति, समयभाषया तु निरुक्तेनैषां व्युत्पत्तिः क्रियते-यथा आशु क्षुधां शमयतीत्यशनं, तथा प्राणानां-इन्द्रियादिलक्षणानां यदुपग्रहे-उपकारे वर्तते । तत्पानं, तथा खमित्याकाशं तच्च मुखविवरमेव तस्मिन्मातीति खादिम, तथा खादयति रसादीन गुणान् गुडादिद्रव्यं कर्तृसंयमगुणान् वा ॥५०॥ in Education For Private Personal Use Only O w .jainelibrary.org Page #95 -------------------------------------------------------------------------- ________________ | यतस्ततः खादिम, हेतुत्वेन तदेवाऽऽस्वादयतीत्यर्थः, अथवा सादयति-विनाशयति स्वकीयगुणान् माधुर्यादीन खाद्यमानमिति खादिम, लिन चैतन्निरुक्तं कल्पनामात्रं स्वकीयमिति क्षेयं, भ्रमन रौतीति भ्रमरः हिनस्तीति सिंह इत्यादीनां निरुक्तशब्दानां व्याकरणेषु 'पृषोदरा दीनि यथोपदिष्ट मिति सूत्रेषु प्रसिद्धत्वादिति, न चेदमत्र वक्तव्यमेवंविधव्युत्पत्तौ भेदचतुष्टयी न युज्यते, तथाहि-यथौदनादिकमश्यते तथाऽऽरनालादिकमपि पीयतेऽश्यते इति तथा खजूरादिकमपि खाद्यतेऽश्यते इति तथा गुडादिकमपि खाद्यते, कोऽर्थः ? अश्यत इति, ततः परमार्थत एकाथिका एवैते शब्दा इति भेदकल्पनमयुक्तं, एवं समयभणितनिरुक्तविधिनाऽप्येकार्थत्वमेवैषामिति, अत्र ब्रूमः, अस्त्येतत् परं बालतथाविधज्ञानविकलादीनां सुखावबोधाय विवक्षितद्रव्याणां सुखपरिहाराय च भेदकल्पनाऽपि नायुक्तेति, लोकेऽपि भक्ष्यत्वे तुल्येऽपि भेदो दृश्यते, तथा च वक्तारो भवन्ति-कूरखण्डमण्डकानेतान् भोजयत, एतान् पानीयं द्राक्षापानीयादिपानकं च पाययत, एतान् | बालान् गुडधानाखर्जूरनालिकेरादिकां सुखादिकां खादयत, एतान् दुर्ललितान् ताम्बूलं च पञ्चसुगन्धं खादयत इत्यादि, तथाऽत्रापि भेद-1 कल्पना न्यायवती ।। तत्र अशनमाह असणं ओयण सत्थुगमुग्गजगाराइ खजगविही य । खीराइ सूरणाई मंडगपभिई य विन्नेयं ॥ २०७॥ पाणं सोवीरजवोदगाइ चित्तं सुराइयं चेव । आउकाओ सव्वो कक्कडगजलाइयं च तहा ॥ २०८ ॥ भत्तोसं दंताई खजूरगनालिकेरदक्खाई । कक्वडिअंबगफणसाइ बहुविहं खाइमं नेयं ॥ २०९ ॥ दंतवणं तंवोलं चित्तं तुलसीकुहेडगाईयं । महुपिप्पलिसुंठाई अणेगहा साइमं 84545454545555 Jain Education For Private & Personel Use Only T w.jainelibrary.org Page #96 -------------------------------------------------------------------------- ________________ प्रव० सारोद्धारे तत्त्वज्ञानवि० ॥५१॥ नेयं ॥ २१० ॥ पाणंमि सरयविगई खाइम पक्कन्नअंसओ भणिओ । साइमि गुलमहुविगई ४ प्रत्यासेसाओ सत्त असणंमि ॥ २११॥ ख्यानद्वारे 'असण'मित्यादि, आदिशब्दः स्वगतानेकभेदसूचकः सर्वत्र सम्वध्यते, तत ओदनादि सक्त्वादि मुद्गादि जगार्यादि, जगारीशब्देन अशनादि | समयभाषया रब्बा भण्यते, तथा खाद्यकविधिश्च खाद्यकमण्डिकामोदकसुकुमारिकाघृतपूरलपनश्रीस्वर्गच्युताप्रभृतिपक्कान्नविधिः, तथा स्वरूपं क्षीरादि, आदिशब्दादधिघृततक्रतीमनरसालादिपरिग्रहः, तथा सूरणादि, आदिशब्दादाकादिसकलवनस्पतिविकारव्यञ्जनपरिग्रहः, मण्डक|प्रभृति च, मण्डकाः प्रभृतिर्यस्य ठोठिकाकुल्लरिकाचूरीयकइडरिकाप्रमुखवस्तुजातस्य तन्मण्डकप्रभृति विज्ञेयं-ज्ञातव्यमशनमिति ।।२०७। सम्प्रति पानमाह-'पान'मित्यादि, सोवीर-कालिकं यवोदकादि-यवधावनमादिशब्दागोधूमषष्टिकादितण्डुलकोद्रवधावनादिपरिप्रहः, तथा है। 'चित्रं' नानाप्रकारं सुरादिकं चैव, आदिशब्दात्सरकादिपरिग्रहः, तथाऽप्कायः 'सर्वः' सरःसरित्कूपादिस्थानसम्बन्धी, तथा कर्कटकजलादिकं च, कर्कटकानि-चिर्भटकानि तन्मध्यवर्ति जलं २ तदादिर्यस्य तत्कर्कटकजलादिकं, आदिशब्दात् खजूरद्राक्षादिचिञ्चिणिकापानकेक्षु|रसादिग्रहः, एतत्सर्व पानं ॥ २०८ ॥ सम्प्रति खादिममाह-भत्तोस'मित्यादि, भक्तं च तद्भोजनमोषं च-दाह्यं भक्तोपं, रूढितः परिभ्रष्टचनकगोधूमादि, 'दन्त्यादि' दन्तेभ्यो हितं दन्त्य-गुन्दादि, आदिशब्दाच्चारुकुलिकाखण्डेक्षुशर्करादिपरिग्रहः, यद्वा दन्तादि देशविशेषप्रसिद्धं गुडसंस्कृतदन्तपचनादि, तथा खर्जरनालिकेरद्राक्षादिः, आदिशब्दादक्षोटकबदामादिपरिग्रहः, तथा कर्कटिकाम्रपनसादि, आदिशब्दात्कदल्यादिफलपटलपरिग्रहः, बहुविधं खादिम ज्ञेयम् ।। २०९ ॥ स्वादिममाह-दंतवण'मित्यादि, दन्ताः पूयन्ते-पवित्राः | क्रियन्ते येन काष्ठखण्डेन तद्दन्तपावनं, ताम्बूलं-नागवल्लीपत्रपूगफलजातिफलादिरूपं, चित्रं-अनेकविधं, तुलसीकुहेडकादि, तुलसी-पत्रिका Jain Education a l D w.jainelibrary.org Page #97 -------------------------------------------------------------------------- ________________ OCTOXACIONAL & विशेषः कुहेडकः-पिण्डाईकः, आदिशब्दाजीरकहरितादिपरिग्रहः, मधुपिप्पलिशुण्ठ्यादि, आदिशब्दागुडमरिचाजमोदजीरकहरीतकीबिभीत-14 कामलकीकटुभाण्डादिपरिग्रहः, अनेकधा स्वादिमं ज्ञेयम् ।। २१० ॥ साम्प्रतं दशानां विकृतीनां मध्ये का कुत्राऽऽहारेऽवतरतीत्याह'पाणंमी'त्यादि, पानाहारे सरकविकृतिरवतरति, 'खादिमे खादिमाहारे पक्वान्नांशको गुडधानादिषु पक्कगुन्दावयवादिको भणितः, स्वादिमे | गुडमधुरूपादिविकृतिरवतरति, शेषाः-क्षीरदधिघृततैलपकान्ननवनीतमांसरूपाः सप्त विकृतयोऽशनरूपे आहारेऽवतरन्तीति ॥ २११ ॥ प्रत्याख्यानं च कृतमप्येतैः सुकारणैः विशुद्धं भवतीत्याह फासियं पालियं चेव, सोहियं तीरियं तहा। कित्तियमारहियं चेव, जएज्जा एरिसम्मि उ ॥२१२॥ उचिए काले विहिणा पत्तं जं फासियं तयं भणियं । तह पालियं च असई सम्म उवओगपडियरियं ॥२१३॥ गुरुदत्तसेसभोयणसेवणयाए य सोहियं जाण। पुण्णेवि थेवकालावत्थाणा लीरियं होइ ॥ २१४ ॥ भोयणकाले अमुगं पञ्चक्खायंत्ति भुंज कित्तीयं । आराहियं पयारेहिं सम्ममेएहिं निट्ठवियं ॥ २१५ ॥ वयभंगे गुरुदोसो थेवस्सवि पालणा गुणकरी उ । गुरुलाघवं च नेयं धम्मंमि अओ उ आगारा ॥२१६॥ 'फासिय'मित्यादि, स्पृष्टमित्यस्य स्थाने प्राकृते फासियमिति भवति, स्पर्शो वा सजातोऽस्येति इतचि स्पर्शितमिति वा, तच्च प्रत्याख्यानग्रहणकाले विधिना प्राप्तं, पालितं चैव-पुनः पुनरुपयोगप्रतिजागरणेन रक्षितं, शोभितं-गुर्वादिप्रदत्तशेषभोजनाऽऽसेवनेन राजितं, | तीरितं-पूर्णेऽपि प्रत्याख्यानकालावधौ किञ्चिदधिककालावस्थानेन तीरं नीतं, कीर्तितं-भोजनवेलायाममुकं मया प्रत्याख्यानं कृतं तत्पूर्णमधुना| Jain Education A jainelibrary.org Page #98 -------------------------------------------------------------------------- ________________ प्रव० सा रोद्धारे तत्त्वज्ञानवि० ४ प्रत्याख्यानद्वारे शुद्धप्रत्याख्यानकारणस्वरूपं ॥५२॥ * भोक्ष्ये इत्युच्चारणेन शब्दितं, आराधितं चैव-एभिरेव प्रकारैः सम्पूर्ण निष्ठां नीतं, यस्मादेवम्भूतमेवैतदर्हदाज्ञापालनादप्रमादाच महत्कर्म क्षयकारणं तस्मादीदृशे प्रत्याख्याने यतेत-एवंविध एव यत्नः कर्तव्य इति ।। २१२ ॥ अथ प्रन्थकारः स्वयमेवैतानि पदानि विघृणोति उचिए'त्यादि गाथात्रयं, उचिते काले विधिना प्राप्तं यत् स्पृष्टं तद्भणितं, इदमुक्तं भवति-साधुः श्रावको वा प्रत्याख्यानसूत्रार्थ सम्यगव* बुध्यमानः सूर्येऽनुद्गते एव स्वसाक्षितया चैत्यस्थापनाचार्यसमक्षं वा स्वयं प्रतिपन्न विवक्षितप्रत्याख्यानः पश्चाच्चारित्रपवित्रगात्रस्य गुरोः समीपे सूत्रोक्तविधिना कृतिकर्मादिविनयं विधाय रागद्वेषादिविकथादिरहितः सर्वत्रोपयुक्तः प्राञ्जलिपुटो लघुतरशब्देन गुरुवचनमनूचरन् यदा प्रत्याख्यानं प्रतिपद्यते तदा स्पृष्टं भवतीति, तथा पालितं चासकृन्निरन्तरमुपयोगेन सम्यग् प्रतिजागरितं ॥ २१३ ॥ गुरुदत्तशेषभोजनाऽऽसेवनया च शोभितं जानीहि, पूर्णेऽपि प्रत्याख्यानकाले स्तोककालावस्थानात्तीरितं भवतीति ॥२१४॥ भोजनकालेऽमुकं प्रत्याख्यातमिति | भणित्वा भुतानस्य कीर्तितं, आराधितं प्रकारैः सम्यगेतैः पूर्वोक्तैर्निष्ठां नीतमिति ॥ २१५॥ प्रत्याख्यानं चापवादरूपाऽऽकारसहितं कर्तव्यं अन्यथा तु भङ्गः स्यात् , स च महते दोषायेति कथयन्नाह-'वयभंगे'त्यादि, व्रतभङ्गे-नियमभङ्गे गुरुः-महान् दोषो-दूषणमशुभकर्मबन्धादिरूपं भगवदाज्ञाविराधनात् , तथा स्तोकस्यापि-अल्पस्यापि आस्तां महतः पालना-आराधना गुणकरी तु-कर्मनिर्जरालक्षणोपकारकारिण्येव, विशुद्धपरिणामरूपत्वात् , तथा गुरु च-सारं लघु च-असारं तयोर्भावो गुरुलाघवं तच्च ज्ञातव्यं, केत्याह-धर्मे चारित्रधर्मे, तथाहि-उपवासे कृतेऽपि सजातासमाधेरौषधादिदानतः समाधिसम्पादने निर्जरागुणो गुरुर्भवति इतरथा पुनरल्प इति विमर्शनीयं, एकान्तामहस्य प्रभूतापकारित्वेनाशुभत्वात् , यत एवमत काराः प्रत्याख्याने क्रियन्ते इति ॥ २१६ ॥ ननु प्रत्याख्याने विकृतयो- अभिहितास्ताः कियन्त्यो भवन्तीत्याह -ॐॐॐॐॐ 5 ॥५२॥ Jain Education For Private & Personel Use Only .jainelibrary.org Page #99 -------------------------------------------------------------------------- ________________ % A 5 % % % दुद्धं देहि नवणीयं धयं तहा तेल्लमेव गुंड मज्जं । महु मंसं चेव तहा ओगाहिमगं च विगईओ ॥ २१७॥ गोमहिसुट्टीपसूणं एलग खीराणि पंच चत्तारि । दहिमाइयाई जम्हा उद्दीणं ताणि नो हुंति ॥ २१८ ॥ चत्तारि हुंति तेल्ला तिल अयसि कुसुंभ सरिसवाणं च । विगईओ सेसाणं डोलाईणं न विगईओ ॥ २१९ ॥ दवगुंडपिंडगुडा दो मजं पुण कट्ठपिट्ठनिप्फन्न । मच्छियकुत्तियभामरमेयं च महुं तिहा होई ॥२२०॥ जलथलखहयरमंसं चम्मं वस सोणियं तिभेयं च । आइल्ल तिणि चलचल ओगाहिमगं च विगईओ ॥ २२१ ॥ खीरदहीवियडाणं चत्तारि उ अंगुलाणि संसर्ट । फाणियतिल्लघयाणं अंगुलमेगं तु संसर्ट॥ २२२ ॥ महुपुग्गलरसयाणं अद्धङ्गलयं तु होइ संसहूं । गुलपुरगलनवणीए अद्दामलयं तु संसह ॥ २२३ ॥ विगैई विगइगयोणि य अणंतकायाणि वजर्वत्थूणि । दस तीसं बत्तीसं बाबीसं सुणह बन्नेमि ॥ २२४ ॥ दुद्धं देहि तिलै नर्वणीय घय गुर्ड महुँ मंस मजे पक्कं च । पणं च चउँ चउँ चउँ दुर्गतिग तिग दुर्ग एगपडिभिन्नं ॥२२५॥ 'दुद्ध'मित्यादि, दुग्धं दधि नवनीतं घृतं तथा तैलमेव गुडश्च मद्यं चेति गुडमद्यं मधु मांसं चैव तथाऽवगाहिमकं च-अवगाहेन कृतं-घृततैलबोलेन निर्वृत्तमवगाहिमं तदेव अवगाहिमकं च, एता दश विकृतयो, मनसो विकृतिहेतुत्वादिति ॥ २१७ ॥ इदानीमेतासां यथास्वं भेदानाह–'गोमहिसु'इत्यादि, गवां महिषीणामुष्ट्रीणां पशूनां-छागलिकानां एलकानां गहरिकाणामित्यर्थः सम्बधीनि क्षीराणि पच विकृतयः, न शेषाणि मानुषीक्षीरादीनि, एलक इत्यत्र षष्ठीबहुवचनं लुप्तं द्रष्टव्यं, तथा चत्वारि-प्रत्येकं चतुर्भेदानि दयादीनि For Private Personal use only K ww.jainelibrary.org Page #100 -------------------------------------------------------------------------- ________________ ४ प्रत्याख्यानद्वारे | विकृतिस्वरूपं तत्त्वज्ञानवि० दधिनवनीतघृतानि, आह-कथं चत्वार्येव भवन्ति ? पञ्च कथं क्षीरवन्न भवन्ति ?, तत्राह-यस्मादुष्ट्रीणां दुग्धे तानि न भवन्ति, || सरढस्यैव भावादिति ॥ २१८ ॥ 'चत्तारी'त्यादि, उत्तरत्र स्थितस्य चस्यात्र सम्बन्धात्तैलानि च चत्वारि भवन्ति विकृतय इति सण्टङ्कः, केषां सम्बन्धीनि ?, तत्राह-तिलअतसीकुसुम्भसर्षपाणां, शेषाणां डोलादीनां मधुकफलादीनां आदिशब्दान्नालिकेरएरण्डशिंशपादीनां सम्बन्धीनि तैलानि न विकृतयः अत्र च तेल्ला इति प्राकृतत्वात्पुंसा निर्देशः ।। २१९ ॥ 'दवेत्यादि, गुडे द्वौ भेदौ-द्रवगुडः पिण्डगुडश्च, तौ द्वावपि विकृती, तथा मद्ये द्वौ भेदौ एकं काष्ठैः-इक्षुतालादिमिनिष्पन्नं अपरं पिष्टैः-षष्टिकाकोद्रवादितण्डुलैर्निष्पन्नं, तो द्वावपि | विकृती, तथा मधु त्रिभेदं-मक्षिकाकृतं कुत्तिकाकृतं भ्रमरकृतं चेति त्रिधा-त्रिप्रकारमपि विकृतिर्भवति ।। २२०॥ 'जले'त्यादि, मांसं | त्रिभेदं, जलचराणां-मत्स्यादीनां सम्बन्धि स्थलचराणां-अजमहिषशूकरशशकहरिणादीनां सम्बन्धि खचराणां-लावकचटिकादीनां सम्बन्धि, || अथवा अन्यथा मांसत्रैविध्यं-चर्म वसा शोणितं चेति, एतच्च त्रिविधमपि विकृतिर्भवति, अवगाहिमकं पुनघृतेन वा तैलेन वा भृतायां तापिकायां चलचलेतिशब्दं कुर्वाणं सुकुमारिकादि यदा पच्यते तदैको घाणः पुनस्तेनैव घृततैलेन द्वितीय: पुनस्तेनैव तृतीयो विकृतिर्भवति, | यदि पुनस्तेनैव घृतेन तैलेन वा चतुर्थो घाणः पच्यते तदाऽसौ विकृतिर्न भवति, योगवाहिनां निर्विकृतिकप्रत्याख्यानेऽपि कल्पते, अथ तापिका एकेनैव पूपकेन खजकेन वा सकलाऽपि भृता तदा तत्रैव द्वितीयः पूपकादिः क्षिप्तो न विकृतिर्भवति, निर्विकृतिकानामपि कल्पत एव सः, परं यदि सम्यग् ज्ञायतेऽयं चतुर्थोऽयं द्वितीयो घाणः प्रथमक्षिप्तघृतादिना पक्व इति, यदा पुनर्द्वितीयादिघाणेषु तापिकायामपरं घृतादि प्रक्षिप्तं चतुर्थादिवो अयं घाण इति सम्यग न ज्ञातं तदा न कल्पत एवेति ॥ २२१ ॥ गृहस्थसंसृष्टस्याकारस्य विशेषतः || स्वरूपमभिधीयते-गृहस्थैरोदनादिर्दध्यादिना स्वप्रयोजनाय संसृष्टः-संश्लेषित इति गृहस्थसंसृष्टः, तत्राऽऽह-'खीरदही'यादि, क्षीरदधि ॥५३॥ Jain Educator For Private Personel Use Only Sellww.jainelibrary.org Page #101 -------------------------------------------------------------------------- ________________ विकटानां चत्वार्यङ्गुलानि संसृष्टं न विकृतिर्भवति, अयमभिप्रायः-कूरः क्षीरमिश्रितः कृतः, तत्र कूरस्योपरि यदि चत्वार्यकुलानि क्षीरं चटितं भवति तदा न विकृतिर्भवति, निर्विकृतिकानां कल्पते, यदा तु पञ्चमाङ्गुलारम्भो भवति तदा विकृतिरेव, न कल्पते निर्विकृतिकानामित्यर्थः, एवं दध्नो विकटस्य च वक्तव्यं, तथा फाणितेन-द्रवगुडेन मिश्रिते कूरठोठिकादौ यद्येकमङ्गुलमुपरि चटितं भवति तदा न विकृतिः, एवं तैलघृतयोरपि वक्तव्यम् ॥ २२२ ॥ 'महुपुग्गले'त्यादि, मधूनि च पुद्गलानि-मांसानि च तेषां | रसैः संसृष्टम्-अङ्गुलस्याध संसृष्टं भवति, अङ्गुलार्धात्परतो विकृतिरेवेति, गुलपुद्गलनवनीते-एतद्विषये एतैः संसृष्टमितियावत् आर्द्राम-15 दलकं तु, तुशब्दस्यावधारणार्थत्वादाामलकमेव न विकृतिर्भवति, आर्द्रामलकं तु शणवृक्षसम्बन्धी मुकुरः, अयमर्थः-गुडमांसनवनीतखण्डै राामलकप्रमाणैर्बहुभिरपि संसृष्टमोदनादिकं न विकृतिर्भवति, एतदीयेनैकेनापि स्थूलखण्डेन संसृष्टं विकृतिरेवेति ।। २२३ ॥ इदानीं प्रत्याख्यानविषयाण्येव विशेषवस्तूनि कथयन्नाह–'विगईत्यादि, विकृतीविकृतिगतानि चानन्तकायानि वर्जनीयवस्तूनि हे भव्य-5 जनाः ! शृणुत वर्णयाम्यहं भवतामिति, तानि च कियझेदानि भवन्तीति यथासङ्ख्येनाह-दश त्रिंशत् द्वात्रिंशत् द्वाविंशतिरितिसङ्ख्यानि, कोऽर्थः ?-विकृतिर्दशभेदा विकृतिगतानि त्रिंशत्सङ्ख्यानि अनन्तकायानि द्वात्रिंशत् वय॑वस्तूनि द्वाविंशतिं वर्णयामीति ॥ २२४ ॥ अत्र च शृणुतेति यदुक्तं तत्रायमभिप्राय:-शृण्वतामुपस्थितानामेव भव्यानां सूरिभिर्धर्मः कथनीयः, नानुपस्थितानां, यदवाचि-"अणुवटियस्स धम्म मा हु कहिज्जाहि सुट्ठवि पियस्स । विच्छाये होइ मुहं विज्झायग्गिं धम्मंतस्स" ॥१॥ इति [अनुपस्थिताय धर्म मा चीकथः सुष्टुपि प्रियाय । विच्छायं भवति मुखं विध्यातमग्निं धमतः ॥ १॥] वर्णयामीत्यस्यायमभिप्रायः-परोपकारनिरतैः १ सूरिभिः कथ्यमान एव जीवादितत्त्वे भव्यानां विवेकः समुल्लसति, यदाहुः-"सुच्चा जाणइ कल्लाणं, सुच्चा जाणइ पावगं । उभयपि 5 CREACOCCASSENSAR Jain Education For Private Personal use only w .jainelibrary.org Page #102 -------------------------------------------------------------------------- ________________ प्रव. सारोद्धारे तत्त्वज्ञा नवि० ॥ ५४॥ जाणई सुच्चा, जं छेयं तं समायरे ॥ १॥” इति [श्रुत्वा जानाति विरतिं श्रुत्वा जानाति पापं । विरत्यविरती अपि जानाति श्रुत्वा यत् । प्रत्याश्रेयः तत्समाचर ॥१॥] तत्र विकृतीस्तावदाह-दुद्धे'त्यादि, दुग्धधितैलनवनीतघृतगुडमधुमांसमद्यपक्कं च, तत्र दुग्धं पञ्चभेदं ख्यानद्वारे गोमहिषीकरभीछगलिकागरिकासम्बन्धित्वेन, दधि चतुर्भेद-गोमहिषीछगलिकागइरिकासम्बन्धित्वेन, उष्ट्रीदुग्धेन दधि न भवतीति, विकृतितैलमपि चतुर्भेद-तिलअतसीकुसुम्भसर्षपसम्बन्धित्वेन, नवनीतमपि चतुर्भेद-गोमहिषीछगलिकागरिकादधिसम्भवित्वेन, घृतमपि चतु- गतानि भेद-वादिसम्बन्धित्वेन, एवं गुडो द्विभेदः-द्रवगुडपिण्डगुडभेदेन, मधु त्रिभेद-मक्षिकाकुत्तिकाभ्रमरीजनितत्वेन, मांसं त्रिभेदं जलचरस्थलचरखचरजीवसम्बन्धित्वेन, चर्मवसाशोणितभेदेन वेति, मद्यं द्विभेद-काष्टपिष्टनिष्पन्नत्वेन, पकमेकभेदं, घृतेन तैलेन वा भृतायां तापिकायां चलचलेतिशब्देन पच्यमानस्य कणिकादेरेकत्वादिति ॥ २२५ ॥ विकृतिगतानि साम्प्रतमाह दबहया विगइगयं विगई पुण तेण तं हयं दव्वं । उद्धरिए तत्तमि य उक्किट्ठदवं इमं अन्ने ॥२२६॥ अह पेया दुद्धही दुद्धवलेही य दुद्धसाडी या पंच य विगइगयाइं दुद्धंमि य खीरिसहियाई ॥२२७॥ अंबिलजुयंमि दुद्धे दुट्ठी दक्खमीसरळूमि।पयसाडी तह तंडुलचुण्णयसिद्धंमि अवलेही ॥२२८॥ दहिए विगहगयाइं घोलवडा घोल सिहरिणि करंबो। लवणकणदहियमहियं संगरिगाइंमि अप्पडिए ॥ २२९॥ पक्कघयं घयकिट्टी पक्कोसहि उवरि तरिय सपि च । निन्भंजणवीसंदणगाई घयविगइविगइगया ॥२३०॥ तेल्लमली तिल्लकुट्टी दद्धं तेल्लं तहोसहोवरियं । लक्खाइदव्वपक्कं तेल्लं ॥५४॥ तेल्लंमि पंचेव ॥ २३१ ॥ अडकहिहक्खुरसो गुलपाणीयं च सर्करा खंडं। पायगुलं च गुलविगई Jain Education hd For Private Personel Use Only T wjainelibrary.org Page #103 -------------------------------------------------------------------------- ________________ - 5A5%25% +5+%A4-4- 5 विगहरायाच पंचेव ॥ २३२॥ एगं एगस्सुवारें तिन्नोवरि बीयगं च जं पक्कं । तुप्पेणं तेणं चिय तइयं गुलहाणियापभिई ॥ २३३ ॥ चउत्थं जलेण सिद्धा लप्पसिया पंचमं तु पूयलिया। चोपडियतावियाए परिपक्कं तीस मीलिएसु ॥ २३४॥ आवस्सयचुण्णीए परिभणियं एत्थ वणियं कहियं । कहियव्वं कुसलाणं पउंजियव्वं तु कारणिए ।। २३५॥ 'दबहये'त्यादि, कलमशालितन्दुलादिभिः हता-भिन्ना निर्वीर्याकृता सती विकृतिः पुनः क्षीरादिका विकृतिगतमित्युच्यते तन| कारणेन तन्दुलादिहतं क्षीरादिकं द्रव्यमेव भवति न तु विकृतिः, अत एव निर्विकृतिकप्रत्याख्यानवतामपि केषाञ्चित् त्यक्तमपि किमपि तत् कल्पत एव, तथा पाकभाजनात् सुकुमारिकादौ उद्धृते सति पश्चात् उद्धरितं यत् घृतादि तस्मिन् चुल्लीमस्तकस्थेऽग्निसंयोगात्तप्ते प्रक्षिप्तं यत्कणिकादि द्रव्यं तदिदमुत्कृष्टद्रव्यमेव, कोऽर्थः?-विकृतिगतमेव भवति, न तु विकृतिरित्यन्ये वदन्ति, गीतार्थाभिप्रायस्तु | चुल्लीमस्तकादुत्तारिते शीतले च जाते घृतादौ यदि कणिकादि प्रक्षिप्यते तदैव तथाविधपाकाभावात् विकृतिगतं, अन्यथा तु परिपक्वत्वाद्विकृतिरेवेति, इयं गाथा अस्माभिरित्थं तावद्व्याख्याता सुधिया तु यथाबोधमन्यथाऽपि व्याख्येया ॥२२५।। इदानीं कस्यां विकृतौ कानि | किनामकानि कियन्ति विकृतिगतानि भवन्तीत्याह-'अह पेया' इत्यादि, अथ-अनन्तरं दुग्धे पञ्चैव चशब्दस्यावधारणार्थत्वाद्विकतिगतानि भवन्ति, विकृतौ-क्षीरादौ गतानि-स्थितानि विकृतिगतानि-विकृत्याश्रितानि, न विकृतिरित्यर्थः, कानि तानीत्याह-पेया-दुग्ध काञ्जिकमित्यर्थः, तथा दुग्धाट्टी दुग्धावलेहिका दुग्धसाटिका च क्षीरसहिता इति-झरेय्या-पायसेन सहितानि पूर्वोक्तानि चत्वारि, ailपञ्चमी च क्षरेयीत्यर्थः, एतानि क्षीरे पञ्च विकृतिगतानीति ॥ २२६ ॥ एतेषु स्वयमेव कानिचिद्विवृणोति-'अंबिले'त्यादि, अंबि A5% प्र.सा.१० Jain Educati o nal For Private Personal use only Paw.jainelibrary.org Page #104 -------------------------------------------------------------------------- ________________ प्रव० सारोद्धारे तत्त्वज्ञानवि० गतानि लेन युक्ते दुग्धे दुग्धाटी-किलाटिकेत्यर्थः, अन्ये तु बलहिकामाहुः, तथा द्राक्षामिश्रे दुग्धे राद्धे पयःसाटी, पयो-दुग्धं सटति-गच्छ- ४ प्रत्या तीति व्युत्पत्तेः, तथा तण्डुलचूर्णकसिद्धे दुग्धे अवलेहिका ॥ २२७ ॥ दधिविकृतिगतान्याह-दहिए'त्यादि, दनि-दधिविषये विकृ ख्यानद्वारे तिगतानि पञ्च, घोलवटकानि-घोलयुक्तवटकानि, तथा घोलो-वस्त्रगालितं दधि, तथा शिखरिणी-करमथितखण्डयुक्तदधिनिष्पन्ना,181 विकृति तथा करम्बको-दधियुक्तकूरनिष्पन्नः, तथा लवणकणयुक्तं दधि च मथितं राजिकाखाटकमित्यर्थः, तच्च संगरिकादिकेऽपतितेऽपि ठा विकृतिगतं भवति, संगरिकापुंस्फलशकलादौ पतिते पुनर्भवत्येव ॥२२८॥ घृतविकृतिगतान्याह-पक्कघय'मित्यादि, औषधैः पकं घृतंगा . २२५. सिद्धार्थकादि, तथा घृतकिट्टिका-घृतमलं, तथा घृतपक्कौषधोपरि तरिकारूपं यत्सर्पिस्तदपि विकृतिगतं, तथा निर्भजन-पक्कान्नोत्तीर्ण दग्ध २३५ घृतमित्यर्थः, तथा विस्यन्दनं-दधितरिकाकणिक्कानिष्पन्नद्रव्यविशेषः सपादलक्षदेशप्रसिद्धं, घृतविकृतिगतान्येतानि पञ्चापीयर्थः ॥ २२९ ॥ तैलविकृतिगतान्याह-'तिलमल्ली'त्यादि, तैलमलिका १ तथा तिलकुट्टिः २ तथा दुग्धं तैलं-निर्भजनमित्यर्थः, तथा तैलपकौषधोपरिभागे यदुद्धरितं, तथा लाक्षादिद्रव्यपकं च तैलं, एतानि तैलविकृतौ पञ्च विकृतिगतानि ॥ २३० ॥ गुडविकृतिगता. न्याह-'अद्धे'त्यादि, अर्धक्कथितेक्षुरसः तथा गुडपानीयं तथा शर्करा तथा खण्डं तथा पाकगुडो येन खजकादि लिप्यते, गुडविकृतो विकृतिगतानि एतानि पञ्चैव ॥ २३१॥ पकाने विकृतिगतान्याह-'एग'मित्यादि, एकं विकृतिगतं तद्यदेकस्य घाणस्योपरि पच्यते, कोऽभिप्रायः ?-प्रक्षिप्तघृतादिके तापके एकेनैव पूपकेन सकले पूरिते द्वितीयपूपकादिस्तत्र क्षिप्तो विकृतिगतमेव भवति, यदवाचि ॥५५॥ "जेणेगेणं तवओ पूरिजइ पूयगेण तब्बीओ। अखवियनेहो पच्चइ जइ सो नय होइ तविगई ॥१॥" [ येनकेन तापिका पूर्यते पूपेन तत्राक्षिप्ते स्नेहे द्वितीयः पच्यते यदि स न भवति तद्विकृतिः ॥१॥] द्वितीयं विकृतिगतं, त्रयाणां घाणानामुपरि Jain Education T row.jainelibrary.org Page #105 -------------------------------------------------------------------------- ________________ अप्रक्षिप्तापरघृतं यत्तेनैव 'तुप्पेण'त्ति घृतेन पक्कं तृतीयं गुडधानिकाप्रभृति ॥ २३२॥ तथा “चउत्थ "मित्यादि, चतुर्थ समुत्सारिते सुकुमारि कौदा पश्चादुद्धरितघृतादिखरण्टितायां तापिकायां जलेन सिद्धा लपनश्रीः, पञ्चमं पुनः स्नेहदिग्धतापिकायां परिपका पूपिका, एवं च षड़| विकृतिसम्बन्धीनि पञ्च पञ्च विकृतिगतानि मिलितानि त्रिंशद्भवन्तीति ॥ २३३ ॥ इह च विकृतिगतानां स्वरूपं नाऽऽचार्येण स्वम - | नीषिकयाऽभिद्धे, किन्तु सिद्धान्ताभिहितमेव यदाह - 'आवस्सयेत्यादि, आवश्यकचूर्णौ परिभणितं 'अत्र' ग्रन्थे 'वर्णितं ' सामान्यद्वारेण 'कथितं ' विशेषद्वारेणास्माभिः, एतच्च कथयितव्यं 'कुशलानां' बुद्धिमतां प्रयोक्तव्यं च कारणिके-कारणिकविषये ॥२३४॥ | अयमभिप्रायः यद्यपि क्षैरेयीप्रमुखाणि साक्षाद्विकृतयो न भवन्ति, किन्तु विकृतिगतान्येव, निर्विकृतिकानामपि कल्पन्ते, तथापि उत्कृष्टानि एतानि द्रव्याणि भक्ष्यमाणान्यवश्यं मनोविकारमानयन्ति शान्तानामपि न च कृतनिर्विकृतिकानामेतेषु भक्ष्यमाणेषु उत्कृष्टा निर्जराः सम्पद्यन्ते, तस्मादेतानि न गृह्यन्ते इति, यस्तु विविधतपः करणक्षामकुक्षिरनुष्ठानं स्वाध्यायाध्ययनादिकं कर्तुं न शक्नोति स विकृतिगतान्युत्कृष्टान्यपि द्रव्याणि भुङ्क्ते न कश्चिदोषः कर्मनिर्जराऽपि तस्य महती भवति यदाहु: - "नवरं इह परिभोगो | निव्विइयापि कारणावेक्खो । उक्कोसगदव्वाणं न उ अविसेसेण विन्नेओ ॥ १ ॥ आवन्ननिव्विगईयस्स असहुणो जुज्जए परीभोगो । इंदियजयबुद्धीए विगईचायम्मि नो जुत्तो ॥ २ ॥ जो पुण विगईचायं काऊणं खाइ निद्धमहुराई । उक्कोसगदव्वाई तुच्छफलो तरस सो नेओ || ३ || दीसन्ति य के इहं पञ्चकखाएव मंदधम्माणो । कारणियं पडिसेवं अकारणेणावि कुणमाणा ॥ ४ ॥ तिलमोयगतिलवहिं वरिसोलगनालिकेरखंडाई । अइबहलघोलखीरिं घयपप्पुयवंजणाई च ॥ ५ ॥ घयबुडमंडगाई दहिदुद्धकरंबपेयमाईयं । कुहुरिचूरिमपमुहं अकारणे केइ भुंजंति ॥ ६ ॥ न य तंपि इह पमाणं जहुत्तकारीण आगमन्नूणं । जरजम्ममरणभीसणभवन्न Jain Educational Page #106 -------------------------------------------------------------------------- ________________ प्रव० सा- रोद्धारे तत्त्वज्ञानवि० ४ प्रत्याख्यानद्वारे विकृतिगतानि गा.२२५२३५ SHREERS वुब्बिग्गचित्ताणं ॥ ७॥ मोत्तुं जिणाणमाणं जियाण बहुदुहदवम्गितवियाणं । न हु अन्नो पडियारो कोइ इहं भववणे जेण ।। ८॥ विगई परिणइधम्मो मोहो जमुदिजए उदिन्ने य । सुहृवि चित्तजयपरो कहं अकजे न वट्टिहिइ ? ॥९॥ दावानलमज्झगओ को तदुवसमट्टयाएँ जलमाई । संतेवि न सेविजा मोहानलदीविए उवमा ॥ १०॥ विगई विगईभीओ विगइगयं जो य भुंजए साहू । विगई विगइसहावा विगई विगई बला नेइ ॥ १११ ॥” इत्यादि [नवरमिह परिभोगो निर्विकृतिकानामपि कारणापेक्षः । उत्कृष्टद्रव्याणां न त्वविशेषेण विज्ञेयः ॥ १॥ आपन्न (संतत)निर्विकृतिकस्याक्षमस्य युज्यते परीभोगः । इन्द्रियस्य जयबुद्ध्या विकृतित्यागे न युक्तः ॥२॥ यः पुनर्विकृतित्यागं कृत्वा खादति स्निग्धमधुराणि । उत्कृष्टद्रव्याणि तुच्छफलस्तस्व स ज्ञेयः ॥३॥ दृश्यन्ते च केचिदिह प्रत्याख्यायापि मन्दधर्माणः । कारणिकी प्रतिषेवां अकारणेऽपि कुर्वाणाः ॥४॥ तिलमोदकतिलवत्यौँ वर्षोलकनालिकेरखण्डादीनि । |अतिबहलघोलं क्षैरेयी घृतप्रप्लुतव्यञ्जनानि च ॥५॥ घृतबुड्डमण्डकादीन् दधिदुग्धकरम्बपेयादि कुल्लुरिचूरिमप्रमुखं अकारणे केचित् भुञ्जन्ति ॥ ६॥ न च तदपीह प्रमाणं यथोक्तकारिणामागमज्ञानां । जराजन्ममरणभीषणभवार्णवोद्विग्नचित्तानां ॥ ७॥ मुक्त्त्वा जिनानामाज्ञां जीवानां बहु दुःखदवाग्नितप्तानां । नैवान्यः प्रतीकारः कश्चिदिह भववने येन ॥ ८॥ विकृतिः परिणतिधर्मा विकारो| यस्मादुदीर्यते उदीर्णे च मोहे सुष्ठपि चित्तजयपरः कथमकार्ये न वर्तेत ? ॥९॥ दावानलमध्यगतः कस्तदुपशमनार्थ जलादीनि सन्त्यपि न गृह्णीयात् मोहानलदीप्ते एषोपमा ॥ १०॥ विमतिभीतो यस्तु साधुः विकृति विकृतिगतं च भुङ्क्ते तं विकारस्वभावात् विकृतिबलात्तु विगतिं नयति ॥ ११॥] सुगमाश्चैताः, नवरमन्त्यगाथा किञ्चिद्विषमत्वाद्वितन्यते-विगतेः-नरकादिकाया यो भीत:-त्रस्तः | साधुर्विकृति क्षीरादिकां चशब्दस्यानुक्तस्यापि दर्शनाद्विकृतिगतं च-क्षीरानादिकं यो भुङ्क्ते स दुर्गतिं यातीति शेषः, कस्मादित्याह-विक ॥५६॥ Jan Education Internal For Private Personale Only Page #107 -------------------------------------------------------------------------- ________________ तिर्बलाज्जीवमनिच्छन्तमपि विगति-नरकादिकां नयतीति, एतदपि कुत इत्याह-विकृतिर्यतो विकृतिस्वभावा-मनोविकारकारिख| रूपेति ॥ अधुना अनन्तकायिकान्याह सव्वा ह कंदजाई सूरणकंदो य वजकंदो य । अल्लहलिद्दा य तहा अई तह अल्लकचूरो ॥२३६॥ सत्तावरी विरॉली कुमारि तह थोहरी गलोई यो ल्हसणं वंसगरिल्ला गजरतह लोणओ लोढो"॥ ॥ २३७ ॥ गिरिकन्नि किसलपत्ता खरिंसुया थेग अल्लमुत्था य । तह लोणरुक्खछल्ली खेल्लुडो अमर्यवल्ली य ॥ २३८ ॥ मूला तह भूमिरुही विरूह तह ढक्कवत्थुलो पढमो । सूयरवॅल्लो य तहा पल्लंको कोमलंबिलिया ॥ २३९ ॥ आलू तह पिंडौलू हवंति एए अणंतनामेहिं । अण्णमणतं नेयं लक्खणजुत्तीइ समयाओ ॥२४०॥ घोसाडकरीरंकुरतिंदुयअइकोमलंबगाईणि । वरुणवडनिंबगाईण अंकुराई अणंताई ॥२४१॥ गूढसिरसंधिपव्वं समभंगमहीरुगं च छिन्नरुहं । साहा. रणं सरीरं तविवरीयं च पत्तेयं ॥ २४२॥ चक्कं व भजमाणस्स जस्स गंठी हवेज चुन्नघणो। तं पुढविसरिसभेयं अणंतजीवं वियाणाहि ॥ २४३ ॥ गूढसिरागं पत्तं सच्छीरं जं च होइ निच्छीरं । जंपिय पयावसंधि अणंतजीवं वियाणाहि ॥ २४४ ॥ 'सव्वा हु'इत्यादिगाथापञ्चकम् , हुशब्दोऽवधारणे ततः सर्वैव कन्दजातिरनन्तकायिका इति सम्बन्धः, कन्दो नाम भूमध्यगो वृक्षावयवः, ते चात्र कन्दा अशुष्का एवं प्राह्याः, शुष्काणां तु निर्जीवत्वादनन्तकायिकत्वं न सभवति, तानेव कांश्चित्कन्दान् व्याप्रि Jain Educat i onal For Private Personal Use Only KI Page #108 -------------------------------------------------------------------------- ________________ प्रव० सारोद्धारे तत्त्वज्ञानवि० ॥५७॥ COCKS AAAAAA%*%* यमाणत्वान्नामत आह-सूरणकन्दः-अर्शोन्नः कन्दविशेषः १ वनकन्दोऽपि कन्दविशेष एव २ आर्द्रा-अशुष्का हरिद्रा प्रतीतैव ३ ४ प्रत्याआईक-शृङ्गबेरं ४ आर्द्रकचूरकः-तिक्तद्रव्यविशेषः प्रतीत एव ५ ॥ २३६ ॥ सतावरीविरालिके वल्लीभेदौ ६-७ कुमारी-मांसलप्रणा-15ख्यानद्वारे लाकारपत्रा प्रतीतैव ८, थोहरी-स्नुहीतरुः ९ गडूची-वल्लीविशेषः प्रतीत एव १० ल्हसून- कन्दविशेषः ११ वंसकरिल्लानि-कोमला-| अनन्तकाभिनववंशावयवविशेषाः प्रसिद्धा एव १२ गर्जरकाणि-सर्वजनविदितान्येव १३ लवणको-वनस्पतिविशेषः येन दग्धेन सर्जिका निष्प यिकानि द्यते १४ लोढक:-पद्मिनीकन्दः १५ ॥ २३७ ॥ गिरिकर्णिका-वल्लीविशेषः १६ किसलयरूपाणि पत्राणि-प्रौढपत्रादुर्वाक् बीज- गा.२३६स्योच्छूनावस्थालक्षणानि सर्वाण्यप्यनन्तकायिकानि न तु कानिचिदेव १७ खरिंसुका:-कन्दभेदाः १८ थेगोऽपि कन्दविशेष एव १९ २४४ आर्द्रा मुस्ता प्रतीता २० लवणनानो वृक्षस्य छल्लि:-त्वक् त्वगेव न त्वन्येऽवयवाः २१ खल्लूडकाः कन्दभेदाः २२ अमृतवल्ली-वल्लीविशेष: २३ ॥ २३८ मूलको-लोकप्रतीतः २४ भूमिरुहाणि-छत्राकाराणि वर्षाकालभावीनि भूमिस्फोटकानीतिलोकप्रसिद्धानि २५॥ विरूढानि-अङ्कुरितानि द्विदलधान्यानि २६ ढक्कवास्तुल:-शाकविशेषः स च प्रथमः-प्रथमोद्गत एवानन्तकायिको भवति न पुनश्छिन्नप्ररूढः २७ शूकरसज्ञितो वल्लः शूकरवल्लः स एवानन्तकायिको न तु धान्यवल्लः २८ पस्यङ्कः शाकभेदः २९ कोमलाऽऽम्लिकाअबद्धास्थिका चिञ्चिणिका ॥ २३९ ॥ आलुक ३१ पिण्डालुको ३२ कन्दभदौ, एते पूर्वोक्ताः पदार्था द्वात्रिंशत्सङ्ख्या अनन्तनामभि:| अनन्तकायिकसज्ञिता आर्यदेशप्रसिद्धा भवन्तीत्यर्थः, न चैतान्येवानन्तकायिकानि, किन्तु ?, अन्यान्यपि, तथा चेह अन्यदपि पूर्वोक्ता ॥५७॥ | तिरिक्तमनन्तं-अनन्तकायिकं ज्ञेयं लक्षणयुक्त्या-वक्ष्यमाणतद्गतलक्षणविचारणया 'समयात सिद्धांतात् ॥ २४०॥ तान्येव कानिचिदाह-'घोसाडे'त्यादि, घोषातकीकरीरयोरङ्कराः तथा अतिकोमलानि-अबद्धास्थिकानि तिन्दुकाम्रफलादीनि, तथा वरुणवटनिम्बा Jan Education For Private Personal Use Only dainelibrary.org Page #109 -------------------------------------------------------------------------- ________________ दीनां तरूणामङ्कुरा अनन्तकायिकाः ॥ २४१ ॥ अनंतकायपरिज्ञानार्थ लक्षणयुक्तिमाह-'गूढसिरे'त्यादि, गृढानि-प्रकटवृत्त्या अज्ञायमानानि सिरा:-सन्धयः पर्वाणि च यस्य पत्रकाण्डनालशाखादेस्तत्तथा, तथा यस्य भज्यमानस्य-शाखादेखोट्यमानस्य पत्रादेः |समः-अदन्तुरो भङ्गः-छेदो भवति तत्समभङ्ग, तथा छिद्यमानस्यैव न विद्यन्ते हीरकाः-तन्तुलक्षणा मध्ये यस्य तदहीरकं, तथा छित्त्वा | गृहादावानीतं शुष्कताद्यवस्थाप्राप्तमपि जलादिसामग्री प्राप्य गडूच्यादिवत् पुनरपि यत्प्ररोहति तच्छिन्नरुह, तदेतैर्लक्षणैः साधारणं | शरीरं ज्ञेयं, अनन्तकायिकमित्यर्थः । एतल्लक्षणव्यतिरिक्तं च प्रत्येकशरीरमिति ॥२४२॥ पुनरनन्तकायिकस्य लक्षणान्तरमाह-'चकं वे'त्यादि, चक्रमिव-अदन्तुरतया कुम्भकारचक्राकारमेकान्तेन समं भङ्गस्थानं यस्य भज्यमानस्य मूलस्कन्धत्वशाखापत्रपुष्पादेः भवति |तं मूलादिकमनन्तजीवं विजानीहीति सम्बन्धः. तथा प्रन्थिः-पर्व सामान्यतो भङ्गस्थानं वा स यस्य चूर्णघनो भवति, कोऽर्थः - | यस्य भज्यमानस्य ग्रन्थेः शुभ्रो घनश्च! उट्टीयमानो दृश्यते स वनस्पतिरनन्तजीवानां साधारणमेकं शरीरमित्यर्थः, कथं पुन४. रसौ समं भज्यत इत्यत्र दृष्टान्तमाह-पृथ्वीसदृशभेद, अत्र पृथ्वी-केदाराद्युपरिवर्तिनी शुष्ककोप्पटिका श्लक्ष्णखटिकानिर्मितवर्तिका | दवा गृह्यते, यथा तस्या भज्यमानायाः समः-अदन्तुरो भेदो भवति एवं वनस्पतिरपि चक्राकारं समं यो भज्यत इति भावः ॥२४॥ पुनर्लक्षणान्तरमनन्तकायिकस्याह-'गूढसिरे'यादि, यत्पत्रं सक्षीरं निःक्षीरं वा गूढसिराकं-अलक्ष्यमाणसिराविशेषं भवति, यदपि च 'प्रतापसन्धि' प्रकृष्टस्तापः-उष्मा येषु एवंविधाः सन्धयो यस्य तत्प्रतापसन्धि 'पणट्ठसंधि'त्ति पाठे तु प्रणष्टसन्धि-सर्वथाऽनुपलक्ष्य-14 माणपत्रार्धद्वयसन्धि यत् अनन्तजीवं तद्विजानीहौति ॥ २४४ ॥ इदानीं वर्जनीयवस्तून्याह पंचुम्बरि चउविगई हिम विस करगे य सव्वमट्टी य । रयणीभोयणग चिय बहबीय Jain Educatiu For Private & Personel Use Only (Alww.jainelibrary.org Page #110 -------------------------------------------------------------------------- ________________ प्रव० सा. रोद्धारे तत्त्वज्ञानवि० ॥५८॥ 664564-64-%सरकारका अणंतसंधाणं ॥ २४५॥ घोलवडा वायंगणे अमुणिअनामाणि फुल्लफलयाणि । तुच्छफलं चलि ४ प्रत्यायरसं वजह बजाणि बावीसं ॥ २४६ ॥ ख्यानद्वारे 'पंचुंबरी'त्यादि, पञ्चानामुदुम्बराणां समाहारः पञ्चोदुम्बरी-वटपिप्पल्योदुम्बरप्लक्षकाकोदुम्बरीफलरूपा समयप्रसिद्धा, सा मन अभक्ष्याणि काकारसूक्ष्मबहुजीवभृतत्वाद्वर्जनीया, तथा चतस्रो विकृतयो-मद्यमांसमधुनवनीतरूपा वाः, सद्य एव तत्र तद्वर्णानेकजीवसम्मू २२ गा. छैनात्, तथा हिमं शुद्धासङ्ख्याप्कायरूपत्वात् , तथा विषं मनोपहतवीर्यमपि उदरान्तर्वतिगण्डोलकादिजीवविधातहेतुत्वात् मरण २४५समये महामोहोत्पादकत्वाच्च, तथा करका अप्यसङ्ख्याका यिकत्वात् , तथा सर्वापि मृत्तिका दर्दुरादिपञ्चेन्द्रियप्राण्युत्पत्तिनिमित्तत्वात् , २४६ सर्वग्रहणं खटिकादितद्भेदपरिग्रहार्थ, तद्भक्षणस्यापि आमाश्रयादिदोषजनकत्वात् , तथा रजनीभोजनं बहुविधजीवसम्पातसम्भवेन इहलौकिकपारलौकिकदोषदुष्टत्वात् , तथा बहुबीजं-पम्पोटकादि प्रतिबीजं जीवोपमर्दसम्भवात् , तथा अनन्तानि-अनन्तकायिकानि अनन्तजन्तुसन्ताननिर्घातननिमित्तत्वात् , तथा सन्धानं-अस्त्यानकं बिल्वकादीनां जीवसंसक्तिहेतुत्वात् ॥ २४५ ॥ तथा 'घोलवडे'त्यादि, घोलवटकानि उपलक्षणत्वादामगोरससम्पृक्तद्विदलानि च केवलिगम्यसूक्ष्मजीवसंसक्तिसम्भवात् , तथा वृन्ताकानि निद्राबाहुल्यमदनोद्दीपनादिदोषदुष्टत्वात् , तथा स्वयं परेण वा येषां नाम न ज्ञायते तान्यज्ञातनामानि पुष्पाणि फलानि, अज्ञानतो निषिद्धफलप्रवृत्तौ व्रतभङ्गसम्भवात् , विषफलेषु प्रवृत्ती जीवितविनाशात् , तथा तुच्छम्-असारं फलं-मधूकबिल्वादेः उपलक्षणत्वाच्च पुष्पमरणिशिग्रुमधुकादेः पत्रं प्रावृषि तण्डुलिकादेः बहुजीवसम्मिश्रत्वात् , यद्वा तुच्छफलम्-अर्धनिष्पन्नकोमलचवळकशिम्बादिकं, तद्भक्षणे हि तथाविधा तृप्तिरपि नोपजायते, दोषाश्च बहवः सम्भवन्ति, तथा चलितरसं-कुथितान्नं, उपलक्षणत्वात् पुष्पितौदनादि, दिनद्वया-11 .0CRc Jain Educatio n al For Private 8 Personal Use Only O w .jainelibrary.org Page #111 -------------------------------------------------------------------------- ________________ तीतं च दधि वर्जनीयं, जीवसंसक्क्या प्राणातिपातादिलक्षणदोषसंभवात्, एतानि द्वाविंशतिसङ्ख्यानि वर्जनीयानि वस्तूनि कृपापरी-1 तचेतसः सन्तो हे भव्यजना ! वर्जयत-परिहरतेति ॥ २४६ ॥ इदानीं 'उस्सग्गो'त्ति पञ्चमं द्वारमाह घोडग लयां य खम्भे कुड़े माले य सबैरि वहनियले । लंबुत्तर थर्ण उड्डी संजय खलिणे य वायस कविढे १४ ॥२४७॥ सीसोकंपिये मई अंगुलिभमुंहा य वारुणी पेही । एए काउस्सग्गे हवंति दोसा इगुणवीसं ॥ २४८ ॥ आसोव्व विसमपायं आउंटावित्तु ठाइ उस्सग्गे । कंपइ काउस्सग्गे लयव्व खरपवणेसंगणं ॥ २४९ ॥ खंभे वा कुड़े वा अवठंभिय कुणइ काउसग्गं तु । माले य उत्तमंगं अवठंभिय कुणइ उस्सग्गं ॥२५०॥ सबरी वसणविरहिया करेहि सागारिअंजह ठएइ। ठइऊण गुज्झदेसं करेहि इअ कुणइ उस्सग्गं ॥ २५१ ॥ अवणामिउत्तमंगो काउस्सग्गं जहा कुलवहुव्व । नियलियआ विव चरणे वित्थारिय अहव मेलविउं ॥ २५२॥ काऊण चोलपर्ट अविहीए नाहिमंडलस्सुवरि । हेहा य जाणुमेत्तं चिट्ठइ लंबुत्तरुस्सग्गं ॥ २५३ ॥ पच्छाइऊण य थणे चोलगपट्टेण ठाइ उस्सग्गं । दसाइरक्खणहा अहवाऽणाभोगदोसेणं ॥ २५४ ॥ मेलित्तु पण्हियाओ चलणे वित्थारिऊण बाहिरओ। काउस्सग्गं एसो बाहिरउडी मुणेयव्वो ॥ २५५ ॥ अंगुढे मेलविउ वित्थारिय पण्हिआउ बाहिति । काउस्सग्गं एसो भणिओ अभितरुद्धित्ति ॥ ॥२५६ ॥ कप्पं वा पहुं वा पाउणि संजइव्व उस्सग्गं । ठाइ य खलिणं व जहा रयहरणं अग्गओ Jain Educa t ion For Private & Personel Use Only W ww.jainelibrary.org Page #112 -------------------------------------------------------------------------- ________________ प्रव० सा- रोद्धारे तत्त्वज्ञा नवि० ॥ ५९॥ SASARAM कोउं ॥ २५७॥ भामेइ तह य दिहि चलचित्तो वायसोध्व उस्सग्गे । छप्पइयाण भएणं कुणइ ५ कायोय पढे कविठं वै ॥ २५८ ॥ सीसं पकंपमाणो जक्खाइटोव्व कुणइ उस्सग्गं । मूउव्व हूहुयंतो त्सर्गद्वारे तहेव छिजंताईसु॥२५९॥ अंगुलिभमुहाओऽवि अ चालिंतो कुणइ तह य उस्सग्गं । आला- दोषाः १९ वगगणणटुं संठवणत्थं च जोगाणं ॥ २६०॥ काउस्सग्गंमि ठिओ सुरा जहा बुडबुडेइ गा.२४७अव्वत्तं । अणुपेहंतो तह वानरोव्व चालेइ ओट्टपुडे ॥ २६१॥ एए काउस्सग्गं कुणमाणेण २६२ विबुहेण दोसा उ । सम्मं परिहरियव्वा जिणपडिसिद्धत्तिकाऊणं ॥ २६२॥ 'घोडगे'त्यादि गाथाद्वयं, तत्रैते कायोत्सर्गे भवंति दोषा एकोनविंशतिरिति सण्टङ्कः, कायस्य-शरीरस्य स्थानमौनध्यानक्रियाव्यति-15 रेकेणान्यत्रोच्छुसितादिभ्यः क्रियांतराध्यासमाश्रित्य य उत्सर्गः-त्यागो 'नमोऽरिहंताण'मिति वचनात् पूर्व स कायोत्सर्गः, स च A द्वेधा-चेष्टायामभिभवे च, चेष्टायां-ामनागमनादौ ऐर्यापथिक्थादिप्रतिक्रमणभावी, अभिभवे च सुरादिविधीयमानोपसर्गजयार्थ, | यदुक्तम्-“सो उस्सग्गो दुविहो चेट्टाइ अभिभवे य नायव्वो। मिक्खायरिआइ पढमो उवसग्गभिजुजणे बीओ ॥१॥" ति[स उत्सर्गो प्राद्विविधः चेष्टायाममिभवे च ज्ञातव्यः भिक्षाचर्यादिषु प्रथमः उपसर्गाभियोजने द्वितीयः ॥ १॥] स च दोषरहितो विधीयमानो | | निर्जराहेतुर्भवति, दोषाश्चैते-घोटकलतास्तम्भकुव्यमालशबरीवधूनिगडलम्बोत्तरस्तनोर्द्धिकासंयतीखलीनवायसकपित्थशीपोत्कम्पितमूकअङ्गालीभृकुटिवारुणीप्रेक्षा इत्येकोनविंशतिः॥२४७-२४८॥ इदानीं नामतोऽभिहितानेतान् स्वयमेव विवृणोति-'आस इत्यादि, ॥ ५९॥ आकुञ्चितैकपादस्य घोटकस्येव स्थानं घोटकदोषः १ कम्पते कायोत्सर्गे लतेव खरपवनसङ्गेनेति लतादोषः २ ॥ २४९ ॥ 'खंभे Jain Education in Mainelibrary.org Page #113 -------------------------------------------------------------------------- ________________ Jain Education इत्यादि, स्तम्भे वा कुड्ये वा अवष्टभ्य स्थानं स्तम्भकुड्यदोषः ३ तथा माले - उपरितनभागे उत्तमाङ्गमवष्टभ्य करोत्युत्सर्गमिति मालदोषः ४ ॥ २५० ॥ 'सबरी' त्यादि, शबरी - पुलिन्दिका वसनविरहिता कराभ्यां सागारिकं गुह्यं यथा स्थगयति एवं स्थगयित्वा गुह्यदेशं कराभ्यां करोत्यु सर्गमिति शबरीदोषः ५ ।। २५१ ॥ 'अवणे'त्यादि, अवनामितोत्तमाङ्गः कुलवधूरिव तिष्ठन् करोत्युत्सर्गमिति वधूदोष: ६ निगडनियन्त्रित इव चरणौ विस्तार्याथवा मीलयित्वा करोत्युत्सर्गमिति निगडदोष: ७ ॥ २५२ ॥ 'काऊणे' त्यादि, कृत्वा चोलपट्टमविधिना नाभिमण्डलस्योपरि अधस्ताच्च जानुमात्रं तिष्ठति कायोत्सर्गे इति लम्बोत्तरदोषः ८ ।। २५३ ॥ 'पच्छाई'त्यादि, अवच्छाय - स्थगयित्वा स्तनौ चोलपट्टेन दंशादीनां रक्षणार्थं अथवा अनाभोगदोषेण - अज्ञानदोषेण करोत्युत्सर्गमिति स्तनदोषः ९ ॥ २५४ ॥ ऊर्श्विकादोषो द्विधा - बाह्यविकादोषोऽभ्यन्तरोर्श्विकादोषञ्च तत्र द्वावपि क्रमेण आह - - 'मेलित्तु' इत्यादि, मीलयित्वा पाण चरणावग्रभागे विस्तार्य बाह्यतो - बहिर्मुखं तिष्ठत्युत्सर्गे एष बहिः शकटोर्श्विकादोषो ज्ञातव्यः ॥ २५५ ॥ तथा 'अंगुट्टे' त्यादि, अङ्गुष्ठौ द्वावपि मेलयित्वा विस्तार्य पाष्र्णी तु बाह्यतस्तिष्ठत्युत्सर्गे एष भणितोऽभ्यन्तरशकटोविकादोषः १० ॥ २५६ ॥ 'कप्पमित्यादि, कल्पं वा-पट्टी पट्टे वा - चोलपट्टे संयतीव स्कन्धदेशयोरुपरि प्रावृत्य तिष्ठत्युत्सर्गे इति संयतीदोष : ११, खलीनमिव - कविकमित्र रजोहरणमग्रतः कृत्वा तिष्ठत्युत्सर्गे इति खलीनदोषः १२, वाऽत्र समुच्चये, अन्ये खलीनार्त्तवाजिवदूर्ध्वाध:शिरः कम्पनं खलीनदोषमाहुः || २५७ ॥ तथा 'भाई'त्यादि, दृष्टिं भ्रमयति चलचित्तो वायस इव इतस्ततो नयनगोलकभ्रमणं दिग्निरीक्षणं वा कुरुते उत्सर्गे इति वायसदोषः १३, षट्पदिकाभयेन कपित्थवद् वृत्ताकारत्वेन संवृत्य जङ्घादि मध्ये कृत्वा तिष्ठत्युत्सर्गे इति कपित्थदोषः १४ एवमेव मुष्टिं बध्ध्वा स्थानमित्यन्ये ॥ २५८ ॥ 'सीसमित्यादि, भूताविष्टस्येव शीर्ष कम्प w.jainelibrary.org Page #114 -------------------------------------------------------------------------- ________________ ५ कायोत्सर्गद्वारे दोषाः १९ गा.२४७२६२ प्रव० सा- यतः कायोत्सर्गकरणं शीर्षोत्कम्पितदोषः १५ तथा कायोत्सर्गे छिद्यमानेषु केनचिद् गृहस्थादिना कायोत्सर्गव्यवस्थितप्रत्यासन्न- रोद्धारे प्रदेशवर्तिषु हरितादिषु तं निवारणार्थ मूक इव हुँहुमित्यव्यक्तं शब्दं कुर्वस्तिष्ठत्युत्सर्गे इति मूकदोषः १६ ॥ २५९ ॥ तत्त्वज्ञा- 'अंगुली'त्यादि, तथाऽऽलापकगणनार्थमङ्गुलीश्वालयन् तथा योगानां संस्थापनार्थ व्यापारान्तरनिरूपणार्थ ध्रुवौ चालयन् भ्रसंज्ञां | नवि० |कुर्वन् चकारादेवमेव वा भ्रूनृत्तं कुर्वन्त्रुत्सर्गे तिष्ठति इति अङ्गुलिकाभ्रदोषः १७ ॥ २६०॥ तथा 'काउस्सग्गंमी'त्यादि, कायो-15 त्सर्गस्थितो निष्पद्यमानसुरेव बुडबुडाशब्द-अव्यक्ताऽऽरावं करोतीति, वारुणीमत्तस्येव घूर्णमानस्य स्थानं वारुणीदोष इत्यन्ये १८, ॥६ ॥ | अनुप्रेक्षमाणो-नमस्कारादिकं चिन्तयन्नुत्सर्गस्थितो वानर इव चालयत्योष्टपुटाविति प्रेक्षादोषः १९ इत्येकोनविंशतिः ॥ २६१॥ अन्ये वेकविंशतिं मन्यन्ते, तत्र स्तम्भकुड्यदोषेण स्तम्भदोषः कुड्यदोषश्चेति (ग्रन्थानम् २०००) द्वौ विवक्षिती, तथाऽङ्गुलिभ्रूदोषेणापि अङ्गुलिदोषो भ्रदोषश्चेत्येवमेकविंशतिः, एके चान्यानपि कायोत्सर्गदोषानाहुः, यथा-'निष्ठीवनं वपुःस्पर्शः, प्रपञ्चबहुला स्थितिः । सूत्रोदितविधेयूनो, वयोऽपेक्षाविवर्जनम् ॥ १ ॥ कालापेक्षाव्यतिक्रान्तिाक्षेपासक्तचित्तता । लोभाकुलितचित्तत्वं, पापकार्योद्यमः परः ॥२॥ कृत्याकृत्यविमूढत्वं, पट्टकाद्युपरिस्थितिः' । इति ॥ इदानीमेतानुपसंहरन्नाह-एए'इत्यादि, एते-पूर्वभ|णिता दोषाः कायोत्सगै कुर्वता विबुधेन सम्यक् परिहर्तव्याः, जिनैः-तीर्थकरैः प्रतिषिद्धा-निवारिता इविकृत्वा, जिनाज्ञाकरणं सहि सर्वत्र श्रेयस्करमिति ॥ २६२ ।। अयं च कायोत्सर्ग एतैयोतिःस्पर्शादिभिः कारणैश्चलनेऽपि न भज्यते, तथाहि-'अगणिो | छिंदिज व बोहीखोभाइ दीहडको वा । आगारेहि अभग्गो उस्सगो एवमाईहिं ॥१॥ यदाऽ विद्युतो वा ज्योतिः स्पृशति तदा प्रावरणायोपधिग्रहणेऽपि न भङ्गः, ननु नमस्कारमेवामिधाय किमिति तद्ग्रहणं न करोति ?, उच्यते, नात्र नमस्कारेण पारणमे ॥६ ॥ JainEducation For Private Personal Use Only SIMw.jainelibrary.org Page #115 -------------------------------------------------------------------------- ________________ प्र. सा. ११ Jain Education वाविशिष्टं कायोत्सर्गमानं क्रियते किन्तु यो यत्परिमाण: कायोत्सर्ग उक्तस्तावन्तं कालं प्रतीक्ष्य तत ऊर्ध्व नमस्कारमभणित्वा पारयतो भङ्गः, अपरिसमाप्तौ च पठतोऽपि भङ्ग एव, तस्मात् यो यत्परिमाणः कायोत्सर्गस्तस्मिन् पूर्ण एव 'नमो अरहंताण' मिति वक्तव्यं, तथा मार्जारमूषकादेः पुरोगमनेऽप्रतः सरतोऽपि न भङ्गः, तथा राजसम्भ्रमे चौरसंभ्रमे वाऽस्थानेऽपि नमस्कारमुच्चारयतो व भङ्गः, तथा सर्पदष्टे आत्मनि परे वा साध्यादौ सहसा उच्चारयतो न भङ्ग इति ॥ इदानीं 'चडवीससमहियसयं गिहिपडिकमणाइयाराण' मिति षष्ठं द्वारं विवृण्वन्नाह— पण संलेहेण पन्नरस कॅम्म नाणाइ अट्ठ पत्तेयं । बारस तव विरियतिंगं पण सम्म वयाई पत्तेयं ॥ २६३ ॥ इहपरलोयासंसप्पओग मरणं च जीविऑसंसा | कामे भोगे व तेहा मरणंते पंच अइआरा ।। २६४ ॥ 'पणे 'त्यादि, पञ्च संलेखनायां अतीचारा इति सर्वत्र योज्यं, पंचदश 'कम्मति कर्मादानानि ज्ञानादिषु - ज्ञानदर्शनचारित्रेषु अष्टौ प्रत्येक मित्यष्टकत्रयस्य मीलने चतुर्विंशतिः भवंति विंशतिक्षिप्तेषु जाताश्चत्वारिंशत् ४४ द्वादश तपसि - तपोविषये, लुप्तसप्तमीयमिदं द्रष्टव्यं चतुश्चत्वारिंशत्मध्ये द्वादशसु क्षिप्तेषु पट्पञ्चाशज्जातानि वीर्यत्रिके - मनोवचनकायवीर्यलक्षणे, अत्र सप्तम्यर्थे प्रथना, वीर्यत्रिके क्षिप्ते एकोनषष्टिः जाताः तथा सम्यक्त्वे पञ्चातीचाराः, तथा व्रतानि - अणुव्रतादीनि द्वादश तेषु प्रत्येकं पञ्च पञ्चातीचारा इति व्रतेषु षष्टिः, एते च सर्वे मिलिताश्चतुर्विंशत्यधिकं शतं ॥ २६३ ॥ इदानीं क्रमेणैव सर्वानेतान् स्वयमेव व्याचष्टे - 'इहपरलोए'त्यादि, आशंसनमाशंसा-अभिलाषः तस्याः प्रयोगो-व्यापारणं करणमाशंसाप्रयोगः, आशंमैव वा प्रयोगो-व्यापार आशंसाप्रयोगः, तत्र इह-अस्मिन् प्रज्ञापकम Page #116 -------------------------------------------------------------------------- ________________ 6RC प्रव० सा रोद्धारे तत्त्वज्ञानवि० ॥६१॥ नुष्यापेक्षया मानुषत्वपर्याये यो वर्तते लोकः-प्राणिवर्गः स इहलोकः तद्व्यतिरिक्तस्तु परलोकः, तत्रेहलोकं प्रति आशंसाप्रयोगो यथा- ६ गृह्यतिअनेनाऽऽराधनादिकष्टेन मृतः सन्नुन्मत्तद्विपघटोटतरलतरतुंगतुरङ्गराजीविराजमानसुन्दरमन्दुराशतकान्तः काञ्चननिस्सपत्नरत्नोदण्डमणि- | चारा खण्डप्रमुखमहासमृद्धिसम्भारविनिर्जितवैश्रमणकोशः क्षितिपतिर्विशुद्धबुद्धिरमात्यो वा ज्येष्ठः श्रेष्ठी वा जन्मान्तरे अहं भवेयमित्येवं नरप- | 181५ संलेखत्यादिसमृद्धिप्रार्थना १ तथा परलोकाशंसाप्रयोगः-कमनीयकामिनीनयननलिननिपीयमानलसल्लावण्यपुण्यपीयूषः सुरपतिरहं स्यां देवो नायां वा इत्यादिप्रार्थना २ तथा मरणं प्रत्याशंसाप्रयोगः तथाविधप्रान्तक्षेत्रप्रतिपन्नानशनो लोकैः क्रियमाणप्रभावनाकारिपूजाद्यभावे गाढ- गा. २६३. तररोगपीडायां वा यद्यहं झटित्येव म्रिये तदा भव्यं भवेदिति प्रार्थना ३ तथा जीवितं-प्राणधारणं तदाशंसायाः-तदभिलाषस्य प्रयोगो, २६४ | यथा-बहुकालमहं जीवेयमिति, अयं हि कृतानशनः कश्चित् कर्पूरश्रीचन्दनवस्त्रमाल्यधवलरासकादिविशिष्टपूजादर्शनाद् बहुपरिवारावलोकनान्निरन्तरागच्छदतुच्छजननिकरण धन्योऽयं पुण्यवानित्यादि क्रियमाणश्लाघाश्रवणात् सवादिधार्मिकजनोपबृंहणाच्चैवं मन्यते, यथाप्रतिपन्नानशनस्यापि चिरतरं जीवितमेव मे श्रेयः यत एवंविधा मदुद्देशेन शासनप्रभावना विभूतिश्च वर्तत इति ४ तथा कामौ-शब्दरूपे भोगा:-गन्धरसस्पर्शास्तेषामाशंसा, यद्यनेन कष्टाराधनाविधिना मम जन्मान्तरे विशिष्टाः कामभोगाः सम्पद्यन्ते तदा भव्यं भवतीत्यादिविकल्परूपा, एते मरणान्ते पञ्चातीचाराः ५, एतैः समयविधिकृताऽप्याराधना दृष्यत इति न कर्तव्या एवंविधा आशंसाः, यत उक्तम् | - आशंसया विनिर्मुक्तोऽनुष्ठानं सर्वमाचरेत् । मोक्षे भवे च सर्वत्र, निःस्पृहो मुनिसत्तमः ॥ १॥" 'पन्नरस कम्म'त्ति व्याख्यायते, तत्राह भाडी फोडी साडी वणअंगारस्सरूवकम्माई । वाणिजाणि अविसलक्खदंतरसकेसविसयाणि भा॥६१।। Jain Educatio n al T w .jainelibrary.org Page #117 -------------------------------------------------------------------------- ________________ - - 6 . - 9-%er- ॥२६५॥ दवदाण जंतवाहण निल्लंछण असहपोससहियाणि । सजलासयसोसाणि अकम्मा हवंति पन्नरस ॥ २६६ ॥ 'भाडी'त्यादि गाथाद्वयम् , तत्र भाटककर्म यत् स्वकीयगव्यादिना परकीयभाण्डं भाटकेन वहति अन्येषां वा बलीवर्दशकटादीन् || भाटकेनैवार्पयति, यदाहुः-"नियएणुवगरणेणं परकीयं भाडएण जो वहइ । तं भाडकम्ममहवा बसहाइसमप्पणेऽन्नेसिं ॥ १॥” इति ★ा निजकेनोपकरणेन परकीय भाटकेन यो वहति । तत् भाटककर्म अथवा वृषभादिसमर्पणेऽन्येषां ॥ १॥] १॥ 'फोडित्ति स्फोट नकर्म-वापीकूपतडागादिखननं यद्वा हलकुद्दालादिना भूमिदारणं पाषाणादिघट्टनं वा, यवादिधान्याना सक्त्वादिकरणेन विक्रयो वा, यदुक्तं-"जवचणयागोहुममुग्गमासकरडिप्पभिइधन्नाणं । सत्तुयदालिकणिक्कातंडुलकरणाई फोडणयं ॥ १॥ अहवा फोडीकम्मं सीरेणं भूमिफोडणं जं तु । उण्डत्तणयं च तहा तहा य सिलकुट्टयत्तं चे ॥ २ ॥ति” [यवचणकगोधूममुद्गमाषकरदिप्रभृतिधान्याना सक्तुकदा|लिकणिकातन्दुलकरणानि स्फोटनकर्म ॥ १ ॥ अथवा स्फोटनकर्म हलेन भूमिस्फोटनं यत्तु । सूडनं च तथा तथा च शैलकुट्टकत्वं च दा॥२॥] २ ॥ 'साडी'ति शकटकर्म, शकटानां तदङ्गानां च चक्रोादीनां स्वयं परेण वा वृत्तिनिमित्तं निष्पादनं विक्रयो वाहनं वा, यदाहुः-"शकटानां तदङ्गानां, घटनं खेटनं तथा । विक्रयश्चेति शकटजीविका परिकीर्तिता ॥ १॥" ३ ॥ 'वण'त्ति वनकर्म यत् छिन्नानामच्छिन्नानां च तरुखण्डानां पत्राणां पुष्पाणां फलानां च विक्रयणं वृत्तिकृते तद्वनकर्म, यञ्चात्र स्फोटकर्मत्वेनोक्तं मुगादिकणानां द घरट्टादिना द्वैधीकरणं दाल्यादिरूपं गोधूमादीनां च घरदृशिलापुत्रकादिना चूर्णीकरणं पिष्टकादिरूपं तदपि वनकर्मेति केचिन्मन्यन्ते, यदाहुः "छिन्नाच्छिन्नवनपत्रप्रसूनफलविक्रयात् । कणानां दलनोत्पेषात् , वृत्तिश्च वनजीविका ॥ १॥" ४ ॥ 'अंगार'त्ति अङ्गारकर्म-यदङ्गारक 3- -3- Jain Educat i onal For Private Personel Use Only SC Kiww.jainelibrary.org Page #118 -------------------------------------------------------------------------- ________________ प्रव० सा रोद्धारे तत्त्वज्ञानवि० ॥ ६२ ॥ Jain Education रणपूर्वकं तद्विक्रयः, एतच्चोपलक्षणं अन्यदपि यदग्निसमारम्भपूर्वक मिष्ठकाभांडादिपाक भ्राष्ट्रादिकरणेन जीवनं तद्व्यङ्गारकर्म, यदाहु:--- “अङ्गारविक्कयं इदृयाणं कुंभारलोहगाराणं । सुन्नारभाडभुंजाइयाण कम्मं तभिंगालं ।। १ ।।” [ अङ्गारविक्रय इष्टकानां कुम्भकारलोहकाराणां । सुवर्णकार भ्राष्ट्रभुञ्जकादीनां कर्म तदङ्गारकर्म ॥ १ ॥ ] ५ ॥ अतीचारता चैतेषां कृततत्प्रत्याख्यानस्य अनाभोगादिना अत्रैव प्रवृत्तेः एवमन्यत्रापीति, एतत्स्वरूपाणि कर्माणि पञ्च, तथा वाणिज्यानि - क्रयविक्रयस्वरूपाणि, चः समुच्चये, विषलाक्षादन्तरसकेशविषयाणि, तत्र विषवाणिज्यं विषं- शृङ्गिकादि तच्चोपलक्षणमन्येषां जीवघातहेतूनामुपविषाणामस्त्रादीनां च तेषां विक्रयः, यदाहु:-- “ विसवाणिज्जं भन्नइ विसलोहप्पाणणणविक्किणणं । धणुहसरखग्गछुरिआपरसुयकुद्दालियाईणं ॥ १ ॥ [ विषवाणिज्यं भण्यते विषलोहप्राणघातकविक्रयणं धनुः शरखड्ग क्षुरिकापर्श कुद्दालिकादीनां ॥ १ ॥ ] ६ ॥ तथा लाक्षावाणिज्यं बहुजीवजालकस्थानलाक्षादि विक्रयः, यदवाचि - " लक्खाधायइगुलियामणसिलआिलव जलेवाणं । विक्किणणं लक्खवणिज्जं तुयरीसकूडमाईणं ॥ १ ॥ [ लाक्षाघातकीगुलिकामनःशिलहरित लवज्रलेपानां । विक्रयणं लाक्षावाणिज्यं तूरीकूटादीनां ॥ १ ॥ ] ७ ॥ तथा दन्तवाणिज्यं यत्र प्रथमत एव पुलिन्द्रादीनां हस्तिदन्तशङ्खपूतिशचर्मकेशादीनामानयननिमित्तं मूल्यं ददाति आकरे वा गत्वा स्वयं क्रीणाति ततस्ते वनादौ गत्वा हस्त्यादीन् तदर्थ नन्ति तद्विक्रयपूर्व यदाजीवनं तद्दन्तवाणिज्यं, यदवोचन् - "नहदंत चमर खल्ला मेरिकबड्डा य सिप्पिसंखा य । कत्थूरियपूइसमाइयं च इह दंतवाणिज्जं ॥ १ ॥ " [ नखदन्तचामरखल्ला भेरीकपर्दकाः शुक्तिशङ्खाश्च । कस्तूरिकापूर्तिशादिकं चेह दन्तवाणिज्यं ॥ १ ॥ ] अनाकरे तु दन्तादेर्ग्रहणे विक्रयणे च न दोषः ८ ।। तथा रसवाणिज्यं मद्यादिविक्रयः, यदभ्यधायि - "महुमज्जमंसमक्खण चउन्ह विगईण जमिह विक्किणणं । रसवाणिज्जं तह दुद्धतिलघयदहिअपभिईणं || १ ||” [ मधुमद्यमांसम्रक्षणानां चतसृणां विकृतीनां यदिह विक्रयणं । रसवा ע, ६ गृह्यति चाराः १५ कर्मा दानानि गा. २६५२६६ ॥ ६२ ॥ w.jainelibrary.org Page #119 -------------------------------------------------------------------------- ________________ णिज्यं तथा दुग्धतैलघृतदधिप्रभृतीनां ॥१॥] ९॥ तथा केशवाणिज्यं यत्र दासीदासहस्त्यश्वगवोष्ट्रमहिषवालेयादिजीवान् गृहीत्वा तत्रान्यत्र जवा विक्रीणीते जीविकानिमित्तं तत् केशवाणिज्यं, यदाहुः-"मणुयाणं तिरियाणं विक्किणणं इत्थ अन्नदेसे वा । केसवणिज्जं भन्नइ गो-| गद्दहअस्समाईणं ॥१॥" [मनुजानां तिरश्चां विक्रयणमत्रान्यदेशे वा केशवाणिज्यं भण्यते गोगर्दभाश्वादीनां ॥ १ ॥] १० ॥ सजीवानां विक्रये केशवाणिज्यं, अजीवानां तु जीवाङ्गानां विक्रये दन्तवाणिज्यमिति विवेकः ॥२६४॥ तथा दवदानं यत्रवाहनं निर्लान्टनं असतीपोषः, एतैः सहितानि, सह जलाशयशोषेण वर्तन्ते सजलाशयशोषाणि, चः समुच्चये, कर्माणि भवन्ति पञ्चदश, तत्र 'देवदान' दव-| | स्य-दवाग्नेस्तृणादिदहननिमित्तं दानं-वितरणं दवदानं, तच्च द्विधा भवति-व्यसनात-फलनिरपेक्षप्रवृत्तिरूपात् , यथा वनेचरा एवमेव तृणा-| दावनिं ज्वालयन्ति पुण्यबुद्ध्या वा-यथा मदीयमरणसमये इयन्तो मम श्रेयोऽर्थ धर्मदीपोत्सवाः करणीया इति, अथवा जीर्णतृणदाहे| सति नवतृणाङ्कुरोद्भेदागावश्चरन्तीति, क्षेत्रे वा शस्यसम्पत्तिनिमित्तमग्निं ज्वालयन्तीति, यदुक्तं-"वणदवदाणमरण्णे दवग्गिदाणं तु| जीववहजणयं ।' [अरण्ये वनदवदानं दवाग्निदानं जीववधजनकं ]॥११॥ 'यन्त्रवाहन मिति तिलेक्षुसर्षपैरण्डफलादिपीलननिमित्तं तत्तद्यत्राणां-घाणकादीनां अरघट्टादिजलयत्राणां च वाहनं--व्यापारणं शिलोदूखलमुशलादीनां विक्रयणं वा यत्रवाहनं, यन्त्रपीलनकर्मेत्यर्थः, उक्तं च-"सिलउक्खलमुसलघरट्टकंकयाईण जमिह विक्किणणं । उच्छुत्तिलपीलणं वा तं बिंती जंतपीलणयं ॥ १॥" [शिलोदूखलमुशलघरट्टकंकटादीनां यदिह विक्रयणं । इक्षुतिलपीडनं वा तत् ब्रुवते यत्रपीडनकर्म ॥१॥] एतच्च पीलनीयतिलादिक्षोदात्तद्गतजी. ववधाच सदोष, यतो लौकिका अपि भाषन्ते-"दशसूनासमश्चक्री, दशचक्रिसमो ध्वजः । दशध्वजसमा वेश्या, दशवेश्यासमो नृपः & ॥१॥” १२ इति । 'निलाञ्छन मिति नितरां लाञ्छनं-अङ्गावयवच्छेदस्तेन कर्म-जीविका निर्लान्छनकर्म, तत्र गोमहिषोष्ट्रादीनां नासा Jain Education (141 For Private & Personel Use Only Dnaw.jainelibrary.org Page #120 -------------------------------------------------------------------------- ________________ प्रव० सारोद्धारे तत्त्वज्ञानवि० ६ गृह्यति चारा २४ ज्ञानादीनां गा.२६७ २६९ -SCREERCIA वेधो गवाश्वादीनामङ्कनं तेषामेव वर्धितकीकरणं करभाणां पृष्ठगालनं गवां च कर्णकम्बलच्छेदनादिकमिति, यदाहुः-"नासावधोऽङ्कन मुष्कच्छेदनं पृष्टगालनम् । कर्णकम्बलविच्छेदो, निर्लाञ्छनमुदीरितम् ॥ १॥” १३ इति ॥ 'असतीपोष' इति असत्यो-दुःशीलास्तासां| दासीसारिकादीनां पोषणं पोषोऽसतीपोषः, तत्र लिङ्गमतनं तेन शुकश्वादीनामपि पुंसां पोषणमसतीपोषः, यदवाचि-"मज्जारमोरमक- डकुक्कुडसालहीअकुक्कुराईणं । दुहित्थिनपुंसाईण पोसणं असइपोसणयं ॥१॥” इति [मार्जारमयूरमर्कटकुर्कुटशुककुर्कुरादीनां । दुष्टस्त्रीनपुंसकादीनां पोषणमसतीपोषणं ॥ १ ॥] एषां च पोषणं पापहेतुरेवेति १४ ॥ तथा 'जलाशयशोषो' जलाशयानां-सरःप्रभृतीनां शोषणमिति, तदुक्तं-"सरदहतलायसोसो बहुजलयरजीवखयगारी" [सरोद्रतटाकशोषो बहुजलचरजीवक्षयकारी] १५॥ एतानि |च पञ्चदशापि कर्मादानानि प्रतिषिद्धषड्विधजीववधादिमहासावद्यहेतुत्वाद्वर्जनीयानि, उपलक्षणं चैतद्वहुसावद्यानां कर्मणामेवञ्जातीयानां न पुनः परिगणनमिदमिति ॥ २६६ ।। 'नाणाइअट्टत्ति ज्ञानदर्शनचारित्राणां प्रत्येकमष्टावतीचारा-मालिन्यलक्षणाः, ते च प्रतिपक्षे |आचारलक्षणे ज्ञाते सति सुज्ञाना भवन्ति इत्यतस्तावद् ज्ञानाचारान् आह काले विणए बहुमाणोवहाणे तहा अनिण्हवणे । वंजण अत्थ तभए अट्टविहो नाणमायारो ॥२६७॥ निस्संकिय निकंखिय निवितिगिच्छा अम्रदिट्टीय। उवह थिरीकरणे वच्छल्ल पीवणे अट्ठ॥ २६८॥ पणिहाणजोगजुत्तो पंचहिं समिईहिं तीहिं गुत्तीहिं । चरणायारो विवरीय याई तिण्हंपि अइयारा ॥ २६९॥ 'काले'त्यादि, काले-कालविषये ज्ञानाचारो भवतीति सर्वत्र सम्बन्धः, तत्र यो यस्याङ्गप्रविष्टादेः श्रुतस्य काल उक्तस्तस्य तस्मिन्नेव ॥६३॥ Jain Education VIRLional For Private & Personel Use Only & w.jainelibrary.org Page #121 -------------------------------------------------------------------------- ________________ Jain Education स्वाध्याय: कार्यो नान्यदा प्रत्यवायसम्भवात् दृश्यते च लोकेऽपि कृष्यादेः कालकरणे फलं विपर्यये तु विपर्यय इति यत उक्तम् - "कालंमि कीरमाणं किसिकम्मं बहुफलं जहा होइ । इय सव्वाविय किरिया नियनियकालंमि विन्नेया ॥ १ ॥ [ काले क्रियमाणं कृषिकर्म बहुफलं यथा भवति । एवं सर्वाऽपि च क्रिया निजनिजकाले विज्ञेया ॥ १ ॥ ] इति १ । तथा 'विणए 'ति विनये - विनयविषये ज्ञानस्य ज्ञानिनां ज्ञानसाधनानां च - पुस्तकादीनामुपचाररूपः, यतो विनयेन - आसनदानाऽऽदेशकरणादिना पठनीयं न पुनरविनयेन - आसनदानाद्यकरणेन २ । तथा 'बहुमाणे 'ति बहुमान:- प्रीतिस्तद्विषये, यतो बहुमानेनैव - आन्तरचित्तप्रमोदलक्षणेन पठनादि विधेयं न पुनर्बहुमानाभावेनेति ३ तथा 'उवहाणे'त्ति उप-समीपे धीयते - ध्रियते सूत्रादिकं येन तपसा तदुपधानं तपोविशेषः तद्विषये, यतो यद्यस्य सूत्रस्य अध्ययनोद्देशकादेस्तप उक्तं तत्तपः कृत्वैव तस्य पाठादि विधेयं नान्यथेति ४ । तथा ' ( तहा ) अनिण्हवणे 'ति तथाशब्दः समुच्चये, निह्नवनमपलपनं न निहवनमनिह्नवनं तद्विषये, यतोऽनिह्नवेनैव पाठादि सूत्रादेर्विधेयं न पुनर्मानादिवशतः आत्मनो लाघवाद्याशङ्कया श्रुतगुरूणां श्रुतस्य वाऽपलापेनेति ५ । तथा 'वजण अत्थतदुभये' इति व्यञ्जनानि - ककारादीनि अर्थ:- अभिधेयं तदुभयं च-व्यञ्जनार्थयोरुभयं ततः समाहारद्वन्द्वः कोऽर्थः ? - व्यञ्जनविषयेऽर्थविषये तदुभयविषये च ज्ञानाचारत्रयं भवति, एतत्त्रयानन्यथाकरणेन सम्यगुपयोगेन च यतः सूत्रादि पठनीयं नान्यथा ६-७-८, अत्र व्यञ्जनग्रहणमुपलक्षणं स्वरा अपि द्रष्टव्याः । एवमष्टविधः - अष्टप्रकारो ज्ञानस्य - श्रुतज्ञानस्याचारो - ज्ञानाराधनतत्पराणां व्यवहार इति ॥ २६७ ॥ अथ दर्शनाचारभेदानाह - ' निस्संकियेत्यादि, शङ्कितं शङ्का – सन्देहस्तस्याभावो निःशङ्कितं दर्शनस्य - सम्यक्त्वस्याचारः १ । इत्येवमन्यत्रापि, तथा काङ्क्षितं काङ्क्षा - अन्यान्यदर्शनग्रहः तदभावो निष्काङ्क्षितं २ । तथा विचिकित्सा - मतिविभ्रमः युक्तत्यागमोपपन्नेऽप्यर्थे फलं प्रति सम्मोहः तदभावो निर्विचिकित्सं यद्वा विद्वज्जुगुप्सा - मलमलिना एते इत्यादि - jainelibrary.org Page #122 -------------------------------------------------------------------------- ________________ प्रव० सा रोद्धारे तत्त्वज्ञानवि० ॥ ४॥ साधुजुगुप्सा तदभावो निर्विद्वजुगुप्स, तत एतेषां द्वन्द्वः, पुंल्लिङ्गनिर्देशश्च प्राकृतत्वात् ३ । तथा अमूढा-तपोविद्यातिशयादिकुतीर्थिक- गृह्यतिदिदर्शनेऽप्यमोहा-स्वभावादविचलिता सा च सा दृष्टिश्च-सम्यग्दर्शनं अमूढदृष्टिः, अथवा निर्गताः शङ्कितादिभ्यो ये ते निःशङ्कितनि- चाराः काङ्खितनिर्विचिकित्सा जीवाः, अमूढा दृष्टिरस्येत्येवममूढदृष्टिश्च जीव एव, तत एते धर्मधर्मिणोरभेदोपचारादर्शनाचारभेदा भवन्तीति ४ १२ तपसः तथा उपबृहणं उपबृंहा-समानधार्मिकाणां क्षपणावैयावृत्त्यादिसद्गुणप्रशंसनेन तत्तद्गुणवृद्धिकरणं ५ । तथा स्थिरीकरणं तु धर्माद्विषीदता ३ वीर्यस्य तत्रैव चाटुवचनचातुर्यादवस्थापन, उपबंहा च स्थिरीकरणं च उपबृंहास्थिरीकरणे ६ । तथा वात्सल्यं च प्रभावना च वात्सल्यप्रभावने, गा.२७०तत्र वात्सल्यं-समानदेवगुरुधर्माणां भोजननिवसनदानोपकारादिभिः सम्माननं ७ । प्रभावना-धर्मकथाप्रतिवादिनिर्जयदुष्करतपश्चरणकर- २७२ णादिभिर्जिनप्रवचनप्रकाशनं, यद्यपि च प्रवचनं शाश्वतत्वात् तीर्थकरभाषितत्वाद्वा सुरासुरनमस्कृतत्वाद्वा स्वयमेव दीप्यते तथापि दर्शन शुद्धिमात्मनोऽभीप्सुर्यो येन गुणेनाधिकः स तेन तत्प्रवचनं प्रभावयति, यथा भगवदार्यवज्रस्वामिप्रभृतिक इति ८॥२६८ ॥ एतेKIऽष्टौ दर्शनाचाराः, साम्प्रतं चारित्राचारानाह–'पणिहाणजोगे'त्यादि, प्रणिधानं-चेतःस्वास्थ्यं तत्प्रधाना योगा-व्यापाराः प्रणि धानयोगाः तैर्युक्त:-समन्वितो यः साधुः पञ्चभिः समितिभिस्तिसृभिर्गुप्तिभिः कृत्वा, अथवा 'सुपां सुपो भवन्तीति वचनात् सप्तम्यर्थे * तृतीया, ततः पञ्चसु समितिषु तिसृषु गुप्तिषु विषये-एता आश्रित्य प्रणिधानयोगयुक्तो यः स एष चरणाचारः, आचाराचारवतोः कथचिदभेदादिति, ज्ञेय इति शेषः, एतेषां त्रयाणामपि ज्ञानाचारादीनां विपर्यस्ततायां-अकालाविनयादौ शङ्कितत्वादो अप्रणिधानरूपायां च |सत्यामतीचारा:-चित्तमालिन्यलक्षणा इति ।। २६९ ॥ 'बारस तवत्ति व्याख्यातुमाह ॥६४ ॥ अणसणमूणोअरिआ वित्तीसंखेवणं रसञ्चाओ । कायकिलेसो संलीणया य बज्झो तवो होइ - Jain Education / For Private Personel Use Only MMw.jainelibrary.org Page #123 -------------------------------------------------------------------------- ________________ ॥ २७० ॥ पायच्छित्तं विर्णओ वैयावचं तहेव सैज्झाओ । झाणं उग्गोव य अभितरओ तवो होइ ॥ २७९ ॥ सम्ममकरणे वारस तवाइयारा तिगं तु विरिअस्स । मणवयकाया पावपउता विरियति अइयारा ॥ २७२ ॥ 'अणसणे'त्यादि गाथाद्वयं, तत्र अश्यत इति अशनं न अशनं अनशनमाहारत्याग इत्यर्थः तत्पुनर्द्विधा - इत्वरं यावत्कथिकं च, तत्रेत्वरं - परिमितकालं, तत्पुनः श्रीमहावीरतीर्थे नमस्कारसहितादि षण्मासान्तं श्रीनामे यतीर्थे संवत्सरपर्यन्तं, मध्यमतीर्थकरतीर्थे त्वष्ट मासान् यावत् यावत्कथिकं पुनराजन्मभावि, तत्पुनश्चेष्टाभेदोपाधिविशेषतस्त्रिधा यथा पादपोपगमनं इङ्गितमरणं भक्तपरिज्ञा चेति, एतेषां त्रयाणामपि स्वरूपं सप्तपञ्चाशदधिकशततमद्वारादव सेयमिति १ । 'ऊणोअरिय'त्ति ऊनमुदरं ऊनोदरं तस्य करणं भावे वुनि ऊणोदरिका, व्युत्पत्तिरेवेयं, अस्य प्रवृत्तिस्तूनतामात्रे, सा द्विधा- द्रव्यतो भावतश्च द्रव्यत उपकरणभक्तपानविपया, तत्र उपकरणविषयोनोदरिका जिनकल्पिकादीनां तदभ्यासपरायणानां वाऽवबोद्धव्या, न पुनरन्येषां तेषामुपध्यभावे समप्रसंयमपालनाऽभावात्, अथवाऽ | न्येषामप्यतिरिक्तोपकरणाग्रहणतो भवत्येवोनोदरता, यत उक्तम् - "जं वट्टइ उवगारे उवगरणं तं च होइ उवगरणं । अइरित्तं अहिगरणं अजओ अजय परिहरंतो ॥ १ ॥” [ उपकरणं यद्वर्त्तते उपकारे तदेव भवत्युपकरणं । अतिरिक्तमधिकरणं अयतोऽयतं भुञ्जन् ॥ १ ॥ ] इति, 'परिहरतोत्ति आसेवमानः 'परिहारो परिभोगों' इति वचनात्, ततोऽयतश्च यत्परिभुञ्जानो भवतीत्यर्थः, भक्तपानोनोदरिका पुन| रात्मीयाहारमानपरित्यागतो विज्ञेया, आहारमानं च- 'बत्तीसं किर कवला आहारो कुच्छिपूरओ भणिओ । पुरिसस्स महिलिआए अट्ठा| वीसं भवे कवला ॥ १ ॥ कवलस्स य परिमाणं कुक्कुडिअंडगपमाणमित्तं तु । जं वा अविगियवयणो वयणम्मि छुभिज्ज वीसंतो || २ || ” Jain Educational Page #124 -------------------------------------------------------------------------- ________________ BACOCALC प्रव० सा रोद्धारे तत्त्वज्ञानवि० ६ गृह्यति चाराः १२ तपसः ३ वीर्यस्य गा.२७०२७२ SEARCRA इत्यादि [ द्वात्रिंशत् किल कवला आहारः कुक्षिपूरको भणितः । पुरुषस्य महेलाया अष्टाविंशतिः कवला भवेयुः ॥ १ ॥ कवलस्य च प्रमाणं कुर्कुट्यण्डकप्रमाणमात्रमेव यद्वा अविकृतवदनो वदने क्षिपेद्विश्वस्तः ॥ २॥] सा च अल्पाहारादिभेदतः पञ्चविधा भवति, यदाहुः-'अप्पाहार १ अवडा २ दुभाग ३ पत्ता ४ तहेव किंचूणा ५ । अट्ठ दुवालस सोलस चउवीस तहकतीसा य ॥१॥” अयमत्र भावार्थः-अल्पाहारोनोदरिका नाम एककवलादारभ्य यावदष्टौ कवला इति, अत्र चैककवलमाना जघन्या अष्टकवलमाना पुनरुत्कृष्टा व्यादिकवलमानभेदा मध्यमा, एवं नवभ्यः कवलेभ्य आरभ्य यावद् द्वादश कवलास्तावदपाङ्खनोदरिका,अत्रापि नवकवला जघन्या द्वादशकवलोत्कृष्टा शेषा तु मध्यमा, एवं त्रयोदशभ्य आरभ्य यावत् षोडश कवलाः तावहिभागोनोदरिका, जघन्यादिभेदत्रयभावना पूर्ववत्, एवं सप्तदशभ्य आरभ्य यावत् चतुर्विशतिः कवलास्तावत् प्राप्तोनोदरिका, जघन्यादित्रयभावना अत्रापि पूर्ववत् , एवं पञ्चविंशतेरारभ्य यावदेकत्रिंशत्क|वलास्तावत् किश्चिदूनोदरिका, जघन्यादिभेदत्रयं पूर्ववद्भावनीयं, एवमनेनानुसारेण पानेऽपि भणनीया, तथा स्त्रीणामप्येवं पुरुषानुसारेण | द्रष्टव्या, भावत ऊनोदरिका क्रोधादिपरित्यागः, यत उक्तम्-“कोहाईणमणुदिणं चाओ जिणवयणभावणाओ य । भावेणोणोदरिआ पन्नत्ता वीयराएहिं ॥१॥ [क्रोधादीनामनुदिनं त्यागो जिनवचनभावनाश्च भावेनोनोदरिका प्रज्ञप्ता वीतरागैः ॥१॥] २ । 'वित्तीसंखेवणं'ति वर्तते अनयेति वृत्तिः-भक्ष्यं तस्याः सङ्केपणं-सङ्कोचः तच्च गोचराभिग्रहरूपं, ते च गोचरविषया अभिप्रहा अनेकरूपाः, तद्यथा-द्रव्यतः क्षेत्रतः कालतो भावतश्च, तत्र द्रव्यतो मया अद्य भिक्षायां गतेन लेपकार्याद्येव कुन्ताग्रादिसंस्थितमण्डकादि वा ग्राह्यमित्यादयः, क्षेत्रत एकद्वि त्र्यादिगृहस्वग्रामपरग्रामपेटार्धपेटादिलब्धं दायकेन देहलीजस्योरन्तर्विधाय वा दत्तं गृहीष्यामीत्यादयः, कालतः पूर्वाह्लादौ सकलभिक्षाचर८ निवर्तनावसरे वा पर्यटितव्यमित्यादयः, भावतो हसनगानरोदनादिक्रियाप्रवृत्तो बद्धो वा यदि प्रतिलाभयिष्यति ततोऽहमादास्ये न त्वन्य U SLCAUSESCORECAST ॥६५॥ JainEducationkelional For Private sPersonal use Only Brow.jainelibrary.org Page #125 -------------------------------------------------------------------------- ________________ * थेत्येवमादयः, उक्तं च-"लेवडमलेवडं वा अमुगं दव्वं च अन्ज घेच्छामि । अमुगेण व दवेणं अह दव्वाभिग्गहो नाम ॥ १॥ 'अमुगे णति चटुक्ककरोटिकादिना, अट्ठ उ गोयरभूमी एलुयविक्खंभमित्तगहणं च । सग्गामपरग्गामो एवइअ घरा उ खेत्तंमि ॥ २ ॥ उज्जुगगंतुं पञ्चागई य गोमुत्तिआ पयंगविही । पेडा य अद्धपेडा अभितरवाहिसंबुक्का ॥ ३ ॥ काले अभिग्गहो पुण आई मज्झे तहेव अवसाणे । अप्पत्ते सइकाले आई बिति मज्झि तइयंते ॥ ४ ॥" [लेपकृदलेपकृद्वाऽमुकं वा द्रव्यमद्य ग्रहीष्यामि । अमुकेन वा द्रव्येणैष द्रव्या भिग्रहो नाम ॥ १ ॥ अष्टैव गोचरभूमयः देहलीविष्कम्भमात्रग्रहणं च । स्वनामे परग्रामे इयन्ति गृहाणि तु क्षेत्रे ॥ २ ॥ ऋजु गत्वाहा प्रत्यागतिश्च गोमूत्रिका पतङ्गवीथिः पेटा अर्धपेटा अभ्यन्तरशंबूका बाह्यशम्बूका ॥ ३ ॥ कालेऽभिग्रहः पुनरादौ मध्ये तथैवावसाने । अप्राप्ते स्मृतिकाले आद्यः द्वितीयो मध्ये तृतीयोऽन्त्ये ॥४॥] प्रतीतभिक्षावेलाया आदौ मध्येऽवसाने च कालविषयोऽभिग्रहः, तथा चाह|"अप्राप्ते सति भिक्षाकाले अटत आदि:-प्रथमः, मध्ये-भिक्षाकाल एवाटतो द्वितीयः, अन्ते-भिक्षाकालावसानेऽटतस्तृतीयोऽभिग्रहः” दि|न्तगपडिच्छगाणं वेज सुहुमंपि मा हु अचियत्तं । इइ अप्पत्ते अइए पवत्तणं मा उ मज्झमि ॥ १॥ उक्खित्तमाइचरगा भावजुया खलु अभिग्गहा हुति । गायंतो व रुयन्तो जं देइ निसन्नमाइ वा ॥ २॥" [ ददत्प्रतीच्छकयोः सूक्ष्माऽप्यप्रीतिर्मा भूदिति अप्राप्तेऽतीते वा प्रवर्त्तनं-पुरःपश्चात्कर्मादि मा भूदिति मध्ये ॥ १॥ उत्क्षिप्तादिचरकाः खल्वभिग्रहा भवन्ति गायन वा रुदन वा यद्ददाति निषण्णादि वा ॥२॥] 'उक्खित्तमाइचरगत्ति उत्क्षिप्तादिचराः, उत्क्षिप्ते भाजनात् पिण्डे चरति-गच्छति यः स उत्क्षिप्तचरः, एवं निक्षिप्ते भाजनादाविति भावनीयं, "ओसक्कण अहिसक्कण परंमुहालंकिएतरो वावि । भावंतरेण य जुओ अह भावाभिग्गहो नाम ॥ १॥ ME अवष्वष्कणमभिष्वकर्ण पराङ्मुखोऽलंकृत इतरो वापि । भावान्तरेण वा युक्त एष भावाभिग्रहो नाम ॥१॥] ३ । 'रसच्चाओ'त्ति Jain Education in For Private & Personel Use Only 21ainelibrary.org Page #126 -------------------------------------------------------------------------- ________________ प्रव० सारोद्धारे तत्त्वज्ञानवि० ॥ ६६ ॥ Jain Education रसानां - मतुब्लोपाद्विशिष्टरसवतां विकारहेतूनां दुग्धादीनां त्यागो - वर्जनं रसत्यागः ४ । 'कायकिलेसो 'त्ति कायस्य - शरीरस्य केश:| शास्त्राविरोधेन बाधनं कायक्लेशः, स च वीरासनाद्यासनकरणेन अप्रतिकर्मशरीरत्व केशोल्लुश्चनादिना च विचित्र:, यदवाचि - "वीरा| सणक्कुडुगासणाई लोयाइओ य विन्नेओ । कायकिलेसो संसारवास निव्वेय हे उत्ति ॥ १ ॥ वीरासणाइसु गुणा कायनिरोहो दया य | जीवेसु । पर लोगमई य तहा बहुमाणो चेव अन्नेसिं || २ || निस्संगया अ पच्छापुरकम्मविवज्जणं च लोयगुणा । दुक्खसहत्तं नरगाइ| भावणाए य निव्वेओ || ३ ||” [ वीरासनोत्कटुकासनादि लोचादिकश्च विज्ञेयः । कायक्लेशः संसारवासनिर्वेदहेतुरिति ॥ १ ॥ वीरासनादिषु गुणाः कायनिरोधो दया च जीवेषु । परलोकमतिश्च तथा बहुमानचैवान्येषां ॥ २ ॥ निःसंगता च पश्चात्पुरः कर्मविवर्जनं च लोचगुणाः । दुःखसहत्वं नारकभावनया च निर्वेदः || ३ ||] ५ | 'संलीणया य'त्ति संलीनता - गुप्तता, सा चेन्द्रियकषाययोगवि - या विविक्तशयनासनता चेति चतुर्धा, यदुक्तम् — “इंदिय कसायजोए पडुच्च संलीणया मुणेयव्वा । तह य विवित्ता चरिया पन्नत्ता वीयराएहिं ॥ १ ॥ [ इंद्रियकपाययोगान् प्रतीत्य संलीनता ज्ञातव्या । तथा विविक्ता चर्या प्रज्ञप्ता वीतरागैः ॥ १ ॥ ] तत्र श्रवणेन्द्रियेण शब्देषु मधुरादिभेदेषु रागद्वेषाकरणं श्रवणेन्द्रियसंलीनता, यदाहुः – “सद्देसु य भद्दयपावएस सोयविस्यमुवगएसु । तुट्ठेण व रुद्वेण व समणेण सया न होयव्वं ॥ १ ॥” [ शब्देषु भद्रकपापकेषु श्रोत्रविषयमुपगतेषु । श्रमणेन सदा तुष्टेन रुष्टेन वा न भवितव्यं ॥ १ ॥ ] एवं च क्षुरादीन्द्रियेष्वपि भावनीयं यथा - "रूवेसु य भद्दयपावएसु चक्खुविसयमुवगएसु । तुद्वेण व रुद्वेण व समणेण सया न होयव्वं ॥ १||” [ रूपेषु च भद्रकपापकेषु चक्षुर्विषय० ] इत्याद्यभिलापेनेति, कषायसंलीनता च कषायाणामनुदीर्णानामुदय निरोधेन उदीर्णानां च निष्फलीकरणेन विज्ञेया, यद्भ्यधायि - "उदयरसेव निसेहो उदयप्पत्ताण वाऽफलीकरणं । जं इत्थ कसायाणं कसाय संलीगया एसा ॥ १ ॥” ६ गृह्यति चाराः १२ तपसः ३. वीर्यस्य गा. २७०२७२ ॥ ६६ ॥ w.jainelibrary.org Page #127 -------------------------------------------------------------------------- ________________ 5654545455ARELICIES I उदयस्यैव निरोधः प्राप्तोदयानां वाऽफलीकरणं । यत्र कषायाणां कषायसंलीनतैषा ॥ १ ॥] योगसंलीनता पुनर्मनोवाकायलक्षणयोगानामकुशलानां निरोधः कुशलानामुदीरणं च, यदवोचन्-"अपसत्थाण निरोहो जोगाणमुदीरणं च कुसलाणं । कजंमि य विहिगमणं जोगे संलीणया भणिया ॥ १॥" [अप्रशस्तानां योगानां निरोधः कुशलानां चोदीरणं कार्ये च विधिगमनं योगे सलीनता भणिता ॥१॥] विविक्तशयनासनतारूपा पुनः संलीनता आरामादिषु स्त्रीपशुपण्डकादिरहितेषु यदवस्थानं, यदाहुमहर्षयः- आरामुज्जाणा-1 इसु थीपसुपंडगविवजिए ठाणं । फलगाईण य गहणं तह भणियं एसणिज्जाणं ॥ १॥" [आरामोद्यानादिषु स्त्रीपशुपण्डकविवर्जिते स्थानं । तथा एषणीयानां फलकादीनां ग्रहणं भणितं ॥ १॥] ६ ॥ चः समुच्चये, 'बज्झो तवो होइ'त्ति एतदनशनादिकं बाह्यं तपो भवति, बाह्यत्वं चास्य बाह्यद्रव्याद्यपेक्षत्वात् , प्रायो बहिः शरीरस्य तापकत्वात् लौकिकैरपि तपस्तया ज्ञायमानत्वात् कुतीर्थिकैरपि स्वाभिप्राये-|| णासेव्यमानत्वाञ्चेति ॥ २७० ॥ 'पायच्छित्त'मित्यादि, इह चित्तं-जीवो भण्यते, ततः प्रायो-बाहुल्येन चित्तं-जीवं विशोधयति-मूलो-|| त्तरगुणविषयातीचारजनितकर्ममलमलिनं निर्मलं करोतीति प्रायश्चित्तं, तत् पुनरालोचनादिकं दशधा, यदाहुः-"आलोयण पडिक्कमणे || मीस विवेगे तहा विउस्सग्गे । तव छेय मूल अणवट्ठया य पारंचिए चेव" ॥१॥ इति [आलोचना प्रतिक्रमणं मिश्र विवेकस्तथोत्सर्गः। तपश्छेदो मूलमनवस्थाप्यं पाराश्चिकं चैव ॥ १ ॥] ७ ॥ एतत्स्वरूपं चाष्टानवतिद्वारे ग्यक्षेण वक्ष्यते, “विणए'त्ति विनीयते-क्षिप्यते | अष्टप्रकारं कर्मानेनेति विनयः, स च ज्ञानदर्शनादिभेदात् सप्तधा, यदाहुः-नाणे दसणचरणे मणवयकाओवयारिओ विणओ । नाणे |पंचपयारो मइनाणाईण सद्दहणं ॥ १ ॥ भत्ती तह बहुमाणो तद्दिद्वत्थाण सम्मभावणया । विहिगहणबभासोऽवि य एसो विणओ जिणाभिहिओ ॥२॥" [ज्ञाने दर्शने चारित्रे मनसि वाचि काये औपचारिको विनयः । ज्ञाने पञ्चप्रकारो-मतिज्ञानादीनां श्रद्धानं ॥१॥ म.सा.१२ Jain Educaton IMonal For Private & Personel Use Only HOvw.jainelibrary.org Page #128 -------------------------------------------------------------------------- ________________ प्रव० सारोद्धारे तत्त्वज्ञानवि० गृह्यतिचारद्वारे तपोऽतिचाराः१२ ॥६७॥ -COCACANCSCRACCCCCCC भक्तिस्तथा बहुमानः तद्दष्टार्थानां सम्यक्त्वभावना विधिग्रहणमभ्यासोऽपि चैष विनयो जिनामिहितः ॥ २॥] शुश्रषणादिकश्च दर्शनविनयः, यदाहु:-"सुस्सूसणा अणासायणा य विणओ उ दंसणे दुविहो । दसणगुणाहिएसुं किजइ सुस्सूसणाविणओ ॥ १ ॥ सकारभुट्ठाणं संमाणासणअभिग्गहो तह य । आसणअणुप्पयाणं किइकम्मं अंजलिगहो य ॥२॥ इंतस्सऽणुगच्छणया ठिअस्स तह पजुवासणा भणिया । गच्छंताणुव्वयणं एसो सुस्सूसणाविणओ ॥ ३ ॥" [शुश्रूषणा अनाशातना च विनयस्तु दर्शने द्विविधः दर्शनगुणाधिकेषु क्रियते शुश्रूषणाविनयः॥ १॥ सत्कारोऽभ्युत्थानं सन्मानमासनाभिग्रहश्च तथा । आसनानुप्रदानं कृतिकाजलिग्रहश्च ॥ २॥ आयातोऽनुगमनं स्थितस्य तथा पर्युपासनं भणितं । ब्रजतोऽनुव्रजनमेष शुश्रूषणाविनयः ॥३॥] सत्कारः-स्तवनवन्दनादि अभ्युत्थान-विनयाहस्य दर्शनादेवासनत्यजनं सन्मानो-वस्त्रपात्रादिभिः पूजनं आसनाभिग्रहः पुनस्तिष्ठत एव गुरोरादरेणासनानयनपूर्वकमत्रोपविशतेति भणनं आसनानुप्रदानं-स्थानात्स्थानान्तरे आसनस्य सञ्चारणं कृतिकर्म-वन्दनकं अञलिग्रह:-अञ्जलिकरणं, शेष प्रकटं, अनाशातनाविनयः पुनः पञ्चदशविधः, तस्य चेदं स्वरूपम्-"तित्थयर धम्म आयरिअ वायगे थेर कुल गणे संघे । संभोइअ किरियाए हामइनाणाईण य तहेब" ॥१॥ [तीर्थकरे धर्मे आचार्ये वाचके स्थविरे कुले गणे संघे सांभोगिके क्रियावति मतिज्ञानादीनां च तथैव ॥१॥ साम्भोगिका:-एकसामाचारिकाः क्रिया-आस्तिकता “कायव्वा पुण भत्ती बहुमाणो तह य वन्नवाओ य । अरहतमाझ्याणं केवलनाणावसाणाणं" ॥ १॥ [कर्त्तव्या पुनर्भक्तिर्बहुमानस्तथा वर्णवादश्च अहंदादीनां केवलज्ञानावसानानां ॥ १॥] भक्तिः-बाह्या प्रतिपत्तिः बहुमान:-आन्तरः प्रीतिविशेषः वर्णवादो-गुणग्रहणं, चारित्रविनयः पुनः "सामाइयाइचरणस्स सदहाणं तहेव कायेणं । संफासणं परू-1 वणमह पुरओ सव्वसत्ताणं ॥१॥" तथा "मणवयकाइयविणओ आयरियाईण सव्वकालम्मि । अकुसलमणाइरोहो कुसलाणमुदीरणं | ॥७॥ For Private Personal Use Only in Educator jainelibrary.org Page #129 -------------------------------------------------------------------------- ________________ X-ROSS ACC तह य॥२॥"सामायिकादिचारित्राणां श्रद्धानं तथैव कायेन संस्पर्शनं अथ च सर्वसत्त्वानां पुरतः प्ररूपणं ॥ १॥ मनोवाकायविनय 51 आचार्यादीनां सर्वकाले अकुशलमनआदिरोधः कुशलानां तथोदीरणं च ॥२॥] तथा उपचारेण-सुखकारिक्रियाविशेषेण निवृत्त औपचारिकः स चासौ विनयश्च औपचारिकविनयः, स च सप्तधा-"अब्भासऽच्छणं छंदाणुवत्तणं कयपडिकिई तह य । कारिअनिमित्तकरणं दुक्खत्तगवेसणं तह य ॥१॥ तह देसकालजाणण सम्वत्थेसु तह य अणुमई भणिया । उवयारिओ उ विणओ एसो भणिओ समासेणं ॥ २॥" [अभ्यासस्थानं छन्दोऽनुवर्त्तनं कृतप्रतिकृतिस्तथा च । कारितनिमित्तकरणं दुःखार्त्तगवेषणं च तथा ॥१॥ तथा देशकालज्ञानं तथा सर्वार्थेष्वनुमतिर्भणिता । औपचारिकस्तु विनय एष भणितः समासेन ॥ २ ॥] तत्र 'अब्भासऽच्छणं'ति सूत्राद्यर्थिना नित्यमेवाचार्यस्याभ्यासे-प्रत्यासन्ने स्थातव्यं, तथा छन्द:-अभिप्रायो गुरूणामनुवर्तनीयः, तथा कृतप्रतिकृतिः-कृते भक्तादिना | उपचारे प्रसन्ना गुरवः प्रतिकृति-प्रत्युपकारं सूत्रार्थादिदानतो मे करिष्यन्ति, न नामेकैव निर्जरेति भक्तादिदाने गुरोर्यतितव्यं, तथा| कार्यनिमित्तकारणं, कार्य-श्रुतप्रापणादिकं निमित्तं-हेतुं कृत्वा श्रुतं प्रापितोऽहमनेनेति हतोरित्यर्थः विशेषेण तस्य विनये वर्तितव्यं, तदनुष्ठानं च कर्तव्यं, यद्वा कारितेन-सम्यक्सूत्रार्थमध्यापितेन पुनस्तन्निमित्तं करणं-विनयस्य विधानं कारितनिमित्तकारणं, गुरुणा सम्यक सूत्रादिकं पाठितेन विनेयेन विशेषतो विनये वर्तितव्यं तदुक्तार्थानुष्ठानं च कर्त्तव्यमिति भावः, तथा दुःखार्त्तस्य-दुःखपीडितस्य गवेषणं| -औषधादिना प्रतिजागरणं दुःखार्त्तगवेषणं, पीडितस्योपकारकरणमित्यर्थः, तथा देशकालज्ञानमवसरज्ञतेत्यर्थः, तथा सर्वार्थेषु गुरुविष येष्वनुमति:-आनुकूल्यं, अथवा द्विपञ्चाशद्भेदो विनयः, स च पञ्चषष्टिद्वारे वक्ष्यते ८॥ 'वेयावच्च'मिति व्यापिपर्ति स्मेति व्यापूतः जातस्य भावो वैयावृत्त्यं, धर्मसाधनार्थमन्नादिदानमित्यर्थः, यदाहुः-"वेयावच्चं वावडभावो इह धम्मसाहणनिमित्तं । अन्नाइयाण विहिणा | Jain Education Intel WEnelibrary.org Page #130 -------------------------------------------------------------------------- ________________ प्रव० सा रोद्धारे तत्त्वज्ञानवि० ॥ ६८ ॥ Jain Education, संपायणमेस भावत्थो" ॥१॥ [ वैयावृत्त्यं व्यावृतभाव इह धर्मसाधननिमित्तं अन्नादीनां विधिना संपादनमेष भावार्थ: ||१|| ] ९॥ ' तहेव | सज्झाओ'त्ति सुष्ठु आ-मर्यादया कालवेलापरिहारेण पौरुष्यपेक्षया वा अध्यायः - अध्ययनं स्वाध्यायः, स च पञ्चधा - वाचनापृच्छनापरावर्तनानुप्रेक्षाधर्मकथाभेदात्, तत्र वाचना- शिष्याध्यापनं गृहीतवाचनेनापि संशयोत्पत्तौ पुनः पृष्टव्यमिति पूर्वाधीतस्य सूत्रादेः शङ्कितादौ प्रश्नः पृच्छना, पृच्छनाविशोधितस्य सूत्रस्य मा भूद्विस्मरणमिति परावर्तना, सूत्रस्य घोषादिविशुद्धं गणनमित्यर्थः, सूत्रवदर्थेऽपि सम्भवति विस्मरणमतोऽनुप्रेक्षणं, ग्रन्थार्थस्य मनसाऽभ्यासोऽनुप्रेक्षा चिन्तनिकेत्यर्थः एवमभ्यस्तश्रुतेन धर्मकथा कर्तव्येति, धर्मस्य - श्रुतरूपस्य कथा - व्याख्या धर्मकथेति १० ॥ 'झाण' मिति ध्यायते - चिन्त्यते वस्त्वनेनेति ध्यातिर्वा ध्यानं - अन्तर्मुहूर्तमात्रकालमेकाग्रचित्ताध्यवसानं, यदाहुः - " अंतोमुहुत्तमेत्तं चित्तावत्थाणमे गवत्थुमि । छ मत्थाणं झाणं जोगनिरोहो जिणाणं तु" ॥ १ ॥ [ अन्तर्मुहूर्तमात्रं चित्तस्यैकवस्तुनि अवस्थानं छद्मस्थानां ध्यानं जिनानां तु योगनिरोधः ॥ १ ॥ ] तच्चतुर्धा - आर्त्तरौद्रधर्म्यशुक्रभेदात्, तत्र ऋतं दुःखं तस्य | निमित्तं तत्र वा भवं ऋते वा - पीडिते प्राणिनि भवमार्त्त, तचामनोज्ञानां शब्दरूपरसस्पर्शगन्धलक्षणानां विषयाणां तदाश्रयभूतवायसा| दिवस्तूनां वा समुपनतानां विप्रयोगप्रणिधानं भाविनां वाऽसम्प्रयोगचिन्तनम् १ एवं शूलशिरोरोगादिवेदनाया अपि विप्रयोगासंप्रयोगप्रार्थनं २ इष्टशब्दादिविषयाणां सातवे दनायाञ्चाविप्रयोगसम्प्रयोगप्रार्थनं ३ देवेन्द्रचक्रवर्तित्वादिप्रार्थनं च ४ शोकाक्रन्दनस्वदेहताडनवि| लपनादिलक्षणलक्ष्यं तिर्यग्गतिगमनकारणं विज्ञेयं १, तथा रोदयत्यपरानिति रुद्र:- प्राणिवधादिपरिणत - आत्मैव तस्येदं कर्म रौद्रं, तदपि सत्त्वेषु वधवेधबन्धनदहनाङ्कनमारणादिप्रणिधानं १ पैशून्यासभ्यासद्भूतघातादिवचनचिन्तनं २ तीव्रकोपलो भाकुलं भूतोपघातपरायणं परलोकापायनिरपेक्षं परद्रव्यहरणप्रणिधानं ३ सर्वाभिशङ्कनपरम्परोपघातपरायणशब्दादि विषयसाधकद्रव्यसंरक्षणप्रणिधानं च ४ उत्स nal ६ गृह्यतिचारद्वारे तपोऽति चाराः १२ ॥ ६८ ॥ Page #131 -------------------------------------------------------------------------- ________________ 9454545555555 मानवधादिलिङ्गगम्यं नरकगतिगमनकारणमवसेयं २ । तथा धर्म:-क्षमादिदशलक्षणः तस्मादनपेतं धर्म्य, तच्च सर्वज्ञाऽऽज्ञानुचिन्तनं १ राग द्वेषकषायेन्द्रियवशजन्तूनामपायविचिन्तनं २ ज्ञानावरणादिशुभाशुभकर्मविपाकसंस्मरणं ३ क्षितिवलयद्वीपसमुद्रप्रभृतिवस्तुसंस्थानादिधर्मालोचनात्मकं ४, जिनप्रणीतभावश्रद्धानादिचिह्नगम्यं देवगत्यादिफलसाधकं ज्ञातव्यं ३ । तथा शोधयत्यष्टप्रकार कर्ममलं शुचं वा-शोक कुमयतिअपनयतीति निरुक्तविधिना शुक्लं, एतदपि पूर्वगतश्रुतानुसारिनानानयमतैकद्रव्योत्पत्तिस्थितिभङ्गादिपर्यायानुस्मरणादिस्वरूपं ४ अवधा|| सम्मोहादिलिङ्गगम्यं मोक्षादिफलप्रसाधकं विज्ञेयं ४ । अत्र च धर्मशुक्ले एव तपसी निर्जरार्थत्वात् , नातरौद्रे बन्धहेतुत्वादिति ११ । 'उस्सग्गोऽविय'त्ति उत्सर्जनीयस्य परित्याग उत्सर्गः, स द्विविधः-बाह्योऽभ्यन्तरश्च, तत्र बाह्यो द्वादशादिभेदस्योपधेरतिरिक्तस्यानेषणीयस्य संसक्तस्यान्नपानादेर्वा त्यागः, आभ्यन्तरः कषायाणां मृत्युकाले शरीरस्य च त्यागः, ननु उत्सर्गः प्रायश्चित्तमध्य एवोक्तस्तत् किं पुनरत्र भणनेन ?, सत्यं, सोऽतीचारविशुद्ध्यर्थमुक्तः अयं तु सामान्येन निर्जरार्थमुक्त इत्यपौनरुत्त्यं १२ । “अभितरो तवो होइ'त्ति इदं प्रायश्चित्तादि व्युत्सर्गान्तमनुष्ठानं लौकिकैरनमिलक्ष्यत्वात् तत्रान्तरीयैश्च भावतोऽनासेव्यमानत्वात् मोक्षावाप्तावन्तरङ्गत्वादभ्यन्तरस्य कर्मणस्तापकत्वाभ्यन्तरैरेवान्तर्मुखैर्भगवद्भिर्जायमानत्वाचाभ्यन्तरं तपो भवतीति, एतेषां च कथं अतीचारः संभवतीति आह–'सम्मेत्यादि, एतेषामनशनादीनां द्वादशानां तपोभेदानां सम्यगकरणे-विपरीततया न्यूनाधिक्येन वाऽयथावस्थितानुष्ठानरूपे अतीचारा अपि १ दशधा प्रायश्चित्तवर्णने उत्सर्गशब्देन चेष्टाभिभवभेदेन द्विविधः कायोत्सर्गों वर्णितो मौनध्यानादिक्रियाव्यतिरिक्तक्रियात्यागमधिकृत्य, अयं तु शरीरोपाधिगणादिवस्तून्याश्रित्येति स्पष्टो मेदो वा, अतिरिक्तोपधेस्त्यागो व्यावमौदर्य अनेषणीयत्यागो विवेकः कषायत्यागः कषायसंलीनता, अपश्चिमाराधनायै वा गणादित्यागोऽयं । JainEducation For Private Personal use only RPw.jainelibrary.org Page #132 -------------------------------------------------------------------------- ________________ प्रव० सारोद्धारे तत्त्वज्ञानवि० AMROSAROKA |६ गृह्यति चारद्वारे सम्यक्त्वातिचाराः५ ॥६९॥ द्वादश भवन्तीति, अथ वीर्यत्रिकातीचारानाह–'तिगं तु विरिअस्स'त्ति वीर्यस्य त्रिकं पुनर्मनोवाकायाः सूचकत्वात्सूत्रस्य मनोवाकायव्यापाराः ते च पापप्रयुक्ताः-पापविषये प्रवृत्ताः सन्तो वीर्यत्रिकातीचारा भवन्तीति ॥ 'पण सम्म'त्ति व्याख्यायते संका कंखा य तहा वितिगिच्छा अन्नतित्थियपसंसा।परतिथिओवसेवणमइयारा पंच सम्मत्ते ॥२७३॥ __ 'संके'यादि, शङ्का काङ्खा तथा विचिकित्सा अन्यतीर्थिकप्रशंसा परतीर्थिकोपसेवनं च अतीचाराः पञ्च सम्यक्त्वे भवन्तीति । तत्र शङ्का-भगवदर्हत्प्रणीतेषु पदार्थेषु धर्मास्तिकायादिष्वत्यन्तगहनेषु मतिदौर्बल्यात् सम्यगनवधार्यमाणेषु संशयः-किमेवं स्यान्नैवमिति, यदाहुः"संसयकरणं सङ्के"ति, सा च शङ्का द्विविधा-देशशङ्का सर्वशङ्का च, देशशङ्का देशविषया जीवाद्यन्यतमपदार्थैकदेशगोचरेत्यर्थः, यथाऽस्ति जीवः केवलं सर्वगतोऽसर्वगतो वा ? सप्रदेशोऽप्रदेशो वेति, सर्वशङ्का सर्वविषया यथाऽस्ति धर्मो नास्ति वेति, इयं च द्विधाऽपि शङ्का भगवदर्हत्प्रणीतप्रवचनेऽप्रत्ययरूपा सम्यक्त्वं दूषयतीत्यतीचारः, केवलाऽऽगमगम्या अपि हि पदार्था अस्मदादिप्रमाणपरीक्षानिरपेक्षा आप्तप्रणेतृकत्वान्न सन्देग्धुं योग्याः, यत्रापि मतिदौर्बल्यादिभिर्मोहवशात् कचन संशयो भवति तत्राप्यप्रतिहतेयमर्गला, यथा-कत्थइ मइदुब्बल्लेण तविहायरियविरहओ वावि । नेयगहणत्तणेण य नाणावरणोदयेणं च ॥ १॥ हेऊदाहरणासंभवे य सइ सुटु जं न बुझेजा। सव्वन्नुमयमवितहं तहावि तं चिंतए मइमं ॥२॥ अणुवकयपराणुग्गहपरायणा जं जिणा जुगप्पवरा । जिअरागदोसमोहा य नन्नहावाइणो तेणं ॥ ३ ॥ [कुत्रापि मतिदौर्बल्येन तद्विधाचार्यविरहतो वापि । ज्ञेयगहनत्वेन च ज्ञानावरणोदयेन च ॥१॥ हेतूदाहरणासंभवे च सति का सुष्टु यन्न बुध्येत । सर्वज्ञमतमवितथं तथापि तचिन्तयेत् मतिमान् ॥२॥ अनुपकृतपरानुग्रहपरायणा यत् जिना युगप्रवराः जितरागC द्वेषमोहाश्च नान्यथावादिनस्तेन ॥ ३॥] यथा वा-"सूत्रोक्तस्यैकस्याप्यरोचनादक्षरस्य भवति नरः । मिथ्यादृष्टिः सूत्रं हि नः प्रमाणं ROSCOACK ॥ ८९ Jain Education I d ea For Private & Personel Use Only jainelibrary.org Page #133 -------------------------------------------------------------------------- ________________ जिनाभिहितम् ॥ १॥ एकस्मिन्नप्यर्थे संदिग्धे प्रत्ययोऽर्हति हि नष्टः । मिथ्या च दर्शनं तत् स चादिहेतुर्भवगतीनाम् ॥२॥” इत्यर्थः १, काङ्क्षा-अन्यान्यदर्शनग्रहः, सापि सर्वविषया देशविषया च,तत्र सर्वविषया सर्वपाखण्डिधर्माकाङ्कारूपा, यथा परिव्राजकभौतिकब्राह्मणादयोऽपि विषयसुखजुषोऽपि परलोकसुखेन युज्यन्त इति साधीयानेव तदीयोऽपि धर्मः, देशकाङ्क्षा त्वेकादिदर्शनविषया, यथा सुगतेन भगवता भिक्षुणामक्लेशकारी धर्म उपदिष्टः स्नानान्नपानाच्छादनशयनादिषु सुखानुभवद्वारेण, यदाह-"मृद्वी शय्या प्रातरुत्थाय पेया, भक्तं मध्ये पानकं चापराहे । द्राक्षा खण्डं शर्करा चार्धरात्रे, मोक्षश्चान्ते शाक्यसिंहेन दृष्टः॥१॥” इति, एतदपि घटमानकमेव, एवं च काङ्गापि परमार्थतो भगवत्प्रणीतागमानाश्वासरूपा सम्यक्त्वं दूषयतीत्यतीचारः २, विचिकित्सा-फलं प्रति सन्देहः, स च सत्यपि प्रमाणयुक्त्यागमोपपन्ने सर्वज्ञधर्मेऽस्य दुष्करतरस्य महतस्तपःक्लेशस्य मया विधीयमानस्य सिकताकणकवलनवनिरास्वादस्यायत्यां फलसम्पत् | काचिद्भविष्यति उत क्लेशमात्रमेवेदं निर्जराफलविकलमिति, द्विधाऽपि हि क्रिया वीक्ष्यन्ते सफला अफलाश्च कृषीवलादीनां अत इयमपि | क्रिया तथा सम्भाव्यते, न त्वेवं चिन्तयति, यथा-"पुज्वपुरिसा · जहोदियमग्गचरा घडइ तेसि फलजोगो । अम्हेसु य धिइसंघयण-13 विरहओ न तहमेसि फलं ॥१॥" [पूर्वपुरुषा यथोदितमार्गचराः घटते तेषां फलयोगः अस्मासु च धृतिसंहननविरहतो न तथैषां फलं ॥१॥] इति, एषाऽपि विचिकित्सा क्रियमाणा भगवद्वचनानाश्वासरूपत्वेन सम्यक्त्वस्य दूषकत्वादतीचारः, न चेयं शङ्कातो न भिद्यते | ४ इति वाच्यं, यतः शङ्का सकलासकलपदार्थभाक्त्वेन द्रव्यगुणविषया इयं तु क्रियाफलविषयेति भेदः, भक्तु वा एवं शङ्का, विचिकित्सा 8 वन्यथा एव व्याख्यायते-विचिकित्सा-निन्दा, सा च सदाचारसाधुविषया, यथाऽस्नानेन प्रस्वेदजलक्लिन्नमलत्वाद् दुर्गन्धिवपुष एते | महानुभावाः, को दोषः स्याद् यदि प्रासुकजलेनाङ्गप्रक्षालनं कुरिन्निति, एवंरूपाऽपि विचिकित्सा विधीयमाना भगवद्धर्मानाश्वासरूपत्वात्र Jan Education IRonal Nejainelibrary.org Page #134 -------------------------------------------------------------------------- ________________ रोद्धारे प्रव० सा- सम्यक्त्वं दूषयतीत्यतीचारः, तथा 'अन्यतीर्थिकप्रशंसा' अन्यतीर्थिकाः-सौगतभौतिकादयः तेषां प्रशंसा-अहो एतेषां राजपूज्यत्वमहो| गृह्यति एतेषां सर्वजनमान्यत्वमहोऽदूष्यवैदुष्यादिगुणसमृद्धिः एवमादि, तेषां प्रशंसा प्रतायमानाऽचिन्त्यचिन्तामणिकल्पं सम्यक्त्वं दूषयतीत्यती- चारद्वारे तत्त्वज्ञा- चारः, तथा 'परतीर्थिकोपसेवनं' परतीर्थिकैः सह एकत्र संवासात् परस्परालापादिजनितः परिचयः, तदपि सम्यक्त्वं दूषयतीत्यती-|| अणुव्रतानवि० चारः, यत एकत्रवासे तत्प्रक्रियादर्शनश्रवणाभ्यां दृढसम्यक्त्वस्यापि सम्यक्त्वहासः सम्भाव्यते किमुत मन्दबुद्धेर्नवधर्मस्येति, ननु दर्श- तिचाराः नाचारं प्रतिपादयता तद्विपक्षतया दर्शनस्याष्टावतीचाराः प्रतिपादिताः ततस्तत्रापि शङ्काकाङ्क्षाविचिकित्साः अत्रापि चेति कथं न पौनरु॥७०॥ भक्त्यं ?, तत्र ब्रूमः-पूर्व निःशङ्कितत्वाद्यभावमात्रमतीचारतया प्रत्यपादि इह तु जीवादि विषयशङ्कादिसद्भाव इति न कश्चिद्दोषः, इह चा&ातीचारो व्यवहारनयमताश्रयणेन सत्येव सम्यक्त्वे रुखलनामात्रं, निश्चयनयमते तु सम्यक्त्वाभाव एव, तथा चोक्तम्-"एकस्मिन्नप्यर्थे" इत्यादि । अथ 'वयाईति वितन्यते, तत्राह पढमवये अइआरा नरतिरिआणऽन्नपाणवोच्छेओ । बंधो वहो य अइभाररोवणं तह छविच्छेओ॥ २७४ ॥ सहसा कलंकणं १ रहसदूसणं २ दारमंतभेयं च ३ । तह कूडलेहकरणं ४ मुसोवएसो ५ मुसे दोसा ॥ २७५ ॥ चोराणीय १ चोरपयोगजं २ कूडमाणतुलकरणं ३ । रिउरजव्यवहारो ४ सरिसर्जुई ५ तइयवयदोसा ॥२७६ ॥ भुंजह इतरपरिग्गह १ मपरिग्गहियं थियं २ ॥७०॥ चउत्थवए।कामे तिव्वहिलासो ३ अणंगकीला४ परविवाहो५॥२७७॥ जोएइ खेत्तवत्थूणि १ रुप्प Jan Education For Private Personal Use Only Page #135 -------------------------------------------------------------------------- ________________ कणयाइ देइ सयणाणं२। धणधनाइ परघरे बंधइ जा नियमपज्जंतो३ ॥२७८॥ दुपयाइँ चउप्पयाई गन्भं गाहेइ ४ कुप्पसंखं च । अप्पधणं बहुमोल्लं ५ करेइ पंचमवए दोसा ॥ २७९॥ 'पढमवये'यादि, प्रथमव्रते-प्राणातिपातविरमणलक्षणे नरतिरश्चामन्नपानव्यवच्छेदः तथा बन्धस्तथा वधस्तथाऽतिभारारोपणं तथा| छविच्छेदः, एते पञ्चातीचारा-मालिन्यरूपा भवन्ति, तत्रान्नपानव्यवच्छेदो-भोजनपानयोनिषेधो द्विपदचतुष्पदानां क्रियमाणोऽतीचारः ४ प्रथमत्रतस्य, ननु यद्येवं वरादिरोगाक्रान्तानां पुत्रादीनां लङ्घनादिविधापने गृहीतहिंसाविरमणव्रतस्यातीचारो भविष्यति, तद्युक्तं, | सोपस्काराणि हि सूत्राणि भवन्ति ततः क्रोधादिवशत इति सूत्रे अध्याहर्तव्यं, ततः क्रोधादिदूषितमना यद्यन्नादिनिषेधं करोति तदाऽतीचारः, यदा तु हितबुद्ध्या रोगाद्यभिभूतानां पुत्रादीनामन्नादिनिषेधं करोति तदा नातीचार इति, एवमन्यत्रापि क्रोधादिवशत इति द्रष्टव्यं, न चैतदनार्ष, यतोऽन्यत्राभ्यधायि-"बंधवहछविच्छेयं अइभार भत्तपाणवोच्छेयं । कोहाइदूसियमणो गोमणुयाईण नो कुणइ | M॥१॥" [बन्धवधच्छविच्छेदमतिभार भक्तपानव्यवच्छेदं क्रोधादिदूषितमनाः गोमनुजादीनां न करोति ॥१॥] इत्यादि, किं ब हुना?, यद्रोगाद्यभिभूतानां यच्चापठनादिपराणां पुत्रादीनां यच्च शान्तिकृते उपवासादिकारणं तन्नातीचार इत्यर्थः, तथा बन्धो-रज्ज्वा दिना गोमनुष्यादीनां नियन्त्रणं स्वपुत्रादीनामपि विनयग्राहणार्थ क्रियते ततः क्रोधादिवशत इत्यत्रापि सम्बन्धनीयं, अतः प्रबलकषायोHदयाद् यो बन्धः सोऽतीचार इति, तथा वधो-लकुटादिना हननं, कषायादेव वध इत्यन्ये, तथा 'अतिभारारोपणं' अतिमात्रस्य-वोढुमशक्यस्य भारस्यारोपणं-गोकरभरासभमनुष्यादीनां स्कन्धे पृष्ठे शिरसि वा वहनायाधिरोपणं, इहापि क्रोधाल्लोभावा यद्धिकभारारोपणं सोऽतीचार इति, तथा 'छविच्छेदः' छविः-त्वक् तद्योगाच्छरीरमपि वा छविः तस्याश्छेदो-द्वैधीकरणं, स च पावल्मिकोपहतस्य पुत्रादेरपि क्रियते, Jain Education For Private Personal Use Only POMainelibrary.org Page #136 -------------------------------------------------------------------------- ________________ SIELOS *S* तिचाराः प्रव० सा- ततः क्रोधादिवशत इत्यत्रापि दृश्य, अत्र चावश्यकचूादिभणितो विधिरयं-बन्धो द्विपदानां चतुष्पदानां वा स्यात् , सोऽपि सार्थको-15६ गृह्यतिरोद्धारे दाऽनर्थको वा स्यात् , तत्रानर्थकस्तावद्विधातुं न युज्यते, सार्थकः पुनरयं द्विविधः-सापेक्षो निरपेक्षश्च, तत्र सापेक्षो यो दामग्रन्थिना शि-16 |चारद्वारे तत्त्वज्ञा- थिलेन यश्च प्रदीपनादिषु मोचयितुं छेत्तुं वा शक्यते, निरपेक्षः पुनर्यन्निश्चलमत्यर्थं च बद्ध्यते, एवं तावञ्चतुष्पदानां बन्धः, द्विपदानामपि अणुव्रतानवि० दासदासीचौरपाठादिप्रमत्तपुत्रादीनां यदि बन्धस्तदा सविक्रमणा एव ते बन्धनीया रक्षणीयाश्च यथा ज्वलनभयादिषु न विनश्यन्ति, तथा द्विपदचतुष्पदाः श्रावकेण त एव सङ्ग्रहितव्या ये अबद्धा एवासत इति, तथा छविच्छेदोऽपि तथैव, नवरं निरपेक्षो हस्तपादकर्णनासिकादि यनिर्दयं छिनत्ति, सापेक्षः पुनर्यद्गण्डं वाऽरुर्वा छिंद्याद्वा दहेद्वेति, तथाऽधिकभारोऽपि नारोपयितव्यः, प्रथममेव हि या द्विपदा| दिवाहनेन जीविका सा श्रावकेण मोक्तव्या, अथासावन्या न भवेत् तदा द्विपदो यं भारं स्वयमुत्क्षिपत्यवतारयति च एतावान् वाह्यते, चतुष्पदस्य तु यथोचितभारः किंचिदूनः क्रियते, हलशकटादिषु पुनरुचितवेलायामसौ मुच्यत इति, तथा वधोऽपि प्रहाररूपस्तथैव, नवरं | निरपेक्षप्रहारो निर्दयताडना, सापेक्षः पुनरेवं-यथा श्रावकेणादित एव भीतपर्षदा भवितव्यं, यदि पुनः कोऽपि न करोति विनयं तदा तं| मर्माणि मुक्त्वा लतया दवरकेण वा सकृद् द्विर्वा ताडयेदिति, तथा अन्नपानादिनिषेधः कस्यापि न करणीयः, तीक्ष्णबुभुक्षो ह्येवं म्रियेतापि, लिअतः स्वभोजनवेलायां ज्वरितादीन् विमुच्य नियमत एवान्यान् विधृतान् भोजयित्वा स्वयं भुञ्जीत, अन्नादिनिरोधोऽपि सार्थकानर्थकादिभेदो बंधवद् द्रष्टव्यः, नवरं सापेक्षो रोगचिकित्सार्थ स्यात् , अपराधकारिणं च वाचैव वदेद्-अद्य ते भोजनादि न दास्यत इति, शान्तिनि| मित्तं चोपवासादि कारयेत् , किंबहुना ?, मूलगुणस्याहिंसालक्षणस्यातीचारा यथा न भवन्ति तथा यतितव्यं । ननु हिंसैव श्रावकेण प्रत्याख्याता ततो बन्धादिकरणेऽपि न कश्चिद् दोषः, हिंसाविरतेरखण्डितत्वात् , अथ बन्धादयोऽपि प्रत्याख्यातास्तदा तत्करणे व्रतभङ्ग **R FACHECCANCLOCALSCRECORG ॥ ७१॥ Jain Education EX For Private Personal Use Only ainelibrary.org Page #137 -------------------------------------------------------------------------- ________________ एव भवेत् , विरतेः खण्डनात् , अपरं च-बन्धादीनां प्रत्याख्येयत्वे विवक्षितव्रतेयत्ता विशीर्यते प्रतिव्रतमतीचारवतानामाधिक्यादिति, एवं च न बन्धादीनामतीचारतेति ब्रूमः, सत्यं, हिंसैव प्रत्याख्याता न बन्धादयः, केवलं तत्प्रत्याख्यानेऽर्थतस्तेऽपि प्रत्याख्याता द्रष्टव्याः, हिंसोपायत्वात्तेषां, न च बन्धादिकरणेऽपि च व्रतभङ्गः कित्वतीचार एव, कथं ?, इह द्विविधं व्रतं-अंतर्वृत्त्या बहिर्वृत्त्या च, तत्र मारयामीति विकल्पाभावेन यदा कोपाद्यावेशात् परप्राणप्रहाणमविगणयन् वन्धादौ प्रवर्तते न च परो विपद्यते तदा निर्दयताविरत्यनपेक्षप्रवृत्तत्वेनाऽऽन्तरवृत्त्या व्रतस्य भङ्गो हिंसाया अभावाञ्च बहिर्वृत्त्या पालनमिति, देशस्य भजनात् देशस्य च पालनादतीचारव्यपदेशः प्रवर्तते, यदाहुः-"न मारयामीति कृतव्रतस्य, विनैव मृत्युं क इहातिचारः । निगद्यते यः कुपितो वधादीन , करोत्यसौ स्यान्नियमेऽनपेक्षः ॥ १ ॥ मृत्योरभावान्नियमोऽस्ति तस्य, कोपाइयाहीनतया तु भग्नः । देशस्य भङ्गादनुपालनाच, पूज्या अतीचारमुदाहरन्ति ॥ २॥" यचोक्तं 'व्रतेयत्ता विशीर्यते' इति, तदयुक्तं, विशुद्धाहिंसासद्भावे हि बन्धादीनामभाव एव, ततः स्थितमेतद्-बन्धादयोऽतीचारा एव, बन्धा| दिप्रहणस्योपलक्षणत्वान्मतन्त्रप्रयोगादयोऽन्येऽप्यतीचारतया विज्ञेया इति ॥ द्वितीयव्रतातीचारानाह-'सहसे'त्यादि, सहसा-अनालोच्य कलङ्कनं-कलङ्कस्य करणमभ्याख्यानमसद्दोषस्यारोपणमितियावत् चौरस्त्वं पारदारिकस्त्वमित्यादि प्रथमोऽतीचारः, ननु सहसा कलङ्कनमसदोषाभिधानरूपत्वेन प्रत्याख्यातत्वाद्भङ्ग एव न त्वतीचार इति, सत्यं, किन्तु यदा परोपघातकमनाभोगादिनाऽभिधत्ते तदा सकेशाभावेन व्रतसाक्षेपत्वान्न भङ्गः परोपघातहेतुत्वाच्च भङ्ग इति भङ्गाभङ्गरूपोऽतीचारः, यदा तु तीब्रसङ्केशादभ्याख्याति तदा भङ्ग एव व्रतनिरपेक्षत्वादिति, तथा रहः-एकान्तस्तत्र भवं रहस्य-राजादिकार्यसम्बद्धं यदन्यस्मै न कथ्यते तस्य दूषणं-अनधिकृतेनैवाकारेङ्गितादिभित्विा अन्यस्मै प्रकाशनं रहस्यदूषणं, यथा रहसि मन्त्रयमाणान् कांश्चिदवलोक्य गृहीतमृषाव्रतः कश्चिद्वदति-एते हि राजापकारादि COCR-ACEARNA- 4- CAMPA ५ en Education For Private 3 Personal Use Only Pjainelibrary.org Page #138 -------------------------------------------------------------------------- ________________ प्रव० सारोद्धारे तत्त्वज्ञानवि० ॥७२॥ कारकमिदमिदं च मन्त्रयन्ते, यद्वा रहस्यदूषणं-पैशून्यं, यथा द्वयोः प्रीतो सत्यामेकस्याकारादिनोपलभ्याभिप्रायमितरस्य तथा कथयति गृह्यतियथा प्रीतिस्तयोः प्रणश्यति इति द्वितीयोऽतीचारः, तथा दाराणां-कलत्राणामुपलक्षणत्वान्मित्रादीनां च मनो-मन्त्रणं तस्य भेदः-प्रकाशनं चारद्वारे दारमत्रभेदः, अस्य चानुवादरूपत्वेन सत्यत्वाद्यद्यपि नातीचारत्वं घटते तथापि विश्रब्धभाषितार्थप्रकटनजनितलजादितः कलत्रमित्रादे- अणुव्रतामरणादिसम्भवेन परमार्थतोऽस्यासत्यत्वात्कथञ्चिद्भङ्गरूपत्वेनातीचारतैव, रहस्यदूषणे हि रहस्यमाकारादिना विज्ञायानधिकृत एव प्रकाश-13 तिचाराः यति इह तु मयितैव स्वयं मनं भिनत्तीत्यनयोर्भेदः, इति तृतीयोऽतीचारः, तथा कूटस्य-असद्भूतस्य लेखो-लेखनं कूटलेखस्तस्य करणं, एतच्च यद्यपि कायेनासत्यां वाचं न वदामीत्यस्य न वादयामीत्यस्य वा व्रतस्य भङ्ग एव तथापि सहसाकारानाभोगादिनाऽतिक्रमा-| दिना वाऽतीचारः, अथवा सत्यमित्यसत्यभणनं मया प्रत्याख्यातं इदं तु लेखनमिति भावनया व्रतसव्यपेक्षस्यातीचार एवेति चतुर्थोऽतीचारः, मृषा-अलीकं तस्योपदेशो मृषोपदेशः, इदं च एवं च एवं च ब्रूहि त्वं एवं च एवं च अभिदध्याः कुलगृहेष्वि'त्यादिकमस-II त्याभिधानशिक्षाप्रदानमित्यर्थः, इह व्रतसंरक्षणबुद्ध्या परवृत्तान्तकथनद्वारेण मृषोपदेशं यच्छतः पञ्चमोऽतींचारः, व्रतसव्यपेक्षत्वेन मृषावादे परप्रवर्तनेन च भग्नाभग्नरूपत्वादस्य उपलक्षणत्वान्निकृतिप्रधानशास्त्राध्यापनमप्यतीचारः, इति मृषादोषाः-द्वितीयव्रतातीचाराः ॥ २७५ ॥ अथ तृतीयव्रतातीचारानाह-'चोराणी'त्यादि, चौरैरानीतं-आहृतं चौरानीतं कनकवसनादि, अत्र च सूत्रे आदानपदाध्याहारात्तस्यादानं-मूल्येन मुधिकया वा ग्रहणं, चौरानीतं हि काणक्रयेण मुधिकया वा प्रच्छन्नं गृह्णन् चौर एव भवति, ततश्च चौर्य-13 करणाद् व्रतभङ्गः, वाणिज्यमेव मया विधीयते न साक्षाचौरिकेत्यध्यवसायेन व्रतसापेक्षत्वाच्च न भङ्ग इति भङ्गाभङ्गरूपः प्रथमोऽती-ॐ॥७२॥ चारः, तथा चौराणां प्रयोजनं-व्यापारणं चौरप्रयोगः-हरत यूयमिति हरणक्रियायां प्रेरणा, अथवा चौराणां प्रयोगाः-उपकरणानि कुशि Jain EducationM o nal For Private Personal Use Only M jainelibrary.org Page #139 -------------------------------------------------------------------------- ________________ काकर्तरिकाघर्घरिकादीनि तेषामर्पणं विक्रयणं वा उपचाराञ्चौरप्रयोगः ततो जातश्चौरप्रयोगजोऽतीचारः, प्राकृतत्वाच्च नपुंसकत्वं, अत्र यद्यपि चौर्य न करोमि न कारयामीत्येवंप्रतिपन्नस्य व्रतस्य चौरप्रयोगो व्रतभङ्ग एव तथापि क्रिमधुना यूयं निर्व्यापारास्तिष्ठय ? यदि भवतां भोजनादिकं नास्ति तदाऽहं तद्ददामि भवदानीतमोषस्य वा यदि विक्रायको न विद्यते तदाऽहं तं विक्रेष्ये इत्येवंविधवचनैश्चौरान व्यापारयतः स्वयं च चौर्यव्यापारं परिहरतो व्रतसापेक्षस्यासावतीचार इति द्वितीयः २, तथा मीयतेऽनेनेति मानं-कुडवपलहस्तादि तुला तु प्रसिद्धैव मानं च तुला च मानतुले कूटे च ते मानतुले च कूटमानतुले तयोः करणं-हीनेन मानेन ददाति अधिकेन मानेन च रहाति एवं तुलयाऽपीति तृतीयः ३, तथा रिपो:-द्विषः सम्बन्धिनि राज्ये-नियमिते भूमिभागे कटके वा व्यवहारो-व्यवस्थातिक्रमण व्यवहरणं, इह च यद्यपि स्वस्वामिनाऽननुज्ञातस्य परकटकादिप्रवेशस्य "सामिजीवादत्तं तित्थयरेणं तहेव य गुरूहिं । एयस्स उ जाऽविरई अदिन्नदाणे सरूवं तं ॥ १॥" [स्वाम्यदत्तं जीवादत्तं तीर्थकरेण तथैव गुरुभिरदत्तं । एतस्माद् याऽविरतिः अद-|| त्तादानस्यैतत् स्वरूपं ।। १॥] इत्यदत्तादानलक्षणयोगेन विरुद्धराज्यव्यवहारकारिणां च चौर्यदण्डयोगेनादत्तादानवतभङ्ग एव तथापि विद्वेषिनृपतिभूमौ मया वाणिज्यमेव क्रियते न चौर्यमिति भावनया व्रतसापेक्षत्वालोके च चौरोऽयमिति व्यपदेशाभावादतीचारतेति चतुर्थः ४, तथा सदृशयुतिः-सदृशानां वस्तूनां युतिः-मिश्रीकरणं यथा त्रीहिषु पलजिकान् घृते वसादि तैले मूत्रादि सिक-|| वादि अच्छधवलपण्डिकायां जात्यसुवर्गरूप्ययोयुक्तिसुवर्णरूप्ये मिश्रयित्वा व्यवहरतीति पञ्चमः, अत्र च कूटमानतुलादिव्यवहारः सदृशयुतिश्च परव्यंसनेन परधनग्रहणरूपत्वाद्भङ्ग एव केवलं खात्रखननादिकमेव चौर्य प्रतिषिद्धं मया वणिक्कलैव कृतेति भावनया व्रतरक्षणोदतवादतीचारता ५, इति तृतीयव्रतेऽतीचाराः ॥ २७६ ॥ इदानी चतुर्थव्रतातीचारानाह-'भुंजईत्यादि, इत्व Jain Education a l For Private Personal Use Only jainelibrary.org Page #140 -------------------------------------------------------------------------- ________________ गृ ह्यतिचारद्वारे अणुव्रता|तिचाराः DI प्रव० सा- रमल्पमुच्यते, ततः इत्वरं-अल्पं परिग्रहो यस्याः सा इत्वरपरिग्रहा, इत्वरकालं परिग्रहो यस्याः सा तथा, कालशब्दलोपोऽत्र रोद्धारे दृश्यः, अथवा इत्वरी-प्रतिपुरुषमयनशीला वेश्येत्यर्थः परिगृह्यत इति परिग्रहा-कञ्चित्कालं भाटीप्रदानादिना संगृहीता इत्वरी| तत्त्वज्ञा- चासौ परिप्रहा च सा तथा, पुंवद्भावश्चात्र कार्यः, तां यद्भुङ्क्ते-सेवते गृहीतचतुर्थव्रतः सोऽतीचारः, इयमत्र भावना-भाटीप्रदा-| नवि० । नादित्वरकालं स्वीकारेण स्वकलत्रीकृतस्य वेश्यां सेवमानस्य स्वमतिकल्पनया खदारत्वेन व्रतसापेक्षचित्तत्वान्न भङ्गः अल्पकालं परिग्रहाच वस्तुतोऽन्यकलत्रत्वाद्भङ्ग इति भङ्गाभङ्गरूपत्वादित्वरपरिग्रहां सेवमानस्य प्रथमोऽतीचारः १, तथा अपरिगृहीता-अगृहीतान्यसत्कभाटि॥७३॥ दावेश्या प्रोषितभर्तृका स्वैरिणी कुलाङ्गना वाऽनाथा तां 'थिय'ति स्त्रियं स्थितां वा, एवंविधां सती यो भुते सोऽती चार इति सण्टङ्कः, अयं चानाभोगादिना अतिक्रमादिना वा अतीचारः २, एतौ च द्वावप्यतीचारौ स्वदारसन्तोषिण एव न तु परदारवर्जकस्य इत्वरपरिग्रहाया वेश्यात्वेन अपरिगृहीतायास्त्वनाथतयैव परदारत्वाभावात् शेषास्त्वतीचारा द्वयोरपीति हरिभद्रसूरिमतं, एतदेव च सूत्रानुपाति, यदाह-"सदारसंतोसस्स इमे पंच अइयारा जाणियव्वा न समायरियव्व"त्ति, अन्ये त्वाहुः-इत्वरपरिग्रहासेवनं स्वदारसन्तोषिणोऽती* चारो यथा पूर्व व्याख्यातस्तथैव, अपरिग्रहासेवनं तु परदारवर्जिनोऽतीचारः, अपरिग्रहा हि वेश्या, यदा च तां गृहीतान्यसत्कभाटि कामभिगच्छति तदा परदारगमनदोषसम्भवात् कथञ्चित्परदारत्वाच्च भङ्गत्वेन वेश्यात्वाञ्चाभङ्गत्वेन भङ्गाभङ्गरूपोऽतीचारः इति द्वितीयः, परे पुनरन्यथा प्राहुर्यथा-"परदारवजिणो पंच होति तिन्नि उ सदारसंतुट्टे । इत्थीए तिन्नि पंच व भङ्गविगप्पेहिं अइयारा ॥ १॥ | इयमत्र भावना-इत्वरकालं या परेण भाट्यादिना परिगृहीता वेश्या तां गच्छतः परदारवर्जिणो भङ्गः, कथंचित्परदारत्वात्तस्याः, लोके तु परदारत्वारूढेर्न भङ्ग इति भङ्गाभङ्गरूपोऽतीचारः, अपरिगृहीतायामनाथकुलाङ्गनायां यद्गमनं परदारवर्जिनः सोऽप्यतीचारः तत्कल्प SUNDA ॥७३॥ Jain Education in For Private 8 Personal use only Jainelibrary.org Page #141 -------------------------------------------------------------------------- ________________ -00-34 54- नया परस्य भर्तुरभावेनापरदारत्वादभङ्गः लोके च परदारतया रूढेर्भङ्ग इति पूर्ववदतीचारः, शेषास्तु त्रयोऽतीचारा द्वयोरपि भवेयुः, त्रियास्तु स्वपुरुषसन्तोषपरपुरुषवर्जनयोन भेदः, स्वपुरुषव्यतिरेकेणान्येषां परपुरुषत्वात् , अन्यविवाहनादयस्तु त्रयः स्वदारसन्तोषिण इव स्वपुरुषविषयाः स्युरिति, पञ्च वा, कथं ?, आद्यस्तावद्यदा स्वकीयपतिर्वारकदिने सपल्या परिगृहीतो भवति तदा सपत्नीवारकं विलुप्य | परिभुजानाया अतीचारः द्वितीयस्तु अतिक्रमादिना परपुरुषमभिसरन्त्या अतीचारः, ब्रह्मचारिण्या वा स्वपतिमतिक्रमादिना अभिसरन्त्या * अतीचारः, शेषास्त्रयः स्त्रियाः पूर्ववदिति । तथा कामे-मदने तीवो-गाढोऽभिलाष:-परित्यक्तान्यसकलव्यापारस्य तदेकाध्यवसायता, रम णीमुखकमलकक्षोपस्थान्तरेष्ववितृप्ततया प्रक्षिप्य प्रजननं महतीं वेलां यावन्निश्चलो मृत इवास्ते चटक इव चटकायां मुहुर्मुहुः कामिन्यामारोहतीति तृतीयः ३, तथा अनङ्गः-कामः, स च पुंसः स्त्रीपुंनपुंसकसेवनेच्छा हस्तकर्मादीच्छा वा वेदोदयात् तथा स्त्रियोऽपि पुरुषनपुंसकस्त्रीसेवनेच्छा हस्तकर्मादीच्छा वा नपुंसकस्यापि नपुंसकपुरुषस्त्रीसेवनेच्छा हस्तकर्मादीच्छा वा तेन तस्मिन् वा क्रीडा-रमणमनङ्गक्रीडा स्वलिङ्गेन कृतकृत्योऽपि योषितामवाच्यदेशं भूयो भूयः कुष्णाति केशाकर्षणप्रहारदानदन्तनखकदर्थनादिप्रकारैश्च मोहनीयकर्मावेशात्तथा क्रीडति यथा प्रबलो रागः समुज्जम्भते, अथवा अङ्ग-देहावयवो मैथुनापेक्षया योनिर्मेहनं वा तद्व्यतिरिक्तान्यनङ्गानि-कुचकक्षो. रुवदनादीनि तेषु क्रीडा, इह च श्रावकोऽत्यन्तपापभीरुतया ब्रह्मचर्य चिकीर्षुरपि यदा वेदोदयासहिष्णुतया तत्कर्तुं न शक्नोति तदा यापनामात्रार्थ खदारसन्तोषादि प्रतिपद्यते, मैथुनमात्रेणैव च यापनायां सम्भवन्त्यां कामतीव्राभिलाषानङ्गक्रीडे अर्थतः प्रतिषिद्धे, तत्सेवने च न कश्चिद् गुणः प्रत्युत राजयक्ष्मादयो दोषा एव भवन्ति, एवं प्रतिषिद्धाचरणाद्भङ्गः निजनियमाबाधनाचाभङ्ग इत्येतावतीचारौ, अन्ये त्वन्यथाऽतीचारद्वयमपि भावयन्ति-स हि स्वदारसंतोषी निधुवनमेव मया प्रत्याख्यातमिति खकल्पनया वेश्यादौ तत्परिहरति, ना - - -- --- Jain Education r onal For Private & Personel Use Only jainelibrary.org - Page #142 -------------------------------------------------------------------------- ________________ प्रव० सा रोद्धारे तत्त्वज्ञानवि० 11 68 11 Jain Education लिङ्गनादि परदावर्जिनोऽपि परदारेषु निधुवनं परिहरन्ति नालिङ्गनादीति कथञ्चिद् व्रतसापेक्षत्वादतीचाराविति ४ तथा परेषां - - न्येषां स्वस्वापत्यव्यतिरिक्तानां विवाहो - विवाहकरणं कन्याफल लिप्सया स्नेहसंबन्धादिना वा परिणयनविधानं, इदं च स्वकलत्र सन्तोपवता स्वकलत्रात् परदारवर्जकेन तु स्वकलनवेश्याभ्यामन्यत्र मनोवाक्कायैमैथुनं न कार्य न च कारणीयमिति यदा प्रतिपन्नं व्रतं भवति तदा परविवाहकरणं मैथुनकारणमर्थतः प्रतिषिद्धमेव भवति, मैथुनत्रतकारी च मन्यते मया विवाह एवायं विधीयते न मैथुनं कार्यते इति व्रतसापेक्षत्वादतीचारः, कन्याफललिप्सा च सम्यग्दृष्टेरव्युत्पन्नावस्थायां सम्भवति, मिध्यादृष्टेश्व भद्रकावस्थायामनुप्रहार्थं व्रतदाने सा सम्भवति, ननु परविवाहवत् स्वापत्यविवाहनेऽपि समान एवायं दोषः, सत्यमेतत् परं यदि स्वकन्यादीनां विवाहो न कार्यते तदा स्वच्छन्दचारित्वं भवेत् ततः शासनोपघातः स्यात्, विहिते तु विवाहे पत्यादिनियन्त्रितत्वेन न तथा भवतीति, परेऽप्याहुः - " पिता रक्षति कौमारे, भर्ता रक्षति यौवने । पुत्राश्च स्थाविरे भावे, न स्त्री स्वातत्र्यमर्हति ॥ १ ॥” यस्तु यादवशिरोमणेः कृष्णस्य चेटकमहाराजस्य च निजापत्येष्वपि विवाह नियमः श्रूयते स चिन्तकान्तरसद्भावे सति द्रष्टव्य इति ५, मध्ये स्थितस्य 'चउत्थवए' इति पदयात्रापि सम्बन्धाच्चतुर्थत्रते एते पञ्चातीचाराः ॥ २७७ ॥ अथ पञ्चमत्रतातीचारानाह - ' जोएई'त्यादिगाथाद्वयं धनधान्यादिवस्तुरूपनव | विधपरिग्रहपरिमाणस्वरूपे पश्चमत्रतेऽतीचारा विज्ञेयाः, यथा 'जोएई'त्यादि, योजयति-क्षेत्रवास्तूनि एकत्र मीलयतीति, तत्र क्षेत्रंधान्योत्पत्तिभूमिः, तत् त्रिविधं-सेतुकेतूभयभेदात्, तत्र सेतुक्षेत्रं यदरघट्टादिजलेन सिध्यते, केतुक्षेत्रमाकाशोदकनिष्पाद्यशस्त्रं, उभयक्षेत्रं तूभयजलनिष्पाद्यशस्यं, वास्तु- गृहहट्टादि ग्रामनगरादि च तत्र गृहं त्रिविधं - खातं - भूमिगृहादि उच्छ्रितं - प्रासादादि खातोच्छ्रितं - भूमि गृहस्योपरि गृहादिसन्निवेशः क्षेत्राणि च वास्तूनि च क्षेत्रवास्तूनि तान्येकत्र योजयति, गृहीतपरिग्रहत्रतेन हि केनचिदेकं क्षेत्रं परिगृहीतं, तस्य ६ गृह्यतिचारद्वारे अणुव्रतातिचाराः ५-५ ॥ ७४ ॥ w.jainelibrary.org Page #143 -------------------------------------------------------------------------- ________________ Jain Education केनापि स्वकीयं क्षेत्रं तत्क्षेत्रप्रत्यासन्नमेव दीयते, ततोऽसौ स्वकीयनियमभङ्गभयेन तत्परदत्तं क्षेत्रं स्वकीयक्षेत्रेण सह योजयति यथैकमेव द्वाभ्यामपि ताभ्यां क्षेत्रं भवति एवं गृहादिकमपि परदत्तं वृत्तिभित्त्याद्यपनयनेन स्वकीयगृहादिनै कीकरोतीत्यतीचारः प्रथमः १, तथा रूप्यकनकादिसङ्ख्यात्रतकाले चतुर्मासादिकालावधिना यत्परिमाणं गृहीतं तावतोऽधिकं जातं व्यवहारादिना ततो यथा मे नियमभङ्गो न भवति न. चेदमन्यत्र कुत्रापि याति नियमावधौ च समाप्ते अहमेव प्रहीष्याम्येतदितिबुद्ध्या स्वजनेभ्यो ददत् व्रतसापेक्षत्वादतिचरति व्रतमिति द्वितीयः २, तथा धनधान्यादि परगृहे बध्नाति - स्वीकृत्य मुञ्चति यावन्निजनियमपर्यन्तः, तत्र धनं-गणिमधरिममेयपरीक्ष्य (परिच्छेद्य) लक्षणं, यदाहु:-- "गणिमं जाईफलफोफलाइ धरिमं तु कुंकुमगुडाई । मेयं चोप्पडलोणाइ रयणवत्थाइ परिच्छेज्जं ॥ १ ॥” धान्यं सप्तदशविधं, यदाहु:-- “ श्रीहिर्यवो मसूरो गोधूमो मुद्गमाषतिलचणकाः । अणवः प्रियङ्गुकोद्रवमकुष्ठकाः शालिराढक्यः ॥ १ ॥ किव कलायकुलत्थौ सणसप्तदशानि धान्यानि ॥” इति, धनं च धान्यं च धनधान्ये ते आदी यस्य तद्धनधान्यादि, तत्र कृतधनधान्यादिपरिमाणः कोऽपि पूर्वलभ्यमन्यद्वा धनादिकं कस्यापि पार्श्वाल्लभ्यमानमिदानीमेव यदि स्वगृह एवैतत्समानयामि तदा नियमभङ्गो मे भवति अमेतने तु विक्रीतादौ सति पूर्णे वा नियमावधौ स्वगृहे समानेष्यामीतिबुद्ध्या वचननियन्त्रणात्मकेन मूढकादिबन्धरूपेण वा सत्यन्कारदानादिखरूपेण वा बन्धनेन स्वीकृत्य यदा तदीयगृह एव तद्व्यवस्थापयति तदा तृतीयोऽतीचारः ३ ॥ २७८ ॥ तथा 'दुपये'त्यादि, द्वे पढ़े येषां तानि द्विपदानि - कलत्रावरुद्धदासीदासकर्मकरपदात्यादीनि हंसमयूरकुक्कुटशुकसारिकाचकोरपारापतप्रभृतीनि च चत्वारि पदानि येषां तानि चतुष्पदानि - गोमहिषमेषाविककरभरासभतुरगहस्त्यादीनि तानि यद्गर्भं ग्राहयति सोऽतीचार इति सम्बन्धः, यथा किल केनापि संवत्सराद्यवधिना द्विपदचतुष्पदानां परिमाणं कृतं तेषां च विवक्षित संवत्सराद्यवधिमध्य एव प्रसवेऽधिकद्विपदादिभावाद् व्रतभङ्गः स्यादिति त jainelibrary.org Page #144 -------------------------------------------------------------------------- ________________ प्रव० सा रोद्धारे तत्त्वज्ञानवि० ।। ७५ ।। Jain Education द्वयात्कियत्यपि काले गते गर्भ ग्राहयतो गर्भस्थद्विपदादिभावेन बहिश्च तदभावेन कथञ्चिद् व्रतभङ्गाभङ्गरूपोऽतीचार इति चतुर्थः ४, तथा कुप्यस्य- रूप्यसुवर्णव्यतिरिक्तस्य कांस्यलोहताम्रत्रपुसीसकवंशविकारकटमश्चिकामध्चकमन्थानकतूलिकारथशकटहलमृद्भाण्डप्रभृतिकस्य गृहोपकरणकलापस्य सङ्ख्या- परिगणनं तामल्पधनां बहुधनां करोति कोऽर्थः ? -स्थालादीनां कथञ्चिदधिकत्वे प्रतिपन्ननियमस्य जाते सत्यल्पमूल्यं स्थालाद्यपरेणोत्कलितेन स्थालादिना मेलयित्वा बहुमूल्यं करोति यथा नियमो न भज्यत इति पर्यायान्तरकरणेन सापूरणात्स्वाभाविकसङ्ख्याबाधनाञ्च पञ्चमोऽतीचारः ५, एते पञ्चमत्रते दोषा - अतीचारा इति ।। २७९ ।। उक्ता अणुव्रतानां प्रत्येकं पञ्च पञ्चातीचाराः अथ गुणत्रतातीचाराणामवसरः, तत्रापि प्रथमगुणत्रतस्य दिग्विरतिलक्षणस्यातीचारानाह तिरियं अहो य उहुं दिसिवयसंखाअइक्कमे तिन्नि । दिसिवयदोसा तह सइविम्हरणं वित्तबुड्डी य ॥ २८० ॥ अप्पक्कं दुप्पक्कं सच्चित्तं तह सचित्तपडिबद्धं । तुच्छोसहिभक्खणयं दोसा उवभोगपरिभोगे ॥ २८९ ॥ कुक्कुइयं मोहरियं भोगुवभोगाइरेग कंदप्पा । जुत्ताहिगरणमेए अइयाराणत्थदंडव ॥ २८२ ॥ 'तिरिय 'मित्यादि, तिर्यगधश्च चः समुच्चये भिन्नक्रमः ऊर्ध्व चेत्येवं योज्यः, दिग्व्रतस्य सङ्ख्यातिक्रमे त्रयो दिग्वते दोषाः - अतीचाराः तथा स्मृतिविस्मरणं चतुर्थः, क्षेत्रवृद्धिश्च पञ्चमः, तत्र तिर्यक्पूर्वादिदिक्षु अधः - अधोग्रामभूमिगृहकूपादिषु ऊर्ध्व - पर्वततरुशिखरादिषु योऽसौ नियमितः प्रदेशस्तस्य व्यतिक्रमः ३ एते त्रयोऽतीचाराः, एते चानाभोगातिक्रमव्यतिक्रमादिभिरेवातीचारा भवन्ति, अन्यथाप्रवृत्तौ तु भङ्ग एव, अतिक्रमादीनां च स्वरूपं - "आहाकम्मनिमंतण पडिसुणमाणे अइक्कमो होइ । पयभेयाइ वइकम गहिए तइएयरो nal ६ द्वारे गुणत्रतातीचाराः गा. २८० २८२ ॥ ७५ ॥ v.jainelibrary.org Page #145 -------------------------------------------------------------------------- ________________ Jain Education गिलिर ॥ १ ॥” [ आधाकर्मणो निमन्त्रणे प्रतिश्रूयमाणेऽतिक्रमो भवति । पदभेदादौ व्यतिक्रमो गृहीते तृतीय इतरो गिलिते ॥ १ ॥ ] इतिगाथानुसारेण सर्वत्र ज्ञेयं, अत्र 'तइओ'त्ति अतीचारः 'इयरो'ति अनाचारः अत्र च चैत्यसाधुवन्दनाद्यर्थं नियमितोर्ध्वादिदिक्प्रमाणमतिक्रम्य सूक्ष्मेक्षिकया साधोरिव उपयुक्तस्य परतोऽपि गच्छतो न भङ्गः, तथा स्मृतेर्योजनशतादिरूप दिक्परिमाण विषयाया अतिव्याकुलत्वप्रमादित्वबुद्ध्यपाटवादिना विस्मरणं, तथाहि - केनचित्पूर्वस्यां दिशि योजनशतरूपं परिमाणं कृतमासीत् गमनकाले च | स्पष्टरूपतया न स्मरति - किं शतं परिमाणं कृतमुत पञ्चाशत् ?, तस्यैवं पञ्चाशतमतिक्रमतोऽतीचारः सापेक्षत्वात् शतमतिक्रामतश्च भङ्गो निरपेक्षत्वात्, ततः स्मरणीयमेव गृहीतं व्रतं, स्मृतिमूलं हि सर्वमनुष्ठानमिति चतुर्थोऽतीचारः ४, अयं तु सर्वत्रतेषु द्रष्टव्यः, तथा क्षेत्रस्य - पूर्वादिदेशस्य दिग्त्रतविषयस्य ह्रस्वस्य सतो वृद्धिः - वर्धनं पश्चिमादिक्षेत्रान्तरपरिमाणप्रक्षेपेण दीर्घीकरणं क्षेत्रवृद्धिरिति पञ्चमो - saीचारः, तथाहि — केनापि पूर्वापरदिशोः प्रत्येकं योजनशतं गमनपरिमाणं विदधे स चोत्पन्नतथाविधप्रयोजन एकस्यां दिशि नवति योजनानि व्यवस्थाप्यान्यस्यां दशोत्तरं योजनशतं करोति द्वाभ्यामपि प्रकाराभ्यां योजनशतद्वयरूपस्य परिमाणस्याव्याहतत्वादित्येवमेकत्र क्षेत्रं वर्धयतो व्रतसापेक्षत्वादतीचार इति यदि चानाभोगात् क्षेत्रपरिमाणमतिक्रान्तो भवति तदा निवर्तितव्यं ज्ञाते वा न गन्तव्यं, अन्यो वा न विसर्जनीयः, अथाज्ञानतया गतो भवेत्तदा यत्तेन लब्धं स्वयं वा विस्मृतितो गतेन लब्धं तत्परिहर्तव्यं ५ ॥ २८० ॥ अथ द्वितीयगुणत्रतातीचारानाह - 'अपक्क' मित्यादि, इह हि श्रावण भोजनतः किल प्रायो निरवयाहारेणैव भाव्यं, अतस्तदपेक्षया यथासम्भवममी अतीचारा दृश्याः, तत्र अपर्क-अध्यादिना यदसंस्कृतं शालिगोधूमौषध्यादि तदनाभोगातिक्रमादिना भुञ्जानस्य प्रथमोsतीचार: ?, नन्वपकौषधयो यदि सचेतनास्तदा सचित्तमिति तृतीयपदेनैवोक्तार्थत्वादस्योपादानमसङ्गतं, अथाचेतनास्तदा कोडतीचारो ?, tional Www.jainelibrary.org Page #146 -------------------------------------------------------------------------- ________________ रोद्धारे तत्त्वज्ञानवि० &ा निरवद्यत्वात्तद्भक्षणस्येति, सत्यं, किन्तु तृतीयचतुर्थावतीचारौ सचित्तकन्दफलादिविषयौ प्रथमद्वितीयौ तु शाल्याद्यौषधिविषयाविति विष-IIद्वारे | यकृतो भेदः, अत एवावश्यकसूत्रे 'अपउलिओसहिभक्खणया' इत्याद्युक्तं, अथवा कणिक्कादेरपकतया सम्भवत्सचित्तावयवस्य पिष्टत्वादि- गुणत्रतानाऽचेतनमिदमिति बुद्ध्या भक्षणं व्रतसापेक्षत्वादतीचारः, तथा दुष्पकं-मन्दपकं तच्चार्धस्विन्नपृथुकतण्डुलयवगोधूमस्थूलमण्डकककटुक- तीचारा फलादि ऐहिकप्रत्यवायकारि यावता चांशेन सचेतनं तावता परलोकमप्युपहन्ति, पृथुकादेर्दुष्पकतया सम्भवत्सचेतनावयवत्वात् पकत्वेन गा.२८०चाचेतनमिति बुद्ध्या भुखानस्यातीचार इति द्वितीयः २, तथा सह चित्तेन-चेतनया वर्तते यत्तत्सचित्तं-आहारवस्तु कन्दमूलफलादि २८२ पृथ्वीकायादि वा, इह च निवृत्तिविषयीकृतप्रवृत्तौ भङ्गसद्भावेऽप्यतीचारभणनं व्रतसापेक्षस्यानाभोगातिक्रमादिना प्रवृत्तौ सत्यां द्रष्टव्यं, यद्वाऽर्धकुट्टितचिञ्चिणीपत्रादि अपरिणतोष्णोदकं वा उपभुखानस्यायमतीचारो द्रष्टव्य इति तृतीयः ३, तथा सचित्तेन प्रतिबद्धं-सम्बद्धं सचेतनवृक्षादिसम्बद्ध गुन्दादि पक्कफलादि वा सचित्तान्तर्बीजं खजूराम्रादि, तदाहारो हि सचित्ताहारवर्जकस्यानाभोगादिना सावद्याहारप्रवृत्तिरूपत्वादतीचारश्चतुर्थः, अथवा बीजं त्यक्ष्यामि तस्यैव सचेतनत्वात् कटाहं तु भक्षयिष्यामि तस्याचेतनत्वादिति बुद्ध्या पक्कं खजूंरादिफलं मुखे प्रक्षिपतः सचित्तवर्जकस्य सचित्तप्रतिबद्धं भक्षयतोऽतीचारः४, तथा तुच्छा:-असारा औषधयः-अनिष्पन्नकोमलमुगादिफलीरूपाः तासां भक्षणं पञ्चमोऽतीचारः५, ननु तुच्छौषधयोऽपक्का दुष्पक्काः सम्यक्पक्का वा स्युः?, यद्याद्यौ पक्षौ तदा प्रथमद्वितीयातीचाराभ्यामेवास्योक्तत्वात्पौनरुक्त्यप्रसङ्गः, अथ सम्यक्पकास्तदा निरवद्यत्वादेव तद्भक्षणस्य काऽतीचारतेति ?, सत्यं, किन्तु यथाऽपक्कदुष्पकयोः सचित्तसचित्तप्रतिबद्धयोश्च सचित्तत्वे समानेऽप्यौषध्यनौषधिकृतो विशेषः तथाऽत्रापि सचेतनत्वौषधित्वाभ्यां समानत्वेऽप्यतुच्छत्व- ॥७६॥ तुच्छत्वकृतो विशेषोऽवगन्तव्यः, तत्र च कोमलमुगादिफलीविशिष्टतृप्त्यकारकत्वेन तुच्छाः सचेतना एव (वा) अनाभोगातिक्रमादिना भुञ्जाa l For Private & Personalise Only Jain Education jainelibrary.org Page #147 -------------------------------------------------------------------------- ________________ Jain Educatio नस्य तुच्छौषधिभक्षणमतीचारः, अथवाऽत्यन्तावद्य भीरुतयाऽचित्ताहारता ऽभ्युपगता, तत्र च यत्तृप्तिकारकं तदचेतनीकृत्यापि भक्षयतु सचित्तस्यैव वर्जनीयत्वाभ्युपगमात्, यत्पुनस्तृप्ति सम्पादनासमर्था अप्यौषधीलौल्येनाचेतनीकृत्य भुङ्क्ते तत्तुच्छौषधिभक्षणमतीचारः, तत्र भावतो विरतेर्विराधितत्वाद् द्रव्यतस्तु पालितत्वादिति, एवं रजनीभोजनमांसादिनिवृत्तिव्रतेष्वनाभोगातिक्रमादिभिरतीचारा भावनीयाः, एते पञ्च दोषा-अतीचारा उपभोगपरिभोगत्रते इति, तत्त्वार्थे तु सचित्तः सचित्तसम्बद्धः सम्मिश्रोऽभिषवो दुष्पकाहारश्वेत्येवं पञ्चा तीचाराः प्रतिपादिताः, तत्र सचित्तसचित्तसम्बद्ध दुष्पकाहारास्त्रयः पूर्ववत्, संमिश्रस्तु सचित्तेन मिश्रः - शबल आहारः, यथा आर्द्रकदाडिमबीजकरवन्दकादिमिश्रः पूरणादिस्तिलमिश्रो यवधानादिर्वा, अयमप्यनाभोगातिक्रमादिनाऽतीचारः, यद्वा सम्भवत्स चित्तावयवस्या - | पक्ककणिक्कादेः पिष्टत्वादिना अचेतनमितिबुद्ध्या आहारः सम्मिश्राहारः, व्रतसापेक्षत्वादृतीचारः, अभिषवः पुनरनेकद्रव्यसन्धाननिष्पन्नः सुरासौवीरकादिर्मासप्रकारखण्डादिर्वा सुरामध्वाद्यभिस्पन्दिवृक्षद्रव्योपयोगो वा अयमपि सावद्याहारवर्जकस्यानाभोगा विक्रमादिनाऽतीचार इति ॥ २८१ ॥ अथानर्थदण्डविरतिलक्षणस्य तृतीयगुणत्र तस्यातीचारानाह - 'कुक्कुई 'त्यादि, कुदिति कुत्सायां निपातः, निपा| तानामानन्त्यात् कुत्सितं कुभ्वति भ्रू नयनोष्ठनासाकरचरणवद्नविकारैः सङ्कुचतीति कुत्कुचस्तस्य भावः कौत्कुच्यं - अनेकप्रकारं भाण्डाना - मिव विक्रियाकरणं, अथवा कुत्सितः कुचः कुत्कुचः - सङ्कोचादिक्रियावान् तस्य भावः कौतूकुच्यं, अत्र च येन परो हसति स्वस्य च लाघवं | सम्पद्यते न तादृशं वक्तुं चेष्टितुं वा कल्पते, प्रमादात्तथाचरणे चातीचार इति प्रथमः १, तथा मुखमस्यास्तीति मुखर:- अनालोचितभाषी वाचाटस्तस्य भावः कर्म वा मौखर्य-धार्थप्रायमसभ्यासम्बद्धबहुप्रलापित्वं, अतीचारत्वं चास्य पापोपदेशसम्भवादिति द्वितीयः २, तथा भोगः - सकृद्भोग्य आहारमाल्यादिः उपभोगः - पुनःपुनर्भोग्य आच्छादनवनितादिः तयोरतिरेक:- आधिक्यं, इह च स्नानपानभोजन कुङ्कु ational Page #148 -------------------------------------------------------------------------- ________________ प्रव० सा रोद्धारे तत्त्वज्ञा नवि० ॥ ७७ ॥ Jain Education I ६ द्वारे शिक्षात्रता २८६ मचन्दनकस्तूरिकावस्त्राभरणादीनामतिरिक्तानामारम्भोऽनर्थदण्डः, अत्रायं सम्प्रदायः - अतिरिक्तानि बहूनि तैलामलकादीनि यदि गृहाति तदा तलौल्येन बहवः स्नातुं तडागादौ व्रजन्ति, ततः पूतरकाप्कायादिवधोऽधिकः स्यात्, न चैवं कल्पते, ततः को विधि: ?, तत्र स्नाने तावत् गृह एव स्नातव्यं, तदभावे तु तैलामलकैर्गृहे एव शिरो घर्षयित्वा तानि सर्वाणि साटयित्वा तडागादीनां तटे निविष्टोऽञ्जलिभिः तीचाराः स्नाति, पुष्पादिध्वपि येषु संसक्तिः सम्भवति तानि परिहरति, एवं सर्वत्र वाच्यं इति तृतीयः ३, तथा कन्दर्पः - कामस्तद्धेतुस्तत्प्रधानो वा ४ गा. २८३वचनप्रयोगोऽपि कन्दर्पः, श्रावकेण हि तादृशं न वक्तव्यं येन स्वस्य परस्य वा मोहोद्रेको भवतीति चतुर्थः ४, तथाऽधिक्रियते दुर्गतावात्मा | अनेनेत्यधिकरणं - उदूखलघरट्टादि संयुक्तं उदूखलेन मुशलं हलेन फालं शकटेन युगं धनुषा शरा इत्यादि एवमेकमधिकरणमधिकरणान्तरेण युक्तं संयुतं युक्ताधिकरणं, इह च श्रावकेण संयुक्तमधिकरणं न धारणीयं, तथा च सति हिंसकः कश्चित्संयुक्तमधिकरणमाददीत, | वियुक्ताधिकरणतायां तु सुखेनैव परः प्रतिषेद्धुं शक्यते, इह च निषिद्धस्यानर्थदण्डस्य अपध्यानाचरितप्रमादाचरित हिंस्रप्रदानपापकर्मोप| देशभेदत्वेन चतुर्विधत्वात्तद्विरतिश्चतुर्धा, तत्र अपध्यानाचरितविरतौ कौत्कुच्यादिपञ्चकस्याना भोगादिनाऽनुचिन्तनमतीचारः, आकुट्टया पुनः प्रवृत्तौ भङ्ग एव, प्रमादाचरितविरतौ तु कौत्कुच्यकन्दर्पभोगोपभोगातिरेकाणां त्रयाणामपि करणमतीचारः, युक्ताधिकरणं तु हिंस्रप्रदानविरते:, मौखर्यं तु पापकर्मोपदेशविरतेः इति ५ एतेऽतीचारा अनर्थदण्डवते ॥ २८२ ॥ उक्ता गुणत्रतातीचाराः, अथ शिक्षाव्रतातीचारावसरः, तत्रापि सामायिकस्य तावदतीचारानाह काय १ मणो २ वयणाणं ३ दुप्पणिहाणं सईअकरणं च ४ । अणवद्वियकरणं चिय सामइए पंच अयारा ।। २८३ ।। आणयणं १ पेसवणं २ सद्दणुवाओ य ३ रूवअणुवाओ ४ । बहिपोग्गलप ॥ ७७ ॥ Jainelibrary.org Page #149 -------------------------------------------------------------------------- ________________ क्खेवो ५ दोसा देसावगासस्स ॥२८४॥ अप्पडिलेहिय अप्पमज्जियं च सेन्जाइह थंडिलाणि ४ तहा। संमं च अणणुपालण५मइयारा पोसहे पंच ॥२८५॥ सच्चित्ते निक्खिवणं १ सचित्तपिहणं च २ अन्नववएसो ३ । मच्छरइयं च ४ कालाईयं ५ दोसाऽतिहिविभाए ॥ २८६॥ 'कायेत्यादि, प्रणहितिः प्रणिधानं दुष्टं च तत्प्रणिधानं च दुष्प्रणिधान-कायमनोवचनानां सावद्ये प्रवर्तनं, तत्र शरीरावयवानां पाणिपादादीनामनिभृततावस्थापनं कायदुष्प्रणिधानं क्रोधलोभद्रोहाभिमानेादिभिः कार्यव्यासङ्गः सम्भ्रमश्च मनोदुष्प्रणिधानं वर्णसंस्काराभा-5 वोऽर्थानवगमश्चापलं च वाग्दुष्प्रणिधानमिति त्रयोऽतीचाराः३, यदुक्तं-"अनिरिक्खियापमज्जिय थंडिल्ले ठाणमाइ सेवंतो । हिंसा-5 भावेऽवि न सो कडसामइओ पमायाओ ॥ १॥ सामाइयं तु काउं घरचिंतं जो य चिंतए सड़ो। अट्टवसट्टोवगओ निरत्थयं तस्स सामइयं ॥२॥ कडसामइओ पुचि बुद्धीए पेहिऊण भासेज्जा । सइ निरवजं वयणं अन्नह सामाइयं न भवे ॥ ३॥" [अनिरीक्ष्याप्रमृज्य स्थ-181 |ण्डिले स्थानादि सेवमानः । हिंसाऽभावेऽपि न स कृतसामायिकः प्रमादात् ॥ १॥ सामायिकं तु कृत्वा गृहचिन्तां यस्तु चिन्तयति |श्राद्धः । आर्त्तवशात्ततॊपगतो निरर्थकं तस्य सामायिकं ॥ २ ॥ कृतसामायिकः पूर्व बुद्ध्या प्रेक्ष्य भाषेत सदा निरवयं वचनं अन्यथा सामायिकं न भवेत् ॥ ३ ॥] तथा स्मृतेः सामायिकविषयाया अकरणं, कोऽर्थः ?-सामायिकं मया कर्तव्यं न कर्तव्यमिति वा सामायिक मया कृतं न कृतमिति वा प्रबलप्रमादाद्यदा न स्मरति तदाऽतीचारः, स्मृतिमूलत्वान्मोक्षसाधनानुष्ठानस्य, यदभ्यधायि-"न सरइ पमायजुत्तो जो सामइयं कया उ कायव्वं । कयमकयं वा तस्स हु कयंपि विहलं तयं नेयं ॥१॥" [न स्मरति प्रमादयुक्तो यः सामायिकं कदा तु कर्त्तव्यं । कृतमकृतं वा तस्य कृतमपि निष्फलमेव तकत् ॥१॥] इति चतुर्थः ४, तथाऽनवस्थितस्य करणं प्रतिनियतवेलायां Jan Educh H. ar For Private Personal use only T ww.jainelibrary.org Page #150 -------------------------------------------------------------------------- ________________ प्रव० सा रोद्धारे तत्त्वज्ञानवि० 11 12 11 Jain Education ६ द्वारे शिक्षात्रता गा. २८३ २८६ सामायिकस्याकरणं यथाकथञ्चिद्वा करणं करणानन्तरमेव पारणं च यदुक्तं "काऊण तक्खणं चिय पारेइ करेइ वा जहिच्छाए । अणवद्वियसामइयं अणायराओ न तं सुद्धं ॥ १ ॥” [ कृत्वा तत्क्षणमेव पारयेत् करोति वा यदृच्छया । अनवस्थितं सामायिकं अनादरात् तत् न शुद्धं ॥ १ ॥ ] इति पञ्चमः ५, इह चाद्यत्रयस्यानाभोगादिभिरेवातीचारत्वं, अन्यथा तु भङ्ग एव, इतरद्वयस्य तु प्रमादबहुलतयेति एते सा - ४) तीचाराः मायिकव्रते पञ्चातीचाराः ॥ २८३ ॥ इदानीं देशावका शिकवतातीचारानाह - 'आणयेत्यादि, दिग्व्रतविशेष एव देशावकाशिकत्रतं, |इयांस्तु विशेष:- दिग्नतं यावज्जीवं संवत्सरं चातुर्मासीं वा यावत् देशावकाशिकं तु दिवस प्रहरमुहूर्तादिपरिमाणं, तस्य च पश्चातीचाराः, तत्र 'आणयण' मित्यादि, आनयनं विवक्षितक्षेत्राद्वहिः स्थितस्य सचेतनादिद्रव्यस्य विवक्षिते क्षेत्रे प्रापणं प्रेष्येणेति द्रष्टव्यं स्वयं गमने हि मम व्रतभङ्गः स्यादितिबुद्ध्या प्रेष्येण यद्दा आनाययति सचेतनादिद्रव्यं तदाऽतीचार इति प्रथमः १, तथा प्रेषणं-प्रेष्यस्य विवक्षितक्षेत्राद्वहिः प्रयोजनाय व्यापारणं, स्वयं गमने हि मम व्रतभङ्गो भवति ततः स मा भूदितिबुद्ध्या स्वनियमितदेशात्परतोऽन्यं व्यापारयति | प्रयोजनकरणायेति, देशावका शिकवतं हि मा भूगमनागमनादिव्यापारजनित: प्राण्युपमर्द इत्यभिप्रायेण गृह्यते स तु स्वयं कृतोऽन्येन (वा कारित इति न कश्चित्फले विशेषः, प्रत्युत स्वयं गमने ईर्यापथविशुद्धेर्गुणः परस्य प्रेष्यस्य पुनरनिपुणत्वादीर्यासमित्यभावे दोष इति द्वितीयः २, तथा शब्दस्यानुपातः शब्दानुपातः, स्वगृह वृत्तिप्राकारादिव्यवच्छिन्न भूप्रदेशकृताभिग्रहः समुत्पन्ने प्रयोजने व्रतभङ्गभयेन स्वयमगमनाद् वृत्तिप्राकारादिप्रत्यासन्नीभूय काशितादिशब्दं करोति आकारणीयानां कर्णेऽनुपातयति ते च तच्छब्दश्रवणात्तत्समीपमागच्छन्तीति ३, तथा रूपं - स्वशरीरसम्बन्धि उत्पन्न प्रयोजनः शब्दमनुच्चारयन्नाह्वानीयानां दृष्टावनुपातयति तद्दर्शनाच्च ते तत्समीपमागच्छन्तीति रूपानुपातोऽयं ४, अयमत्र परमार्थः - विवक्षितक्षेत्राद्वहिः स्थितं कश्चन नरं व्रतभङ्गभयादाहातुमशक्नुवन् यदा स्वकीयशब्दश्रावणरूपदर्शनव्या 1106 11 jainelibrary.org Page #151 -------------------------------------------------------------------------- ________________ -% जेन तमाकारयति तदा व्रतसापेक्षत्वात् शब्दानुपातरूपानुपातावतीचाराविति तृतीयचतुर्थों, तथा बहिर्विवक्षितक्षेत्रात्युद्गलस्य-लेष्ठुकाष्ठशकलादेः प्रक्षेपणं प्रक्षेपः, विशिष्टदेशाभिग्रहे हि सति कार्यार्थी परतो गमननिषेधाद्यदा लेष्ट्वादीन् परेषां बोधनाय क्षिपति तदा लेष्ट्वादिपातसमनन्तरमेव ते तत्समीपमनुधावन्ति, ततश्च तान् व्यापारयतः स्वयमनुपमईकस्याप्यतीचारो भवतीति पञ्चमः ५, इह चाद्यद्वयमव्यु त्पन्नबुद्धित्वेन सहसाकारादिना वा अन्त्यत्रयं तु मायावितया अतीचारतां यातीति, एते दोषा-अतीचारा देशावकाशिकव्रतस्य, अत्राहुलद्धाः -दिग्बतसङ्केपकरणं शेषत्रतसङ्केपकरणस्याप्युपलक्षणं द्रष्टव्यं तेषामपि सङ्केपस्यावश्यंकर्तव्यत्वात् प्रतिव्रतं च सङ्केपकरणस्य भिन्नत्र| तत्वे द्वादश व्रतानीति सङ्ख्याविरोधः स्यादिति, तत्र केचिदाचक्षते-दिग्वतसङ्केप एव देशावकाशिकतं, तदतीचाराणां दिग्व्रतानुसारितयैवोपलम्भात् , अत्रोच्यते, यथोपलक्षणतया शेषव्रतसङ्केपकरणमपि देशावकाशिकमुच्यते तथोपलक्षणतयैव तदतीचारा अपि तदनुसारिणो द्रष्टव्याः, अथवा प्राणातिपातादिवतान्तरसङ्गेपकरणेषु वधबन्धादय एवातीचाराः, दिग्वतसङ्केपकरणे तु सङ्क्षिप्तत्वात् क्षेत्रस्य प्रेष्यप्रयोगादयोऽप्यतीचाराः स्युरिति भेदेन दर्शिताः, न च सर्वेष्वपि व्रतभेदेषु विशेषतोऽतीचारा दर्शनीयाः, रात्रिभोजनादिव्रतभेदेषु तेषामद-t |र्शितत्वादिति ॥ २८४ ॥ अथ पौषधव्रतातीचारानाह–'अप्पडिले'यादि, अप्रत्युपेक्षिताप्रमार्जिताभ्यां दुष्प्रत्युपेक्षितदुष्प्रमार्जितयो रपि ग्रहणं, नत्रः कुत्सार्थस्यापि दर्शनात् , यथा कुत्सितो ब्राह्मणोऽब्राह्मणः, ततोऽप्रत्युपेक्षितदुष्प्रत्युपेक्षितं शय्यासंस्तारकादीति प्रथमो-2 |ऽतीचारः, अप्रमार्जितदुष्प्रमार्जितं शय्यासंस्तारकादीति द्वितीयः, अप्रत्युपेक्षितदुष्प्रत्युपेक्षितमुच्चारप्रश्रवणादिस्थण्डिलमिति तृतीयः, अप्र मार्जितदुष्प्रमार्जितमुच्चारप्रश्रवणादिस्थण्डिलमिति चतुर्थः, तत्र अप्रत्युपेक्षितं-चक्षुषाऽनिरीक्षितं दुष्प्रत्युपेक्षित-विभ्रान्तचेतसा निरीक्षितं प्र.सा.१४ अप्रमार्जितं-रजोहरणवस्वाञ्चलादिना न विशोधितं दुष्प्रमार्जितं-अविधिनाऽनुपयुक्ततया च रजोहरणादिना विशोधितं, इह च सामा EROct-01-10% JainEducational Mr.jainelibrary.org Page #152 -------------------------------------------------------------------------- ________________ रोद्धारे प्रव० सा-18|चारी-गृहीतपौषधो नाप्रत्युपेक्षितां शय्यामारोहति संस्तारकं वा पौषधशाला वा सेवते दर्भवस्त्रं वा शुद्धवस्त्रं वा भूमौ संस्तृणाति, का- ६द्वारे |यिकाभूमेश्वागतः पुनरपि संस्तारकं प्रत्युपेक्षते, अन्यथाऽतीचारः स्यात्, एवं पीठादिष्वपि वाच्यं ४ तथा पौषधव्रतस्य सम्यग्-यथागम तत्त्वज्ञा- निष्पकम्पेन चेतसा अननुपालनं-अनासेवनं, तथाहि-आहारादिविषये चतुर्विधे पौषधे प्रतिपन्ने सति बुभुक्षातृषापीडितः सन्ने चिन्त- तीचाराः नवि० यति-प्रातरिदमिदं शाल्योदनघृतपूरपुरस्सरमाहारजातं पाचयिष्यामि द्राक्षापानकादीनि च पानकानि कारयिष्यामि, तथा शरीरस- लगा. २८३ त्कारपौषधक्लेशितश्चिन्तयति-प्रभाते नानकुङ्कुमादिविलेपनं भव्यरीत्या करिष्यामीति, तथा ब्रह्मचर्यपौषधे चिन्तयति पूर्वक्रीडितानि मद॥७९॥ नोद्दीपकानि च वचनचेष्टादीनि करोतीति, तथा अव्यापारपौषधेऽपीदं मे करणीय व्यवहरणीयं चास्ति इदं लभ्यमिदं च देयमित्यादि |चिन्तयन्नतिचरति व्रतमिति पञ्चमः ५ एते अतीचाराः पञ्च पौषधव्रते ॥ २८५ ॥ इदानीमतिथिसंविभागवतातीचारानाह-'स-1 चित्ते'यादि, सचित्ते-सचेतने पृथिवीजलकुम्भोपचुल्लीधान्यादौ निक्षेपणं निक्षेपः-साधुदेयभक्तादेः स्थापनमदेयबुद्ध्या, असौ हि तुच्छबुद्धिर्जानाति यत् मया गृहीतनियमेन साधूनामवश्यं देयं न चैते मुनयः सचित्ते निक्षिप्तं गृहीष्यन्ति मया दीयमानमपि ततो मया निजनियमोऽप्याराधितो भविष्यति वस्त्वप्यशनादिकं रक्षितं भविष्यतीत्येवं कुर्वतोऽतीचारः प्रथमः १ तथा सचित्तेन-सूरणकन्दपत्रपुष्पफलादिना तथाविधयैव बुद्ध्या पिधानं-आच्छादनं देयस्य वस्तुन इति द्वितीयः २ चः समुच्चये, तथा अन्यस्य-परस्य व्यपदेशोऽन्यव्यपदेशः, इदं हि |शर्केरागुडखण्डघृतपूरादिकं यज्ञदत्तसम्बन्धीति तिनः श्रावयन् ढौकयत्यदेयबुद्ध्या, न च वतिनः स्वामिनाऽननुज्ञातं गृहन्तीति निय-18 Xमोऽपि तेन न भग्नः शर्करादिकं च रक्षितमिति तृतीयोऽतीचारः३ तथा मत्सरः-कोपः स विद्यते यस्येति मत्सरिकस्तस्य भावो मत्स-1|| ७९॥ रिकता तया दददतिचरति व्रतं, कोऽभिप्रायः ?-मार्गितः सन् कुप्यति सदपि वस्तु न ददातीति, अथवाऽनेन तावद् द्रमकेण मार्गितेन FACAAAAAAAG M Join Educatio ainelibrary.org For Private Personal Use Only n al Page #153 -------------------------------------------------------------------------- ________________ Jain Educatio दत्तं मुनिभ्यः किमहं ततोऽपि निकृष्टः ? इति मात्सर्यात्-परगुणासहनलक्षणाद्ददतोऽतीचारश्चतुर्थः ४ तथा कालस्य - साधूनामुचितमिक्षा| समयस्यातीतमतिक्रमः - अदित्सयाऽनागतभोजनपश्चाद्भोजनद्वारेणोल्लङ्घनं कालातीतं, अयं भावः उचितो यो भिक्षाकालः साधूनां तं लङ्घयित्वा प्रथमं वा भुञ्जानस्य गृहीतातिथिसंविभागनियमस्यातीचारः पञ्चमः ५ एते दोषा अतिथिविभागे - अतिथिसंविभागे व्रते इति ॥ २८६ ॥ सम्प्रति 'भरहंम भूयसंपइभविस्सतित्थंकराण नामाई । एरवयंमिवि ताई संपइजिणभाविनामाई ति सप्तमं द्वारं विवरीतुमाहभरती संपइ भाविजिणे वंदिमो चउव्वीसं । एरवयंमिवि संपइभाविजिणे नामओ वंदे ॥ २८७॥ केवलनाणी १ निव्वाणी २ सायरो ३ जिणमहायसो ४ विमलो ५ । सव्वाणुभूइ (नाहसुतेया ) ६ सिरिहर ७ दत्तो ८ दामोयर ९ सुतेओ १० ॥ २८८ ॥ सामिजिणो य ११ सिवासी १२ सुमई १३ सिवगइ १४ जिणो य अत्थाहो १५ (अबाहो) । नाहनमीसर १६ अनिलो १७ जसोहरो १८ जिणकयग्घोय १९ ॥ २८९ ॥ धम्मीसर २० सुद्धमई २१ सिवकरजिण २२ संदणो य २३ संप य २४ । तीउस्सप्पिणिभरहे जिणेसरे नामओ वंदे ॥ २९० ॥ उस १ अजियं २ संभव ३ म भिनंदण ४ सुमइ ५ पउमप्पह ६ सुपासं ७ | चंदप्पह ८ सुविहि ९ सीअल १० सेजंसं १९ वासुपुज्जं च १२ ॥ २९१ ॥ विमल १३ मतं १४ धम्मं १५ संतिं १६ कुंथुं १७ अरं च १८ मल्लि च १९ । मुणिसुव्वय २० नमि २१ नेमी २२ पासं २३ वीरं २४ च पणमामि ॥ २९२ ॥ जिणपउमनाह १ सिरिसुरदेव २ सुपास ३ सिरिसयंपभयं ४ । सव्वाणुभूइ ५ देवस्य ६ उदय ७ पे ational Page #154 -------------------------------------------------------------------------- ________________ नवि० प्रव० साढाल ८ मभिवंदे ॥ २९३ ॥ पोटिल ९ सयकित्तिजिणं १० मुणिसुव्वय ११ अमम १२ निक्क ७ द्वारे रोद्धारे सायं च १३ । जिणनिप्पुलाय १४ सिरिनिममत्तं १५ जिणचित्तगुत्तं १६ च ॥ २९४ ॥ पणमामि | भरतराव. तत्त्वज्ञासमाहिजिणं १७ संवरय १८ जसोहरं १९ विजय २० मल्लिं २१ । देवजिण २२ ऽणंतविरियं २३ तत्रिकालभद्दजिणं २४ भाविभरहंमि ॥ २९५ ॥ जिनना___ 'भरहे'त्यादि, भरते-भारते क्षेत्रेऽतीतान सम्प्रति-वर्तमानान् भाविनो-भविष्यतश्च जिनान् वन्दामहे चतुर्विशति, ऐरवते-ऐरवतक्षेत्रेऽपि मानि सम्प्रतिवर्तिनो भाविनश्च नामतो, नामानि गृहीत्वेत्यर्थः, इदं च विशेषणं भारतजिनेष्वपि सम्बन्धनीयं, ऐरवतेऽतीतजिननामानि न ज्ञायन्ते |गा.२८७ततो वार्तमानिकभविष्यजिनवन्दनमेवोद्दिष्टं, वन्दे-अभिवादये स्तौमि चेत्यर्थः ॥ २८७ ॥ तान्येव नामानि भारतातीतजिनानामाह 'केवली'त्यादि, केवलज्ञानी १ निर्वाणी २ सागरो जिनो ३ महायशाः ४ विमलो ५ नाथसुतेजाः अन्ये सर्वानुभूतिमाहुः ६ श्रीधरो ४७ दत्तः ८ दामोदरः ९ सुतेजा १० इति प्रथमगाथायां दश ॥ २८८ ॥ स्वामिजिनः ११, चः समुच्चये, शिवाशी अन्ये मुनिसुव्रत-13 माहुः १२ सुमतिः १३ शिवगतिर्जिन १४ श्वाबाधः अन्येऽस्तागमाहुः १५, नाथनेमीश्वरो १६ ऽनिलो १७ यशोधरो १८ जिनकृतार्घश्च १९ इति गाथायामस्यां नव जिनाः ॥ २८९ ॥ धर्मीश्वरः केचिन्जिनेश्वरमाहुः, २० शुद्धमतिः २१ शिवकरजिनः २२ स्यन्दुनश्च २३ सम्प्रतिजिनश्च २४ अतीतोत्सर्पिण्यां भारते जिनेश्वरानेतानामतो वन्देऽहमिति तृतीयगाथायां पञ्च जिनाः ॥ २९० ॥ भारतवर्तमानजिनानामत आह-'उसभेइत्यादि, ऋषभमजितं सम्भवममिनन्दनं सुमतिं पद्मप्रभ सुपार्श्व चन्द्रप्रभं सुविधि शीतलं |श्रेयांसं वासुपूज्यं च ॥ २९१ ॥ विमलमनन्तं धर्म शान्ति कुथु अरं च मल्लिं च मुनिसुव्रतं नमि 'नेमी'त्ति पदैकदेशे पदसमुदायोपचाराद् Jan Education a l For Private Personal use only Twainelibrary.org Page #155 -------------------------------------------------------------------------- ________________ ॐ * * * * अरिष्टनेमि एवं पार्श्वनाथं महावीरं च प्रणमामि ॥ २९२ ॥ भविष्यद्भारतजिनान्नामत आह–'जिगपउमे'त्यादि, जिनं पद्मनाभं श्रीसुरदेवं श्रीसुपार्श्व श्रीस्वयंप्रभं सर्वानुभूति देवश्रुतं उदयं पेढालं अमिवन्दे इति प्रथमगाथायामष्टौ जिनाः ॥ २९३ ॥ 'पोट्टिले'त्यादि, पोट्टिलं शतकीर्तिजिनं मुनिसुव्रतं अममं निष्कषायं, चः समुच्चये, जिनं निष्पुलाकं श्रीनिर्ममत्वं जिनं चित्रगुप्तं चेति द्वितीयगाथायामष्टौ, अभिवन्दे इत्यत्रापि योज्यं ।। २९४ ।। 'पणमामी'त्यादि, प्रणमामि समाधिजिनं संवरकं यशोधरं विजयं मल्लिं देवजिनं अनन्तवीर्य भद्रजिनं, अन्ये भद्रकृतमाहुः, इति भाविनो भारते जिनाः ॥ २९५ ॥ समवायाने त्वेवं नामानि दृश्यन्ते, यथा-'महापउमे १ सुरादेवे २ सुपासे ३ य सयंपभे ४ । सव्वाणुभूई ५ अरहा, देवगुत्ते ६ य होक्खइ ॥ १॥ उदए पेढालपुत्ते ८ य, पोट्टिले ९ सयए १० इय । मुणिसुव्वए ११ य अरहा, सव्वभावविऊ १२ जिणे ॥ २ ॥ अममे १३ निकसाए १४ य, निप्पुलाए १५ य नि म्ममे १६ । चित्तगुत्ते १७ समाही १८ य, आगमस्सेण होक्खइ ॥ ३॥ संवरे १९ अनियट्टी २० य, विवाए २१ विमले २२ Wय । देवोववाए २३ अरिहा, अणंतविजए २४ इय ॥४॥'आगमस्सेण होक्खइ'त्ति आगमिष्यता कालेन भविष्यतीत्यर्थः, एवमग्रेऽपि नामविषये यत्र क्वचित्समवायांगादिभिर्विसंवादो दृश्यते तत्र मतान्तरमवसेयमिति २८७-२९५॥ऐरवतवार्तमानिकजिनेन्द्रान्नामत आह बालचंदं १ सिरिसिचयं २ अग्गिसेणं ३ च नंदिसेणं ४ च । सिरिदत्तं ५ च वयधरं ६ सोमचंद ७ जिणदीहसेणं च ८॥२९६ ॥ वंदे सयाउ ९ सच्चइ १० जुत्तिस्सेणं ११ जिणं च सेयंसं १२। सीहसेणं १३ सयंजल १४ उवसंतं १५ देवसेणं १६ च ॥ २९७ ॥ महविरिय १७ पास १८ मरुदेव १९ सिरिहरं २० सामिकुट्ट २१ मभिवंदे । अग्गिसेणं २२ जिणमग्गदत्तं २३ सिरिवारिसेणं २४ *** * Jain Educat on For Private & Personel Use Only MMww.jainelibrary.org * Page #156 -------------------------------------------------------------------------- ________________ प्रव० सा रोद्धारे तत्त्वज्ञानवि० ॥ ८१ ॥ Jain Educatio च ॥ २९८ ॥ इय संपइजिणनाहा एरवए कित्तिया सणामेहिं । अहुणा भाविजिगिंदे नियणामेहिं पकिमि ॥ २९९ ॥ सिद्धत्थं १ पुन्नघोसं २ जमघोसं ३ सायरं ४ सुमंगलयं ५ । सव्वहसिद्ध ६ निव्वाणसामिं ७ वंदामि धम्मधयं ८ ॥ ३०० ॥ तह सिद्धसेण ९ महसेण नाह १० रविमित्त ११ सव्वसेणजिणे १२ । सिरिचंदं १३ दढके १४ महिंदर्य १५ दीहपासं १६ च ॥ ३०१ ॥ सुव्वय १७ सुपासनाहं १८ सुकोसलं १९ जिणवरं अनंतत्थं २० । विमलं २१ उत्तर २२ महरिद्धि २३ देवयानंदयं २४ वंदे ॥ ३०२ ॥ निच्छीण्णभवसमुद्दे वीसाहियसयजिणे सुसमिद्धे । सिरिचंदमुणिवइनए सासय सुहदायए नमह ॥ ३०३ ॥ 'बाले 'त्यादि गाथाचतुष्क, बालचन्द्रं श्रीसिचयं अभिषेणं च नन्दिषेणं च श्रीदत्तं च व्रतधरं सोमचन्द्रं जिनदीर्घसेनं चेति प्रथमगाथायामष्टौ वन्दे इति क्रिया, शतायुषं सत्यकिं च युक्तिसेनं जिनं च श्रेयांसं सिंहसेनं स्वयंजलं उपशान्तं देवसेनं चेति द्वितीयगाथायामष्टौ, महावीर्य पार्श्व मरुदेवं श्रीधरं स्वामिकोष्ठमभिवन्दे इति क्रिया, अग्निसेनं जिनमप्रदत्तं मार्गदत्तं वा श्रीवारिषेणं चेति तृतीयगाथायामष्टौ, इत्येवमैरवते साम्प्रतिकजिननाथाः कीर्तिताः स्वनामभिः अधुना भाविनो जिनेन्द्रानैरवते निजनामभिः प्रकीर्तयामि । तान्येवाह'सिद्धत्थे' त्यादि गाथात्रयं, सिद्धार्थ पुण्यघोषं पूर्णघोषं वा यमघोषं सागरं सुमङ्गलं सर्वार्थसिद्धं निर्वाणस्वामिनं वन्दे धर्मध्वजमिति प्रथमगाथायामष्टौ जिना:, तथा सिद्धसेनं महासेननाथं रविमित्रं सत्यसेनजिनं श्रीचन्द्रं दृढकेतुं महेन्द्रं दीर्घपार्श्व च इति द्वितीयगाथा - यामष्टौ जिना: सुब्रतं सुपार्श्वनाथं सुकोशलं जिनवरमनन्तार्थं विमलं उत्तरं महर्द्धि देवतानन्दकं वन्दे इति तृतीयगाथायां जिनाष्टकं ॥ अथ tional ७ द्वारे भरतैरावतत्रिकालजिनना मानि गा. २८७ ३०३ ॥ ८१ ॥ w.jainelibrary.org Page #157 -------------------------------------------------------------------------- ________________ पूर्वोक्तानां तीर्थकृतां सर्वसङ्ख्यामाह-निस्तीर्णभवसमुद्रान विंशत्यधिकशतसङ्ख्यजिनान् सुखसमृद्धान् श्रीचन्द्रमुनिपतिनतान् शाश्वतसुखदायकान्नमत भव्यलोका यूयमिति, अत्र च चतुर्विंशतिः पञ्चभिर्गुणिता विंशत्युत्तरं शतं भवतीति २९६-३०३ ॥ इदानीं 'उसभाइजिणिंदाणं आइमगणहर'त्यष्टमं द्वारं विवरीतुमाह सिरिउसभसेण १ पहु सीहसेण २ चारु ३ वजनाहक्खा ४. चमरो ५ पज्जोय ६ वियम्भ ७ दि. पणपहवो ८ वराहो ९य ॥३०४॥ पहुनंद १० कोत्थुहावि ११ य सुभोम १२ मंदर १३ जसा १४ अरिठ्ठो १५ य । चक्काउह १६ संवा १७ कुंभ १८ भिसय १९ मल्ली २० य सुंभो २१ य ॥३०५॥ वरदत्त २२ अजदिन्ना २३ तहिंदभूई २४ गणहरा पढमा । सिस्सा रिसहाईणं हरंतु पावाई पणयाणं ॥ ३०६॥ 'सिरी'त्यादि गाथात्रयं, श्रीऋषभसेनप्रभुसिंहसेनचारुवज्रनाभाख्याः चमरः प्रद्योतविदर्भदत्तप्रभवः वराहश्च प्रभुनन्दकौस्तुभावपि सुभौममन्दरयशसः अरिष्ठश्च चक्रायुधशम्बौ कुम्भः भिषजो मल्लिश्च सुम्भश्च वरदत्त आर्यदत्तः तथा इन्द्रभूतिश्च, एते प्रथमगणधराः शिष्या वृषभादीनां जिनानां हरन्तु दुरितानि प्रणतानाम् ३०४-३०६ ॥ इदानीं 'पवित्तिणि'त्ति नवमं द्वारमाह बंभी १ फग्गु २ सामा ३ अजिया ४ तह कासवी ५ रई ६ सोमा ७। सुमणा ८ वारुणि ९सुजसा १० धारिणी ११ धरिणी १२ धरा १३ पउमा १४ ॥ ३०७ ॥ अजा सिवा १५ सुहा १६ दामणी १७ य रक्खी १८ य बंधुमइनामा १९ । पुप्फवई २० अनिला २१ जक्खदिन्न २२ तह *ESCAECRECCCCORNESCAR Jain Education For Private & Personal use only A AL w .jainelibrary.org Page #158 -------------------------------------------------------------------------- ________________ प्रव० सारोद्धारे तत्त्वज्ञानवि० ॥८२॥ पुप्फचूला २३ य ॥ ३०८ ॥ चंदण २४ सहिया उ पवत्तिणीओं चउवीसजिणवरिंदाणं । दुरियाई हरंतु सया सत्ताणं भत्तिजुत्ताणं ॥ ३०९॥ 'बंभी'त्यादि गाथात्रयं, तत्र ब्राह्मी फल्गुः श्यामा अजिता तथा काश्यपी रतिः सोमा सुमना वारुणी सुयशा धारिणी धरिणी धरा पद्मा इति प्रथमगाथायां चतुर्दश प्रवर्तिनीनामानि । आर्या शिवा शुभा दामिनी च रक्षी च बन्धुमतीनामा पुष्पवती अनिला यक्षदत्ता तथा पुष्पचूला, चः समुच्चये सर्वत्र चन्दनासहिता तु एताः प्रवर्तिन्यश्चतुर्विशतेर्जिनेन्द्राणां दुरितानि हरन्तु सदा सत्त्वानां भक्तियुक्तानां ३०७-३०९ ।। इदानीं 'अरिहंतजणठाण'त्ति दशमं द्वार विवरीतुमाह अरिहंत १ सिद्ध २ पवयण ३ गुरु ४ थेर ५ बहुस्सुए ६ तवस्सी ७ य । वच्छल्लया य एसिं अभिक्खनाणोवओगो ८ य ॥ ३१० ॥दसण ९ विणए १० आवस्सए य ११ सीलव्वए १२-१३ निरइयारो । खणलव १४ तव १५ चियाए १६ वेयावच्चे समाही १७ य ॥ ३११ ॥ अप्पुब्वनाण गहणे १८ सुयभत्ती १९ पक्यणे पभावणया २०॥ एएहिं कारणेहिं तित्यरत्तं लहइ जीवो ॥३१२॥ 'अरिहंते'त्यादि गाथादशकं, अत्र प्रथमगाथायां अष्टौ कारणान्युक्तानि, द्वितीयगाथायां नव तृतीयगााथयां त्रीणि, तत्र प्रथमगाथाव्याख्या-अशोकाद्यष्टमहाप्रातिहार्यादिरूपां पूजामर्हन्तीत्यर्हन्त:-तीर्थकराः १ अपगतसकलकर्माशाः परमसुखिन एकान्तकृतकृत्याः सिद्धाः २ प्रवचनं-द्वादशाङ्गं तदुपयोगानन्यत्वात्सङ्घो वा प्रवचनं ३ गृणन्ति यथावस्थितं शास्त्रार्थमिति गुरवो-धर्मोपदेशादिदातारः ४ स्थविरा जातिश्रुतपर्यायभेदमिन्नाः, तत्र जातिस्थविराः षष्टिवर्षप्रमाणाः श्रुतस्थविराः समवायाङ्गधारिणः पर्यायस्थविरा विंशतिवर्षव्रतपर्यायाः ५ बहु द्वारयोः जिनगणधरप्रवतिन्यः १० द्वारे २० स्थानकानि गा. ३०४ ॥८२॥ Jain Education For Private Personal Use Only Ki Page #159 -------------------------------------------------------------------------- ________________ -प्रभूतं श्रुतं येषां ते बहुश्रुताः, तञ्च बहुश्रुतत्वमापेक्षिकं प्रतिपत्तव्यं, श्रुतं च त्रिधा-सूत्रतोऽर्थत उभयतश्च, तत्र सूत्रधरेभ्योऽर्थधराः प्रधानाः तेभ्योऽप्युभयधराः प्रधाना इति ६ विचित्रमनशनादिभेदभिन्नं तपो विद्यते येषां ते तपखिनः-सामान्यसाधवः ७ अर्हन्तश्च सिद्धाश्च प्रवचनं च गुरवश्च स्थविराश्च बहुश्रुताश्च तपखिनश्च अर्ह सिद्धप्रवचनगुरुस्थविरबहुश्रुततपखिनः, सूत्रे च 'बहुस्सुए' इत्यत्र एकारः प्राकृतत्वादलाक्षणिकः, तेपु, 'एसिं'ति प्राकृतत्वात्सप्तम्यर्थे षष्ठी, तत एतेषु सप्तसु स्थानेषु वत्सलभावो वत्सलता-अनुरागः यथावस्थितगुणो कीर्तनं तदनुरूपोपचारलक्षणा तीर्थकरनामकर्मबन्धकारणमिति शेषः, तथा अभीक्ष्णं-अनवरतं ज्ञानोपयोगो-ज्ञाने व्याप्रियमाणता, इद| मष्टमं कारणं ८ । अथ द्वितीयगाथाव्याख्या-दर्शन-सम्यक्त्वं विनयो-ज्ञानादिविनयः, स च प्रागेवोक्तो वक्ष्यमाणो वा, दर्शनं च विनयश्च |दर्शनविनयं समाहारद्वन्द्वः तस्मिन् ९-१० आवश्यक-अवश्यकर्तव्यं प्रतिक्रमणादि तस्मिन् ११ शीलानि च व्रतानि च शीलवतं, अत्रापि समाहारद्वन्द्वः तस्मिन् , तन्त्र शीलानि-उत्तरगुणाःब्रतानि-मूलगुणाः तेषु निरतीचारः सन् तीर्थकरनामकर्म बनातीति क्रियायोगः, १२-१३ एतावता पञ्च कारणान्युक्तानि, तथा क्षणलवे तपसि त्यागे वैयावृत्त्ये च समाधिस्तीर्थकरनामकर्मबन्धकारणं, तत्र क्षणलवग्रहणमशेषकालविशेपोपलक्षणं, क्षणलवादिषु कालविशेषेषु निरन्तर संवेगभावनातो ध्यानासेवनतश्च समाधिः क्षणलवसमाधिः १४ तथा तपसि-बाह्याभ्यन्तरभेदभिन्ने यथाशक्ति निरन्तरं प्रवृत्तिस्तपःसमाधिः १५ त्यागो द्विधा-द्रव्यत्यागो भावत्यागश्च, द्रव्यत्यागो नाम आहारोपधिशय्यादीनामप्रायोग्याणां परित्यागः प्रायोग्याणां च यतिजनेभ्यो दानं, भावत्यागः क्रोधादीनां विवेको ज्ञानादीनां च यतिजनेभ्यो वितरणं, एतस्मिन् द्विविधेऽपि त्यागे सूत्रानतिक्रमेण यथाशक्ति निरन्तरं प्रवृत्तिस्त्यागसमाधिः १६ वैयावृत्त्यं दशविध, तद्यथा-आचार्यवैयावृत्त्यं १ उपाध्याय वैयावृत्त्यं २ स्थविरवैयावृत्त्यं ३ तपस्विवैयावृत्त्यं ४ ग्लानवैयावृत्त्यं ५ शैक्षकवैयावृत्त्यं ६ साधर्मिकवैयावृत्त्यं ७ कुलवैयावृत्त्य ८ गण 4-4-वासन lainEducation For Private Personal use only jainelibrary.org Page #160 -------------------------------------------------------------------------- ________________ ARC प्रव० सारोद्धारे तत्त्वज्ञानवि० AAAAAACASSES वैयावृत्त्यं ९ सङ्घवैयावृत्त्यं १० चेति, एकैकं त्रयोदशविधं, तद्यथा-भक्तदानं १ पानदानं २ आसनप्रदानं ३ उपकरणप्रत्युपेक्षा ४ 181१० द्वारे पादप्रमार्जनं ५ वस्त्रप्रदानं ६ भेषजप्रदानं ७ अध्वनि साहाय्यं ८ दुष्टस्तेनादिभ्यो रक्षणं ९ वसतौ प्रविशतां दण्डकग्रहणं १० कायि- २० स्थाकामात्रकसमर्पणं ११ संज्ञामात्रकसमर्पणं १२ श्लेष्ममात्रकसमर्पणं १३ चेति, एतेषु वैयावृत्त्यभेदेषु यथाशक्ति निरन्तरं प्रवृत्तिवैयावृत्त्य- नकानि समाधिः, १७ अथ तृतीयगाथाव्याख्या-अपूर्वस्य ज्ञानस्य निरन्तरं ग्रहणमपूर्वज्ञानग्रहणं अष्टादशं तीर्थकरनामकर्मबन्धकारणं, १८ एकोन-8 गा.३०४विंशतितमं श्रुतभक्तिः-श्रुतविषयं बहुमानं १९ विंशतितमं प्रवचनप्रभावना यथाशक्ति प्रवचनार्थोपदेशदानादिरूपा, एभिरनन्तरोक्तैः | ३१९ कारणैस्तीर्थकरत्वं लभते जीवः ३१०-३१२ ॥ एतानि च कानिचित्सूत्रकार एव स्वयं व्याचष्टे संघो पवयणमित्थं गुरुणो धम्मोवएसयाईया । सुत्तत्थोभयधारी यहुस्सुया होंति विक्खाया ॥ ३१३ ॥ जाईसुयपरियाए पडुच थेरो तिहा जहकमेणं । सट्ठीवरिसो समवायधारओ वीसवरिसोय ॥३१४॥ भत्ती पूया वन्नप्पयडण वजणमवन्नवायस्स । आसायणपरिहारो अरिहंताईण वच्छल्लं ॥ ३१५॥ नाणुवओगोऽभिक्खं दसणसुद्धी य विणयसुद्धी य । आवस्सयजोएसुं सीलवएसु निरइयारो ॥ ३१६ ॥ संवेगमावणा झाणसेवणं खणलवाइकालेसु । तवकरणं जइजणसंविभागकरणे जहसमाही॥ ३१७॥ वेयावच्चं दसहा गुरुमाईणं समाहिजणणं च । किरियादारेण तहा अपुव्वनाणस्स गहणं तु॥ ३१८ ॥ आगमबहमाणो चिय तित्थस्स पभावणं जहासत्ती। ॥८३॥ एएहिं कारणेहिं तित्थयरत्तं समजिणइ ॥ ३१९॥ Jain Education For Private Personel Use Only R ainelibrary.org Page #161 -------------------------------------------------------------------------- ________________ 'संघो' इत्यादिगाथासप्तकं व्याख्यातार्थ चैतत् , नवरं स्थविरबहुश्रुतयोर्गाथानुलोम्याद्व्यतिक्रमनिर्देशः, तथा तृतीयगाथायां भक्ति:आन्तरो बहुमानविशेषः पूजा-यथौचित्येन पुष्पफलाहारवस्त्रादिभिरुपचारः वर्णस्य-श्लाघायाः प्रकटनं-प्रकाशनं वर्जनं-परिहरणमवर्णवा-5 |दस्य-अश्लाघायाः आशातनाया-वक्ष्यमाणायाः परिहारो-वर्जनं एतदर्हदादीनां सप्तानां वात्सल्यं-वत्सलता । तथा षष्ठगाथायां वैयावृत्त्यं | -भक्तदानादिक्रियाद्वारेण गुर्वादीनां समाधिजननं तत् पुनर्दशधा पूर्वोक्तप्रकारेण, यद्वा शीलवताभ्यामेकमेव कारणं कृत्वा समाधिरिति विभिन्नमेव तीर्थकरगोत्रबन्धस्थानं विवक्ष्यते, ततो वैयावृत्त्यं दशधा गुर्वादीनां तथा तेषामेव क्रियाद्वारेण समाधिजननं-कार्यकरणद्वारेण स्वस्थतापादनमिति । तथा ऋषभनाथेन वर्धमानस्वामिना च पूर्वभवे एतान्यनन्तरोक्तानि सर्वाण्यपि स्थानान्यासेवितानि, मध्यमेषु पुनरजितस्वामिप्रभृतिषु द्वाविंशतितीर्थकरेषु केनाप्येकं केनापि द्वे केनापि त्रीणि यावत् केनापि सर्वाण्यपि स्थानानि स्पृष्टानीति । एतच्च तीर्थकरनामकर्ममनुष्यगतावेव वर्तमानः पुरुषः स्त्री नपुंसको वा तीर्थकरभवात् पृष्ठतस्तृतीयभवं प्राप्य बद्धमारभते । आह-तीर्थकरनामकर्मणो जघन्यत उत्कर्षतश्च बन्धस्थितिरन्तःसागरोपमकोटाकोटीप्रमाणा ततः कथमुक्तं तीर्थकरभवात्प्राक् तृतीयभवे बद्ध्यत इति, नैष दोषः, द्विविधो हि बन्धो-निकाचनारूपोऽनिकाचनारूपश्च, तत्र अनिकाचनारूपस्तृतीयभवात्प्राक्तरामपि भवति, जघन्यतोऽप्यन्तःसागरोपमकोटाकोटीप्रमाणत्वात् , निकाचनारूपस्तु तीर्थकरभवात्प्राक्तृतीयभव एव "तञ्च कहं बेइज्जइ ? अगिलाए धम्मदेसणाईहिं । बज्झइ तं तु भय| वओ तइयभवोसक्कइत्ताणं ॥ १॥ [ तच्च कथं वेद्यते? अग्लान्या धर्मदेशनादिभिः बध्यते तत्तु भगवतस्तृतीयभवमवष्वक्य ॥ १॥]-1 ति वचनप्रामाण्यात् , तत्र निकाचितमवन्ध्यफलं, इतरत्तु उभयथापि, निकाचनारूपश्च बन्धस्तृतीयभवादारभ्य तावत्प्रवर्तते यावतीर्थकरभवे अपूर्वकरणस्य सङ्ख्येया भागाः, तत ऊर्द्ध व्यवच्छेदः, केवलज्ञानोत्पत्तौ च अष्टमहाप्रातिहार्यादिरूपे सुरेन्द्रकृते पूजोपचारे Jain Educati R o ला nal For Private Personal Use Only S ww.jainelibrary.org Page #162 -------------------------------------------------------------------------- ________________ प्रव० सा- रोद्धारे तत्त्वज्ञानवि० ११द्वारे जिनजनकजननी. नामानि गा. ३२०. ३२४ ॥८४ ॥ सति सदेवमनुजासुरायां परिषदि ग्लानिपरिहारेण धर्मदेशनया-श्रुतचारित्ररूपधर्मप्ररूपणलक्षणया चतुर्विंशता देहसौगन्ध्यादिभिरतिशयैः पचत्रिंशता बुद्धवचनातिशेषैश्च तद्वद्यत इति ३१३-३१९ ॥ अथ 'जिणजणणीजणयनाम'त्येकादशं द्वारमाह मरुदेवी १ विजय २ सेणा ३ सिद्धत्था ४ मंगला ५ सुसीमा ६ य । पुहवी ७ लक्खण ८ रामा ९ नंदा १० विण्हू ११ जया १२ सामा १३ ॥ ३२०॥ सुजसा १४ सुव्वय १५ अइरा १६ सिरी १७ देवी १८ पभावई य १९ । पउमावई १२० वप्पा २१ सिव २२ वम्मा २३ तिसला २४ इय ॥३२१ ॥ नाभी १ जियसत्तू या २, जियारि ३ संवरे ४ इय । मेहे ५ धरे ६ पइढे ७ य, महसेणे य खत्तिए ८॥ ३२२ ॥ सुग्गीवे ९ दढरहे १०विण्ह ११, वसुपुजे १२ य खत्तिए । कयवम्मा १३ सीहसेणे १४ य, भाणू १५ विस्ससेणे इय १६ ॥ ३२३ ।। सूरे १७ सुदंसणे १८ कुंभे १९, सुमित्त २० विजए २१ समुद्दविजए २२ य । राया य अस्ससेणे २३ सिद्धत्थे २४ ऽविय खत्तिए ॥ ३२४॥ 'मरुदेवी'त्यादिगाथापञ्चकं, भगवत ऋषभखामिनो माता मरुदेवी, अजितस्वामिनो विजया, सम्भवनाथस्य सेना, अभिनन्दनस्य सिद्धार्था, सुमतिनाथस्य मङ्गला, पद्मप्रभस्य सुसीमा, सुपार्श्वस्य पृथिवी, चन्द्रप्रभस्य लक्षणा, सुविधिस्वामिनो रामा, शीतलस्य नन्दा, |श्रेयांसस्य विष्णुः, वासुपूज्यस्य जया, विमलस्य श्यामा, अनन्तजिनस्य सुयशाः, धर्मनाथस्य सुव्रता, शान्तिनाथस्य अचिरा, कुन्थुनाथस्य श्रीः, अरस्वामिनो देवी, मल्लिजिनस्य प्रभावती, मुनिसुव्रतस्य पद्मावती, नमिनाथस्य वप्रा, अरिष्टनेमेः शिवा, पार्श्वनाथस्य वामा, ॥८४॥ JainEducal For Private Personal use only Tiw.jainelibrary.org Page #163 -------------------------------------------------------------------------- ________________ SARASHRSSSSSS वर्धमानस्वामिनस्त्रिशला ॥ तथा आदितीर्थकृत ऋषभस्वामिनः पिता नामिः, अजितजिनस्य जितशत्रुः, सम्भवस्वामिनो जितारिः, अमिनन्दनस्य संवरः, सुमतिनाथस्य मेघः, पद्मप्रभस्य धरः, सुपार्श्वस्य प्रतिष्ठः, चन्द्रप्रभस्य महासेनः क्षत्रियो राजा, सुविधिस्वामिनः सुप्रीवः, शीतलस्य दृढरथः, श्रेयांसस्य विष्णुः, वासुपूज्यस्य वसुपूज्यः क्षत्रियः, विमलस्य कृतवर्मा, अनन्तजिनस्य सिंहसेनः, धर्मनाथस्य भानुः, शांतिनाथस्य विश्वसेनः, कुन्थुनाथस्य शूरः, अरस्वामिनः सुदर्शनः, मल्लिजिनस्य कुम्भः, मुनिसुव्रतस्य सुमित्रः, नमिनाथस्य विजयः, अरिष्ठनेमेः समुद्रविजयः, पार्श्वनाथस्य राजा अश्वसेनः, वर्धवानस्वामिनश्च सिद्धार्थः क्षत्रिय इति ॥ इदानीं 'जिणजणणीजणयगईत्ति द्वादशं द्वारमाह अट्ठण्हं जणणीओ तित्थयराणं तु हुंति सिद्धाओ । अट्ठ य सणंकुमारे माहिदे अट्ट बोद्धव्वा ॥ ३२५ ॥ नागेसुं उसहपिया सेसाणं सत्त हुंति ईसाणे । अट्ट य सणंकुमारे माहिंदे अट्ट बो द्धव्वा ॥ ३२६ ॥ 'अढण्ह'मित्यादि गाथाद्वयं, अष्टानां तीर्थकृतामृषभादीनां चन्द्रप्रभान्तानां जनन्यो-मातरो भवन्ति सिद्धाः, तद्नु सुविध्यादीनां शान्तिनाथर्पयन्तानामष्टौ जनन्यः सनत्कुमारे-तृतीयदेवलोके गताः, तथा कुन्थुप्रभृतीनां श्रीमहावीरान्तानामष्टौ जनन्यो माहेन्द्रे-चतुर्थदेवलोके गता बोद्धव्या इति ॥ तथा नागेषु-नागकुमारेषु भवनपतिद्वितीयनिकायवर्तिषु सुरेषु श्रीऋषभनाथपिता--नामिनामा गत इति शेषः, तथा शेषाणामजितनाथप्रभृतीनां चन्द्रप्रभान्तानां सप्त पितरो भवन्ति गता ईशाने-द्वितीयदेवलोके, सैद्धान्तिकास्तु श्रीअजितस्वामिपितुर्जिवशत्रोर्मुक्तिगमनमाचक्षते, अनुयोगद्वारादौ तथैव भणनात्, श्रीहेमसूरिः-"राजा बाहुबलिः सूर्ययशाः सोमयशा प्र.सा.१५ ( Jain Education For Private & Personel Use Only wainelibrary.org Nil Page #164 -------------------------------------------------------------------------- ________________ प्रव० सारोद्धारे तत्त्वज्ञानवि० ॥ ८५ ॥ Jain Education अपि । अन्येऽप्यनेकशः केऽपि शिवं केऽपि दिवं ययुः ॥ १ ॥ जितशत्रुः शिवं प्राप, सुमित्रस्त्रिदिवं गतः” । इति योगशास्त्रे त्रिषष्टिचरितेऽपि च, तथा सुविधिप्रभृतीनां शान्तिनाथान्तानामष्टौ च पितरः सनत्कुमारे-तृतीयदेवलोके, तथा कुन्थुप्रमुखाणां श्रीमहावीरान्तानामष्टौ पितरो माहेन्द्रे - चतुर्थदेवलोके गता बोद्धव्याः । इदानीं 'उक्किजहन्नेहिं संखा विहरंत तित्थनाहाणं ।' इति त्रयोदशं द्वारं गाथापूर्वार्धेन तथा 'जम्मसमएवि संखा उक्किट्ठजहन्निया तेसिं ।' इति चतुर्दशं च द्वारं गाथोत्तरार्धेन विवृणोति — सत्तरिसयमुक्कोसं जहन्न वीसा य दस य विहरंति । जम्मं पड़ उक्कोसं वीसं दस हुंति उज हन्ना ।। ३२७ ।। 'सत्तरी' त्यादि, सप्तत्यधिकं शतमुत्कृष्टत एककालं तीर्थकृतां समयक्षेत्रे विहरति, पञ्चसु भरतेष्वेकैकस्य भावादैरवतेष्वपि पञ्चसु तावतां भावात् पञ्चसु च महाविदेहेषु प्रत्येकं द्वात्रिंशता विजयैः कलितेषु तीर्थकृतां षष्ट्यधिकशतस्य सद्भावादेतत्सङ्ख्यायाः सम्भव इति । तथा जघन्यतो विंशतिस्तीर्थकृत एककालं विहरमाणाः प्राप्यन्ते, तथाहि - जम्बूद्वीपस्य पूर्वविदेहे शीतामहानद्या द्विभागीकृते दक्षिणोत्तरदिग्विभागेनैकैकस्य सद्भावात् द्वौ, अपरविदेहेऽपि शीतोदया महानद्या द्विभागीकृते तथैव द्वौ जिनेन्द्रो, मिलिताश्चत्वारः, एवमपरद्वीपद्वयसम्ब न्धिमहाविदेह चतुष्टयेऽपि चत्वारञ्चत्वार इति पञ्च चतुष्का विंशतिः, भरतैरावतयोस्तु एकान्तसुषमादावभाव एव, अन्ये तु सूरयो दशैव जघन्यतो विहरन्तीति मन्यन्ते, पञ्चानां महाविदेहानां पूर्वापरविदेहयोः प्रत्येकमेकैकस्य विहरतः सद्भावेन दशानामेव तीर्थकृतां प्राप्य - माणत्वात्, तथा जन्म प्रति-जन्माश्रित्योत्कृष्टत एककालं विहरमाणजिन (ना) विंशतिस्तीर्थकृतो भवन्ति, यतः सर्वेषामपि तीर्थकृतामर्धरात्रसमय एव जन्म, ततो महाविदेहेषु तीर्थकृज्जन्मसमये भरतैरावतक्षेत्रेषु दिवससद्भावेन तीर्थकृदुत्पत्त्यभावादेतावन्त एव प्राप्यन्ते, ननु १२ जिनजननीज - नकगतिः गा. ३२५ २६ १३ उत्कृ |ष्टेतरजिनाः गा. ३२७ ।। ८५ ।। w.jainelibrary.org Page #165 -------------------------------------------------------------------------- ________________ ACC SACHCREA महाविदेहक्षेत्रवर्तिषु विजयेषु चतुर्योऽधिकानामपि तीर्थकृतामुत्पत्तेः सम्भवात् कथमुत्कृष्टपदे विंशतिरेवेति ?, उच्यते, इह हि मेरौ Pापण्डकवने चूलिकायाश्चतसृषु पूर्वादिषु दिक्षु प्रत्येकं चतुर्योजनप्रमाणबाहल्याः पञ्चयोजनशतप्रमाणायामा मध्यभागेऽर्धतृतीययोजनश तप्रमाणविष्कम्भा अर्धचन्द्रसंस्थानसंस्थिताः सर्वश्वेतसुवर्णमय्यश्चतस्रोऽभिषेकशिलाः, तत्र चूलिकायाः पूर्वदिग्भाविन्यां पाण्डुकम्बलशिलायां वे तीर्थकराभिषेकसिंहासने, तद्यथा-एकमुत्तरत एकं दक्षिणतः, तत्र ये शीताया महानद्या उत्तरतः कच्छादिषु विजयेषु तीर्थकरा उपजायन्ते ते उत्तराहे सिंहासने सुरेन्द्रैरभिषिच्यन्ते, ये पुनः शीताया महानद्या दक्षिणतो मङ्गलावतीप्रमुखेषु विजयेषु । उत्पद्यन्ते ते दाक्षिणात्ये सिंहासने सुरेन्द्रैरभिषिच्यन्ते, तथा चूलिकायाः पश्चिमदिग्भाविन्यां रक्तकम्बलशिलायां द्वे सिंहासने, तद्यथा-एकमुत्तरतः एकं दक्षिणतः, तत्र शीतोदाया महानद्या उत्तरतो गन्धिलावतीप्रमुखेषु विजयेषु ये तीर्थकरा उत्पद्यन्ते ते उत्तराहे सिंहासने सुरेन्द्ररभिषिच्यन्ते, ये पुनः शीतोदाया महानद्या दक्षिणतः पद्मादिषु विजयेषु तीर्थङ्करा उत्पद्यन्ते ते दक्षिणात्ये से सिंहासने सुरेन्द्रैरभिषिच्यन्ते, तथा चूलिकाया दक्षिणदिग्भाविन्यामतिपाण्डुकम्बलशिलायां ये भरतक्षेत्रसमुद्भवास्तीर्थकरास्तेऽभिषिच्यन्ते, उत्तरदिग्भाविन्यां त्वतिरक्तकम्बलशिलायामरवतक्षेत्रसमुद्भवास्तीर्थकरास्तेऽभिषिच्यन्ते, सिंहासनानि च सर्वरत्नमयानि सर्वाण्यपि प्रत्येकं पञ्चधनुःशतायामविष्कम्भान्यर्धतृतीयधनुःशतबाहल्यानीति, ततः समधिकाभिषेकसिंहासनाभावादेव विदेहेषु चतुर्योऽधिकानां तीर्थक-IIX तामेककालमुत्पत्त्यभाव इति, जघन्यतः पुनर्दशैव एककालमुत्पद्यन्ते, पञ्चसु भरतेषु पञ्चसु चैरवतेषु प्रत्येकमेकैकस्य सद्भावात् , भरतैरवतेषु हि जिनजन्मसमये महाविदेहेषु दिनसद्भावान्नाधिकानामुत्पत्तिरिति १४ ॥ इदानीं 'जिणगणहर'त्ति पञ्चदशमं द्वारमाह चुलसीइ १ पंचनवई २ विउत्तरं ३ सोलसोत्तरं ४ च सयं ५ । सत्तुत्तर ६ पणनउई ७ तेणउई O K RNSEX Jain Educatie Drunational For Private & Personal use only w w.jainelibrary.org Page #166 -------------------------------------------------------------------------- ________________ प्रव० सा. रोद्धारे तत्त्वज्ञानवि० १५ द्वारे गणधरमानं गा. ३२८-३० १६ मुनिमानं गा. ३३१-३४ ८ अहसीई य ९॥ ३२८ ॥ एकासीई १० छावत्तरी ११ य छावहि १२ सत्तवन्ना १३ य । पन्ना १४ तेयालीसा १५ छत्तीसा १६ चेव पणतीसा १७॥ ३२९ ॥ तेत्तीस १८ अट्ठवीसा १९ अट्ठारस २० चेव तह य सत्तरस २१ । एक्कारस २२ दस २३ एक्कारसेव २४ इय गणहरपमाणं ॥३३०॥ 'चलसी इत्यादि गाथात्रयं, भगवत आदितीर्थकरस्य चतुरशीतिर्गणधराः, अजितस्वामिनः पञ्चनवतिः, शम्भवनाथस्य व्युत्तरं शतं, अभिनन्दनस्य षोडशोत्तरं शतं, सुमतिनाथस्य परिपूर्ण शतं, पद्मप्रभस्य सप्ताधिकं शतं, सुपार्श्वस्य पञ्चनवतिः, चन्द्रप्रभस्य त्रिनवतिः, सुविधिस्वामिनोऽष्टाशीतिः, शीतलनाथस्य एकाशीतिः, श्रेयांसस्य षट्सप्ततिः, वासुपूज्यस्य षट्षष्टिः, विमलस्य सप्तपञ्चाशत्, अनन्त- जितः पञ्चाशत् , धर्मस्य त्रिचत्वारिंशत् , शान्तिनाथस्य षट्त्रिंशत् , कुन्थुनाथस्य पञ्चत्रिंशत् , अरजिनस्य त्रयस्त्रिंशत् , मल्लिस्वामिनो- |ऽष्टाविंशतिः, मुनिसुव्रतस्याष्टादश, नमिनाथस्य सप्तदश, अरिष्ठनेमेरेकादश नेमिनाथस्याष्टादशेति केचिन्मन्यन्ते, पार्श्वनाथस्य दश, वर्धमानस्वामिनश्चैकादशैवेति, एतत् ऋषभादीनां चतुर्विशतेस्तीर्थकृतां यथाक्रमं गणधराणां-मूलसूत्रकर्तृणां प्रमाण १५ ॥ इदानीं 'मुणि'त्ति षोडशं द्वारमाह चुलसीइ सहस्सा १ एगलक्ख २ दो ३ तिन्नि ४ तिन्नि लक्खा य । वीसहिया ५ तीसहिया ६ तिन्नि य ७ अड्डाइय ८दु९ एकं १० ॥ ३३१ ॥ चउरासीइ सहस्सा ११ विसत्तरी १२ अट्टसहि १३ छावट्ठी १४ । चउसट्ठी १५ बासट्ठी १६ सट्ठी १७ पन्नास १८ चालीसा १९॥ ३३२॥तीसा २० वीसा २१ अट्ठारसेव २२ सोलस २३ य चउद्दस सहस्सा २४ । एयं साहुपमाणं चउवीसाए ॥८६॥ in Educat i onal For Private Personel Use Only haw.jainelibrary.org Page #167 -------------------------------------------------------------------------- ________________ Jain Educatio जिणवराणं ॥ ३३३ ॥ अट्ठावीसं लक्खा अडयालीसं तह सहस्साइं । सव्वेसिंपि जिणाणं जईण माणं विणिहिं ॥ ३३४ ॥ 'चुलसीई 'त्यादि गाथात्रयं, चतुरशीतिसहस्रा मुनीनामाद्यजिनस्य १, एकं लक्षं मुनीनामजितजिनस्य २, एवं मुनितीर्थकृतो: सर्वत्र सम्बन्धः करणीयः, द्वे लक्षे ३, तिस्रो लक्षाः ४, तिस्रो लक्षा विंशत्यधिकाः ५, तिस्रो लक्षात्रिंशदधिकाः ६, तिस्रो लक्षाः ७, द्वे सार्धे लक्षे ८, द्वे लक्षे ९, एकं लक्षं १०, चतुरशीतिसहस्राः ११, द्विसप्ततिसहस्राः १२, अष्टषष्टिसहस्राः १३, षट्षष्टिसहस्राः १४, चतुःषष्टिसहस्राः १५, द्विषष्टिसहस्राः १६, षष्टिसहस्राः १७, पञ्चाशत्सहस्राः १८, चत्वारिंशत्सहस्राः १९, त्रिंशत्सहस्राः २०, विंशतिसहस्राः २१, अष्टादशसहस्राः २२, षोडशसहस्राः २३, चतुर्दशसहस्राः २४, एतत्साधुप्रमाणं क्रमेण चतुर्विंशतेर्जिनवराणां ॥ एतेषां सर्वसङ्ख्यामीलने यद्भवति तदाह - 'अट्ठावीस 'मित्यादि, अष्टाविंशतिर्लक्षाणि अष्टचत्वारिंशच्च तथा सहस्राणि सर्वेषामपि जिनानां सम्बन्धिनां यतीनां मानं परिमाणं विनिर्दिष्टं विनिश्चितं एतच्च ये श्रीजिनेन्द्रैर्निजकरकमलेन दीक्षितास्तेषामेवैकत्र पिण्डितानां परिमाणं, न पुनर्गणधरादिभिरपि ये दीक्षितास्तेषामतित्रहुत्वादिति १६ ॥ इदानीं 'समणी'ति सप्तदशं द्वारमाह tional तिन्निय १ तिन्निय २ तिन्नि य ३ छ ४ पंच ५ चउरो ६ चउ ७ तिगे ८ क्के ९ क्का १० । लक्खा उस मोतुं तदुवरि सहस्साणिमा संखा ॥ ३३५ ॥ तीसा २ छत्तीसा ३ तीस ४ तीस ५ वीसा ६ य तीस ७ असीई ८ य । वीसा ९ दसमजिशिंदे लक्खोवरि अज्जिया छक्कं ॥ ३३६ ॥ लक्खो तिन्नि सहस्सा ११ लक्खो १२ लक्खो य अट्ठसय अहिओ १३ । बासट्ठी १४ पुण बासट्ठी १५ ww.jainelibrary.org Page #168 -------------------------------------------------------------------------- ________________ प्रव० सा रोद्धारे तत्त्वज्ञा नवि० ॥ ८७ ॥ Jain Education सहसा अहिया चउसएहिं ॥ ३३७ ॥ छसयाहिय इगसट्ठी १६ सट्ठी छसयाई १७ सट्ठी १८ पणपन्ना १९ । पन्ने २० गचत्त २१ चत्ता २२ अडतिस २३ छत्तीस सहसा य २४ ॥ ३३८ ॥ चोयालीसं लक्खा छायालसहस्स चउसयसमग्गा । अज्जाछक्कं एसो अजाणं संगहो सच्वो ॥ ३३९ ॥ 'तिन्नि' इत्यादि गाथापञ्चकं, त्रीणि १ त्रीणि २ त्रीणि ३ षट् ४ पश्च ५ चत्वारि ६ चत्वारि ७ त्रीणि ८ एकं ९ एकं १० लक्षाण्येतानि, तत्र ऋषभजिनस्य त्रीण्येवार्यिकालक्षाणि ततो वृषभं - आदिजिनं मुक्तत्वा तदुपरि - पूर्वोद्दिष्टलक्षाणामुपरि क्रमेण यावन्त: सहस्रावदन्ति तावत आह— 'तीसे' त्यादि, त्रिंशत् सहस्रा इति सर्वत्र योज्यम् २, पट्त्रिंशत् ३ त्रिंशत् ४ त्रिंशत् ५ विंशतिः ६ त्रिंशत् ७ अशीतिश्च ८ विंशतिः ९ दशमजिनेन्द्रस्य - शीतलस्य एकलक्षोपरि आर्यिकाषट्कमिति, अयं भावार्थ:-श्रीऋषभदेवस्य आर्यिकालक्षत्रयं जातं, अजितजिनस्यार्यिकालक्षत्रयं त्रिंशत्सहस्रैरधिकं, सम्भवजिनस्यार्यिकालक्षत्रयं षट्त्रिंशत्सहस्रैरधिकं, अभिनन्दनस्य साध्वीलक्षपट्कं त्रिंशत्सहस्रैरधिकं, सुमतिजिनस्यार्यिकालक्षपञ्चकं त्रिंशत्सहस्रैरधिकं, पद्मप्रभस्यार्यिकालक्षचतुष्टयं विंशतिसहस्रैरधिकं, सुपार्श्वजिनस्यार्यिकालक्षचतुष्टयं त्रिंशत्सहस्रैरधिकं, चन्द्रप्रभजिनस्य साध्वीलक्षत्रयं अशीतिसहस्रैरधिकं, सुविधिजिनस्यार्यिकालक्षमेकं विंशतिसहस्रैरधिकं, दशमजिनस्य श्रीशीतलस्य आर्यिकाणामेकं लक्षमार्यिकाषट्कं चेति, इदानीं श्रेयांसादिजिनसाध्वीमानमाह - श्रेयांस जिनस्य साध्वीनामेकं लक्षं सहस्रत्रयाधिकं, श्रीवासुपूज्यस्य साध्वीनामेकं लक्षं, श्रीविमलजिनस्यार्यिकालक्षं शताष्टाधिकं, श्रीअनन्तजिनस्य द्विषष्टिसह - १७ द्वारे साध्वीमानं गा. ३३५ ३९ त्राण्यार्यिकाणां श्रीधर्मजिनस्य पुनरार्यिकाणां द्विषष्टिसहस्राणि चतुर्भिः शतैरधिकानि, श्रीशान्तिजिनस्यार्थिकाणामेकषष्टिसहस्राणि ४ ॥ ८७ ॥ | पद्भिः शतैरधिकानि, श्री कुन्थुनाथस्यार्यिकाणां पष्टिसहस्राणि षङ्गिः शतैरधिकानि, श्रीअरनाथस्यार्यिकाणां षष्टिसहस्राणि, श्रीमल्लिजिन w.jalnelibrary.org Page #169 -------------------------------------------------------------------------- ________________ स्यार्यिकाणां पञ्चपञ्चाशत्सहस्राणि, श्रीमुनिसुव्रतस्यार्यिकाणां पञ्चाशत्सहस्राणि, श्रीनमेरार्यिकाणां एकचत्वारिंशत्सहस्राणि, श्रीनेमेरार्यिकाणां चत्वारिंशत्सहस्राणि, श्रीपार्श्वजिनस्यार्यिकाणामष्टात्रिंशत्सहस्राणि, श्रीमहावीरजिनस्यार्यिकाणां षट्त्रिंशत्सहस्राणि, चः समुच्चये, प्रागुक्तार्यिकाणां सर्वसङ्ख्यामीलने यद्भवति तदाह-चतुश्चत्वारिंशल्लक्षाः षट्चत्वारिंशत्सहस्रैश्चतुःशताधिकैः समग्राः-पूर्णा आर्याषट्कं च, एष आर्यिकाणां सङ्ग्रहः सर्व इति १७ ।। 'वेउब्बिय'त्ति अष्टादशं द्वारमाह वेउब्वियलद्धीणं वीससहस्सा सयच्छगन्भहिया १ वीससहस्सा चउसय २ इगुणीससहस्स अदुसया ३ ॥ ३४०॥ अगुणीससहस्स ४ अट्ठार चउसया ५ सोलसहस्स अट्ठसयं ६ । सतिसय पनरस ७ चउदस ८ तेरस ९ बारस सहस दसमे १०॥ ३४१॥ एकारस ११ दस १२ नव १३ अट्ठ १४ सत्त १५ छसहस १६ एगवन्नसया १७ । सत्तसहस्स सतिसया १८ दोन्नि सहस्सा नव सयाई १९ ॥ ३४२॥ दुन्नि सहस्सा २० पंचसय सहस्स २१ पन्नरससयाई नेमिमि २२ । एक्कारस सय पासे २३ सयाई सत्तेव वीरजिणे २४ ॥ ३४३ ॥ 'वेउब्विये'त्यादि गाथाचतुष्क, वैक्रियलब्धिमतां-नानाविधवैक्रियरूपकरणशक्तानां मुनीनामाद्यजिनेन्द्रस्य विंशतिः सहस्राणि षट* शताभ्यधिकानि, श्रीअजितजिनस्य विंशतिसहस्राः सचतुःशताः-शतचतुष्टयाधिकाः, श्रीसम्भवजिनस्य एकोनविंशतिसहस्राः शताष्टका धिकाः, श्रीअभिनन्दनस्य एकोनविंशतिः सहस्राणि, श्रीसुमतिजिनस्य चतुःशताधिका अष्टादश सहस्राः, श्रीपद्मप्रभस्य षोडश सहस्राणि Jain Educati o nal Hell For Private & Personel Use Only (Akww.jainelibrary.org Page #170 -------------------------------------------------------------------------- ________________ ॐ4% रोद्धारे तत्त्वज्ञानवि० १८ द्वारे क्रियमानं गा. ३४०. A8 १९द्वारे वादिमानं गा.३४४ अष्टोत्तरशताधिकानि, श्रीसुपार्श्वजिनस्य शतत्रयाधिकाः पञ्चदश सहस्राः, श्रीचन्द्रप्रभस्य चतुर्दशसहस्राः, श्रीसुविधेस्त्रयोदशसहस्राः, श्रीशीतलस्य द्वादशसहस्राः, श्रीश्रेयांसस्य एकादश सहस्राः, श्रीवासुपूज्यस्य दश सहस्राणि, श्रीविमलजिनस्य नव सहस्राणि, श्रीअनन्तजि- नस्य अष्टौ सहस्राणि, श्रीधर्मजिनस्य सप्तसहस्राणि, श्रीशान्तिनाथस्य षट्सहस्राणि, श्रीकुन्थुजिनस्य एकपञ्चाशत् शतानि-पञ्च सहस्रा- &ण्येकशताधिकानीत्यर्थः, श्रीअरजिनस्य सप्तसहस्राणि त्रिभिः शतैरधिकानि, श्रीमल्लिजिनस्य द्वौ सहस्रौ नवशताधिकौ, श्रीमुनिसुव्रतस्य द्वौ सहस्रौ, श्रीनमिजिनस्य पञ्च सहस्राः, श्रीनेमिजिनस्य पञ्चदश शतानि, श्रीपार्श्वजिनस्यैकादश शतानि, श्रीवीरजिनस्य च शतानि सप्तैवेति | |१८ ॥ इदानीं 'वाइ'त्ति एकोनविंशं द्वारं विवरीषुराह सड्ढच्छसया दुवालस सहस्स १ वारस य चउसयभहिया २ । बारे ३ कारससहसा ४ दससहसा छसयपन्नासा ५॥ ३४४ ॥ छन्नउई ६ चुलसीई ७ छहत्तरी ८ सहि ९ अट्ठवन्ना य १० । पन्नासाइ सयाणं ११ सयसीयालाऽहव बयाला १२॥ ३४५॥ छत्तीसा १३ बत्तीसा १४ अट्ठावीसा १५ सयाण चउव्वीसा १६ । बिसहस्स १७ सोलससया १८ चउद्दस १९ बारस २० दससयाई २१॥ ३४६ ॥ अट्ठसया २२ छच्च सया २३ चत्तारि सयाई २४ हुंति वीरम्मि । वाइमुणीण पमाणं चउवीसाए जिणवराणं ॥ ३४७॥ 'सडे'यादि गाथाचतुष्कं, प्रथमजिनस्य वादियतीनां द्वादशसहस्राः सार्धषट्शताः, पञ्चाशदधिकैः षद्भिः शतैरधिका इत्यर्थः, श्रीअ % Jain Educator 19 For Private Personel Use Only ऊन Www.jainelibrary.org Page #171 -------------------------------------------------------------------------- ________________ BARSHA 9545 जितजिनस्य द्वादशसहस्राश्चतुःशताधिकाः श्रीसम्भवस्य द्वादशसहस्राः श्रीअभिनन्दनस्य एकादशसहस्राः श्रीसुमतिजिनस्य दशसहस्राः पञ्चाशदधिकषट्शताधिकाः, 'छन्नउई' इत्यादिगाथायामुत्तरार्धवति शतानामिति पदं सर्वत्र सम्बध्यते, ततः श्रीपद्मप्रभस्य वादिनां षण्णवतिशताना, कोऽर्थः ?-नवसहस्राः षट्शतैरधिका इति, श्रीसुपार्श्वजिनस्य चतुरशीतिः शताना, चतुर्भिः शतैरधिकानि अष्टौ सहस्राणीत्यर्थः, चन्द्रप्रभस्य षट्सप्ततिः शताना, षड्भिः शतैरधिकानि सप्त सहस्राणीत्यर्थः श्रीसुविधेर्जिनस्य षष्टिः शतानां, षट् सहस्राणीत्यर्थः, श्रीशीतलजिनस्य अष्टपञ्चाशच्छताना, पञ्च सहस्रा अष्टशताधिका इत्यर्थः, श्रीश्रेयांसस्य पञ्चाशत् शतानां, पञ्च सहस्राणीत्यर्थः, श्रीवासुपूज्यस्य सप्तचत्वारिंशच्छतानि, चत्वारः सहस्राः सप्तशताधिका इत्यर्थः, 'अहवा बायाल'त्ति अथवा मतान्तरेण श्रीवासुपूज्यस्य द्विचत्वारिंशच्छ तानि, चत्वारः सहस्राः शतद्वयाधिका इत्यर्थः, श्रीविमलजिनस्य द्वात्रिंशच्छतानि, त्रीणि सहस्राणि शतद्वयाधिकानीत्यर्थः, श्रीअनन्तजिला नस्य द्वात्रिंशच्छतानि, श्रीधर्मजिनस्य अष्टाविंशतिशतानि, सहस्रद्वयमष्टशताधिकमित्यर्थः, श्रीशान्तिनाथस्य शतानां चतुर्विंशतिः, द्वे सहस्रे || || शतचतुष्टयाधिके इत्यर्थः, श्रीकुन्थुजिनस्य द्वे सहस्रे, श्रीअरनाथस्य षोडश शतानि, षट्शताधिकं सहस्रमित्यर्थः, श्रीमल्लिजिनस्य चतुर्दशशतानि, शतचतुष्टयाधिकं सहस्रमित्यर्थः, श्रीमुनिसुव्रतस्य द्वादश शतानि, सहस्रमेकं शतद्वयाधिकमित्यर्थः, श्रीनमिजिनस्य दश शतानि सहसमित्यर्थः, श्रीनेमिजिनस्य अष्टौ शतानि, श्रीपार्श्वजिनस्य षट् शतानि, श्रीवीरजिनस्य चत्वारि शतानि भवन्ति इति वादिमुनीनां-वाद-I समरेषु सुरासुरैरप्यजेयानां यतीनां प्रमाणं क्रमेण चतुर्विशतेर्जिनवराणामिति ॥ १९ ॥ इदानीं 'अवहि'त्ति विंशतितमं द्वारमाह ओहिनाणिमुणीणं नउई १ चउनवइ २ छण्णवइसयाणि ३ । अहानवइसयाई ४ एक्कारस ५ दस ६ नवसहस्सा ७॥ ३४८ ॥ असीई ८ चुलसी ९बहत्तरी १० सट्ठी ११ चउप्पण १२ अट्ठच Jain EducatioleFonal For Private Personel Use Only Diw.jainelibrary.org Page #172 -------------------------------------------------------------------------- ________________ प्रव० सा-18 साला १३ । तेयाला १४ छत्तीसा १५ तीसा १६ पणवीस १७ छब्बीसा १८ ॥ ३४९ ॥ बावीसा 18|२० द्वारे रोद्धारे १९ अट्ठारस २० सोलस २१ पनरस २२ चउदस सयाणि २३ । तेरस २४ साहूण सयाई ओहि त अवधिमानं तत्त्वज्ञा- नाणीण वीरस्स ॥ ३५० ॥ | गा. ३४८. नवि० 'ओही'त्यादिगाथात्रयं, तत्रादिजिनस्य अवधिज्ञानिमुनीनां नवतिशतानि, नव सहस्राणीत्यर्थः, श्रीअजितजिनस्य चतुर्नवतिशतानि, नव सहस्राश्चतुर्भिः शतैरधिका इत्यर्थः, श्रीसंभवजिनस्य षण्णवतिशतानि, नवसहस्राः षड्भिः शतैरधिका इत्यर्थः, श्रीअभिनन्दनस्य अष्टानवतिशतानि, नवसहस्रा अष्टशतैरधिका इत्यर्थः, श्रीसुमतिजिनस्य एकादश सहस्राणि श्रीपद्मप्रभस्य दश सहस्राणि श्रीसुपार्श्वस्य नव सहस्राः, अत्र 'बावीसे'त्यादितृतीयगाथायां द्वितीयपादवर्ति 'सयाणि त्ति (ग्रन्थान ३०००) पदमशीत्यादिपदेषु योज्यते, ततः श्रीचन्द्रप्रभस्य अशीतिशतानि, अष्टौ सहस्रा इत्यर्थः, श्रीसुविधिजिनस्य चतुरशीतिशतानि, अष्टौ सहस्राश्चतुर्भिः शतैरधिका इत्यर्थः, श्रीशीतलजिनस्य द्विसप्ततिशतानि, सप्तसहस्राः शतद्वयाधिका इत्यर्थः, श्रीश्रेयांसजिनस्य षष्टिशतानि, सहस्रषट्कमित्यर्थः, श्रीवासुपूज्यस्य चतुष्पञ्चाशच्छतानि, पञ्च सहस्राश्चतुःशताधिका इत्यर्थः, श्रीविमलजिनस्य अष्टचत्वारिंशच्छतानि, चत्वारः सहस्रा अष्टशताधिका इत्यर्थः, श्रीअनन्तजिनस्य त्रिचत्वारिंशच्छतानि, चत्वारः सहस्राः शतत्रयेणाधिका इत्यर्थः, श्रीधर्मजिनस्य षट्त्रिंशच्छतानि, सहस्रत्रयं षड्भिः शतैर|धिकमित्यर्थः, श्रीशान्तिनाथस्य त्रिंशच्छतानि, त्रयः सहसा इत्यर्थः, श्रीकुन्थुनाथस्य पञ्चविंशतिशतानि, सहस्रद्वयं पञ्चशताधिकमित्यर्थः, |श्रीअरनाथस्य षडविंशतिशतानि, द्वौ सहस्रौ षट्शताधिकावित्यर्थः, श्रीमल्लिजिनस्य द्वाविंशतिशतानि, सहस्रद्वयं द्विशताधिकमित्यर्थः, श्री| मुनिसुव्रतस्य अष्टादशशतानि, सहस्रमेकमष्टशताधिकमित्यर्थः, श्रीनमिजिनस्य षोडशशतानि, सहस्रमेकं षट्शताधिकमित्यर्थः, श्रीनेमि Jain Education For Private Personal Use Only S a inelibrary.org Page #173 -------------------------------------------------------------------------- ________________ जिनस्य पञ्चदशशतानि, एकः सहस्रः शतपञ्चकाधिक इत्यर्थः, श्रीपार्श्वजिनस्य चतुर्दशशतानि, सहस्रमेकं शतचतुष्टयाधिकमित्यर्थः, श्रीमहावीरजिनस्य च त्रयोदश शतानि, सहस्रमेकं शतत्रयाधिकमित्यर्थः २०॥ 'केवलि'त्ति द्वारमेकविंशतितममिदानीमाह वीससहस्सा उसहे १ वीसं बावीस अहव अजियस्स २। पन्नरस ३ चउदस ४ तेरस ५ बारस ६ एक्कारस ७ दसेव ८॥ ३५१॥ अट्ठम ९ सत्तेव य १० छस्सडा ११ छच्च १२ पंच सड्डा य १३ । पंचेव १४ अद्धपंचम १५ चउसहस्सा तिन्नि य सया य १६ ॥ ३५२॥ बत्तीससया अहवा बावीस सया व हुंति कुंथुस्स १७ । अट्ठावीसं १८ बावीस १९ तहय अट्ठारस सयाई २०॥३५॥ सोलस २१ पनरस २२ दससय २३ सत्तेव सया हवंति वीरस्स २४ । एयं केवलिमाणं मणपज विमाणमिहि तु ॥ ३५४ ॥ 'वीसे'त्यादिगाथाचतुष्कं, केवलिनां विंशतिसहस्रा ऋषभे-वृषभजिनस्य, विंशतिसहस्रा अजितजिनस्य, अथवा मतान्तरेण द्वाविंशतिसहस्रा अजितनाथस्य, श्रीसम्भवस्य पञ्चदशसहस्राः, श्रीअभिनन्दनस्य चतुर्दशसहस्राः श्रीसुमतिनाथस्य त्रयोदशसहस्राः श्रीपद्मप्रभस्य द्वादशसहस्राः श्रीसुपार्श्वस्य एकादशसहस्राः श्रीचन्द्रप्रभस्य दशैव सहस्राः श्रीसुविधिजिनस्य अर्धाष्टमाः सहस्राः, सप्तसहस्राः पञ्चशताधिका इत्यर्थः, श्रीशीतलजिनस्य सप्तसहस्राः श्रीश्रेयांसस्य षट् सहस्राः सार्धाः, सपञ्चशता इत्यर्थः, श्रीवासुपूज्यस्य षट् सहस्राः श्रीविमलजिनस्य पञ्च सहस्राः सार्धाः-सपञ्चशता इत्यर्थः, श्रीअनन्तजिनस्य पञ्चैव सहस्राः, श्रीधर्मजिनस्य अर्धपञ्चमाः सहस्राः, चत्वारः सहस्राः सपञ्चशता इत्यर्थः, श्रीशान्तिनाथस्य चत्वारः सहस्राः (त्रीणि च शतानि) शतत्रयाधिकाः इत्यर्थः, श्रीकुन्थुजिनस्य द्वात्रिंशच्छतानि, .99 Jain Educ tional a MOH Page #174 -------------------------------------------------------------------------- ________________ प्रव० सा रोद्धारे तत्त्वज्ञानवि० ॥ ९० ॥ Jain Education सहस्रत्रयं शतद्वयाधिकमित्यर्थः, अथवा मतान्तरेण द्वाविंशतिशतानि सहस्रद्वयं शतद्वयाधिकमित्यर्थः श्रीअरजिनस्य अष्टाविंशतिशतानि, सहस्रद्वयं शताष्टकाधिकमित्यर्थः, श्रीमल्लिजिनस्य द्वाविंशतिशतानि सहस्रद्वयं शतद्वयाधिकमित्यर्थः, श्रीमुनिसुव्रतस्य अष्टादशशतानि, सहस्रमेकमष्टशताधिकमित्यर्थः, श्रीनमिजिनस्य षोडशशतानि सहस्रमेकं पङ्गिः शतैरधिकमित्यर्थः, श्रीनेमिजिनस्य पञ्चदशशतानि सहस्रमेकं पञ्चशताधिकमित्यर्थः, श्रीपार्श्वजिनस्य दशशतानि सहस्रमित्यर्थः, श्रीवीरजिनस्य च सप्त शतानि, एतत् पूर्वोक्तं यथाक्रमं सर्वतीर्थकृतां | केवलिमानं, मनःपर्यवज्ञानिपरिमाणमिदानीं ब्रूम इति शेषः ॥ २१ ॥ तदेवेदानीं 'मणपज्जवनाणि 'त्ति द्वाविंशतितमद्वारेणाह— बारससहस्स तिन्हं सय सड्डा सत्त १ पंच य २ दिव ३ । एगदस सङ्घस्सय ४ दससहसा चसया सहा ५ || ३५५ || दससहसा तिणि सया ६ नव दिवसया य ७ अट्ठ सहसा य ८ । पंचसय सत्तसहसा ९ सुविहिजिणे सीयले १० चेव ॥ ३५७ ॥ छसहस्स दोपहमित्तो ११-१२ पंच सहस्साइं पंच य सयाई १३ । पंच सहस्सा चउरो १४ सहस्स सयपंचअन्भहिया १५ ॥ ३५७ ॥ उरो सहस्स तिन्निय १६ तिण्णेव सया हवंति चालीसा १७ । सहसदुर्ग पंचसया इगवन्ना अरजिनिंदस्स १८ ॥ ३५८ ॥ सत्तरससया सपन्ना १९ पंचदससया य २० बारसय सड्ढा २१ । सहसो २२ सय अद्धट्ठम २३ पंचेव सया उ वीरस्स २४ ॥ ३५९ ॥ 'बारसे' त्यादिगाथापञ्चकं, त्रयाणामृषभाजितसम्भवनानां तीर्थकृतां द्वादश द्वादश मनः पर्यवज्ञानिनां सहस्राः, परमादिजिनस्य सार्ध - सप्तशताधिकाः, अजितजिनस्य पञ्चशताधिकाः, सम्भवजिनस्य सार्धशताधिकाः, तथा श्रीअभिनन्दनस्य मनः पर्यवज्ञानिनामेकादशसहस्राः २१ द्वारे केवलिमानं गा. ३५१ ५४ २२ द्वारे मनोज्ञानि. गा. ३५५ ५९ ॥ ९० ॥ Page #175 -------------------------------------------------------------------------- ________________ सार्धषट्शताधिकाः श्रीसुमतेर्दशसहस्राः सार्धचतुःशताधिकाः, श्रीपद्मप्रभस्य दशसहस्राः शतत्रयाधिकाः, श्रीसुपार्श्वस्य नवसहस्राः सार्धे-|| कशताधिकाः, श्रीचन्द्रप्रभस्य अष्टौ सहस्राः, श्रीसुविधिजिनस्य सप्तसहस्राः पञ्चशताधिकाः, शीतलस्याप्येतावन्त एव, श्रेयांसजिनस्य श्रीवासुपूज्यजिनस्य च षट् षट् सहस्राः, 'इत्तो'त्ति इतोऽनन्तरं विमलजिनस्य पञ्चसहस्राणि पञ्चशताधिकानि, अनन्तजिनस्य पञ्चसहस्राः, श्रीधर्मस्य चत्वारः सहस्राः पञ्चशताधिकाः, श्रीशान्तिजिनस्य चत्वारः सहस्राः, श्रीकुन्थोस्त्रयः सहस्राश्चत्वारिंशदधिकशतत्रयाधिकाः, श्रीअरजिनस्य सहस्रद्विकमेकपञ्चाशदधिकपञ्चशताभ्यधिक, श्रीमल्लेः सप्तदशशतानि पञ्चाशदधिकानि, श्रीमुनिसुव्रतस्य पञ्चदशशतानि, श्री-| नमिजिनस्य द्वादश शतानि षष्ट्यधिकानि, श्रीनेमेरेकः सहस्रः श्रीपार्श्वजिनस्य शतान्यर्धाष्टमानि, सार्धानि सप्त शतानीत्यर्थः, श्रीवीरजिनस्य | पञ्चैव शतानीति ॥ २२ ॥ इदानीं 'चउद्दसपुन्विति त्रयोविंशतितमं द्वारमाह चउद्दसपुब्वि सहस्सा चउरो अट्ठमाणि य सयाणि १ । वीसहिय सत्ततीसा २ इगवीस सया य पन्नासा ३ ॥ ३६०॥ पनरस ४ चउवीस सया ५ तेवीस सया ६ य वीससय तीसा ७ । दो सहस ८ पनरस सया ९ सयचउदस १० तेरस सयाई ११ ॥ ३६१॥ सय बारस १२ एक्कारस १३ दस १४ नव १५ अहेव १६ छच्च सय सयरा १७ । दसहिय छच्चेव सया १८ छच्च सया अट्ठसहिहिया १९ ॥ ३६२ ॥ सय पंच २० अद्धपंचम २१ चउरो २२ अछुट्ट २३ तिन्नि य सयाई २४ । उसहाइजिणिंदाणं चउदसपुवीण परिमाणं ॥ ३६३ ॥ 'चउ'इत्यादि गाथाश्चतस्रः, तत्रादिजिनस्य चतुर्दशपूर्विणां चत्वारः सहस्रा अर्धाष्टमानि च शतानि, पञ्चाशदधिकानि सप्त शतानीत्यर्थः, प्र.सा.१६ Jain Education ERP For Private & Personel Use Only KIMaw.jainelibrary.org Page #176 -------------------------------------------------------------------------- ________________ प्रव० सा रोद्धारे तत्त्वज्ञा नवि० ॥ ९१ ॥ Jain Education श्रीअजितजिनस्य विंशत्यधिकसप्तत्रिंशच्छतानि, श्रीसम्भवजिनस्य एकविंशतिः शतानि पञ्चाशदधिकानि ॥ ३६० ॥ श्रीअभिनन्दनस्य पञ्चदश शतानि, श्रीसुमतेश्चतुर्विंशतिः शतानि, श्रीपद्मप्रभस्य त्रयोविंशतिः शतानि श्रीसुपार्श्वस्य विंशतिः शतानि त्रिंशदधिकानि, श्रीचन्द्रप्रभस्य द्वौ सहस्रौ, श्रीसुविधेः पञ्चदश शतानि, श्रीशीतलस्य शतानि चतुर्दश, श्रीश्रेयांसस्य त्रयोदश शतानि ॥ ३६१ || श्रीवासुपूज्यस्य द्वादश शतानि, | श्रीविमलजिनस्य एकादश शतानि, श्रीअनन्तजिनस्य दश शतानि, श्रीधर्मस्य नव शतानि, श्रीशान्तेरष्टौ शतानि, श्रीकुन्थोः पट् शतानि सप्तत्यधिकानि श्रीअरजिनस्य दशाधिकानि षडेव शतानि, श्रीमल्लिजिनस्य षट् शतानि अष्टषष्ट्यधिकानि ॥ ३६२ ॥ श्रीमुनिसुव्रतस्य शतानि पञ्च, श्रीनमेश्चत्वारि शतानि पञ्चाशदधिकानि, श्रीनेमेश्चत्वारि शतानि, श्रीपार्श्वजिनस्य त्रीणि शतानि पञ्चाशदधिकानि, श्रीवीरजिनस्य च त्रीणि शतानि, इदं पूर्वोक्तमृषभादिजिनेन्द्राणां क्रमेण चतुर्दशपूर्विपरिमाणम् ॥ ३६३ ॥ २३ ॥ इदानीं 'सङ्घ' त्ति चतुर्विंशतितमं द्वारमाहपढमस्स तिन्नि लक्खा पंच सहस्सा दुलक्ख जा संती । लक्खोवरि अडनउई २ तेणउई ३ अइसीई य ४ ॥ ३६४ ॥ एगसीई ५ छावत्तरि ६ सत्तावण्णा ७ य तह य पन्नासा ८ । गुणतीस ९ नवासी १० अ गुणासी ११ पनरस १२ अद्वेव १३ ॥ ३६५ ॥ छच्चिय सहस्स १४ चउरो सहस्स १५ नउई सहस्स संतिस्स १६ । तत्तो एगो लक्खो उवरिं गुणसीय १७ चुलसी १८ य ॥ ३६६ ॥ तेयासी १९ बावन्तरि २० सत्तरि २१ इगुहत्तरी २२ य चउसट्ठी २३ । एगुणसट्ठि सहस्सा २४ सावगमाणं जिणवराणं ॥ ३३७ ॥ 'पढमे 'त्यादिगाथाचतुष्टयं, तत्र प्रथमजिनस्य श्रावकाणां तिस्रो लक्षाः पञ्चसहस्राधिकाः, श्री अजितादिजिनानां यावत् शान्तिजिन २३ चतुदेशपूर्वि ० गा. ३६० ३६३ २४ श्रा द्ध० गा. ३६४-६७ ॥ ९१ ॥ Page #177 -------------------------------------------------------------------------- ________________ Jain Educatio स्तावलक्षद्वयं श्राद्धानां द्विलक्षोपरि च यदधिकं भवति तन्निवेद्यते तत्र तृतीयगाथावर्ति 'सहस्स' तिपदस्य सर्वत्राभिसम्बन्धात् अष्टनवतिः सहस्रा अजितजिनस्य, लक्षद्वयमष्टनवतिसहस्राधिकमित्यर्थः, त्रिनवतिः श्रीसम्भवस्य, लक्षद्वयं त्रिनवतिसहस्राधिकमित्यर्थः, अष्टाशीतिश्च श्रीअभिनन्दनस्य, लक्षद्वयमष्टाशीतिसहस्राधिकमित्यर्थः || ३६४ || एकाशीतिः श्रीसुमतेः, लक्षद्वयमेकाशीतिसहस्राधिकमित्यर्थः, षट्सप्ततिः श्रीपद्मप्रभस्य, लक्षद्वयं षट्सप्ततिसहस्राधिकमित्यर्थः, सप्तपञ्चाशच श्रीसुपार्श्वस्य, लक्षद्वयं सप्तपञ्चाशत्सहस्राधिकमित्यर्थः, तथा पञ्चाशचन्द्रप्रभस्य, लक्षद्वयं पञ्चाशत्सहस्राधिकमित्यर्थः, एकोनत्रिंशत् श्रीसुविधेः, लक्षद्वयमेकोनत्रिंशत्सहस्राधिकमित्यर्थः, नवाशीतिः श्रीशीतलस्य, | लक्षद्वयं नवाशीतिसहस्राधिकमित्यर्थः, एकोनाशीतिः श्रीश्रेयांसस्य, लक्षद्वयं एकोनाशीतिसहस्राधिकमित्यर्थः, पञ्चदश श्रीवासुपूज्यस्य, ल| क्षद्वयं पञ्चदशसहस्राधिकमित्यर्थः, अष्ठैव श्रीविमलजिनस्य, लक्षद्वयं अष्टसहस्राधिकमित्यर्थः ॥ ३६५॥ षट् सहस्राः श्री अनन्तजिनस्य, लक्षद्वयं षट्सहस्राधिकमित्यर्थः, चत्वारः सहस्राः श्रीधर्मजिनस्य, लक्षद्वयं चतुर्भिः सहस्रैरधिकमित्यर्थः, नवतिसहस्राः श्रीशान्तेः, लक्षद्वयं नवति - सहस्राधिकमित्यर्थः, ततः - श्री शान्तिनाथादनन्तरं कुन्थुप्रभृतीनां तीर्थकृतां महावीरपर्यन्तानामेकं लक्षं श्राद्धानां लक्षोपरि च यत्सङ्ख्यास्थानं | तदुच्यते--यथा एकोनाशीतिः श्रीकुन्थोः, लक्षमेकमेकोनाशीतिसहस्राधिकमित्यर्थः, चतुरशीतिः श्रीअरजिनस्य, लक्षमेकं चतुरशीतिसह| स्राधिकमित्यर्थः || ३६६ || त्र्यशीतिः श्रीमल्लेः, लक्षमेकं त्र्यशीतिसहस्राधिकमित्यर्थः, द्विसप्ततिः श्रीमुनिसुव्रतस्य, लक्षमेकं द्विसप्ततिसहस्राधिकमित्यर्थः, सप्ततिर्नमेः, लक्षमेकं सप्ततिसहस्राधिकमित्यर्थः, एकोनसप्ततिः श्रीनेमेः, लक्षमेकमेकोनसप्ततिसहस्राधिकमित्यर्थः, चतुःषष्टिः श्रीपार्श्वस्य, लक्षमेकं चतुःषष्टिसहस्राधिकमित्यर्थः, एकोनषष्टिसहस्राः श्रीवीरजिनस्य, लक्षमेकमेकोनषष्टिसहस्राधिकमित्यर्थः || ३६७ || इति जिनवरेन्द्रचतुर्विंशतेः सम्बन्धिनां श्रावकाणां मानं क्रमेण ज्ञातव्यम् ॥ २४ ॥ इदानीं 'सङ्घीणं' ति पञ्चविंशतितमं द्वारं निर्दिदिक्षुराह - ational Page #178 -------------------------------------------------------------------------- ________________ प्रव० सा रोद्धारे तत्त्वज्ञानवि० २५ श्राधी० गा. ३६८-७२ ॥९२॥ ॐॐॐॐॐॐॐॐ पढमस्स पंच लक्खा चउपन्न सहस्स१तयणु पण लक्खा। पणयालीससहस्सा २ छलक्ख छत्तीस सहसा य३॥ ३६८॥ सत्तावीससहस्साहियलक्खा पंच ४ पंच लक्खा य । सोलससहस्सअहिया ५ पणलक्खा पंच उ सहस्सा ६॥३६९ ॥ उवरिं चउरो लक्खा धम्मो जा उवरि सहस तेणउई ७। इगनउई ८ इगहतरि ९ अडवन्न १० ऽडयाल ११ छत्तीसा १२॥ ३७० ॥ चउवीसा १३ चउदस १४ तेरसेव १५ तत्तो तिलक्ख जा वीरो । तदुवरि तिनवइ १६ इगासी १७ बिसत्तरी १८ सयरि १९ पन्नासा २० ॥ ३७१ ॥ अडयाला २१ छत्तीसा २२ इगुचत्त २३ ऽट्ठार सेव य सहस्सा २४ । सहीण माणमेयं चउवीसाए जिणवराणं ॥ ३७२॥ 'पढमस्से'त्यादिगाथापश्चकं, तत्र प्रथमस्य-आदिजिनस्य श्राविकाणां पञ्च लक्षाणि चतुष्पञ्चाशत्सहस्राधिकानि, तदनु-प्रथमतीर्थकरानन्तरमजितस्य श्राविकाणां पञ्च लक्षाणि पञ्चचत्वारिंशत्सहस्राधिकानि ॥३६८|| श्रीसम्भवस्य षट् लक्षाणि षट्त्रिंशत्सहस्राश्च, अभिनन्दनस्य सप्तविंशतिसहस्राधिका लक्षाः पञ्च, सुमतिजिनस्य लक्षाः पञ्च षोडशसहस्राधिकाः, श्रीपद्मप्रभस्य लक्षाः पञ्च पञ्चसहस्राधिकाः ॥३६९॥ इत उपरि-पद्मप्रभादारभ्य धर्मजिनं यावत् श्राविकाणां चतस्रो लक्षाः प्रत्येकमुपरि च त्रिनवत्यादयः सहस्राः, कोऽर्थः ?-सुपार्श्वस्य श्राविकाणां लक्षचतुष्टयं त्रिनवतिसहस्राधिकं, चन्द्रप्रभस्य लक्षचतुष्टयमेकनवतिसहस्राधिकं, सुविधेर्लक्षचतुष्टयमेकसप्ततिसहस्राधिकं, शीतलस्य लक्षचतुष्टयमष्टपञ्चाशत्सहस्राधिकं, श्रेयांसस्य लक्षचतुष्टयं अष्टचत्वारिंशत्सहस्राधिकं, वासुपूज्यस्य लक्षचतुष्टयं षट्त्रिंशत्सहस्राधिकं ॥३७॥ विमलस्य लक्षचतुष्टयं चतुर्विंशतिसहस्राधिकं, अनन्तस्य लक्षचतुष्टयं चतुर्दशसहस्राधिकं, धर्मस्य लक्षचतुष्टयं त्रयोदशसहस्राधिकं, ततः En For Private Personel Use Only HIw.jainelibrary.org Page #179 -------------------------------------------------------------------------- ________________ Jain Educat श्रीशान्तिनाथादारभ्य प्रत्येकं लक्षत्रयं श्राविकाणां यावन्महावीरं, तदुपरि च - त्रिलक्षोपरि च त्रिनवत्यादयः सहस्राः, तत्र श्रीशान्तेर्लक्षत्रयं त्रिनवतिसहस्राधिकं कुन्थोर्लक्षत्रयमेकाशीतिसहस्राधिकं, अरजिनस्य लक्षत्रयं द्विसप्ततिसहस्राधिकं, मल्लेर्लक्षत्रयं सप्ततिसहस्राधिकं, मुनिसुव्रतस्य लक्षत्रयं पञ्चाशत्सहस्राधिकं ॥ ३७१ || श्रीनमेर्लक्षत्रयमष्टचत्वारिंशत्सहस्राधिकं, श्रीनेमेर्लक्षत्रयं षट्त्रिंशत्सहस्राधिकं, श्रीपार्श्वस्य लक्षत्रयमेकोनचत्वारिंशत्सहस्राधिकं, वीरजिनस्य च लक्षत्रयमष्टादशसहस्रैरधिकं श्राविकाणां मानमेतच्चतुर्विंशतेर्जिनवराणामिति ॥ ३७२ ॥ ॥ २५ ॥ इदानीं 'जिजक्ख'त्ति षड्विंशतितमं द्वारं विवरीतुमाह जक्खा गोमुह १ महजक्ख २ तिमुह ३ ईसर ४ तुंबुरु ५ कुसुमो ६ । मायंगो ७ विजया ८ जिय ९ बंभो १० मणुओ ११ य सुरकुमरो १२ ॥ ३७३ ॥ छम्मुह १३ पयाल १४ किन्नर १५ गरुडो १६ गंधव १७ तह य जक्खिदो १८ । कूबर १९ वरुणो २० भिउडी २१ गोमेहो २२ वामण २३ मयंको २४ ॥ ३७४ ॥ 'जक्खो' इत्यादिगाथाद्वयं, यक्षा भक्तिदक्षास्तीर्थकृतामिमे, यथा प्रथमजिनस्य गोमुखो यक्षः सुवर्णवर्णो गजवाहनश्चतुर्भुजो वरदाक्षमालिकायुक्तदक्षिणपाणिद्वयो मातुलिङ्गपाशकान्वितवामपाणिद्वयश्च १ अजितनाथस्य महायक्षाभिधो यक्षश्चतुर्मुखः श्यामवर्णः करीन्द्रवाहनोऽष्टपाणिर्वरदमुद्गराक्षसूत्रपाशकान्वितदक्षिणपाणिचतुष्टयो बीजपूरकाभयाङ्कुशशक्तियुक्तवामपाणिचतुष्कश्च २ श्रीसम्भवजिनस्य त्रिमुखो नाम यक्षस्त्रिवदनस्त्रिनेत्रः श्यामवर्णो मयूरवाहनः षड्भुजो नकुलगदाभययुक्तदक्षिणकरकमलत्रयो मातुलिङ्गनागाक्षसूत्रयुक्तवामपाणिपद्मत्रयश्च ३ श्रीअभिनन्दनस्य ईश्वरो यक्षः श्यामकान्तिर्गजवाहनश्चतुर्भुजो मातुलिङ्गाक्षसूत्रयुक्तदक्षिणकरकमलद्वयो नकुलाङ्कुशान्वितवाम Page #180 -------------------------------------------------------------------------- ________________ 6 + प्रव० सा- रोद्धारे तत्त्वज्ञानवि० ७४ ॥१३॥ REERSAARCASSMENT पाणिद्वयश्च ४ श्रीसुमतेस्तुम्बुरुर्यक्षः श्वेतवर्णो गरुडवाहनश्चतुर्भुजो वरदशक्तियुक्तदक्षिणपाणिद्वयो गदानागपाशयुक्तवामपाणिद्वयश्च ५ २६ यक्षाः |श्रीपद्मप्रभस्य कुसुमो यक्षो नीलवर्ण: कुरङ्गवाहनश्चतुर्भुजः फलाभययुक्तदक्षिणपाणिद्वयो नकुलाक्षसूत्रयुक्तवामपाणिद्वयश्च ६ श्रीसुपार्श्वस्य गा. ३७३मातङ्गो यक्षो नीलवर्णो गजवाहनश्चतुर्भुजो बिल्वपाशयुक्तदक्षिणपाणिद्वयो नकुलाङ्कुशयुक्तवामपाणिद्वयश्च ७ श्रीचन्द्रप्रभस्य विजयो यक्षो हरितवर्णस्त्रिलोचनो हंसवाहनो द्विभुजः कृतदक्षिणहस्तचक्रो वामहस्तधृतमुद्रश्च ८ श्रीसुविधिजिनस्याजितो यक्षः श्वेतवर्णः कूर्मवाहनश्चतुर्भुजो मातुलिङ्गाक्षसूत्रयुक्तदक्षिणपाणिद्वयो नकुलकुन्तकलितवामपाणिद्वयश्च ९ श्रीशीतलस्य ब्रह्मा यक्षश्चतुर्मुखस्त्रिनेत्रः सितवर्णः पद्मा-18 सनोऽष्टभुजो मातुलिङ्गमुद्गरपाशकाभययुक्तदक्षिणपाणिचतुष्टयो नकुलगदाङ्कुशाक्षसूत्रयुक्तवामपाणिचतुष्टयश्च १० श्रीश्रेयांसस्य मनुजो |यक्षो मतान्तरेणेश्वरो धवलवर्णस्त्रिनेत्रो वृषभवाहनश्चतुर्भुजो मातुलिङ्गगदायुक्तदक्षिणपाणिद्वयो नकुलाक्षसूत्रयुक्तवामपाणिद्वयश्च ११ श्रीवासुपूज्यस्य सुरकुमारो यक्षः श्वेतवर्णो हंसवाहनश्चतुर्भुजो बीजपूरकवीणान्वितदक्षिणपाणिद्वयो नकुलकधनुर्युक्तवामपाणिद्वयश्च १२ ॥३७३॥ |श्रीविमलस्य षण्मुखो यक्षः श्वेतवर्णः शिखिवाहनो द्वादशभुजः फलचक्रबाणखड्गपाशकाक्षसूत्रयुक्तदक्षिणपाणिषट्को नकुलचक्रधनुःफलकाङ्कुशाभययुक्तवामपाणिषट्कश्च १३ श्रीअनन्तस्य पातालो यक्षत्रिमुखो रक्तवर्णो मकरवाहनो षड्भुजः पद्मखड्गपाशयुक्तदक्षिणपाणित्रयो नकुलफलकाक्षसूत्रयुक्तवामपाणित्रयश्च १४ श्रीधर्मस्य किन्नरो यक्षत्रिमुखो रक्तवर्णः कूर्मवाहनः षड्भुजो बीजपूरकगदाभययुक्तदक्षिणपा-18 णित्रयो नकुलपद्माक्षमालायुक्तवामपाणित्रयश्च १५ श्रीशान्तिनाथस्य गरुडो यक्षो वराहवाहनः क्रोडवदनः श्यामरुचिश्चतुर्भुजो बीजपूरकपद्मान्वितदक्षिणकरद्वयो नकुलाक्षसूत्रयुक्तवामपाणिद्वयश्च १६ श्रीकुन्थोर्गन्धर्वयक्षः श्यामवर्णो हंसवाहनश्चतुर्भुजो वरदपाशकान्वितद्क्षिणपाणिद्वयो मातुलिङ्गाङ्कशाधिष्ठितवामकरद्वयश्च १७ श्रीअरजिनस्य यक्षेन्द्रो यक्षः षण्मुखत्रिनेत्रः श्यामवर्णः शङ्खवाहनो द्वादशभुजो SCRECS ॥९३॥ 29-2 Jain Education For Private & Personel Use Only MMww.jainelibrary.org Page #181 -------------------------------------------------------------------------- ________________ बीजपूरकबाणखड्ग मुद्गरपाशकाभययुक्तदक्षिणकरषट्को नकुलधनुःफलकशूलाकुशाक्षसूत्रयुक्तवामपाणिषट्कश्च १८ श्रीमल्लिजिनस्य कूबरो | यक्षश्चतुर्मुख इन्द्रायुधवर्णो गजवाहनोऽष्टभुजो वरदपरशुशूलाभययुक्तदक्षिणपाणिचतुष्टयो बीजपूरकशक्तिमुद्राक्षसूत्रयुतवामपाणिचतुष्टयश्च अन्ये कूबरस्थाने कुबेरमाहुः १९ श्रीमुनिसुव्रतस्य वरुणो यक्षश्चतुर्मुखत्रिनेत्रोऽसितवर्णो वृषभवाहनो जटामुकुटभूषितोऽष्टभुजो बीजपूर| कगदाबाणशक्तियुक्तदक्षिणकरकमलचतुष्को नकुलपद्मधनुःपरशुयुतवामपाणिचतुष्टयश्च २० श्रीनमिजिनस्य भृकुटियक्षश्चतुर्मुखस्त्रिनेत्रः सुवर्णवर्णो वृषभवाहनोऽष्टभुजो बीजपूरकशक्तिमुद्राभययुक्तदक्षिणकरचतुष्टयो नकुलपरशुवज्राक्षसूत्रयुक्तवामकरचतुष्टयश्च २१ श्रीनेमिजिनस्य गोमेधो यक्षत्रिमुखः श्यामकान्तिः पुरुषवाहनः षड्भुजो मातुलिंगपरशुचक्रान्वितदक्षिणकरत्रयो नकुलशूलशक्तियुक्तवामपाणित्रयश्च २२ श्रीपार्श्वजिनस्य वामनो यक्षो मतान्तरेण पार्श्वनामा यक्षो गजमुख उरगफणमण्डितशिराः श्यामवर्णः कूर्मवाहनश्चतुर्भुजो बीजपूरकोरगयुक्तदक्षिणपाणिद्वयो नकुलभुजगयुक्तवामपाणियुगश्च २३ श्रीवीरजिनस्य मातङ्गो यक्षः श्यामवर्णो गजवाहनो द्विभुजो नकुलयुक्तदक्षिणभुजो वामकरधृतबीजपूरकश्चेति २४ ।। ३७४ ॥ २६ ॥ इदानीं 'जिणदेवीओ'त्ति सप्तविंशतितमं द्वारमाह देवीओ चक्केसरी १ अजिया २ दुरियारि ३ कालि ४ महकाली५ । अचुय ६ संता ७ जाला ८ सुतारया ९ ऽसोय १० सिरिवच्छा ११ ॥ ३७५॥ पवर १२ विजयं १३ कुसा १४ पण्णत्ती १५ निव्वाणि १६ अचुया १७ धरणी १८ । वइरोह १९ ऽछुत्त २० गंधारि २१ अंब २२ पउमावई २३ सिद्धा २४ ॥ ३७६ ॥ 'देवी'त्यादि गाथाद्वयं, तत्राद्यजिनस्य चक्रेश्वरी देवी, मतान्तरेणाप्रतिचक्रा, सुवर्णवर्णा गरुडवाहना अष्टकरा वरदबाणचक्रपाशयुक्त Jain Education For Private & Personel Use Only Karw.jainelibrary.org Page #182 -------------------------------------------------------------------------- ________________ प्रव० सा रोद्धारे तत्त्वज्ञा यक्षिण्यः नवि० ॥९४॥ 5 %A5%- दक्षिणपाणिचतुष्टया, धनुर्वज्रचक्राङ्कुशयुक्तवामपाणिचतुष्टया चेति १, श्रीअजितजिनस्याजिताऽजितबला वा देवी गौरवर्णा लोहासनाधिरूढा २७ जिनचतुर्भुजा वरदपाशकाधिष्ठितदक्षिणकरद्वया बीजपूरकाङ्कुशालङ्कृतवामपाणिद्वया च २, श्रीसम्भवस्य दुरितारिदेवी गौरवर्णा मेषवाहना चतुर्भुजा वरदाक्षसूत्रभूषितदक्षिणभुजद्वया फलाभयान्वितवामकरद्वया च ३, श्रीअभिनन्दनस्य कालीनामा देवी श्यामकान्तिः पद्मासना गा. ३७५चतुर्भुजा वरदपाशाधिष्ठितदक्षिणकरद्वया नागाङ्कुशालङ्कृतवामपाणिद्वया च ४, श्रीसुमतेमहाकाली देवी सुवर्णवर्णा पद्मासना चतुर्भुजा II ७६ वरदपाशाधिष्ठितदक्षिणकरद्वया मातुलिङ्गांकुशयुक्तवामपाणिद्वया चेति ५, श्रीपद्मप्रभस्याच्युता मतान्तरेण श्यामा देवी श्यामवर्णा नरवाहना चतुर्भुजा वरदबाणान्वितदक्षिणकरद्वया कार्मुकाभययुतवामपाणिद्वया च ६, श्रीसुपार्श्वस्य शान्ता देवी सुवर्णवर्णा गजवाहना चतुर्भुजा वरदाक्षसूत्रयुक्तदक्षिणकरद्वया शूलाभययुक्तवामहस्तद्वया च ७, श्रीचन्द्रप्रभस्य ज्वाला मतान्तरेण भृकुटिर्देवी पीतवर्णा वरालकाख्यजीवविशेषवाहना चतुर्भुजा खड्गमुद्रभूषितदक्षिणकरद्वया फलकपरशुयुतवामपाणिद्वया च ८, श्रीसुविधेः सुतारा देवी गौरवर्णा वृषभवाहना चतुर्भुजा वरदाक्षसूत्रयुक्तदक्षिणकरद्वया कलशाङ्कुशाञ्चितवामपाणिद्वया च ९, श्रीशीतलस्य अशोका देवी नीलवर्णा पद्मासना चतुर्भुजा वरदपाशयुक्तदक्षिणपाणिद्वया फलकाशयुक्तवामपाणिद्वया च १०, श्रीश्रेयांसस्य श्रीवत्सा देवी मतान्तरेण मानवी गौरवर्णा सिंहवा-| हना चतुर्भुजा वरदपाशयुक्तदक्षिणकरद्वया कलशाङ्कुशयुक्तवामकरद्वया च ११ ॥३७५॥ श्रीवासुपूज्यस्य प्रवरा देवी मतान्तरेण चण्डा देवी श्यामवर्णा तुरगवाहना चतुर्भुजा वरदशक्तियुक्तदक्षिणकरयुगा पुष्पगदायुतवामकरद्वया च १२, श्रीविमलस्य विजया मतान्तरेण विदिता देवी हरितालवर्णा पद्मासना चतुर्भुजा बाणपाशयुक्तदक्षिणकरद्वया धनुर्नागयुतवामपाणिद्वया च १३, श्रीअनन्तजिनस्य अङ्कुशा देवी गौरवर्णा ॥९४॥ पद्मासना चतुर्भुजा खड्गपाशयुक्तदक्षिणपाणिद्वया फलकाङ्कुशयुक्तवामकरद्वया च १४, श्रीधर्मस्य पन्नगा देवी मतान्तरेण कन्दर्पा गौरवर्णा Jain Education H a l For Private & Personal use only W ww.jainelibrary.org Page #183 -------------------------------------------------------------------------- ________________ Jain Educat मत्स्यवाहना चतुर्भुजा उत्पलाङ्कुशयुक्त दक्षिणपाणिद्वया पद्माभययुतवामपाणिद्वया च १५, श्री शान्तिनाथस्य निर्वाणीदेवी कनकरुचिः पद्मासना चतुर्भुजा पुस्तकोत्पलयुक्तदक्षिणपाणिद्वया कमण्डलुकमलकलितवामकरद्वया च १६, श्री कुन्थोरच्युता देवी मतान्तरेण बलाभिधाना कनकच्छविर्मयूरवाहना चतुर्भुजा वीजपूरकशूलान्वितदक्षिणपाणिद्वया मुषुण्ढिपद्यान्वितवामपाणिद्वया च १७, श्रीअरजिनस्य धारणी देवी नीलवर्णा पद्मासना चतुर्भुजा मातुलिङ्गोत्पलयुक्तदक्षिणपाणिद्वया पद्माक्षसूत्रान्वितवामपाणिद्वया च १८, श्रीमल्लिजिनस्य वैरोट्या देवी कृष्णवर्णा पद्मासना चतुर्भुजा वरदाक्षसूत्रयुक्तदक्षिणपाणिद्वया बीजपूरकशक्तियुक्तवामपाणिद्वया चेति १९, श्रीमुनिसुव्रतस्य अच्छुप्ता देवी मतान्तरेण नरदत्ता कनकरुचिर्भद्रासनारूढा चतुर्भुजा वरदाक्षसूत्रयुक्तदक्षिणभुजद्वया बीजपूरकशूलयुक्तवामकरद्वया च २०, श्रीनमिजिनस्य गान्धारी देवी श्वेतवर्णा हंसवाहना चतुर्भुजा वरदखङ्गयुक्तदक्षिणकरद्वया बीजपूरककुन्तकलितवामकरद्वया च २१, श्रीनेमिजिनस्य अम्बा देवी कनककान्तिरुचि: सिंहवाहना चतुर्भुजा आम्रलुम्बिपाशयुक्तदक्षिणकरद्वया पुत्राङ्कुशासक्तवामकरद्वया च २२, श्रीपार्श्वजिनस्य पद्मावती देवी कनकवर्णा कुर्कुटसर्पवाहना चतुर्भुजा पद्मपाशान्वितदक्षिणकरद्वया फलाङ्कुशाधिष्ठितवामकरद्वया च २३, श्रीवीरजिनस्य सिद्धायिका देवी हरितवर्णा सिंहवाहना चतुर्भुजा पुस्तकाभययुक्तदक्षिणकरद्वया बीजपूरकवीणाभिरामवामकरद्वया चेति २४ । अत्र च सूत्रकारेण यक्षाणां देवीनां च केवलानि नामान्येवामिहितानि न पुनर्नयनवद्नवर्णादिस्वरूपं निरूपितं, अस्माभिस्तु शिष्यहिताय निर्वाणकलिकादिशास्त्रानुसारेण किंचित्तदीयमुखवर्णप्रहरणादिस्वरूपं निरूपितमिति ॥ ३७६ ॥ २७ ॥ इदानीं ' तनुमाणं 'ति अष्टाविंशतितमं द्वारमाह पंचधणूसय पढमो कमेण पण्णासहीण जा सुविही १०० । दसहीण जा अणंतो ५० पंचूणा जाव national Page #184 -------------------------------------------------------------------------- ________________ प्रव० सा रोद्धारे तत्त्वज्ञानवि० २८ जिनतनुमानं गा.३७७ SUCCESGRRORNARROCESSIOSAR जिणनेमी १० ॥ ३७७॥ नव हत्थपमाणो पाससामिओ सत्त हत्थ जिणवीरो । उस्सेहअंगुलेणं सरीरमाणं जिणवराणं ॥ ३७८॥ 'पंचे'त्यादि गाथाद्वयं, तत्र प्रथमो जिन:-ऋषभस्वामी पञ्चधनुःशतः-पञ्च धनुषां शतानि अर्थादेहप्रमाणं यस्य स तथा पञ्चधनु:शतप्रमाण इत्यर्थः, ततोऽजितादयः 'क्रमेण' परिपाट्या पञ्चाशता धनुषां हीना यावत्सुविधिजिनः, कोऽर्थः ? पञ्चभ्यो धनुःशतेभ्यः पञ्चाशत्पञ्चाशत्पात्यन्ते, ततोऽजितजिनस्य चत्वारि धनुःशतानि पञ्चाशद्धनुरधिकानि देहमानं, एवं सम्भवस्वामिनश्चत्वारि धनुःशतानि, अभिनन्दनस्य पञ्चाशदधिकानि त्रीणि धनुःशतानि, सुमतिनाथस्य त्रीणि धनुःशतानि, पद्मप्रभस्य पञ्चाशदधिके द्वे धनुःशते, सुपार्श्वस्य द्वे धनुःशते, चन्द्रप्रभस्य सार्ध धनुःशतं, सुविधिस्वामिनः परिपूर्ण धनुःशतं, 'दसहीण जा अणंतो'त्ति सुविधेरनन्तरं यावदनन्तजि. नस्तावत्तीर्थकृतस्तनुमानविषये क्रमेण दशभिर्दशमिर्धनुर्मिहींना वक्तव्याः, ततोऽयमर्थः-सुविधिजिनतनुमानाद्धनुःशतलक्षणाद्दशस्वपनीतेषु शीतलस्य नवतिर्धनूंषि देहमानं, एवं श्रेयांसस्य अशीतिर्धषि, वासुपूज्यस्य सप्ततिः, विमलस्य षष्टिः, अनन्तजिनस्य पञ्चाशद्धनूंषि, 'पंचूणा जाव जिणनेमि'त्ति अनन्तजिनादनन्तरं तीर्थकृतः क्रमेण पञ्चभिः पञ्चभिन्यूनास्तावद्वक्तव्या यावन्नेमिजिनः, ततश्चायमर्थः-अनन्त-15 जिनदेहमानात्पञ्चाशद्धनुःस्वरूपात् पञ्चसूद्धृतेषु धर्मजिनस्य पञ्चचत्वारिंशद्धनूंषि देहमानं, एवं शान्तिनाथस्य चत्वारिंशद्धषि, कुन्थुनाथस्य पञ्चत्रिंशद्धनूंषि, अरवामिनस्त्रिंशत् , मल्लिजिनस्य पञ्चविंशतिः, मुनिसुव्रतस्य विंशतिः, नमिनाथस्य पञ्चदश, अरिष्टनेमेर्दश धनूंषि, नवहस्तप्रमाणः पार्श्वस्वामी, सप्तहस्तप्रमाणश्च वीरजिनः, इत्येवमुत्सेधाङ्गुलेन-'परमाणू रहरेणु तसरेणु' इत्यादिक्रमनिष्पन्नेन शरीरमानमिदं जिनवराणां विज्ञेयमिति ॥ ३७७-३७८ ।। २८ ।। साम्प्रतं 'लंछणाणि'त्ति एकोनत्रिंशत्तमं द्वारमाह ॥९५॥ Jain Education a l For Private Personel Use Only GMw.jainelibrary.org IXI Page #185 -------------------------------------------------------------------------- ________________ Jain Educa वसह १ गय २ तुरय ३ वानर ४ कूंचू ५ कमलं च ६ सत्थिओ ७ चंदो ८ । मयर ९ सिरिवच्छ १० गंडय ११ महिस १२ वराहो १३ य सेणो १४ य ॥ ३७९ ॥ वज्जं १५ हरिणो १६ छगलो १७ नंदावतो १८ य कलस १९ कुम्मो २० य । नीलुप्पल २१ संख २२ फणी २३ सीहो २४ य जिणा चिन्धाई ॥ ३८० ॥ 'वसहे 'त्यादि गाथाद्वयं वृषभो गजस्तुरगो मर्कटः क्रौंच: कमलं च स्वस्तिकश्चन्द्रो मकरः श्रीवत्सो गण्डको महिषो वराहश्च श्येनश्च वज्रं हरिणश्छगलो नंदावर्तश्च कलशः कूर्मश्च नीलोत्पलं शङ्खः फणी सिंहश्च जिनानां नाभेयादीनां चिह्नानि - लाञ्छनानि क्रमेण ज्ञातव्यानीति ।। ३७९ - ३८० ॥ २९ ॥ इदानीं त्रिंशत्तमं 'वन्ना' इति द्वारमाह national पउमाभवासुपूज्जा रत्ता ससिपुप्फदंत ससिगोरा । सुव्वयनेमी काला पासो मल्ली पिगंगाभा ॥ ३८९ ॥ वरतवियकणयगोरा सोलस तित्थंकरा मुणेयव्वा । एसो वन्नविभागो चवीसाए जिजिंदाणं ॥ ३८२ ॥ 'परमेत्यादि गाथाद्वयं पद्मप्रभवासुपूज्यौ जपापुष्पवद्रक्तौ, शशिपुष्पदन्तौ - चन्द्रप्रभसुविधी शशिगौरौ - चन्द्रचारुरुची, सुव्रतनेमिनौ इन्द्रनीलमणिवत्कालौ, पार्श्वमल्लिजिनौ प्रियङ्वाभौ, प्रियङ्गुः - फलिनीतरुस्तदाभौ नीलावित्यर्थः ॥ ३८१ ॥ वरं - अकृत्रिमं तापितं यत्कनकं तद्वद्वौराः शेषाः षोडश तीर्थङ्करा ज्ञातव्याः, एष वर्णविभागश्चतुर्विंशतेस्तीर्थकराणामिति ॥ ३८२ ॥ ३० ॥ इदानीं 'वयपरिवारो' त्ति एकत्रिंशत्तमं द्वारमाह Page #186 -------------------------------------------------------------------------- ________________ प्रव० सा रोद्धारे तत्त्वज्ञानवि० ॥१६॥ एगो भगवं वीरो पासो मल्ली य तिहि तिहि सरहिं । भगवंपि वासुपुज्जो छहिं पुरिससरहिं ||२९ लांछनिक्खंतो॥ ३८३ ॥ उग्गाणं भोगाणं रायण्णाणं च खत्तियाणं च । चउहिं सहस्सेहिं उसहो | नानि सेसा उ १९ सहस्सपरिवारा ॥ ३८४ ॥ ३० वर्णः __ 'एगो' इत्यादि गाथाद्वयं, तत्र एको भगवान वीरो-वर्धमानस्वामी प्रबजितः, न केनापि सह तेन व्रतं गृहीतमित्यर्थः, पार्श्वनाथो ३१ व्रतभगवांश्च मल्लित्रिभित्रिभिः शतैः सह व्रतमग्रहीत् , अत्र च मल्लिखामी स्त्रीणां पुरुषाणां च प्रत्येकं त्रिमिस्त्रिमिः शतैः सह प्रबजितः, ततो | परिवारः मिलितानि षट् शतानि भवन्ति, यत्तु सूत्रे त्रिभिः शतैरित्युक्तं तत्र केवलाः स्त्रियः पुरुषा वा गृहीताः, द्वितीयः पुनः पक्षः सन्नपि न ३२ साविवक्षित इति सम्प्रदायः, स्थानाङ्गटीकायामप्युक्तं-"मल्लिजिनः स्त्रीशतैरपि त्रिमि"रिति, भगवानपि वासुपूज्यः षद्भिः पुरुषशतैः सह युः गा. निष्क्रान्तः-संसारकान्तारान्निर्गतः प्रवजित इतियावत् ॥३८३॥ उपाणां-आरक्षकस्थानीयानां भोगानां-गुरुप्रायाणां राजन्यानां-मित्रप्रायाणां क्षत्रियाणां-सामन्तादीनां सर्वसङ्ख्यया चतुर्भिः सहस्रैः सह ऋषभः-प्रथमो जिनो निष्क्रान्तो व्रतं जग्राहेत्यर्थः शेषास्तु-वीरपार्श्व- ३८७ मल्लिवासुपूज्यनाभेयव्यतिरिक्ता जिना अजितादय एकोनविंशतिः सहस्रपरिवारा:-एकपुरुषसहस्रसहिताः प्राब्राजिषुरिति ॥३८४॥३१॥ इदानीं 'सव्वाउय'न्ति द्वात्रिंशत्तमं द्वारमाह चउरासीइ १ बिसत्तरि २ सट्ठी ३ पन्नास ४ मेव लक्खाई। चत्ता ५ तीसा ६ वीसा ७ दस ८ दो ९ एग १० च पुव्वाणं ॥ ३८५ ॥ चउरासी ११ बावत्तरी १२ य सट्ठी १३ य होइ वासाणं । ॥ ९६॥ तीसा १४ य दस १५ य एगं १६ एवं एए सयसहस्सा ॥ ३८६ ॥ पंचाणउइ सहस्सा १७ चउ * * Jan Education For Private Personal use only W ww.jainelibrary.org Page #187 -------------------------------------------------------------------------- ________________ .प्र. सा. १७ सीई १८ य पंचवन्ना १९ य । तीसा २० य दस २१ य एवं २२ सयं २३ च बावन्तरी २४ चेव ॥ ३८७ ॥ 'चउ' इत्यादि गाथात्रयं, तत्र प्रथमजिनस्य सर्वायुश्चतुरशीतिः पूर्वाणां लक्षाणि, श्री अजितस्य द्विसप्ततिः पूर्वलक्षाः, श्रीसम्भवस्य षष्टिः पूर्वलक्षाः श्रीअभिनन्दनस्य पञ्चाशत्पूर्वलक्षाः, श्री सुमतेश्चत्वारिंशत्पूर्वलक्षाः, श्रीप्रद्मप्रभस्य त्रिंशत्पूर्वलक्षाः, श्रीसुपार्श्वस्य विंशतिः पूर्वलक्षाः, श्रीचन्द्रप्रभस्य दश पूर्वलक्षाः, श्रीसुविधेद्वे पूर्वलक्षे, श्रीशीतलस्य एकं पूर्वलक्षं ॥ ३८५ ॥ तथा श्रेयांसस्य चतुरशीतिर्वर्षाणां शतसहस्राणि लक्षाणीत्यर्थः, श्रीवासुपूज्यस्य द्विसप्ततिर्वर्षलक्षाः, श्रीविमलस्य षष्टिवर्षलक्षाः, श्रीअनन्तस्य त्रिंशद्वर्षलक्षाः, श्रीधर्मस्य दश वर्षलक्षाः, श्रीशान्तेरेकं वर्षलक्षं ॥ ३८६ ।। तथा श्री कुन्थोः पञ्चनवतिर्वर्षसहस्राः सर्वायुः श्रीअरजिनस्य चतुरशीतिर्वर्षसहस्राः, श्रीमल्लेः पञ्चपञ्चाशद्वर्षसहस्राः, श्रीसुव्रतस्य त्रिंशद्वर्षसहस्राः, श्रीनमेर्दश वर्षसहस्राणि श्रीनेमेरेकं वर्षसहस्रं, श्रीपार्श्वनाथस्य एकं वर्षशतं, श्रीवीरजिनस्य च द्विसप्त तिरेव वर्षाणीति ॥ ३८७ ॥ ३२ ॥ इदानीं 'सिवगमणपरिवारो'त्ति त्रयस्त्रिंशत्तमं द्वारमाह एगो भगवं वीरो तेत्तीसाऍ सह निव्बुओ पासो । छत्तीसेहिं पंचहि सएहिं नेमी उसिद्धिगओ ॥ ३८८ ॥ पंचहिं समणसएहिं मल्ली संती उ नवसएहिं तु । अट्ठसएणं धम्मो सएहिं छहिं वासुपुज्जजिणो ॥ ३८९ ॥ सत्तसहस्साणंतइजिणस्स विमलस्स छस्सहस्साइं । पंच सयाई सुपासे पउमाभे तिणि अट्ठसया ॥ ३९० ॥ दसहिं सहस्सेहिं उसहो सेसा उ महस्सपरिवुडा सिद्धा । तित्थयरा उदुवालस परिनिट्ठियअट्टकम्मभरा ॥ ३९१ ॥ Page #188 -------------------------------------------------------------------------- ________________ प्रव० सा रोद्धारे तत्त्वज्ञानवि० ॥ ९७ ॥ Jain Education In 'गो' इत्यादि गाथात्रयं तत्र एक:- एकाकी सन् भगवान् श्रीवीरो 'निर्वृत्तो' निर्वाणं ययौ त्रयस्त्रिंशता साधुभिः सह निर्वृत्तः पार्श्वजिनः, षटूत्रिंशदधिकैः पथ्यमिः शतैः सह नेमिजिनः सिद्धिं गतः ॥ ३८८ ॥ पञ्चभिः श्रमणशतैः सह मल्लिजिनः, शान्तिजिनस्तु नवभिः श्रमणशतैः समं अष्टोत्तरशतेन सह धर्मजिनः, शतैः षड्तिः सार्धं वासुपूज्यजिनः सिद्धिं गतः ॥ ३८९ ॥ तथाऽनन्तजिज्जिनस्य निर्वाणं गच्छतः सप्त सहस्राणि परिवारः, विमलनाथस्य षट् सहस्राणि पञ्च शतानि च 'सुपार्श्वे' सुपार्श्वस्य, 'पद्माभे' पद्मप्रभस्य त्रीण्यष्टोत्तराणि शतानि अन्ये त्र्युत्तराण्यष्टौ शतानीति व्याख्यानयन्ति आवश्यक टिप्पन के तु पद्मप्रभतीर्थकृद्विषये " त्रीण्यष्टोतरशतानि साधूनां निर्वृत्तानीत्यवगन्तव्यं, त्रिगुणमष्टोत्तरं शतमित्यर्थः, त्रीणि शतानि चतुर्विंशत्यधिकानीतियावत्” इति व्याख्यातं, तत्त्वं पुनः केवलिनो विदन्ति ॥ ३९० ॥ तथा दशभिः सहस्रै ऋषभः - प्रथमो जिनः परमानन्दश्रियमाशिलेष, शेषाः पुनरजितस|म्भवाभिनन्दनसुमचन्द्रप्रभसुविधिशीतलश्रेयांसकुन्थुनाथारजिन मुनिसुव्रतनमिलक्षणा द्वादश तीर्थकृतः प्रत्येकमेकसहस्रपरिवृताः परिनिष्ठिताष्टकर्मभराः तिसन्तः सिद्धा इति ॥ ३९९ ॥ ३३ ॥ इदानीं 'निव्वाणगमणठाणं 'ति चतुस्त्रिंशत्तमं द्वारमाह अट्ठावयचंपुज्जित पावासम्मेयसेलसिहरेसु । उसभवसुपुज्जनेमी वीरो सेसा य सिद्धिगया ॥ ३९२॥ 'अट्ठेत्यादि, अष्टापदे चम्पायां उज्जयन्ते अपापायां पुरि सम्मेतशैलशिखरे च यथासङ्ख्येन ऋषभो वासुपूज्यो नेमिर्जिनो वीरः शेषजिनाश्च सिद्धिं गताः, अष्टापदपर्वते श्री ऋषभस्वामी सिद्धिमगमत्, चम्पायां नगर्यां वासुपूज्यः, उज्जयन्तगिरौ नेमिनाथः, अपापायां नगर्या श्रीमहावीरः शेषास्तु उक्तव्यतिरिक्ता अजितादयो विंशतिस्तीर्थकृतः सम्मेतशैलशिखरे इति ॥ ३९२ ॥ सम्प्रति 'जिणंतराई 'ति पञ्चत्रिंशं द्वारमाह ३३ शि वगमन परिवारः ३४ निर्वा णगमन स्थानं गा. ३८८-९२ ॥ ९७ ॥ w.jainelibrary.org Page #189 -------------------------------------------------------------------------- ________________ -ONESTOCOCCESSACRECOGESCORK एत्तो जिणंतराइं वोच्छं किल उसभसामिणो अजिओ । पण्णासकोडिलक्खेहि सायराणं समुप्पण्णो॥ ३९३ ॥ तीसाए संभवजिणो दसहि उ अभिनंदणो जिणवरिंदो। नवहि उ सुमइजिजिंदो उप्पण्णो कोडिलक्खेहिं ॥ ३९४ ॥ नउईइ सहस्सेहिं कोडीणं वोलियाण पउमाभो । नवहि सहस्सेहिं तओ सुपासनामो समुप्पण्णो ॥ ३९५॥ कोडिसएहिं नवहि उजाओ चंदप्पहो जणाणंदो । नउईए कोडीहिं सुविहिजिणो देसिओ समए ॥ ३९६ ॥ सीयलजिणो महप्पा तत्तो कोडीहि नवहिं निविट्ठो । कोडीए सेयंसो ऊणाइ इमेण कालेण ॥ ३९७ ॥ सागरसएण एगेण तह य छावहिवरिसलक्खेहिं । छव्वीसाइ सहस्सेहिं तओ पुरो अंतरसुत्ति ॥ ३९८ ॥ चउपण्णा अयरेहिं वसुपुज्जजिणो जगुत्तमो जाओ। विमलो विमलगुणोहो तीसहि अयरेहि रयरहिओ ॥ ३९९ ॥ नवहिं अयरेहि ऽणंतो चउहि उ धम्मो उ धम्मधुरधवलो । तिहि ऊणेहिं संती तिहि चउभागेहिं पलियस्स ॥ ४० ॥ भागेहि दोहिं कुंथू पलियस्स अरो उ एगभागेणं । कोडिसहस्सोणेणं वासाण जिणेसरो भणिओ ॥ ४०१ ॥ मल्ली तिसल्लरहिओ जाओ वासाण कोडिसहसेण । चउपण्णवासलक्खोहिं सुव्वओ सुब्बओ सिद्धो ॥ ४०२ ॥ जाओ छहि नमिनाहो पंचहि लक्खहिं जिणवरो नेमी । पासो अट्ठमसय समहियतेसीइसहसेहिं ॥ ४०३ ॥ अड्डाइजसएहिं Jain Education indi For Private Personal Use Only Page #190 -------------------------------------------------------------------------- ________________ प्रव० सा. रोद्धारे तत्त्वज्ञानवि० 1196 11 Jain Education एहिं वीरो जिणेसरो जाओ । दूसमअइदूसमाणं दोन्हंपि दुचत्तसहसेहिं ॥ ४०४ ॥ पुज्जइ कोडाकोडी सहजिणाओ इमेण कालेण । भणियं अंतरदारं एयं समयानुसारेणं ॥ ४०५ ॥ ‘एत्तो’ इत्यादि गाथात्रयोदशकं, 'इतो' जिननिर्वाणस्थानानन्तरं जिनान्तराणि - जिनानामन्तरालान्यहं वक्ष्ये कथयिष्यामि, किलेत्याप्तोपदेशे, अत्र च 'लक्खेहिं' इत्यादिपदेषु सप्तम्यर्थे तृतीया, तत ऋषभस्वामिनः सकाशादजितो जिनः पञ्चाशत्कोटिलक्षेषु सागरोपमाणां गतेषु समुत्पन्नः सिद्धत्वेनेति शेषः, यद्वाऽनेकार्थत्वाद्धातूनां समुत्पन्नः सिद्ध इत्यर्थः, न तु समुत्पन्नो जात इति, इह हि 'उसहसामिणो' इत्यादिपदेषु अवधौ पञ्चमी, अवधिश्च द्विधा - अभिविधिर्मर्यादा च तत्र यद्यभिविधौ पञ्चमीतिकृत्वा समुत्पन्नो-जात इति व्याख्यायेत तदा ऋषभस्वाम्यादिजन्मकालाद्यथोक्तमजितादिजन्मकालमानं स्यात्, ततश्च ऋषभस्वामिनः सर्वायुः कालमानेनाधिकेषु | दुष्षमसुषमारकस्य एकोननवतिपक्षेषु अवशिष्यमाणेषु श्रीमहावीरस्वामिनः सिद्धिः प्रसज्येत, आगमे तु अन्यूनाधिकेषु एकोननवतिपक्षेष्ववशेषेषु श्रीमहावीरसिद्धिरुक्तेत्यागमविरोधप्रसङ्गेन नात्राभिविधौ पञ्चमी, किन्तु मर्यादायामेव, तत्रापि यदि समुत्पन्नो जात इति व्याख्यायेत तदा ऋषभस्वाम्यादि निर्वाणकालाद्यथोक्तमजितादिजन्मकालमानं स्यात्, ततश्च यथोक्तजिनान्तराणां कालमानैरेव चतुर्थारकः परिपूर्णः, श्रीमदजितादिजिनत्रयोविंशतेः सर्वायुः कालमानं तु जिनान्तरकालासगृहीतत्वात्तदधिकमापद्यत इत्यतोऽप्रेतनोत्सर्पिण्यां श्रीमन्महावीरसिद्धिः प्रसज्येत, न चैतदिष्टं, तस्मादृषभस्वाम्यादि निर्वाणाद्यथोक्तकालेन अजितादयः समुत्पन्नाः - सिद्धा इत्येवं व्याख्यातव्यं, नान्यथेति ॥ ३९३ ॥ तथा 'तीसाए संभवजिणो' त्ति श्रीअजितजिननिर्वाणात् त्रिंशत्सागरोपमकोटिलक्षेषु गतेषु श्रीसम्भवजिनः समुत्पन्नः सिद्ध इत्यर्थः सम्भवानन्तरं च दशसु सागरोपमकोटिलक्षेषु गतेषु अभिनंदनजिनः समुत्पन्नो निर्वृत्त इत्यर्थः, तदनन्तरं नवसु सागरकोटिलक्षेषु ३५ जिनान्तराणि गा. ३९३ ४०५ ॥ ९८ ॥ Page #191 -------------------------------------------------------------------------- ________________ RSSISAIRॐॐॐॐ गतेषु सुनतिजिनेन्द्रः समुत्पन्नो-मुक्तो जातः॥३९४॥ तदनन्तरं नवतिसहस्रेषु सागरोपमकोटीनां व्यपगतेषु पद्मप्रभः समुत्पन्नः शिवश्रियमवा-18 पदित्यर्थः, तदनन्तरं नवसु सागरकोटीनां सहस्रेषु गतेषु श्रीसुपार्श्वनामा जिनः समुत्पन्नो निर्वाणमगच्छदित्यर्थः ॥३९५॥ सुपार्थानन्तरं च सागरोपमकोटिशतेषु नवसु गतेषु जातः सिद्धत्वेन चन्द्रप्रभो 'जनानन्दो' जनानन्दकारी, तदनन्तरं नवतौ सागरोपमकोटीषु गतासु सुविधिजिनो 'देशितः' कथितः सिद्धत्वेन 'समये सिद्धान्ते॥३९६॥ सुविधेरनन्तरं च शीतलजिनो महात्मा सागरोपमकोटिषु नवसु गतासु 'निर्दिष्टः' कथितो मुक्तत्वेनेति, तदनन्तरमनेन कालेन सागरोपमैकशतषट्षष्टिवर्षलक्षषड्विंशतिवर्षसहस्ररूपेण ऊनायां सागरोपमकोट्यां गतायां श्रेयांसः सिद्धत्वेन जातः, 'तओ पुरो अंतरेसुत्ति ततः-तस्मात् श्रीश्रेयांसजिनात् पुरः-अग्रतोऽनन्तरमित्यर्थः 'इति' वक्ष्यमाण प्रकारेण भणिष्यमाणेषु अन्तरेषु व्यतिक्रान्तेषु वक्ष्यमाणा वासुपूज्यादयो जिनाः सिद्धा इति ॥३९७-८।। एतदेवाह-'चउप्पन्ना अयरेहिं' इत्यादि, श्रेयांसादनन्तरं चतुष्पञ्चाशत्सु अतरेषु गतेषु वासुपूज्यो जिनो जगदुत्तमो जातः सिद्धत्वेनेति, तदनन्तरं विमलजिनो विमलगुणौघस्त्रिंशत्यतरेषु गतेषु रजोरहितः-कर्मनिर्मुक्तो जातः सिद्ध इत्यर्थः ॥३९९।। तदनन्तरं नवस्वतरेषु गतेषु अनन्तो जिनो जातो-निवृत्त इति, तदनन्तरं चर्तुष्वतरेषु गतेषु धर्मस्तु-धर्मनामा जिनो धर्मधुराधवलो मोक्षं जगामेति, तदनन्तरं त्रिष्वतरेषु चतुर्भागीकृतस्य 'पल्यस्य' पल्यो|पमस्य त्रिभिर्भागैन्यूनेषु गतेषु श्रीशान्तिनाथः शिवश्रियमशिश्रियत्, तदनन्तरं चतुर्भागीकृतस्य पल्योपमस्य ये पूर्व त्रयो भागा उद्धरितास्तन्मध्याद्भागद्वितये गते कुन्थुजिनो निवृत्तः, तदनन्तरं एकस्मिन् पल्योपमचतुर्भागे वर्षकोटिसहस्रन्यूने गते श्रीअरो जिनेश्वरो भणितः सिद्धत्वेनेति ॥४००-१॥ तदनन्तरं मल्लिजिनस्त्रिशल्यरहितो-मायानिदानमिथ्यादर्शनलक्षणशल्यत्रयरहितो वर्षाणां कोटिसहस्र गते जातः सिद्धत्वेनेति, तदनन्तरं चतुष्पञ्चाशद्वर्षलक्षेषु गतेषु सुव्रतः-शोभनवतः सुब्रतो॥४०२॥ जिनः सिद्धः, तदनन्तरं षट्सु वर्षलक्षेषु गतेषु नमिनाथः Jain Education Inter For Private & Personel Use Only Mainelibrary.org Page #192 -------------------------------------------------------------------------- ________________ प्रव० सा. सिद्धः, तदनन्तरं पञ्चसु वर्षलक्षेषु गतेषु जिनवरो नेमिः सिद्धः, तदनन्तरं पार्श्वजिनोऽर्धाष्टमशतैः-सार्धसप्तशतैः समधिकेषु व्यशीतिव- ३५ जिना रोद्धारे र्षसहस्रेषु गतेषु सिद्धिपदं प्रपेदे ॥४०॥ तदनन्तरं सार्धवर्षशतद्वये गते सति वीरो जिनेश्वरो जातः सिद्धत्वेनेति ॥ ४०४ ॥ अत्र च न्तराणि तत्त्वज्ञा-IC एकोननवतिपक्षैरपरिपूर्णैश्चतुर्थारके श्रीआदिनाथः श्रीमहावीरश्च एकोननवतिपक्षैरपरिपूर्णे चतुर्थारके सिद्धः, एवं च चतुर्थारककालमानः गा. ३९३नवि० सर्वजिनान्तरकालः संवृत्तः, चतुर्थारकश्च द्विचत्वारिंशद्वर्षसहस्रन्यूनसागरोपमकोटाकोटिप्रमाणः, ततो द्विचत्वारिंशद्वर्षसहस्रसहितेन ४०५ जिनान्तरकालमानेन सागरोपमकोटाकोटेः परिपूरणायाह-दूसमे'यादि, दुष्षमातिदुष्षमयोः-पञ्चमषष्ठारकयोर्द्वयोरपि सम्बन्धिमि॥१९॥ द्विचत्वारिंशद्वर्षसहस्रैः सहितेन श्रीवृषभजिनादिनिर्वाणादनेन-पूर्वभणितेन जिनान्तरकालमानेन पूर्यते-सम्पूर्णा भवति कोटाकोटिरेका सागरोपमाणामिति भणितमन्तरद्वारमेतत् समयानुसारेण-सिद्धान्तानुसारेण ॥४०५॥ एषा च सागरोपमकोटाकोटिरेवं पूर्यते-यथा पञ्चाशसागरोपमकोटिलक्षास्तावदाद्यजिनाजितान्तरेण त्रिंशत्कोटिलक्षाः सम्भवस्य दश सागरोपमकोटिलक्षाः अभिनन्दनस्य नव सागरो-||8| पमकोटिलक्षाः सुमतिजिनस्य एवं पञ्चाशत् त्रिंशत् दश नव च मीलिता नवनवतिकोटिलक्षाः सजाताः, ततः सागरोपमकोटीनां नवतिः सहस्राः पद्मप्रभस्य नव कोटिसहस्राः सुपार्श्वस्य, एवं नवनवतिकोटिसहस्राः जाताः, एककोटीसहस्रोऽवशिष्यते, तन्मध्यान्नव कोटिशतानि चन्द्रप्रभस्य, ततः शेषैककोटिशतमध्यान्नवतिः सागरोपमकोट्यः सुविधिजिनस्य, तदनु नव कोट्यः शीतलस्य, एका कोटि: श्रेयांसस्येति मिलितं कोटिशतं, तब चन्द्रप्रभसम्बन्धिषु नवसु कोटिशतेषु मील्यते, ततो जातं कोटिसहस्रं, एतच्च पूर्वदशितनवनवतिसा|गरोपमकोटिसहस्रेषु प्रक्षिप्यते, जातमेकं सागरोपमकोटिलक्षं, तदपि नवनवतिसागरोपमकोटिलक्षेषु प्रक्षिप्यते, ततो जाता सागरोपमको ॥९९॥ टाकोटिरेकेति, या च श्रेयांसस्य सागरोपमकोटिरेका अभिदधे सा न परिपूर्णा ग्राह्या, किन्तु सागरोपमशतेनैकोनषट्षष्टिवर्षलक्षैः षड् Join Education a l IDII For Private Personal use only milainelibrary.org Page #193 -------------------------------------------------------------------------- ________________ विंशतिवर्षसहस्रैश्च न्यूना ग्राह्या, एषा चैकसागरोपमशतादिककाल एककोटेरुत्सारित एवं पूर्यते, यथा चतुष्पञ्चाशत्सागरोपमाणि ताव- | द्वासुपूज्यस्य, त्रिंशत् विमलस्य, नव अनन्तस्य, चत्वारि धर्मस्य, एवं सप्तनवतिसागरोपमाणि जातानि, तदनु शान्तिनाथस्य त्रीणि सागरोपमाणि, परं न तानि सम्पूर्णानि, किन्तु चतुर्भागीकृतस्य पल्योपमस्य सम्बन्धिभित्रिभिर्भागैन्यूनानि, तदनु द्वौ भागौ चतुर्भागीकृतस्य पल्योपमस्य सम्बन्धिनौ कुन्थुनाथस्य, एको भागः पल्यसम्बन्धी श्रीअरजिनस्य, सोऽपि चैको भागो न परिपूर्णः, किन्तु वर्षाणां कोटिसहस्रेणैकेन न्यूनः, स च कोटिसहस्रो मल्लिजिनस्य, एवं च श्रेयांसस्य सागरोपमकोटेर्यदपकृष्टं सागरोपमशतमासीत्तदिदं परिपूर्णमभूत् , इदानीं षट्षष्टिवलक्षाः षड्विंशतिवर्षसहस्राश्च प्रतिपाद्यन्ते-तत्र चतुष्पञ्चाशल्लक्षाः सुव्रतस्य षट् लक्षा नमिजिनस्य पञ्च लक्षा नेमिजिनस्य मिलिताः पञ्चषष्टिवर्षलक्षाः, अर्धाष्टमशतसमधिकव्यशीतिसहस्राः पार्श्वजिनस्य, सार्धे द्वे शते श्रीवीरजिनस्य, एवं श्रीपार्श्ववीरयोरन्तरमान| मीलनेन चतुरशीतिसहस्रा जाताः, शेषाश्च एकविंशतिवर्षसहस्रप्रमिता दुष्षमासम्बन्धिन एकविंशतिवर्षसहस्रप्रमिता अतिदुष्षमासम्बन्धिनो द्विचत्वारिंशत्सहस्रास्तेम्यः षोडश सहस्राः पश्चाद्भणितचतुरशीतिसहस्रेषु क्षिप्यंते, ततः समजनि लक्षं, तच्च पूर्वोक्तपञ्चषष्टिवर्षलक्षेषु क्षिप्तमिति जाताः षट्षष्टिवर्षलक्षाः षड्विंशतिः सहस्राश्च, ततः श्रेयांसजिनकोटौ न्यूनायां सागरशतं षट्षष्टिलक्षाः षड्विंशतिवर्षसहस्राश्च क्षिप्ता इति परिपूर्णा कोटिः, एवं च जाता एका सागरोपमकोटाकोटिरिति ॥ सम्प्रति प्रकारान्तरेण सर्वतीर्थकृञ्चक्रवर्तिवासुदेवानामन्तराणि यस्य तीर्थकृतः काले अन्तरे वा यश्चक्रवर्ती वासुदेवो वा बभूवेत्येवंरूपाणि वपुःप्रमाणं सर्वायुश्च विनेयव्युत्पत्त्यर्थमाह बत्तीसं घरयाई काउं तिरियाअयाहि रेहाहिं । उड्डाअयाहिं काउं पंच घराइं तओ पढमे ॥४०६॥ पन्नरस जिण निरंतर सुन्नदुगं तिजिण सुन्नतियगं च । दो जिण सुन्न जिणिंदो सुन्न जिणो सुन्न Jain Educati onal For Private & Personel Use Only H Page #194 -------------------------------------------------------------------------- ________________ प्रव० सा रोद्धारे तत्त्वज्ञानवि० ॥ १०० ॥ Jain Education Int दोन जणा ॥ ४०७ ॥ बिईयपंतिठवणा - दो चक्कि सुन्न तेरस पण चक्की सुण्ण चक्कि दो सुण्णा । चक्की सुन्न दुचक्की सुण्णं चक्की दुसुण्णं च ॥ ४०८ ॥ तईयपंतिठवणा-दस सुण्ण पंच केसव पणjhaण केसी य । दो सुण्ण केसवोऽवि य सुण्णदुगं केसव तिसुण्णं ॥ ४०९ ॥ चउत्थपंतिठवणा-उसहभरहाण दोहवि उच्चत्तं पंचधणुस हुंति । अजियसगराण दोहवि उच्चत्तं चारि अद्धं च ॥ ४१० ॥ पन्नासं पन्नासं धणुपरिहाणी जिणाण तेण परं । ता जाव पुप्फदंतो ageयमेगं भवे उच्च ॥ ४११ ॥ नउड् धणू सीयलस्स सेजंसतिविडुमाइणं पुरओ । जा धम्मपुरिससीहो उच्चत्तं तेसिमं होइ ॥ ४१२ ॥ कमसो असीह सत्तरि सट्टी पण्णास तह य पणयाला । एहति धणुया बायालद्धं च मघवस्स ॥ ४१३ || इगयालं धणु सद्धं च सणकुमारस्स चक्कवहिस्स । संतिस्स य चत्ताला कुंथुजिनिंदस्स पणतीसा ॥ ४१४ ॥ तीस घणूणि अरस्स उइगुती सं पुरिसपुंडरीयस्स । अट्ठावीस सुभूमे छव्वीस धणूणि दत्तस्स ॥ ४१५ ॥ मल्लिस् य पणुवीसा वीसं च धणि सुव्वए पउमे । नारायणस्स सोलस पनरस नमिनाहहरिसेणे ॥ ४१६ ॥ वारस जयनामस्स य नेमीकण्हाण दसघणुच्चत्तं । सत्तधणु बंभदत्तो नव रयणीओ य पासस्स ॥ ४१७ ॥ वीरस्स सत्त रयणी उच्चत्तं भणियमाउअं अहुणा । पंचमघरयनिविहं कमेण सव्वेसि वोच्छामि ॥ ४१८ ॥ उसहभरहाण दोण्हवि चुलसीई पुन्वसयसहस्साई । अजियसागराण दोन्हवि बाव ३६ त्रिषष्टिशलाकान्तरादि गा. ४०६ ४२९ ॥ १०० ॥ jainelibrary.org Page #195 -------------------------------------------------------------------------- ________________ HARE त्तरि सयसहस्साई ।। ४१९ ॥ पुरओ जहक्कमेणं सही पण्णास चत्त तीसा य । वीसा दस दो चेव य लक्खेगो चेव पुवाणं ॥ ४२० ॥ सेजंसतिविट्टणं चुलसीई वाससयसहस्साइं । पुरओ जिणकेसीणं धम्मो ता जाव तुल्लमिणं ॥४२१ ॥ कमसो बावत्तरि सहि तीस दस चेव सयसहस्साई । मघवस्स चकिणो पुण पंचेव य वासलक्खाइं ॥४२२ ॥ तिन्नि य सणंकुमारे संतिस्स य वासलक्खमेगं तु । पंचाणउइ सहस्सा कुंथुस्सवि आउयं भणियं ॥ ४२३ ॥ चुलसीइ सहस्साई तु आउयं होइ अरजिणिंदस्स । पणसहिसहस्साई आऊ सिरिपुंडरीयस्स ॥ ४२४ ॥ सहिसहस्स सुभूमे छप्पन्न सहस्स हुंति दत्तस्स । पणपण्णसहस्साई मल्लिस्सवि आउयं भणियं ॥४२॥ सुव्वयमहपउमाणं तीस सहस्साइं आउयं भणियं । वारस वाससहस्सा आऊ नारायणस्स भवे ॥४२६ ॥ दस वाससहस्साई नमिहरिसेणाण हुंति दुण्हंपि । तिण्णेव सहस्साई आऊ जयनामचक्किस्स ॥ ४२७ ॥ वाससहस्सा आऊ नेमीकण्हाण होइ दोण्हपि । सत्त य वाससयाइं चक्कीसरबंभदत्तस्स ॥ ४२८ ॥ वाससयं पासस्स य वासा बावत्तरिं च वीरस्स । इय बत्तीस घराई समयविहाणेण भणियाई ॥४२९ ॥ 'बत्तीस मित्यादि गाथाश्चतुर्विशतिः, इह प्रज्ञापकेनालेखोपदर्शनार्थ पट्टिका सम्मुखमायता स्थाप्यते न तिर्यक् , तत्र तिर्यगायताभिखयविंशता रेखाभित्रिंशतं गृहकाणि कृत्वा ऊ यताभिः पतिः रेखाभिः पञ्च गृहकाणि क्रियन्ते, कृत्वा च ततस्तत्र पञ्चगृहकमध्ये in Eduar For Private 3 Personal Use Only Page #196 -------------------------------------------------------------------------- ________________ प्रव० सा रोद्धारे तत्त्वज्ञानवि० ३६ त्रिषष्टिशलाकान्तरादि गा.४०६४२९ ॥१० ॥ प्रथमे गृहके तिर्यगपेक्षया द्वात्रिंशद्गृहकात्मके पञ्चदशस्ववान्तरगृहकेषु क्रमेण पञ्चदश जिना-ऋषभाद्या धर्मनाथपर्यन्ता निरन्तराः स्थाप्यन्ते, ततो गृहकद्वये शून्यद्विकं, ततो गृहकत्रये शान्तिकुन्थुअरजिनाः क्रमेण स्थाप्यन्ते, ततो गृहकत्रये शून्यत्रिकं, ततो गृहकद्वये क्रमेण मल्लिमुनिसुव्रतौ स्थाप्येते, तत एकस्मिन् गृहके शून्यं, तत एकस्मिन् गृहके नमिजिनः स्थाप्यः, ततः परस्मिन् गृहके शून्यं, ततः परस्मिन् गृहके नेमिजिनः, ततः परस्मिन् शून्यं, ततः परस्मिन् गृहकद्वये क्रमेण पार्श्वजिनो वीरजिनश्चेति प्रथमपतिस्थापना । अथ | द्वितीयपतिस्थापना दर्यते-तत्र च प्रथमगृहकद्वये क्रमेण भरतः सगरश्चक्रवर्ती स्थाप्येते, ततस्त्रयोदशगृहकेषु क्रमेण शून्यानि त्रयोदश, ततः क्रमेण पञ्चसु गृहकेषु पञ्च चक्रवर्तिनो मघवत्सनत्कुमारशान्तिकुन्थुअरनामानः स्थाप्याः, ततः शून्यं, तदनेतनगृहे सुभूमश्चक्रवर्ती, ततो गृहकद्वये क्रमेण द्वे शून्ये, तदतनगृहे महापद्मश्चक्रवर्ती, तदनेतनगृहे शून्यं, तदनेतनगृहकद्वये क्रमेण हरिषेणजयनामानौ चक्रवर्तिनी, ततः परस्मिन् गृहे शून्यं, ततः परस्मिन् गृहके चक्री ब्रह्मदत्तः, ततः परयोर्गृहकयोः क्रमेण द्वे शून्ये, इति द्वितीयपजिस्थापना । इदानीं तृतीयपलिस्थापना-दशसु गृहकेषु क्रमेण दश शून्यानि, ततः पञ्चसु गृहकेषु क्रमेण पञ्च केशवा-वासुदेवास्त्रिपृष्ठद्विपृष्ठस्वयम्भूपुरुषोत्तमपुरुषसिंहाभिधानाः, ततो गृहकेषु पञ्चसु क्रमेण पञ्च शून्यानि, सूत्रे तु 'पणसुन्न'मिति पञ्चानां शून्यानां समाहारः पञ्चशून्यमिति | समाहारविवक्षया एकवचनं, ततः परस्मिन् गृहे केशवो-वासुदेवः पुरुषपुण्डरीकाभिधानः, ततः परस्मिन् गृहे शून्यं, ततः परस्मिन् गृहे | | केशी-दत्ताभिधानः, ततः परस्मिन् गृहकद्वये क्रमेण शून्यद्वयं, ततः परस्मिन् गृहे केशवो नारायणनामा, ततः परस्मिन् गृहकद्वये क्रमेण शून्यद्वयं, ततः परस्मिन् गृहे केशवः-कृष्णाभिधानः, ततः परस्मिन् गृहकत्रये क्रमेण शून्यत्रयमिति तृतीयपलिस्थापना । इदानीं चतुर्थपतिस्थापना-तत्र प्रथमगृहके वृषभजिनभरतचक्रिणोर्द्वयोरप्युच्चत्वं कायस्य पञ्च धनुःशतानि, द्वितीयगृहके अजितजिनसगरचक्रिणोद्ध 2॥ JainEducationi For Private Personel Use Only Tw.jainelibrary.org Page #197 -------------------------------------------------------------------------- ________________ Jain Education योरप्युञ्चत्वं चत्वारि धनुःशतानि साधनि, ततः परं सम्भवादीनां जिनानां पञ्चाशत्पञ्चाशद्धनुःपरिहणिस्तावद्यावत्पुष्पदन्तः - सुविधिजिनो धनुः शतमेकं भवेदुञ्चः, अयमर्थः - तृतीयगृह के सम्भवजिनस्य चत्वारि धनुःशतानि देहमानं, चतुर्थगृहके अभिनन्दनस्य त्रीणि धनुःशतानि साधनि, पञ्चमगृह के सुमतिजिनस्य त्रीणि धनुः शतानि षष्ठगृहे पद्मप्रभस्य द्वे धनुःशते सार्धे, सप्तमगृहे सुपार्श्वस्य द्वे धनुःशते, अष्टमगृहे चन्द्रप्रभस्य धनुःशतं सार्धं, नवमगृहके धनुः शतमेकं सुविधेरिति, ततो दशमग्रह के शीतलस्य नवतिर्धनूंषि, पुरत:-अनन्तरं श्रेयांस त्रिपृष्ठादीनां यावद्धर्मजिनपुरुषसिंहौ तावत्तेषामुच्चत्वमिदं धनुरशीत्यादिकं क्रमशो भवति, अयमर्थ: - एकादशे गृहके श्रेयांस| जिनत्रिपृष्ठवासुदेवयोरशीतिर्धनूंषि, ततो द्वादशके गृह के वासुपूज्य जिनद्विपृष्ठवासुदेवयोः सप्ततिर्धनूंषि, ततस्त्रयोदशगृहे विमलजिनस्वयम्भूवासुदेवयोः षष्टिर्धनूंषि, ततश्चतुर्दशगृहके अनन्तजिनपुरुषोत्तमवासुदेवयोः पञ्चाशद्धनूंषि, ततः पञ्चदशगृहके धर्मजिनपुरुपसिंहवासुदेवयोः पञ्चचत्वारिंशद्धनूंषीति, तथा पोडशकगृहे मघवतश्चकवर्तिनो द्विचत्वारिंशद्धनूंषि तदर्धं च, हस्तद्वयमित्यर्थः सप्तदशगृहके एकचत्वारिंशद्धनूंषि तदर्धं च सनत्कुमारचक्रवर्तिनः, अष्टादशे गृहे शान्तिजिनस्य परिपूर्णानि चत्वारिंशद्धनूंषि एकोनविंशे गृहके कुन्थुजिनेन्द्रस्य पञ्चत्रिंशद्धनूंषि, विंशतितमे गृहके त्रिंशद्धनूंषि अरजिनस्य, तत एकविंशतितमे गृहके पुरुषपुण्डरीकस्य वासुदेवस्य एकोनत्रिंशद्धनूंषि, द्वाविंशतितमगृहे सुभूमचक्रवर्तिनोऽष्टाविंशतिर्धनूंषि, त्रयोविंशतितमगृहके दत्तस्य वासुदेवस्य षड्विंशतिर्धनूंषि, चतुर्विंशे गृहे महिल | जिनस्य पञ्चविंशतिर्धनूंषि, पञ्चविंशतितमे गृहके सुव्रतजिनमहापद्मचक्रवर्तिनोविंशतिर्धनूंषि, षड्विंशतितमे गृहके नारायणवासुदेवस्य षोडश धनूंषि, सप्तविंशतितमे गृहे नमिनाथहरिषेणचक्रिणोः पञ्चदश धनूंषि, अष्टाविंशतितमे गृहे जयचक्रवर्तिनो द्वादश धनूंषि, एकोनत्रिंशत्तमे गृहे नेमिजिनकृष्णाभिधानवासुदेवयोर्दश धनूंषि उच्चत्वं, त्रिंशत्तमे गृहे ब्रह्मदत्तचक्रिणः सप्त धनूंषि एकत्रिंशे गृहके पार्श्वजिनस्य w.jainelibrary.org Page #198 -------------------------------------------------------------------------- ________________ प्रव० सा रोद्धारे तत्त्वज्ञानवि० ॥ १०२ ॥ Jain Education नव रत्नयो हस्ताः, द्वात्रिंशत्तम गृह के श्रीवीरजिनस्य सप्त हस्तास्तनुमानं ॥ एवमुञ्चत्वं चतुर्थपङ्को सर्वेषां प्रथमजिनादीनां भणितं इदानीं पञ्चम पङ्किगृहकनिविष्टं सर्वेषां जिनादीनां क्रमेणायुष्कं वक्ष्यामि, तदेवाह - 'उसहभरहाणं' इत्यादि, वृषभजिनभरत चक्रिणोर्द्वयोरपि प्रथमगृहके चतुरशीतिः पूर्वाणां शतसहस्राणि - लक्षाणि आयुः, द्वितीयगृह के अजितजिनसगरचक्रिणोर्द्वयोरपि द्विसप्ततिः पूर्वलक्षाणि, इतः पुरतो यथाक्रमं सम्भवादिजिनानां परिपाट्या षष्टिः पञ्चाशञ्चत्वारिंशत् त्रिंशत् विंशतिर्दश द्वे एकं लक्षं पूर्वाणामिति, अयमर्थः —– तृतीये गृहके सम्भवस्य षष्टिः पूर्वलक्षाः सर्वायुः, चतुर्थगृहके अभिनन्दनस्य पञ्चाशत्पूर्वलक्षाः, पञ्चमगृहे सुमतिजिनस्य चत्वारिंशत्पूर्वलक्षाः, षष्ठगृहे पद्मप्रभस्य त्रिंशत्पूर्वलक्षाः, सप्तमगृहे सुपार्श्वस्य विंशतिः पूर्वलक्षाः, अष्टमगृहे चन्द्रप्रभस्य दश पूर्वलक्षाः, नवमगृहे सुविधेद्वे पूर्वलक्षे, | दशमगृहे शीतलस्य एकं पूर्वलक्षमिति, तथा एकादशे गृहे श्रेयांसजिनत्रिपृष्ठवासुदेवयोश्चतुरशीतिर्वर्षलक्षाः, पुरतः - अनन्तरं जिनकेशीनां - तीर्थकृद्वासुदेवानां यावद्धर्मपुरुषसिंहौ तावत्परस्परं तुल्यमिदमायुः, तदेव दर्शयति — 'कमसो' इत्यादि, क्रमशः - परिपाट्या द्विसप्ततिः षष्टित्रिंशत् दशैव शतसहस्राणि - वर्षलक्षाणि, अयमर्थ:- द्वादशे गृहे वासुपूज्यद्विपृष्ठवासुदेवयो द्विसप्ततिर्वर्ष लक्षाः, त्रयोदशे गृहे विमलजिनस्वयम्भूवासुदेवयोः षष्टिर्वर्षलक्षाः, चतुर्दशे गृहे अनन्तजिनपुरुषोत्तमवासुदेव योस्त्रिंशद्वर्षलक्षाः, पञ्चदशे गृहे धर्मजिनपुरुषसिंहवासु| देवयोर्दश वर्षलक्षा इति, तथा षोडशे गृहके मघवतश्चक्रिणः पञ्च वर्षलक्षाः, सप्तदशे गृहके सनत्कुमारचक्रवर्तिनस्त्रीणि वर्षलक्षाणि, अअष्टादशे गृहे शान्तिजिनचक्रवर्तिनो वर्षलक्षमेकं, एकोनविंशतितमगृहे कुन्थोर्जिनचक्रिणः पञ्चनवतिर्वर्षसहस्राः सर्वायुर्भणितं, विंशतितमगृहे अरजिनस्य चक्रिणश्चतुरशीतिवर्षसहस्राण्यायुर्भवति, एकविंशतितमे गृहे पञ्चषष्टिवर्षसहस्राण्यायुः पुरुषपुण्डरीकवासुदेवस्य द्वाविंशतितमगृहे षष्टिर्वर्षसहस्राः सुभूमचक्रिणः, त्रयोविंशे गृहे षट्पञ्चाशद्वर्षसहस्रा भवन्ति दत्तस्य वासुदेवस्य चतुर्विंशतितमे गृहे पञ्चप ३६ त्रिषष्टिशलाकान्तरादि गा. ४०६४२९ ॥ १०२ ॥ wjainelibrary.org Page #199 -------------------------------------------------------------------------- ________________ प्र. सा. १८ श्वाशद्वर्षसहस्राणि मल्लिजिनस्याप्यायुर्भणितं पञ्चविंशतितमगृहे मुनिसुव्रतजिनमहापद्मचत्रिणोत्रिंशद्वर्षसहस्राण्यायुर्भणितं, षड्विंशतितमगृहे द्वादश वर्षसहस्राण्यायुर्नारायणवासुदेवस्य भवेत्, सप्तविंशतितमगृहे दश वर्षसहस्राणि नमिजिनहरिषेणचक्रिणोर्द्वयोरपि भवन्तीति, अष्टाविंशतितमगृहे त्रीणि वर्षसहस्राण्यायुर्जयनान्नञ्चक्रिणः, एकोनत्रिंशत्तमगृहे एकं वर्षसहस्रमायुर्नेमिजिनकृष्णवासुदेवयोर्द्वयोरपि भवति, त्रिंशत्तमगृहे सप्त वर्षशतानि चक्रेश्वरब्रह्मदत्तस्य, एकत्रिंशत्तमगृहे वर्षशतं पार्श्वजिनस्य, द्वात्रिंशत्तमगृहे च वर्षाणि द्विसप्ततिर्वीरजिनस्य सर्वायुरिति द्वात्रिंशद् गृहकाणि समयविधानेन भणितानि । ३५ स्थापना चेयं जिनाः चक्रिणः वासुदेवाः तनुमानं आयुर्मानं | जिनाः चक्रिणः वासुदेवाः तनुमानं ५०० ध. ८४ लक्षपू- १२ १ १ ० ० र्वाणि १३ ० १४ २ ० ० ० ० ० ० ० ० 0 0 ० १ ४५० ध. ७२," ४०० घ. ६० " ३५० घ. ५०,१ ३०० ध. ४० " २५० ध. ३० २०० घ २० १५०, १००, ९०, 29 " ८०, ८४ वर्षल० १७ १८ ० ३ ७ ० ३ ४ ५ ० O ० ० ० ० ७ वर्षाणि आयुर्मानं | जिनाः चक्रिणः वासुदेवः तनुमानं आयुर्मानं ७० घ. ७२ वषेल० ० २६ध. ५६००० ६० " ६० 53 ५० ३० ४५ .. १० 35 33 ४२॥ " ४९॥ " ० ४० ३५ ३० २९ २८ 55 ५ ३ १ 33 33 " ९५००० वर्षाणि ० २३ २४ 35 29 22 29 ८४००० ६५००० ६०००० " |१९ २० ० ७७७ २१ ९ ० १० ० ० ८ ० ० २५ ५५००० ,, ३००००,, १२००० " १००००.. ३००० १ १०००, ७००, १०० १ ७२, २० १६ १२ १० 35 33 ७ 33 ९ हस्ताः 13 Page #200 -------------------------------------------------------------------------- ________________ प्रव० सा- इदानीं 'तित्थवोच्छेओ'त्ति षट्त्रिंशत्तमं द्वारमाह ३६ द्वारे रोद्धारे पुरिमंतिमअटुंतरेसु तित्थस्स नत्थि वोच्छेओ। मज्झिल्लएसु सत्तसु एत्तियकालं तु वुच्छेओ तीर्थवितत्त्वज्ञा ॥४३०॥ चउभागं चउभागो तिन्नि य चउभाग पलियचउभागो। तिण्णेष य चउभागा चउत्थ- च्छेदकाल: नवि० भागो य चउभागो॥४३१॥ तगा.४३०॥१०३॥ "पुरी'त्यादि गाथाद्वयं, इह हि चतुर्विशतेस्तीर्थकृतां त्रयोविंशतिरेवान्तराणि भवन्ति, यथा चतसृणामङ्गुलीनां त्रीण्येवान्तराणि, तत्र ४३१ तापूर्वेषु श्रीऋषभादीनां सुविधिपर्यन्तानां नवानां तीर्थकृतां सम्बन्धिषु अष्टसु अन्तिमेषु च-शान्तिनाथादीनां महावीरान्तानां नवानां जिनानां सम्बन्धिषु अष्टवन्तरेषु 'तीर्थस्य' चतुर्वर्णस्य श्रमणसङ्घस्य नास्ति व्यवच्छेदः, 'मज्झिलएसुत्ति मध्यवर्तिषु पुनः सुविधिप्रभृतीनां 18 शान्तिनाथपर्यन्तानां तीर्थकृतामन्तरेषु सप्तसु एतावन्मानं वक्ष्यमाणं कालं यावत्तीर्थस्य व्यवच्छेदः । तदेवाह-'चउभागं' इत्यादि, सुविधिशीतलयोरन्तरे पल्योपमस्य चतुर्भागीकृतस्य एकश्चतुर्भागस्तावत्कालं तीर्थव्यवच्छेदः, अर्हद्धर्मवार्ताऽपि तत्र नष्टेत्यर्थः, तथा शीतलश्रेयांसयोरन्तरे पल्योपमस्य चतुर्भागीकृतस्य चतुर्भागस्तीर्थव्यवच्छेदः, तथा श्रेयांसवासुपूज्ययोरन्तरे पल्योपमसम्बन्धिनस्रयश्चतुपूर्भागास्तीर्थव्यवच्छेदः, तथा श्रीवासुपूज्यविमलजिनयोरन्तरे पल्योपमस्य चतुर्भागस्तीर्थव्यवच्छेदः, तथा विमलानन्तजिनयोरन्तरे पल्यो-12 पमसम्बन्धिनत्रयश्चतुर्भागास्तीर्थव्यवच्छेदः, तथाऽनन्तधर्मयोरन्तरा पल्योपमस्य चतुर्भागस्तीर्थव्यवच्छेदः, तथा धर्मशान्तिनाथयोरन्तरे पल्योपमचतुर्भागस्तीर्थव्यवच्छेद इति, सर्वाग्रेण भागमीलने त्रीणि पल्योपमानि एकचतुर्भागहीनानि जातानि इति षट्त्रिंशत्तमं द्वारं । ॥१०३॥ ॥ ३६ ॥ इदानीं 'दस आसायण'त्ति सप्तत्रिंशत्तमं द्वारमाह BISASARAIS Jain Educationa l Jijainelibrary.org Page #201 -------------------------------------------------------------------------- ________________ SAREERRARE तंबोल १पाण २ भोयण ३ पाणह ४ थीभोग ५ सुयण ६ निवणे ७ । मुत्तु ८चारं ९ जूयं १० बजे जिणमंदिरस्संतो॥ ४३२॥ ताम्बूलपानभोजनोपानत्स्त्रीभोगस्वपननिष्ठीवनानि मूत्रं-प्रश्रवणं उच्चार-पुरीष द्यूतम्-अन्धकादि वर्जयेत् तीर्थकृदाशातनाहेतुत्वाजिनमन्दिरस्यान्तर्विवेकी जन इति ॥ ३७॥ 'आसायणा उ चुलसी' इति अष्टात्रिंशत्तमं द्वारमाह खेलं १ केलि २ कलिं ३ कला ४ कुललयं ५ तंबोल ६ मुग्गालयं ७, गाली ८ कंगुलिया ९सरीरधुवणं १० केसे ११ नहे १२ लोहियं १३ । भत्तोसं १४ तय १५ पित्त १६ वंत १७ दसणे १८ विस्सामणं १९ दामणं २०, दंत २१ त्थी २२ नह २३ गंड २४ नासिय २५ सिरो २६ सोत २७च्छवीणं मलं २८॥ ४३३ ॥ मंतु २९ म्मीलण ३० लेक्खयं ३१ विभजणं ३२ भंडार ३३ दुट्टासणं ३४ छाणी ३५ कप्पड ३६ दालि ३७ पप्पड ३८ वडी ३९ विस्सारणं नासणं ४०। अकंदं ४१ विकहं ४२ सरच्छघडणं ४३ तेरिच्छसंठावणं ४४, अग्गीसेवण ४५ रंधणं ४६ परिखणं ४७ निस्सीहियाभंजणं ४८॥ ४३४ ॥ छत्तो ४९ वाणह ५० सत्थ ५१ चामर ५२ मणोऽणेगस ५३ मन्भंगणं, ५४ सचित्ताणमचाय ५५ चायणजिए ५६ दिट्ठीअ नो अंजली ५७।साडेगुत्तरसंगभंग ५८ मउडं ५९ मउलिं ६० सिरोसेहरं ६१ हुडा ६२ जिंडहगिड़ियाइरमणं ६३ जोहार ६४ भंडकियं ६५ ॥४३५ ॥ रेकारं ६६ धरणं ६७ रणं ६८ विवरणं वालाण ६९ पल्हत्थियं ७०, पाओ ७१ पायप Jain Education For Private & Personel Use Only ali.jainelibrary.org Page #202 -------------------------------------------------------------------------- ________________ प्रव० सा रोद्धारे तत्त्वज्ञानवि० ॥१०४॥ सारणं ७२ पुडपुडी ७३ पकं ७४ रओ ७५ मेहुणं ७६ । जूया ७७ जेमण ७८ जुज्झ ७९ विज ८० ३७ द्वारे वणिज ८१ सेजं ८२ जलं ८३ मजणं ८४ एमाईयमवजकज्जमुजुओ बजे जिणिंदालए॥४३६ ॥ मा आशात'खेलङ्केलि'मित्यादिादूलवृत्तचतुष्टयमिदं च यथाविदितं व्याख्यायते-तत्र जिनभवने इदमिदं च कुर्वन्नाशातनां करोतीति तात्प-18 नानां दर्यार्थः, आय-लाभं ज्ञानादीनां निःशेषकल्याणसम्पल्लतावितानाविकलबीजानां शातयंति-विनाशयंतीत्याशातनाः, तत्र खेलं-मुखश्लेष्माणं शकं गा. जिनमन्दिरे त्यजति, तथा केलिं-क्रीडां करोति, तथा कलिं-वाकलहं विधत्ते, तथा कलां-धनुर्वेदादिकां खलूरिकायामिव तत्र शिक्षते, । ४३२ * तथा कुललयं-गण्डूषं विधत्ते, तथा ताम्बूलं तत्र चर्वयति, तथा ताम्बूलसम्बन्धिनमुद्गालमाविलं तत्र मुञ्चति, तथा गाली:-जकारमकारा- ३८ द्वारे दिकास्तत्र ददाति, तथा कङ्गुलिका-लध्वी महतीं च नीति विधत्ते, तथा शरीरस्य धावनं-प्रक्षालनं कुरुते, तथा केशान् मस्तकादिभ्य- चतुरशीजास्तत्रोत्तारयति, तथा नखान् हस्तपादसम्बन्धिनः किरति, तथा लोहितं शरीरान्निर्गतं तत्र विसृजति, तथा भक्तोषं-सुखादिकां तत्र खा- तिः गा. दति, तथा त्वचं व्रणादिसम्बन्धिनी पातयति, तथा पित्तं-धातुविशेषमौषधादिना तत्र पातयति, तथा वान्तं-वमनं करोति, तथा दश- ४३३-15 नान-दन्तान् क्षिपति तत्संस्कार वा कुरुते, तथा विश्रामणां-अङ्गे संबाधनं कारयति, तथा दामनं-बन्धनमजादितिरश्चां विधत्ते, तथा दन्ताक्षिनखगण्डनाशिकाशिरःश्रोत्रच्छवीनां सम्बन्धिनं मलं जिनगृहे त्यजति, तत्र छविः-शरीरं, शेषाश्च तवयवा इति प्रथमवृत्तं ॥१॥ तथा मत्रं-भूतादिनिग्रहलक्षणं राजादिकार्यपर्यालोचनरूपं वा कुरुते, तथा मीलनं-कापि स्वकीयविवाहादिकृत्यनिर्णयाय वृद्धपुरुषाणां तत्रोपवेशनं, तथा लेख्यक-व्यवहारादिसम्बन्धि तत्र कुरुते, तथा विभजनं-विभागं दायादादीनां तत्र विधत्ते, तथा भाण्डागारं निज ॥१०४॥ द्रव्यादेर्विधत्ते, तथा दुष्टासन-पादोपरिपादस्थापनादिकमनौचित्योपवेशनं कुरुते, तथा छाणी-गोमयपिण्डः, कपट-वस्त्रं, दालिः-मुद्गादिद्वि-| Jain Education For Private Personel Use Only DILww.jainelibrary.org Page #203 -------------------------------------------------------------------------- ________________ Jain Educatio दलरूपा, पर्पटवटिके प्रसिद्धे, तत एतेषां विसारणं - उद्वापनकृते विस्तारणं, तथा नाशनं नृपदायादादिभयेन चैत्यस्य गर्भगृहादिष्वन्तर्धानं, तथा आक्रन्दं रुदितविशेषं पुत्रकलत्रादिवियोगे तत्र विधत्ते तथा विकथां विविधां कथां रमणीयरमण्यादिसम्बन्धिनीं कुरुते, तथा शराणां वाणानामीक्षूणां च घटनं, 'सरच्छेति' पाठे तु शराणां अस्त्राणां च धनुः शरादीनां घटनं, तथा तिरश्चां अश्वगवादीनां संस्थापनं, तथा अग्निसेवनं शीतादौ सति तथा रन्धनं पचनमन्नादीनां तथा परीक्षणं द्रम्मादीनां तथा नैषेधिकीभञ्जनं अवश्यमेव हि चैत्यादौ प्रविशद्भिः सामाचारीच तुरे नैषेधिकी करणीया, ततस्तस्या अकरणं -भजनमाशातनेति द्वितीयवृत्तार्थः ॥ २ ॥ तथा छत्रस्य तथा उपानहोस्तथा शस्त्राणां - खङ्गादीनां तथा चामरयोश्च देवगृहाद्वहिरमोचनं मध्ये वा धारणं, तथा मनसोऽनेकान्तता - अनैकाग्र्यं नानाविकल्पकल्पनमित्यर्थः, तथा अभ्यञ्जनं तैलादिना, तथा सञ्चित्तानां - पुष्पताम्बूलपत्रादीनामत्यागो बहिरमोचनं, तथा त्याग:-परिहरणं 'अजिए' इति अजीवानां हारमुद्रिकादीनां, बहिस्तन्मोचने हि अहो मिक्षाचराणामयं धर्म इत्यवर्णवादो दुष्टलोकैर्विधीयते, तथा सर्वज्ञप्रतिमानां दृष्टौ दृग्गोचरतायां नो-नैवा अलिकरणं -अञ्जलिविरचनं, तथा एकशाटकेन - एकोपरितनवस्त्रेण उत्तरासङ्गभङ्ग- उत्तरासङ्गस्याकरणं, तथा मुकुटं - किरीटं मस्तके धरति तथा मौलिं- शिरोवेष्टनविशेषरूपां करोति, तथा शिरः शेखरं कुसुमादिमयं विधत्ते, तथा हुड्डांपारापतनालिकेरादिसम्बन्धिनीं विधत्ते, तथा 'जिंडुह'त्ति कन्दुक: गेड्डिका - तत्क्षेपणी वक्रयष्टिका ताभ्यां आदिशब्दाद्गोलिकाकपर्दिकामिश्र रमणं - क्रीडनं, तथा ज्योत्कारकरणं पित्रादीनां तथा भाण्डानां - विटानां क्रिया-कक्षावादनादिका, इति तृतीयवृत्तार्थः ॥ ३ ॥ तथा रेकारं तिरस्कारप्रकाशकं रे रे रुद्रदत्तेत्यादि वक्ति, तथा धरणकं- रोधनमपकारिणामधमर्णादीनां च, तथा रणं-संग्रामकरणं, तथा विवरणं वालानां - केशानां विजटीकरणं, तथा पर्यस्तिकाकरणं तथा पादुका - काष्ठादिमयं चरणरक्षणोपकरणं, तथा पादयोः प्रसारणं tional w Page #204 -------------------------------------------------------------------------- ________________ प्रव० सा- TEAष्ट रोद्धारे तत्त्वज्ञानवि० स्वैरं निराकुलतायां, तथा पुटपुटिकादापन, तथा पढूं-कर्दमं करोति निजदेहावयवप्रक्षालनादिना, तथा रजो-धूली तां तत्र पादादिलग्नां३८द्वारे शाटयति, तथा मैथुनं-मिथुनस्य कर्म, तथा यूका मस्तकादिभ्यः क्षिपति वीक्षयति वा, तथा जेमनं-भोजनं, तथा गुह्यं-लिङ्गं तस्यासं चैत्ये यत्यवृत्तस्य करणं, 'जुझंमी ति तु पाठे युद्धं दृग्मुष्टिबाहुयुद्धादि, तथा 'विज'त्ति वैद्यकं, तथा वाणिज्यं क्रयविक्रयलक्षणं, तथा शय्यां |वस्थानकृत्वा तत्र स्वपिति, तथा जलं-पयः तत्पानाद्यर्थ तत्र मुञ्चति पिबति वा, तथा मजनं-स्नानं तत्र करोति, एवमादिकमवयं-सदोषं | काल:गा. कार्य ऋजुकः-प्राजलचेता उद्यतो वा वर्जयेजिनेन्द्रालये-जिनमन्दिरे, 'एवमादिक मित्यनेनेदमाह-न केवलमेतावत्य एवाशातनाः, ४३७-३९ किन्त्वन्यदपि यदनुचितं हसनवलानादिकं जिनालये तदप्याशातनास्वरूपं ज्ञेयं ॥ नन्वेवं 'तंबोलपाणे'त्यादिगाथयैवाशातनादशकस्य प्रतिपा-18 दितत्वाच्छेषाशातनानां चैतद्दशकोपलक्षितत्वेनैव ज्ञास्यमानत्वादयुक्तमिदं द्वारान्तरमिति चेत् , न, सामान्यामिधानेऽपि बालादिबोधनार्थ । | विमिन्नं विशेषामिधानं क्रियत एव, यथा ब्राह्मणाः समागताः वशिष्टोऽपि समागत इति सर्वमनवद्यं ॥ नन्वेता आशातना जिनालये | क्रियमाणा गृहिणां कञ्चन दोषमावहन्ति ? उतैवमेव न करणीयाः ?, तत्र ब्रूमः-न केवलं गृहिणां सर्वसावद्यकरणोद्यतानां भवभ्रमणा| दिकं दोषमावहन्ति, किन्तु निरवद्याचाररतानां मुनीनामपि दोषमावहन्तीत्याह आसायणा उ भवभमणकारणं इय विभावि जाणो । मलमलिणत्ति न जिणमंदिरंमि निवसंति इय समओ॥४३७॥ दुन्भिगंधमलस्सावि, तणुरप्पेस ण्हाणिया। दुहा वायवहो वावि, तेणं ॥१०५॥ ठंति न चेहए ॥ ४३८॥ तिन्नि वा कडई जाव, थुइओ त्तिसिलोइया । ताव तत्थ अणुन्नार्य, कारणेण परेण उ ॥ ४३९ ॥ JainEducation inta TIMjainelibrary.org Page #205 -------------------------------------------------------------------------- ________________ RESE SAUSIOSXXH 'आसायणे'त्यादिगाथात्रय, एताः परिस्फुरद्विविधदुःखपरम्पराप्रभवभवभ्रमणकारणमिति विभाव्य-परिभाव्य यतयोऽस्नानकारित्वेन मलमलिनदेहत्वान्न जैनमन्दिरे निवसन्तीति समय:-सिद्धान्तः ॥ तमेव समयं व्यवहारभाष्योक्तं दर्शयति-एषा तनुः नापितापि दुरभिगन्धमलप्रस्खेदस्राविणी, तथा द्विधा वायुपथः-अधोवायुनिर्गम उच्छवासनिःश्वासनिर्गमश्च यद्वा द्विधा मुखेन अपानेन च वायुवहो वापि-वातवहनं च, तेन कारणेन न तिष्ठन्ति यतयश्चैत्ये-जिनमन्दिरे । यद्येवं तिमिश्चैत्येष्वाशातनाभीरुभिः कदाचिदपि न गन्तव्यं, तत्राह-तिस्रः स्तुतयः कायोत्सर्गानन्तरं या दीयन्ते ता यावत्कर्षति-भणतीत्यर्थः, किंविशिष्टाः ? तत्राह-त्रिश्लोकिका:-त्रयः श्लोकाःछन्दोविशेषरूपा अधिका न यासु ताः तथा, 'सिद्धाणं बुद्धाणं' इत्येकः श्लोकः 'जो देवाणवि' इति द्वितीयः ‘एकोवि नमुक्कारों' इति तृतीय इति, अग्रेतनगाथाद्वयं स्तुतिश्च चतुर्थी गीतार्थाचरणेनैव क्रियते, गीतार्थाचरणं तु मूलगणधरभणितमिव सर्व विधेयमेव सर्वैरपि मुमुक्षुभि5 रिति, तावत्कालमेव तत्र जिनमन्दिरेऽनुज्ञातमवस्थानं यतीनां, कारणेन पुनर्धर्मश्रवणाद्यर्थमुपस्थितभविकजनोपकारादिना परतोऽपि-चैत्यदि वन्दनाया अग्रतोऽपि यतीनामवस्थानमनुज्ञातं, शेषकाले तु साधूनां जिनाशातनादिभयान्नानुज्ञातमवस्थानं तीर्थकरगणधरादिमिः, ततो व्र| तिमिरप्येवमाशातनाः परिडियन्ते, गृहस्थैस्तु सुतरां परिहरणीया इति । इयं च तीर्थकृतामाज्ञा, आज्ञाभङ्गश्च महतेऽनर्थाय सम्पद्यते, यदाहुः-आणाइच्चिय चरणं' (आज्ञयैव चारित्र) इत्यादि ॥३८॥ साम्प्रतं 'अट्ठ महापाडिहेराईति एकोनचत्वारिंशत्तमं द्वारमाह कंकिल्लि १ कुसुमवुट्ठी २ देवज्झुणि ३ चामरा ४ऽऽसणाई ५ च । भावलय ६ भेरि ७ छत्तं ८ ज यंति जिणपाडिहेराई ॥४४०॥ तत्र प्रतिहारा इव प्रतिहारा:-सुरपतिनियुक्ता देवास्तेषां कर्माणि-कृत्यानि प्रातिहार्याणि, 'वर्णदृढादिभ्यः ष्यश्चेति कर्मणि प्यत्र Jain Education in KI For Private Personal Use Only Sellainelibrary.org Page #206 -------------------------------------------------------------------------- ________________ प्रव० सा 'रोद्धारे तत्त्वज्ञानवि० ॥ १०६ ॥ Jain Educatio तान्यष्टौ तद्यथा - उल्लसद्द्बहलपाटलपल्लवजालसर्वकालविकसद्समानकुसुमसमूहविनिः सरदविरलपरमपरिमलोद्गारभरसमाकृष्यमाणभ्रमद्भमरनिकुरम्बरणरणारावशिशिरीकृतप्रणमद्भव्यजननिकरश्रवणविवरोऽतिमनोरमाकारशालिविशालशालः कङ्केल्लितरुः - अशोकतरुर्जिनस्योपरि देवैर्विधीयते १ तथा जलजस्थलजविकुर्वणाविरचितानां पञ्चवर्णानां विकखराणामधः कृतवृन्तानामुपरिमुखाणां कुसुमानां पुरुषजानुद्वयसं वृष्टिः क्रि ( प्रन्थानं ४००० ) यते २ तथा सरसतरसुधारससहोदरः सरभसविविधदेशापहृतमुक्तापरव्यापारप्रसारितवदनैः कुरङ्गकुलैराकुलाकुलैरुत्कर्णैराकर्ण्यमानः सकलजनानन्दप्रमोददायी दिव्यो ध्वनिर्वितन्यते ३, तथा कमनीयकदलीकाण्डप्रकाण्डतन्तुमण्डलीरुचिरमरीचिचिकुरनिकुरम्बडम्बरितातिजात्यविचित्र पवित्रनिःसपत्नरत्नविसरविनिःसरत्किरणनिकुरम्बजालेन दिशि दिशि संसूत्र्यमाणेन्द्रचापकान्तकाञ्चनमयोद्दण्डदण्डरमणीया चारुचामरश्रीर्विस्तार्यते ४, तथा अतिभास्वरसटापाटलबन्धुरस्कन्धबन्धविकटप्रकटदंष्ट्राकराल सजीवायमानसिंहरूपालङ्कृतमनेकप्रकाण्डरत्नखण्डविनिर्यद्वर्यकिरणावलि विलुप्यमानविलसत्तमस्काण्डडम्बरं सिंहासनं चारुतरं विरच्यते ५, तथा शर| त्कालविलसदखण्ड मयूखमण्डलप्रचण्डचण्डमरीचिमण्डलमिव दुरालोकं तीर्थकरकायतः प्रकृतिभास्वरात्तदीयनिरुपमरूपाच्छ। दुकमतुच्छं प्रभापटलं सपिण्ड्य जिनशिरसः पञ्चाद्भागे मण्डलायमानं भामण्डलमातन्यते ६, तथा तारतरविस्फारभाङ्कारभरितभुवनोदरविवरा भे|रयो - महाढक्काः क्रियन्ते ७, तथा भूर्भुवः स्वस्त्रयैकसाम्राज्यसंसूचकं शरदिन्दुकुन्दकुमुदावदातं प्रलम्बमानमुक्ताफलपटलावचूलमालामनोरमं छत्रत्रयमतिपवित्रमासूत्रयते ८ इत्यष्टौ प्रातिहार्याणि जिनेश्वराणां जयन्तीति ॥ तत्र कङ्केलिः श्रीमहावीरस्य द्वात्रिंशद्धनुरुच्छ्रितः, | शेषाणां तु ऋषभस्वाम्यादीनां पार्श्वनाथपर्यन्तानां त्रयोविंशतेरपि तीर्थकृतां निजनिजशरीरमानाद् द्वादशगुणः, यदुक्तम् - "उसभस्स | तिन्नि गाउय बत्तीस धणूणि वद्धमाणस्स । सेसजिणाणमसोओ सरीरओ बारसगुणो उ ॥ १ ॥” [ ऋषभस्य त्रीणि गव्यूतानि द्वात्रिंश 6*%* ३९ द्वारे प्रातिहा - र्याष्टकं गा. ४४० ॥ १०६ ॥ Page #207 -------------------------------------------------------------------------- ________________ द्धनूंषि वर्धमानस्य । जिनानां शेषाणामशोकः शरीराद् द्वादशगुणः ॥ १॥] इति । ननु महावीरस्यापि कापि निजशरीराद् द्वादशगु४ाणोऽशोकपादपः प्रतिपाद्यते, यदुक्तमावश्यकचूर्णी श्रीमहावीरसमवसरणप्रस्तावे-"असोगवरपायवं जिणउच्चत्ताओ बारसगुणं सको विउव्वईत्ति [अशोकवरपादपं जिनोच्चत्वाद् द्वादशगुणं शक्रो विकुर्वति] तत्कथमिदमुपपद्यते ? इति, अत्रोच्यते-केवलमस्यैवाशोकतरोस्तत्र मानमुक्तं, इह तु सालवृक्षसहितस्य, ततोऽत्रापि केवलो द्वादशगुण एव, स तु सप्तहस्तमानश्रीमहावीरशरीराद् द्वादशगुणीकृतः सन्नेकविशतिर्धनूंषि भवति, सालवृक्षोऽप्येकादशधनुःप्रमाणः, ततो मिलितानि द्वात्रिंशद्धनूंषि युज्यन्ते इति सम्प्रदायः, समवायाङ्गेऽप्युक्तं-13 'बत्तीसं धणुयाई चेइयरुक्खो उ वद्धमाणस्स । निच्चोउगो असोगो उच्छन्नो सालरुक्खेणं ॥१॥” तट्टीका च 'निच्चोउगो'त्ति नित्यंसर्वदा ऋतुरेव-पुष्पादिकालो यस्य स नित्यर्तुकः, 'असोगो'त्ति अशोकाभिधानो यः समवसरणभूमिमध्ये भवति, 'उच्छन्नो सालरुक्खेणं'ति अवच्छन्नः सालवृक्षेणेति" अत एव वचनादशोकस्योपरि सालवृक्षोऽपि कथञ्चिदस्तीत्यवसीयत इति, तथा आयोजनभूमिकुसुमवर्षविषये कृपार्टीकृतचेतसः केचन प्रेरयन्ति-ननु विकचकान्तकुसुमप्रचयनिचितायां समवसरणभुवि जीवदयारसिकान्तःकरणानां श्रमणानां कथमवस्थानगमनादिकं कर्तुं युज्यते ?, जीवविघातहेतुत्वादिति, तत्र केचिदुत्तरयन्ति-तानि कुसुमानि सचित्तान्येव न भवन्ति, विकुर्वणयैव देवैस्तेषां विहितत्वादिति, एतच्चायुक्तं, यतो न तत्र विकुर्वितान्येव पुष्पाणि भवन्ति, जलजस्थलजानामपि कुसुमानां सम्भवात् , न चैतदनार्ष-"बिंटट्ठाई सुरभिं जलथलयं दिव्वकुसुमनीहारिं । पयरिंति समंतेणं दसद्धवणं कुसुमवुहि ॥ १ ॥” [वृत्तस्थायिनी सुरभि जलस्थलजानां दिव्यकुसुमगन्धनिर्झरिणी दशार्धवर्णा कुसुमवृष्टिं समन्ततो विकिरन्ति ॥१॥]ति सिद्धान्तवचनाद्, एवं श्रुत्वाऽपरे सहृदयंमन्या उत्तरयन्ति-यत्र व्रतिनस्तिष्ठन्ति न तत्र देशे देवाः पुष्पाणि किरन्तीति, एतदप्युत्तराभासं, न खलु तपोधनैः ARE Jain Education For Private & Personel Use Only Page #208 -------------------------------------------------------------------------- ________________ प्रव० सा रोद्धारे तत्त्वज्ञानवि० ॥ १०७ ॥ Jain Education काष्टीभूतावस्थामालम्ब्य तत्रैव देशेऽवश्यं स्थातव्यं, प्रयोजने गमनागमनादेरपि तत्र सम्भवादिति, तस्मान्निखिलगीतार्थसम्मतमिदमुत्तरमत्र दीयते - यथैकयोजनमात्रायां समवसरणधरणावपरिमितसुरासुरादिलोकसंमर्देऽपि न परस्परमाबाधा काचित् तथा तेषामाजानुप्रमाणक्षिप्तानाममन्दमकरन्दसम्पत्सम्पादितानन्दमन्दारमचकुन्दकुन्दकुमुदकमलदलमुकुलमालतीविकचविच किलप्रमुख कुसुमसमूहानामप्युपरि सच्चरिष्णौ स्थाष्णौ च मुनिनिकरे विविधजननिचये च न काचिदाबाधा प्रत्युत सुधारससिच्यमानानामिव बहुतरसमुल्लासस्तेषामापनिपद्यते, अचि - | न्तनीयनिरुपमतीर्थकरप्रभावोज्जृम्भमाणप्रसादादेवेति । तथा दिव्यध्वनिविषये पूर्वपक्षचञ्चवः केचिदाचक्षते - ननु सकलजनाहाददायी जा| त्यशर्कराद्राक्षादिरसमिश्रितपरिकथितस्निग्धदुग्धरससहोदरस्तीर्थकरस्यैव ध्वनिरसौ कथं प्रतिहारकृतत्वमस्य युज्यते ?, युक्तमिदमुदितमुदारमतिमिः, तीर्थकृतां वाणी हि परममधुरिममनोरमपदार्थसार्थातिशायिशब्दशालिनी स्वभावत एव परं यदा मालवकैशिक्यादिग्रामरागैर्भव्यजनोपकाराय देशनां भगवान् विधत्ते तदा देवैरुभयपार्श्ववर्तिभिरतिमनोहरवेणुवीणादिकलकणितकरणेन स एव तीर्थकरशब्दः कलतरः क्रियते, यथा मधुरगानप्रवृत्ततरुणतरगायनीजनगीतरवो ऽनवमवैणिकवैणविका दिवीणावेण्वादिरवैरित्येतावताऽंशेन प्रतिहारदेवकृतत्वमस्य न विरुद्ध्यते इति सर्व समञ्जसम् ३९ । इदानीं 'चउत्तीसातिसयाणं' ति चत्वारिंशत्तमं द्वारमाह रोयसेयरहिओ देहो १ धवलाई मसरुहिराई २ । आहारानीहारा अहिस्सा ३ सुरहिणो सासा ४ ॥ ४४१ ॥ जम्मा इमे चउरो एक्कारसकम्मखयभवा इहि । खेते जोयणमेत्ते तिजयूजणो माइ बहुओऽवि ५॥४४२ ॥ नियभासाए नरतिरिसुराण धम्माववोहया वाणी ६ । पुव्वभवा रोगा उवसमंति ७ न य हुंति वेराई ८ ॥ ४४३ ॥ दुभिक्ख ९ डमर १० दुम्मारि ११ ईई १२ ४० द्वारे अतिशयाः चतुस्त्रि शत् गा. ४४१-५० ॥ १०७॥ jainelibrary.org Page #209 -------------------------------------------------------------------------- ________________ अइबुद्धि १३ अणभिवुट्टीओ १४। हुंति न जियबहुतरणी पसरह भामंडलुजोओ १५॥४४४॥ सुररइयाणिगुवीसा मणिमयसीहासणं सपयवीटं १६ । छत्तत्तय १७ इंदद्धय १८ सियचामर १९ धम्मचक्काई २०॥ ४४५ ॥ सह जगगुरुणा गयणट्ठियाइं पंचवि इमाई वियरंति । पाउब्भवइ असोओ २१ चिट्ठइ जत्थप्पर तत्थ ॥ ४४६ ॥ चउमुहमुत्तिचउक्कं २२ मणिकंचणताररइयसालतिगं २३ । नवकणयपंकयाई २४ अहोमुहा कंटया हुंति २५॥४४७॥ निच्चमवढियमित्ता पहुणो चिट्ठति केसरोमनहा २६ । इंदियअत्था पंचवि मणोरमा २७ हुंति छप्पि रिऊ २८ ॥ ४४८॥ गंधोदयस्स वुट्टी २९ वुट्ठी कुसुमाण पंचवन्नाणं ३० । दिति पयाहिण सउणा ३१ पहुणो पवणोऽवि अणुकुलो ३२॥ ४४९॥ पणमंति दुमा ३३ वजंति दुंदुहीओ गहीरघोसाओ ३४। चउतीसाइसयाणं सव्वजिणिंदाण हुंति इमा ॥ ४५० ॥ 'रये'त्यादिगाथादशकं, रजो-मलः रोगो-व्याधिः खेद:-श्रमजं शरीरजलं तैविरहितः त्यक्तः, उपलक्षणत्वाल्लोकोत्तररूपगंधरसबंधु||रश्च तीर्थकृतां देहः-शरीरं, तथा गोक्षीरधारावद्धवलं-पाण्डुरं अविश्रं च मांसरुधिरं, तथा आहारः-अभ्यवहरणं नीहारो-मूत्रपुरीषो-15 त्सर्गस्तौ क्रियमाणो न दृश्यते इत्यदृश्यौ मांसचक्षुषा, न पुनरवध्यादिलोचनेन पुंसा, तथा विकचोत्पलवत्सुरभयः श्वासा-उच्छासनिः श्वासा इत्येते चत्वारोऽप्यतिशया जिनानां जन्मतोऽपि जाताः । इदानीमेकादशातिशयाः 'कर्मक्षयभवाः' कर्मणां-ज्ञानावरणादीनां च-1 8|| तुर्णा घातिकर्मणां क्षयाजाताः कथ्यन्त इति शेषः, तत्र 'योजनमात्रे' योजनप्रमाणेऽपि 'क्षेत्रे' समवसरणभुवि 'त्रिजगज्जनः' सुरनर Jain Education For Private Personel Use Only R hyjainelibrary.org Page #210 -------------------------------------------------------------------------- ________________ SCIENCE प्रव० सा- तिर्यग्जनः 'प्रभूतोऽपि' कोटीकोटीप्रमाणोऽपि 'माति' परस्परासम्बाधया सुखेनावतिष्ठते, तथा वाणी अर्धमागधीभाषा भगवताऽभिधी-||४० द्वारे रोद्धारे *यमाना नरतिर्यकसुराणां प्रत्येकं 'निजनिजभाषया' स्वखभाषया कृत्वा धर्मावबोधका धर्मावबोधदा वा भवति, अयमर्थ:-योजनव्यापिनी अतिशयाः तत्त्वज्ञा एकस्वरूपाऽपि भगवतो भारती वारिदविमुक्तवारिवत्तत्तदाश्रयानुरूपतया परिणमति, यत उक्तम्-"देवा दैवीं नरा नारी, शबराश्चापि | | चतुस्त्रिंनवि० शाबरीम् । तिर्यञ्चोऽपि हि तैरश्चीं, मेनिरे भगवद्गिरम् ॥१॥" न ह्येवंविधभुवनाद्भुतमतिशयमन्तरेण युगपदनेकसत्त्वोपकारः शक्यते शत् गा. कर्तुमिति, तथा पूर्वोत्पन्ना रोगाः-ज्वरारोचकादय उपशाम्यन्ति अपूर्वाश्च नोत्पद्यन्ते, तथा न च-नैव भवन्ति पूर्वभवनिबद्धानि जाति- ४४१-५० ॥१०८॥ प्रत्ययानि च वैराणि-परस्परविरोधाः, तथा दुर्भिक्षं-दुष्कालः तथा डमरः-खचक्रपरचक्रकृतो विप्लवः तथा दुष्टदेवतादिकृतं सर्वगतं मरणं दुर्मारिः तथा ईतयः-प्रचुरशलभशुकमूषकाद्या धान्यादिविनाशिकाः तथाऽतिवृष्टिः-अतिजलपात: तथाऽनावृष्टिः-सर्वथा जलपाता भावः, एते च रोगादयो यत्र यत्र भगवान विहरति तत्र तत्र चतसृषु दिक्षु प्रत्येकं पञ्चविंशतियोजनमध्ये न जायन्ते, तदुक्तं समवायाङ्गेर || "जओ जओऽवि य णं अरिहंता भगवंतो विहरंति तओ तओऽविय णं जोअणपणवीसाए णं ईई ण भवइ मारी न हवइ परचकं न भवइ सचकं न भवइ अइबुट्ठी न भवइ अणावुट्ठी न भवइ, दुभिक्खं न भवइ, पुव्वुप्पण्णावि य णं उप्पाइया वाही खिप्पामेव उवसमंति” [यत्र यत्रापि च अर्हन्तो भगवन्तो विहरन्ति तत्र तत्रापि पञ्चविंशतौ योजनेषु ईतयो न भवन्ति मार्यो न भवन्ति खचक्रं न भवति परचक्रं न भवति अतिवृष्टिर्न भवति अनावृष्टिर्न भवति दुर्भिक्षं न भवति पूर्वोत्पन्ना अपि च व्याधयः क्षिप्रमेवोपशाम्यन्ति त्ति, ल स्थानांगटीकायामपि दशस्थानके लिखितं-“महावीरस्य भगवतः स्वप्रभावप्रशमितयोजनशतमध्यगतवैरिमारिविडुरदुर्भिक्षाद्युपद्रव स्थापि” इति, तथा जिनशिरसः पश्चाद्भागेऽतिभास्वरतया जितबहुतरणिः-तिरस्कृतद्वादशाकंतेजाः प्रसरति भामण्डलस्य-प्रभापटलस्योद्योतः । 2-34-5522 R-CANCERT-SCRECORE -ARI For Private Personal use only ww.jainelibrary.org Page #211 -------------------------------------------------------------------------- ________________ अथ सुररचितानां-देवकृतानामतिशयानामेकोनविंशतिः कथ्यते, तत्र आकाशवदत्यन्तं स्वच्छो योऽसौ स्फटिकमणिस्तन्मयं सिंहासनं सपादपीठं-पादपीठयुक्तं १ तथा छत्रवयमतिपवित्रं २ तथा जिनस्य पुरतोऽनेकलघुपताकिकासहस्रसुन्दरः समुत्तुङ्गो निस्सपत्नरत्नमयः शेषध्वजापेक्षयाऽतिमहत्त्वादिन्द्रश्चासौ ध्वजश्च इन्द्रत्वसूचको वाध्वज इन्द्रध्वजः ३ तथोभयोः पार्श्वयोर्यक्षहस्तगते सिते चामरे ४ तथा पुरतः पद्मप्रतिष्ठितं स्फुरत्किरणचक्रं धर्मप्रकाशकं चक्रं धर्मचक्रं ५ एतानि च सिंहासनादीनि पञ्चापि यत्र यत्र जगद्गुरुर्विचरति तब तब गगनगतानि गच्छन्ति, तथा यत्र यत्र प्रभुस्तिष्ठति तत्र तत्र विचित्रपत्रपुष्पपल्लवस्पृहणीयच्छत्रध्वजघण्टापताकादिपरिवृतः प्रादुर्भवत्यशोकवृक्षः ६ तथा चतुर्मुखं चतुर्दिशं मूर्तिचतुष्कं, तत्र पूर्वाभिमुखं भगवान् स्वयमुपविशति शेषासु च तिसृषु दिक्षु प्रतिरूपकाणि तीर्थकराकृतिमन्ति तीर्थकरप्रभावादेव च तीर्थकररूपानुरूपाणि सिंहासनादियुक्तानि देवकृतानि भवन्ति शेषदेवादीनामपि अस्माकं स्वयं कथयतीति प्रतिपत्त्यर्थ ७ तथा| समवसरणे मणिकाञ्चनताररचितं शालत्रिकं, तत्र तीर्थक्करप्रत्यासन्नप्रथमप्राकारो नानाप्रकारनिःसपत्नरत्नमयो वैमानिकसुरैर्विरच्यते द्वितीयो मध्यवर्ती कमनीयकनकमयो ज्योतिष्कविबुधैर्विधीयते तृतीयस्तु बहिर्भूतस्तारतरकान्तिराजितरजतमयो भवनपतिदेवैर्वितन्यते ८ तथा 'नवकनकपङ्कजानि' नवसङ्ख्यानि काञ्चनकमलानि नवनीतस्पर्शानि क्रियन्ते, तत्र च द्वयोर्भगवान् स्वकीयक्रमकमलयुगलं विन्यस्य वि& चरति अन्यानि च सप्त पद्मानि पृष्ठतस्तिष्ठन्ति तेषां च यद्यत्पश्चिमं तत्तत्पादन्यासं कुर्वतो भगवतः पुरतो भवति ९ तथा यत्र यत्र भग वान् विहरति तत्र तत्राधोमुखाः कण्टकाः संपद्यन्ते १० तथा नित्यं-सर्वदा अवस्थितमात्रा-अवृद्धिस्वभावाः प्रभोः-भगवतस्तिष्ठन्ति-आसते केशरोमनखाः, केशाः-शिरःकूर्चसम्भवाः रोमाणि-शेषशरीरसम्भवानि नखाः-पाणिपादजाः ११ तथा इन्द्रियार्था-विषयाः पञ्चापि-स्परिसरूपगन्धशब्दस्वरूपा अमनोज्ञानामभावेन मनोज्ञानां च प्रादुर्भावेन मनोरमा-मनःप्रीणका भवन्ति १२ तथा षडपि ऋतवो-वसन्ताद्याः अ.सा.१९ Jain Education For Private Personel Use Only ujainelibrary.org Page #212 -------------------------------------------------------------------------- ________________ प्रव० सा रोद्धारे तत्त्वज्ञानवि० ॥१०९॥ मुरहिमायते यो डकार ४५२ शरीराप्यायकसुखस्पर्शादिसम्पादकत्वेन सर्वदाविकाशिकुसुमादिसमृद्ध्या च मनोरमा अनुकूलाः सम्पद्यन्ते १३ तथा यत्र भगवास्तिष्ठति ४० अतितत्र पांशुप्रसरप्रशमनार्थ गन्धोदकवृष्टिर्घनघनसारादिमिश्रमनोहारिवारिवृष्टिः १४ तथा वृष्टिः कुसुमानां-मन्दारपारिजातकचम्पकादीनां पञ्च- शयाः गा. वर्णानां श्वेतरक्तपीतनीलकालानां १५ तथा शकुनाः-पक्षिणो ददति प्रदक्षिणां, यत्र भगवान् सञ्चरति तत्र चाषशिखण्डिप्रभृतयः पक्षिणः ४३५-५० प्रदक्षिणगतयो भवन्तीत्यर्थः १६ तथा पवनः-संवर्तकवातो योजनं यावत्क्षेत्रशुद्धिविधायकत्वेन सुरभिशीतलमन्दत्वेन च अनुकूल:-सुखदो ४१ अष्टाभवति, यदुक्तं समवायाले-सीयलेणं सुहफासेणं सुरहिणा मारुएणं जोयणपरिमंडलं सम्वओ समंता संपमजिजइ"त्ति, [शीतलेन दश दोषाः सुरभिना सुखस्पर्शेन मारुतेन योजनपरिमण्डलं सर्वतः समन्तात् संप्रमायते ] १७ तथा यत्र भगवान् ब्रजति तत्र दुमाः-पादपाः प्रणमन्ति- गा. ४५१नम्रा भवन्ति १८ तथा यत्र भगवान् सलीलं सञ्चरति तत्र वाद्यन्ते दुन्दुभयो-महत्यो ढक्काः सजलजलधरवद्गम्भीरभुवनव्यापिघोषाः १९ इति सर्वजिनेन्द्रातिशयानां चतुस्त्रिंशत् चतुर्णामेकादशानामेकोनविंशतेश्च मीलनेन भवन्तीति । इह च यत्समवायाङ्गेन सह किञ्चिदन्यथा| त्वमपि दृश्यते तन्मतान्तरमवगन्तव्यं, मतान्तरबीजानि तु सर्वज्ञविज्ञेयानीति ४३५-४५०॥४०॥ सम्प्रति 'दोसा अट्ठारस'त्ति |एकचत्वारिंशत्तमं द्वारमाह अन्नाण १ कोह २ मय ३माण ४ लोह ५ माया रहे ७ य अरई८य। निद्दा ९ सोय १० अलियवयण ११ चोरिया १२ मच्छर १३ भया १४ य ॥ ४५१ ॥ पाणिवह १५ पेम १६ कीला 18॥१०९॥ पसंग १७ हासा १८ य जस्स इय दोसा । अट्ठारस्सवि पणट्ठा नमामि देवाहिदेवं तं ॥ ४५२॥ 'अन्नाणे'त्यादिगाथाद्वयं, 'अज्ञान' संशयानध्यवसायविपर्ययात्मकं मौढ्यं, 'क्रोधः' कोपः, 'मदः' कुलबलैश्वर्यरूपविद्यादिमि-| Jain Education For Private & Personel Use Only A hjainelibrary.org Page #213 -------------------------------------------------------------------------- ________________ रा रहङ्कारकरणं परप्रधर्षणानिबन्धनं वा, 'मानो' दुरभिनिवेशामोचनं युक्तोक्ताप्रहणं वा, 'लोभो' गृद्धिः, 'माया' दंभः, 'रतिः' अभीIPाष्टपदार्थानामुपरि मनःप्रीतिः, 'अरतिः' अनिष्टसम्प्रयोगसंभवं मनोदुःखं, 'निद्रा' स्वापः, 'शोका' चित्तवैधुर्य, 'अलीकवचन' वितथ भाषणं, 'चोरिका' परद्रव्यापहारः, 'मत्सरः' परसम्पदसहिष्णुता, 'भयं' प्रतिभयः, 'प्राणिवधः' प्राण्युपमर्दः, 'प्रेम' स्नेहविशेषः, क्रीडाप्रसङ्गः' क्रीडायामासक्तिः, 'हासो हास्यं, इति यस्य दोषा अष्टादशापि प्रणष्टा नमामि देवाधिदेवं तमिति ४५१-४५२॥४१॥ | इदानीं 'अरिहचउकं ति द्विचत्वारिंशत्तमं द्वारमाह जिणनामा नामजिणा केवलिणो सिवगया य भावजिणा । ठवणजिणा पडिमाउ दव्वजिणा भाविजिणजीवा ॥ ४५३॥ जिनाश्चतुर्धा-नामजिनाः स्थापनाजिना द्रव्यजिना भावजिनाश्चेति, तत्र जिनानां-तीर्थकृतां नामानि ऋषभाजितसम्भवादीनि नामजिनाः, तथा अष्टमहाप्रातिहार्यादिसमृद्धिं साक्षादनुभवन्तः 'केवलिनः समुत्पन्नकेवलज्ञानाः 'शिवगताच' परमपदप्राप्ता भावतः-सद्भावतो जिना भावजिनाः, गाथानुलोम्याञ्च अनानुपूर्व्या भावजिना व्याख्याताः, 'स्थापनाजिनाः' प्रतिमाः काञ्चनमुक्ताशैलमरकतादिभिर्निर्मिताः, द्रव्यजि. नाये जिनत्वेन भाविनो-भविष्यन्ति जीवाः श्रेणिकादय इति ४५३॥४२॥ इदानीं 'निक्खवणतवो'त्ति त्रिचत्वारिंशत्तमं द्वारं विवृणोति सुमइत्थ निचभत्तेण निग्गओ वासुपुज्जजिणो] चउत्थेण । पासो मल्लीवि य अट्ठमण सेसा उ छट्टेणं ॥ ४५४ ॥ सुमतिरत्र-अस्यामवसर्पिण्यां चतुर्विशतौ तीर्थकृत्सु मध्ये 'नित्यभक्तन' अनवरतभक्तेन निर्गतो-गृहवासात् प्रव्रजित इत्यर्थः, वासु Jain Education Difional For Private & Personel Use Only Glow.jainelibrary.org का Page #214 -------------------------------------------------------------------------- ________________ प्रव० सा. रोद्धारे तत्त्वज्ञानवि० A -१ ४२ अर्ह चतुष्क ४३ निष्कमणतपः ४४ ज्ञान तपः ४५ निर्वाणतपः ॥११०॥ पूज्यो द्वादशस्तीर्थकचतुर्थेन-एकेनोपवासेन प्रबजितः, पार्श्व:-त्रयोविंशतितमतीर्थकृत् मल्लिरपि च-एकोनविंशतितमतीर्थकदष्टमेन-त्रिभिरुपवासैः प्रबजितः, शेषास्तु-ऋषभस्वामिप्रभृतयो विंशतिर्जिनाः षष्ठेन-द्वाभ्यामुपवासाभ्यां निष्कान्ता इति ४५४ ॥४३॥ इदानीं 'नाणतवोत्ति चतुश्चत्वारिंशत्तमं द्वारमाह अट्ठमभत्तवसाणे पासोसहमल्लिरिहनेमीणं । वसुपुज्जस्स चउत्थेण छट्ठभत्तेण सेसाणं ॥ ४५५ ॥ | अष्टमभक्तान्ते-उपवासत्रयपर्यन्ते श्रीपार्श्वजिनवृषभस्वामिमल्लिनाथारिष्ठनेमीनां केवलज्ञानमुत्पेदे, वासुपूज्यस्य चतुर्थेन-एकेनोपवासे- नेत्यर्थः, शेषाणां तु अजितस्वामिप्रभृतीनां एकोनविंशतेस्तीर्थकृतां षष्ठभक्तेन-द्वाभ्यामुपवासाभ्यामिति ४५५ ॥४४॥ सम्प्रति 'निव्वाणतवोत्ति पञ्चचत्वारिंशं द्वारं विवृणोति निव्वाणं संपत्तो चउदसभत्तेण पढमजिणचन्दो। सेसा उ मासएणं वीरजिणिंदो य छटेणं ॥ ४५६॥ | X निर्वाणं-परमानन्दं सम्प्राप्तश्चतुर्दशभक्तेन-उपवासपट्रेन प्रथमजिनचन्द्रः-श्रीनाभेयजिनेन्द्रः, शेषाः पुनरजिताद्या पार्श्वनाथपर्यन्ता द्वाविंशतिर्जिना मासेन-त्रिंशतोपवासः, वीरजिनेन्द्रश्च षष्ठेन-उपवासद्वयेनेति ४५६ ॥४५॥ इदानीं 'भाविजिणेसरजीवत्ति षट्चत्वारिंशं द्वार विवरीषुः प्रथमं तत्प्रस्तावनागाथामाह वीरवरस्स भगवओवोलिय चुलसीइवरिससहसेहि। पउमाईचउवीसंजह हुंति जिणा तहा थुणिमो ॥४५७॥पढमंच पउमनाहं सेणियजीवं जिणेसरंनमिमो। बीयं च सूरदेवं वंदे जीवं सुपासस्स ॥४५८॥ तइयं सुपासनामं उदायिजीवं पणट्ठभववासं । वंदे सयंपभजिणं पुहिल्लजीवं चउत्थमहं ॥४५९॥ ब ४५६ ॥११ ॥ Jain Educati For Private Personal Use Only w.jainelibrary.org Page #215 -------------------------------------------------------------------------- ________________ Jain Educat सव्वाणुभूइनामं दढाउजीवं च पंचमं वंदे । छटुं देवसुयजिणं वंदे जीवं च कित्तिस्स ॥ ४६० ॥ सत्तमयं उदयजिणं वंदे जीवं च संखनामस्स । पेढालं अट्ठमयं आणंद जियं नम॑सामि ॥ ४६१ ॥ पोट्टिलजिणं च नवमं सुरकयसेवं सुनंदजीवस्स । सयकित्तिजिणं दसमं वंदे सयगस्स जीवंति ॥ ४६२ ॥ एगारसमं मुणिसुव्वयं च वंदामि देवईजीयं । बारसमं अममजिणं सचद्दजीवं जयपईवं ॥ ४६३ ॥ निकसायं तेरसमं वंदे जीवं च वासुदेवस्स । बलदेवजियं वंदे चउदसमं निप्पुलायजिणं ॥ ४३४ ॥ सुलसाजीवं वंदे पन्नरसमं निम्ममत्तजिणनामं । रोहिणिजीवं नमिमो सो ational समं चित्तत्तति ॥ ४६५ | सत्तरसमं च वंदे रेवड्जीवं समाहिनामाणं । संवरमट्ठारसमं सयालिजीवं पणिवयामि ॥ ४६६ ॥ दीवायणस्स जीवं जसोहरं वंदिमो इगुणवीसं । कण्हजियं गयतहं वीसइमं विजयमभिवंदे ॥ ४६७ ॥ वंदे इगवीसहमं नारयजीवं च मल्लनामाणं । देवजिणं बावीसं अंबडजीवस्स वंदेऽहं ॥ ४६८ ॥ अमरजियं तेवीसं अणंतविरियाभिहं जिणं वंदे । तह साइबुद्धजीवं चडवीसं भद्दजिणनामं ॥ ४६९ ॥ उस्सप्पिणिइ चडवीस जिणवरा कित्तिया सनामेहिं । सिरिचंद सूरिनामेहिं सुहयरा हुंतु सयकालं ॥ ४७० ॥ 'वीरे’त्यादिगाथाचतुर्दशकं, अत्र षष्ठी पञ्चम्यर्थे तृतीया च सप्तम्यर्थे ततो 'वीरवरात्' श्रीमहावीरस्वामिनो 'भगवतः' समत्रैश्वर्यादिगुणयुक्तात् 'व्युत्क्रान्तेषु' गतेषु चतुरशीतिवर्षसहस्रेषु 'पद्मादयः' पद्मनाभप्रभृतयश्चतुर्विंशतिर्जिना यथा भविष्यन्ति तथा Page #216 -------------------------------------------------------------------------- ________________ प्रव० सा. रोद्धारे तत्त्वज्ञानवि० ॥ १११ ॥ Jain Education 'स्तुमो' नामग्रहणपूर्वकं प्रणमामः, इयमत्र भावना - एतस्यामवसर्पिण्यां चतुर्थारकस्य दुष्षमसुषमालक्षणस्य पर्यन्ते एकोननवतिपक्षे - ष्ववतिष्ठमानेषु श्रीवर्धमानस्वामी निर्वृत्तः, ततो महावीरनिर्वाणानन्तरं एकोननवतिपक्षाधिके प्रत्येकमेकविंशतिवर्षसहस्रप्रमिते अवसर्पिणीसम्बन्धिपर्यन्तारकद्वये गते तथोत्सर्पिण्या अप्यतिदुष्षमा दुष्षमारूपे प्रत्येकमेकविंशतिवर्षसहस्रमाने एवाद्यारकद्वये गते तृतीयारकस्य च दुष्षमसुषमारूपस्यैकोननवतिपक्षेषु गतेषु श्रीपद्मनाभः समुत्पन्नः, ततः प्रागुक्तारकचतुष्टयसम्बन्धिसर्वप्रमाणमीलने चतुरशीतिर्वर्षसहस्रा जायन्ते, ये च पक्षाणां द्वे एकोननवती समधिके अवतिष्ठेते ते अल्पत्वान्न विवक्षिते इति । अथ तानेव क्रमेणाह - प्रथमं पद्मनाभं | जिनेश्वरं श्रीमन्महावीरपरमश्रावक श्रेणिकमहाराजजीवं नमामः, द्वितीयं च सूरदेवं वन्दे जीवं सुपार्श्वस्य श्रीमहावीरपितृव्यस्य, तृतीयं | सुपार्श्वनामानं कोणिकपुत्रउदायि महाराजजीवं प्रणष्टभववासमहं वन्दे, स्वयंप्रभजिनं पोट्टिलकजीवं चतुर्थमहं, सर्वानुभूतिनामानं दृढा - युषो जीवं पञ्चमं वन्दे तथा षष्ठं देवश्रुतजिनं वन्दे जीव कीर्तेः, सप्तमं उदयजिनं वन्दे जीवं च शङ्खनाम्नः श्रावकस्य, पेढालमष्टमकं आनन्दजीवं नमस्यामि, पोट्टिलजिनं च नवमं सुरकृतसेवं सुनन्दजीवस्य सम्बन्धिनं, शतकीर्तिजिनं दशमं वन्दे शतकस्य जीवं, एका| दशमं मुनिसुव्रतं वन्दे देवक्या जीवं, द्वादशमममजिनं सत्यकिजीवं जगत्प्रदीपं निष्कषायं त्रयोदशं वन्दे जीवं च वासुदेवस्य बलदेवस्य जीवं चतुर्दशं निष्पुलाकजिनं, सुलसाया जीवं वन्दे पञ्चदशं निर्ममत्वनामानं जिनं, रोहिणीजीवं नमामः षोडशं चित्रगुप्तमिति, सप्तदशं च वन्दे रेवत्या जीवं समाधिनामानं जिनं, संवरमष्टादशं सतालिजीवं प्रणिपतामि – नमामि द्वीपायनस्य जीवं यशोधरनामानं जिनमेकोनविंशं वन्दे, कृष्णजीवं गततृष्णं विंशतितमं विजयनामानमभिवन्दे, तथा वन्दे एकविंशतितमं नारदजीवं च मल्लिनामानं, | देवजिनं द्वाविंशं अम्बडजीवस्य संबन्धिनं, अमरजीवं त्रयोविंशतितममनन्तवीर्यामिधं जिनं वन्दे तथा स्वातिबुद्धजीवं चतुर्विंशतितमं ४६ भाविजिनजीवाः गा. ४५७ ४७० ॥ १११ ॥ jainelibrary.org Page #217 -------------------------------------------------------------------------- ________________ से भद्रजिननामानं वन्दे । उत्सर्पिण्यां-भाविन्यां चतुर्विशतिर्जिनवराः 'कीर्तिताः' पूर्वभवसम्बन्धिनामप्रतिपादनकपूर्वकैः स्वनाममिः श्रीचन्द्रसूरिनाम्नाऽऽचार्येण स्तुताः सुखकराः शुभकरा वा भवन्तु सदाकालमिति । एते च तथाविधसम्प्रदायाभावात् शास्त्रान्तरैः सह विसंवादित्वाच्च न विशेषतो विवृताः ॥ ४५७-४७० ॥ ४६ ॥ सम्प्रति 'संखा उड्डाहतिरियसिद्धाणं' इति सप्तचत्वारिंशं द्वारमाह। चत्तारि उड्डलोए दुवे समुद्दे तओ जले चेव । बावीसमहोलोए तिरिए अट्टत्तरसयं तु ॥ ४७१॥ ऊर्ध्वलोके एकसमयनोत्कर्षतश्चत्वार एव सिद्ध्यन्ति, तथा द्वौ समुद्रे, त्रयः शेषजले हृदनद्यादिसम्बन्धिनि, सिद्धप्राभृताभिप्रायेण तु जलमध्ये चत्वारो द्रष्टव्याः, तथा अधोलोके-अधोपामादौ उत्कर्षत एकसमयेन द्वाविंशतिः सिद्ध्यति, सिद्धप्राभृते पुनरिदं दृश्यते || यथा-"चत्तारि उडलोए जले चउकं दुवे समुइंमि । अट्ठसयं तिरिलोए वीसपुहुत्तं अहोलोए" ॥१॥ एतट्टीकायां च विंशतिथक्त्वं द्वा(द्वि)विंशतिप्रमाणं गृहीतं, द्विप्रभृत्या नवभ्य इति पृथक्त्ववचनात् , ततो यद्यत्रापि दोवीसमहोलोए' इति पठ्यते ततः समीचीनं भवति, तथा तिर्यग्लोके उत्कर्षत एकसमयेनाष्टोत्तरं शतं सिद्ध्यतीति ॥ ४७१ ॥४७॥ सम्प्रति 'तह इक्कसमयसिद्धाणं'ति अष्टचत्वारिंशं द्वारमाह| इक्को व दोव तिन्नि व अट्ठसयं जाव एकसमयम्मि।मणुयगईएसिज्झइसंखाउयवीयरागाउ॥४७२॥ ६ एकस्मिन् समये जघन्यत एको द्वौ वा त्रयो वा सिद्ध्यन्ति उत्कर्षतोऽष्टोत्तरं शतं, ते च सिद्ध्यन्ति मनुष्यगतेः सकाशान शेषगतिभ्यः, तेऽपि च सङ्ख्येयवर्षायुषः, असोयवर्षायुषां सिद्ध्यभावात् , तत्रापि वीतरागाः-अपगतरागाः उपलक्षणत्वाच अपगतसकलकर्मकलङ्काः, न पुनः कुतीर्थिकसम्मता इव सकर्माणोऽपि इति ॥४७२ ॥४८॥ 'ते य पन्नरसभेएहिति द्वारमिदानीमेकोनपञ्चाशं विवरीतुमाह Jain Educati on For Private Personel Use Only alww.jainelibrary.org Page #218 -------------------------------------------------------------------------- ________________ प्रव० सा रोद्धारे तत्त्वज्ञा नवि० ॥ ११२ ॥ Jain Education तित्थयर १ अतित्थयरा २ तित्थ ३ सलिंग ४ ऽन्नलिंग ५ थी ६ पुरिसा ७ । गिहिलिंग ८ नपुंसक ९ अतित्थसिद्ध १० पत्तेयबुद्धा ११ य ॥ ४७३ ॥ एग १२ अणेग १३ सयंबुद्ध १४ बुद्धबोहिय १५ पभेयओ भणिया । सिद्धते सिद्धाणं भेया पन्नरससंखति ॥ ४७४ ॥ 'तित्थे 'त्यादिगाथाद्वयं, तीर्थकराः सन्तो ये सिद्धास्ते तीर्थकरसिद्धाः, तथा अतीर्थकराः - सामान्यकेवलिनः सन्तो ये सिद्धास्ते 5तीर्थकरसिद्धाः, तथा तीर्यते संसारसागरोऽनेनेति तीर्थ - यथावस्थितजीवाजीवादिपदार्थसार्थप्ररूपकं परमगुरुप्रणीतं प्रवचनं तच निराधारं न भवतीति सङ्घः प्रथमगणधरो वा वेदितव्यः तस्मिन्नुत्पन्ने ये सिद्धास्ते तीर्थसिद्धाः, तथा स्वलिङ्गे -- रजोहरणादिरूपे व्यवस्थिताः सन्तो ये सिद्धास्ते स्वलिङ्गसिद्धाः, तथा अन्यलिङ्गे - परिव्राजकादिसम्बन्धिनि वल्कलकषायादिरूपे द्रव्यलिङ्गे व्यवस्थिताः सन्तो ये | सिद्धास्ते अन्यलिङ्गसिद्धाः, यदा अन्यलिङ्गिनामपि भावतः सम्यक्त्वादिप्रतिपन्नानां केवलज्ञानमुत्पद्यते तत्समयं च कालं कुर्वन्ति तदेदं द्रष्टव्यं, अन्यथा यदि दीर्घमायुष्कमात्मनः पश्यन्ति ततः साधुलिङ्गमेव प्रतिपद्यन्ते, तथा स्त्रिया लिङ्गं स्त्रीलिङ्गं स्त्रीत्वस्योपलक्षणमित्यर्थः तच त्रिधा - वेदः शरीरनिर्वृत्तिर्नेपथ्यं च तत्रेह शरीरनिर्वृत्या प्रयोजनं न वेदनेपथ्याभ्यां वेदे सति सिद्ध्यभावात्, नेपथ्यस्य चाप्रमाणत्वात् तस्मिन् खीलिङ्गे वर्तमानाः सन्तो ये सिद्धास्ते स्त्रीलिङ्गसिद्धाः, तथा पुरुषलिङ्गे शरीरनिर्वृत्तिरूपे व्यवस्थिताः सन्तो ये सिद्धास्ते पुरुषलिङ्गसिद्धाः, तथा गृहस्थाः सन्तो ये सिद्धास्ते गृहिलिङ्गसिद्धा मरुदेवीप्रभृतयः, तथा नपुंसकलिङ्गे वर्तमानाः सन्तो | ये सिद्धास्ते नपुंसकलिङ्गसिद्धाः, तथा तीर्थस्याभावोऽतीर्थं तीर्थस्याभावश्चानुत्पादोऽपान्तराले व्यवछेदो वा तस्मिन् ये सिद्धास्तेऽतीर्थ| सिद्धाः, तत्र तीर्थस्यानुत्पादे सिद्धा मरुदेवीप्रभृतयः, न हि मरुदेव्याः सिद्धिगमनकाले तीर्थमुत्पन्नमासीत्, तीर्थस्य व्यवच्छेदश्च सुचि ४७ ऊर्द्धादिसिद्धाः ४८ एकस मयोत्कृष्ट सिद्धाः ४९ सिद्धभेदाः गा. ४७१-७४ ॥ ११२ ॥ w.jainelibrary.org Page #219 -------------------------------------------------------------------------- ________________ Jain Educatio | विस्वाम्याद्यपान्तरालेषु, तत्र ये जातिस्मरणादिना प्राप्तापवर्गास्ते तीर्थव्यवच्छेदसिद्धाः, तथा प्रतीत्य एकं किश्चिद् वृषभादि कम नित्यतादि| भावनाकारणं वस्तु बुद्धा - बुद्धवन्तः परमार्थमिति प्रत्येकबुद्धास्ते सन्तो ये सिद्धास्ते प्रत्येकबुद्धसिद्धाः, तथा एकस्मिन् समये एकका | एव सन्तो ये सिद्धास्ते एकसिद्धाः, तथा एकस्मिन् समये ये अनेके सिद्धास्ते अनेकसिद्धाः, तथा स्वयं-आत्मना बुद्धाः -तत्त्वं ज्ञातवन्तः स्वयंबुद्धास्ते सन्तो ये सिद्धास्ते स्वयंबुद्धसिद्धाः, तथा बुद्धा - आचार्यास्तैर्बोधिताः सन्तो ये सिद्धास्ते बुद्धबोधितसिद्धाः, इत्येतैः पूर्वोक्तस्तीर्थकरत्वादिभिः प्रभेदैः - विशेषैर्भणिताः - प्रतिपादिताः सिद्धान्ते सिद्धानां भेदा:- प्रकाराः पञ्चदशसङ्ख्याः । ननु तीर्थंकरसिद्धातीर्थकरसिद्धरूपभेदद्वये तीर्थसिद्धातीर्थसिद्धरूपभेदद्वये वा शेषभेदाः सर्वेऽप्यन्तर्भवन्ति तत्किमर्थं शेषभेदोपादानं ?, सत्यमन्तर्भवन्ति परं न विवक्षितभेदद्वयोपादानमात्रात् शेषभेदपरिज्ञानं भवति, विशेषपरिज्ञानार्थं चैष शास्त्रारम्भप्रयास इति शेषभेदोपादानमिति ॥ ४७३ - ४७४ ॥ ४९ ॥ इदानीं 'अवगाहणाय सिद्धा उक्किजहन्नमज्झिमाए य'त्ति पश्चाशत्तमं द्वारमाह दो कोसा चउर जहन्नाए मज्झिमाए उ । अट्ठाहियं सयं खलु सिज्झइ ओगाहणाइ तहा ॥ ४७५ ।। एकस्मिन् समये युगपदुत्कृष्टायामवगाहनायां पश्वधनुः शतमानायामुत्कर्षतो द्वावेव सिद्ध्यतः, जघन्यायामवगाहनायां हस्तद्वयप्र| माणायां चत्वारः, मध्यमायां तु जघन्योत्कृष्टरूपायामष्टाधिकं शतं खलु सिद्ध्यति, ननु मरुदेवी नाभिकुलकरपत्नी, नाभेञ्च पञ्चविंशत्यधिकानि पञ्च धनुः शतानि तनुमानं यदेव च तस्य तनुमानं तदेव मरुदेव्या अपि, 'संघयणं संठाणं उच्चत्तं चैव कुलगरेहिं समं इति वचनात्, मरुदेवी च भगवती सिद्धा, ततः कथं पञ्चधनुः शतप्रमाणा उत्कृष्टाऽवगाहना घटते ? इति नैष दोषः, मरुदेवाया नाभेः किश्विदूनप्रमाणत्वात्, स्त्रियो ह्युत्तमसंस्थाना उत्तमसंस्थानेभ्यः पुरुषेभ्यः स्वस्वकालापेक्षया किश्चिदूनप्रमाणा भवन्ति, ततो मरुदेवाऽपि national %% Page #220 -------------------------------------------------------------------------- ________________ प्रव० सा- रोद्धारे तत्त्वज्ञानवि० ५० अवगाहनासिद्धिः ५१ गृहि| लिङ्गादिसिद्धिः गा.४७५. ४७६ C ॥११३ ॥ पञ्चधनुःशतप्रमाणेति न कश्चिदोषः, अपि च-हस्तिनः स्कन्धारूढा सङ्कुचिताङ्गी मरुदेवी सिद्धा ततः शरीरसङ्कोचभावानाधिकावगा- हनासम्भव इत्यविरोधः, अथवा यदिदमागमे पञ्चधनुःशतान्युत्कृष्टं तनुमानमुक्तं तद्वाहुल्यापेक्षया, अन्यथा पञ्चविंशत्यधिकपञ्चधनु:शतप्रमाणा उत्कृष्टाऽवगाहना, सा च मरुदेवीकालवर्तिनामेवावसेया, मरुदेव्या आदेशान्तरेण नाभिकुलकरतुल्यत्वात् , तदुक्तं सिद्धप्राभृतटीकायां-'मरुदेवीवि आएसंतरेण नामितुल्ल'त्ति सिद्धप्राभृतसूत्रेऽप्युक्तं-“ओगाहणा जहन्ना रयणीदुगं अह पुणाइ उक्कोसा। पंचेव धणुसयाई धणुहपुहुत्तेण अहियाइं ॥१॥"[अवगाहना जघन्या रनिद्विकमथ पुनरुत्कृष्टा पञ्चैव धनुःशतानि धनुष्पृथक्त्वेनाधिकानि ॥ १॥] एतट्टीकाव्याख्या च "पृथक्त्वशब्दो बहुत्ववाची बहुत्वं चेह पञ्चविंशतिरूपं द्रष्टव्य"मिति ॥ ४७५ ॥ ५० ॥ इदानीं गिहिलिंग अन्नलिंगस्सलिंगसिद्धाण संखा उत्ति एकपञ्चाशत्तमं द्वारमाह इह चउरो गिहिलिंगे दसऽन्नलिंगे सयं च अहहियं । विनेयं च सलिंगे समएणं सिज्झमा_ णाणं ॥ ४७६॥ 8 'इह' मनुष्यलोके गृहिलिङ्गे वर्तमाना एकस्मिन् समये उत्कर्षतश्चत्वारः सिद्ध्यन्ति, तथा तापसाद्यन्यलिङ्गे वर्तमाना उत्कर्षत एक समये दश सिद्ध्यन्ति, तथा शतं चैकमष्टाधिक विज्ञेयमेकस्मिन् समये युगपदुत्कर्षतः 'स्वलिङ्गे' यतिलिङ्गे सिद्ध्यतामिति ॥ ४७६ ॥ |॥५१॥ साम्प्रतं 'बत्तीसाई सिझंति अविरय'मिति द्विपञ्चाशत्तमं द्वारमाह बत्तीसाई सिझंति अविरयं जाव अट्टअहियसयं । अट्ठसमएहिं एक्केकूणं जावेकसमयंमि ॥ ४७७॥ बत्तीसा अडयाला सट्ठी धावत्तरी य बोव्वा । चुलसीई छन्नउई दुरहियमहोत्तरसयं च ॥ ४७८ ॥ ॥११३॥ Jain Educat onal For Private & Personel Use Only aliww.jainelibrary.org Page #221 -------------------------------------------------------------------------- ________________ Jain Educatio 'बत्तीस 'मित्यादिगाथाद्वयं, एकादयो द्वात्रिंशत्पर्यंताः सिद्ध्यन्तो निरन्तरमष्टौ समयान् यावत् प्राप्यन्ते, अयमत्र परमार्थः - प्रथमे समये जघन्यत एको द्वौ वा उत्कर्षतो द्वात्रिंशत् सिद्ध्यन्ति, द्वितीयेऽपि समये जघन्यत एको द्वौ वा उत्कर्षतो द्वात्रिंशत्, एवं तृतीयेऽपि चतुर्थेऽपि यावदष्टमेऽपि समये जघन्यत एको द्वौ वा सिद्ध्यतः उत्कर्षतो द्वात्रिंशत् सिद्ध्यन्ति, परतोऽवश्यमन्तरं समयादिकं, न कोऽपि सिद्ध्यतीत्यर्थः, तथा त्रयस्त्रिंशदादयोऽष्टचत्वारिंशत्पर्यन्ता निरन्तरं सिद्ध्यन्त उत्कर्षतः सप्त समयान् यावत्प्राप्यन्ते, परतो नियमादन्तरं समयादिकं, तथा एकोनपञ्चाशदादयः षष्टिपर्यन्ता निरन्तरं सिद्ध्यन्त उत्कर्षतः षट् समयान् यावत् प्राप्यन्ते, ततः परमवश्यमन्तरं, तथा एकषष्ट्यायो द्विसप्ततिपर्यन्ता निरन्तरं सिद्ध्यन्त उत्कर्षतः पञ्च समयान् यावत्प्राप्यन्ते, ततः ऊर्ध्वं नियमादन्तरं, तथा त्रिसप्तत्यादयश्चतुरशीतिपर्यन्ता निरन्तरं सिद्ध्यन्त उत्कर्षतश्चतुरः समयान् यावत्प्राप्यन्ते, परतोऽवश्यमन्तरं, तथा पञ्चाशीत्यादयः षण्णवतिपर्यन्ता निरन्तरं सिद्ध्यन्त उत्कर्षतस्त्रीन् समयान् यावदासाद्यन्ते, परतो नियमादन्तरं, तथा सप्तनवत्यादयो व्युत्तरशतपर्यन्ता निरन्तरं सिद्ध्यन्त उत्कर्षतो द्वौ समयौ यावत्प्राप्यन्ते, परतो नियमादन्तरं, तथा त्र्युत्तरशतादयोऽष्टोत्तरशतपर्यन्ताः सिद्ध्यन्तो नियमादेकमेव समयं यावत्प्राप्यन्ते, परतोऽवश्यमन्तरं समयादिकमिति जघन्यतः, उत्कर्षतश्च षण्मासान्तरं षण्मासान् यावत् न कोऽपि सिद्ध्यतीत्यत्र सर्वत्र भावना || ४७८ || ५२ || 'थीवेए पुंवेए नपुंसए सिज्झमाणपरिसंखं' इति त्रिपञ्चाशत्तमं द्वारं विवरीतुमाह वीसित्थीगाउ पुरिसाण अट्ठसयं एगसमयओ सिज्झे । दस चेव नपुंसा तह उवरिं समएण पडिसेहो ॥ ४८० ॥ वीस नरकप्पजोइस पंच य भवणवण दस य तिरियाणं । इत्थीओ पुरिसा पुण Page #222 -------------------------------------------------------------------------- ________________ HARASHTR प्रव० सा दस दस सव्वेऽवि कप्पविणा ॥ ४८१ ॥ कप्पट्ठसयं पुहवी आऊ पंकप्पभाउ चत्तारि। रयणाहस रोद्धारे तिमु दस दस छ तरूणमणंतरं सिझे ॥४८२॥ तत्त्वज्ञा- वीसी'त्यादिगाथाः, एकस्मिन् समये उत्कर्षतः खियो विंशतिः सिद्ध्यन्ति, तथा पुरुषाणामष्टोत्तरं शतं एकसमये सिद्ध्यति. तथा नवि० Ill दशैव नपुंसका एकसमयेन सिद्ध्यन्ति, उक्तसङ्ख्याया उपरि सर्वत्राप्येकसमयेन सिद्ध्यतां प्रतिषेधः । अथास्मिन्नेव द्वारे कस्या गोवा कियन्त उत्कर्षत एकसमयेन सिद्ध्यन्तीति विशेषतः प्रतिपादयन्नाह-अग्रतः स्थितस्य 'इत्थीउत्ति पदस्य सर्वत्राभिसम्बन्धात् मनुष्याणां ॥११४॥ स्त्रियः स्त्रीत्वादुम्धृत्य अनन्तरभवे मनुष्यगतावागताः सत्यो यद्येकस्मिन् समये सिद्धयन्ति तदा उत्कर्षतो विंशतिरेव, तथा कल्पयोः-सौधमशानयोः स्त्रियः स्वभवादुम्धृता अनन्तरभवे मनुष्यगति प्राप्य विंशतिः सिद्ध्यन्ति, द्वयोरेव कल्पयोः स्त्रिय उत्पद्यन्ते अतः कम्पत्ति सामान्योक्तावपि सौधर्मेशानयोरित्युक्तं, एवं ज्योतिषिकाणामपि स्त्रियः स्त्रीत्वादुध्धृता विंशतिः सिद्ध्यन्ति, तथा भवनपतीनां-असुरकुमारादीनां दशानामपि निकायानां व्यन्तराणां द्वात्रिंशज्जातीनां च त्रियः स्त्रीत्वादुध्धृताः प्रत्येकं पञ्च पञ्च सिद्ध्यन्ति, तथा पञ्चेद्रियतिरश्चा स्त्रियः स्त्रीत्वादु धृत्य दशैव सिद्ध्यन्ति, पुरुषाः पुनः सर्वेऽपि कल्पव्यतिरिक्ता मनुष्यज्योतिष्कभवनपतिव्यन्तरतिर्यग्गतिलक्षणस्थानपञ्चकसम्बन्धिनः पुरुषत्वादुम्धृत्य अनन्तरं मनुष्यभवमागता एकसमयेनोत्कर्षतः प्रत्येकं दश दश सिद्ध्वन्ति, इह 'कल्पं विने'त्युक्तं ततः कल्पादुध्धृताः कियन्तः सिद्ध्यन्ति ?, तत्राह-कल्पाः' कल्पस्था विमानवासिनो देवा अनन्तरभवे पुरुषत्वं प्राप्य एकसमयेनोत्कर्षतोऽष्टोत्तरं शतं सिद्ध्यन्ति, तथा 'पृथिव्याः' पृथिवीकायिकेभ्योऽकायिकेभ्यश्च तथा पङ्कप्रभाया उद्धृताः सन्तः प्रत्येकं चत्वारश्चत्वारः तथा 'रयणा-| इसुत्ति सप्तम्याः पञ्चम्यर्थत्वेन रत्नादिभ्यो-रत्नप्रभाशर्कराप्रभावालुकाप्रभाभ्यस्तिसृभ्यः पृथिवीभ्यः उद्धृताः प्रत्येक दश दश, धूमप्रभा ५२ एकसमयादि| सिद्धाः |गा.४७७ ४७८ ५३ स्त्री वेदादि सिद्धाः गा.४७९४८२ -ॐ ॥११४॥ ॐ Join Education v ana For Private Personal use only Kow.jainelibrary.org Page #223 -------------------------------------------------------------------------- ________________ दिभ्यस्तु तिसृभ्यः पृथिवीभ्य आगता न सिद्ध्यन्ति तथास्वाभाव्यात् , तथा 'तरूण'त्ति षष्ठी पञ्चम्यर्थे, ततस्तरुभ्यो-वनस्पतिकायिकेभ्य उद्धृत्य अनन्तरं मनुष्यभवमागता उत्कर्षत एकस्मिन् समये षडेव सिद्ध्यन्ति, तेजोवायूनां पुनरनन्तरभवेन मनुष्यत्वस्यैवाप्राप्तेः द्वित्रिचतुरिन्द्रियाणां तु तथाभवस्वाभाव्यादेवानन्तरभवेन सिद्ध्यभाव इति, तथा चोक्तं प्रज्ञापनायाम्-"अणंतरागया णं भंते ! नेरइया एगसमएणं केवइया अंतकिरियं पकरिति ?, गोयमा! जहन्नेणं एगो वा दो वा तिन्नि वा उक्कोसेणं दस, रयणप्पभापुढविनेरइयावि एवं चेव जाव वालुयप्पभापुढवीनेरइया, पंकप्पभापुढवीनेरइया उक्कोसेणं चत्तारि, असुरकुमारा दस, असुरकुमारीओ पञ्च, एवं जहा असुरकुमारा सदेवीया तहा जाव थणियकुमारा, पुढवीकाइया चत्तारि, एवं आउकाइयावि, वणस्सइकाइया छ, पंचिंदियतिरिक्खजोणिया दुस, पंचिंदियतिरिक्खजोणिणीओवि दस, मणुस्सा दस, मणुस्सीओ वीसं, वाणमंतरा दस, वाणमंतरीओ पञ्च, जोइसिया दस, जोइसिणीओ वीसं, वेमाणिया अट्ठसयं, वेमाणिणीओ वीस"मिति, सिद्धप्राभृते च देवगतेरन्यत्र गतित्रयेऽपि दशेत्युक्तं 'सेसाण गईण दसदसर्ग'ति वचनात् , तत्त्वं तु श्रुतविदो विदन्ति, इह च वेदेभ्यो देवादिभ्योऽनन्तरोद्धृता जीवाः केचित्पुरुषाः जायन्ते केचित् त्रियः केचिन्नपुंसकाः, एवं स्त्रीवेदेभ्योऽपि देवीप्रभृतिभ्य उद्धृतानां भङ्गत्रयं, एवं नपुंसकेभ्योऽपि नारकादिभ्यो भङ्गत्रयं, सर्वसंख्यया भङ्गा नव, तत्र ये पुंवेदेभ्य उद्धृत्य पुरुषा भूत्वा सिद्ध्यन्ति तेषामेवैकस्मिन् समयेऽष्टोत्तरं शतं सिद्ध्यति, शेषेषु पुनरष्टसु भङ्गकेषु प्रत्येकं दश दशैव, इदमुक्तं भवति-देवेभ्य आगताः पुरुषा भूत्वा एकसमयेनाष्टोत्तरं शतं सिद्ध्यन्ति, स्त्रियो नपुंसकाश्च भूत्वा प्रत्येकं दशैव, देवीभ्यश्चागताः पुरुषा अपि भूत्वा दशैव एवं स्त्रियो नपुंसकाश्च, यत्तु वैमानिकदेवीभ्यो ज्योतिष्कदेवीभ्यो मानुषीभ्यश्चागता विंशतिः सिद्ध्यन्तीत्युक्तं तत्र पुंस्त्रीनपुंसकात् द्विकसंयोगतस्त्रिकसंयोगतो वा मिलिताः सन्तो विंशतिः सिद्ध्यन्ति, न पुनः केवलाः पुरुषाः स्त्रियो नपुंसका वा, यदपि विंशतिः स्त्रिय एकस असा.२० Jain Education Cow.jainelibrary.org Page #224 -------------------------------------------------------------------------- ________________ प्रव० सा रोद्धारे तत्त्वज्ञानवि० ॥११५॥ मयेन सिद्ध्यन्तीत्युक्तं तत्रापि काश्चित्पुरुषेभ्यः काश्चित् स्त्रीभ्यः काश्चिन्नपुंसकेभ्य आगताः सत्यो मिलिताः विंशतिः सिद्ध्यन्ति, न पुनः५४ सिद्धकेवलेभ्यः पुरुषेभ्यः केवलाभ्यः स्त्रीभ्यः केवलेभ्यश्च नपुंसकेभ्यः, एवमनया दिशा सर्वेऽपि भङ्गा भावनीयाः, तदुक्तं सिद्धप्राभृतसूत्रे संस्थान - सेसा उ अट्ठ भंगा दसगं दसगं तु होइ इक्केको ॥” इति, अपरश्वात्र विशेषो दर्श्यते, यथा नन्दनवने चत्वार एकसमये सिद्ध्यन्ति, गा.४८३नंदनवणे चत्तारि' इति सिद्धप्राभृतटीकावचनात् , एकतरस्मिन् विजये विंशतिः, 'वीसा एगयरे विजये' इति वचनात् , संहरणतः | पुनः कर्मभूम्यकर्मभूमिकूटशैलादिषु सर्वेष्वपि स्थानेष्वेकसमयेनोत्कर्षतो दश दश, पण्डकवने तु संहरणतो द्वौ, पञ्चदशस्वपि कर्मभूमिषु प्रत्येकं जन्मतोऽष्टोत्तरं शतं, यदुक्तं सिद्धप्राभृतसूत्रे-"संकमणाए दसगं दो चेव हवन्ति पंडगवणंमि । समएण य अट्ठसयं पन्नरससु कम्मभूमीसु ॥१॥" तथोत्सर्पिण्यामवसर्पिण्यां च प्रत्येकं तृतीये चतुर्थे चारकेऽष्टशतं, अवसर्पिण्यां पञ्चमारके विंशतिः शेषेष्वरकेषु प्रत्येकमुत्सर्पिण्यामवसर्पिण्यां च संहरणतो दश, उक्तं च सिद्धप्राभृतसूत्रे-"ओसप्पिणिउस्सप्पिणि तइयचउत्थयसमासु अट्ठसयं । पञ्चमियाए वीसं दसगं दसगं तु सेसासु ॥१॥" तत्र पञ्चम्यां समायामवसर्पिण्याः सम्बन्धिन्यां नोत्सर्पिण्याः तत्र तीर्थाभावादिति ॥ ४८२ ।। ५३ ॥ इदानीं 'सिद्धाणं संठाणति चतुष्पञ्चाशत्तमं द्वारमाह दीहं वा इस्सं वाजं संठाणं तु आसि पुव्वभवे । तत्तो तिभागहीणा सिद्धाणोगाहणा भणिया ॥४८३ ॥ जं संठाणं तु इहं भवं चयंतस्स चरिमसमयंमि । आसीय पएसघणं तं संठाणं तहिं ११५॥ तस्स ॥४८४ ॥ उत्ताणओ य पासिल्लओ य ठियओ निसन्नओ चेव । जो जह करेइ कालं सो तह उववजए सिद्धो ॥ ४८५॥ S in Education ainelibrary.org Page #225 -------------------------------------------------------------------------- ________________ 'दीहे'त्यादिगाथात्रयं, दीर्घ वा-पञ्चधनुःशतप्रमाणं ह्रखं वा-हस्तद्वयप्रमाणं वाशब्दान्मध्यमं वा विचित्रं, यच्चरमभवे आसीत् । संस्थानं ततः-तस्मात्संस्थानात् त्रिभागहीना-वदनोदरादिरन्ध्रपूरणात् तृतीयेन भागेन हीना सिद्धानामवगाहना, अवगाहन्ते अस्यामित्यवगाहना-स्वावस्थैव भणिता तीर्थकरगणधरैरिति, भवगतसंस्थानप्रमाणापेक्षया त्रिभागहीनं तत्र संस्थानमानमिति भावः ॥ ४८३ ॥ एतदेव स्पष्टतरमुपदर्शयति-'यत्संस्थान' यावत्प्रमाणं संस्थानं 'इह' मनुष्यभवे आसीत् तदेव 'भवं' भवन्ति प्राणिनः कर्मवशवर्तिनोऽस्मिन्निति भवं-शरीरं संसारं वा त्यजतः काययोगं परिजिहानस्येति भावः चरमसमये सूक्ष्मक्रियाऽप्रतिपातिध्यानबलेन वदनोदरादिरन्ध्रपूरणात् त्रिभागहीनं प्रदेशघनं आसीत् तदेव प्रदेशघनं मूलप्रमाणापेक्षया त्रिभागहीनप्रमाणं संस्थानं 'तत्र' लोकाग्रे 'तस्य' सिद्धस्य नान्यदिति || ॥४८॥ तस्य च किमेकेनैवाकारेणावस्थानमुतान्यथाऽपीत्याह-उत्तान एव उत्तानकः पृष्ठतोऽर्धावनतादिस्थानतः पार्श्वतो वा-तिर्यग्व्यवस्थितः, स्थितः-ऊर्द्धस्थानतः निषण्णश्चैव-उपविष्टः, किंबहुना ?, यो 'यथा' येन प्रकारेणावस्थितः सन् कालं करोति स 'तथा' | तेन प्रकारेणोपपद्यते सिद्ध इति ॥ ४८५ ॥ ५४ ॥ इदानीं 'अवठिइठाणं च सिद्धाणं' इति पञ्चपञ्चाशत्तमं द्वारमाह ईसिप्पन्भाराए उवरिं खलु जोयणस्स जो कोसो। कोसस्स य छन्भाए सिद्धाणोगाहणाभणिया ॥४८६ ॥ अलोए पडिहया सिद्धा, लोयग्गे य पइट्ठिया । इह बोंदिं चइत्ताणं, तत्थ गंतूण सिज्झइ॥ ४८७॥ 'ईसी'त्यादि गाथाद्वयं, इह सर्वार्थसिद्धविमानादूर्द्ध द्वादशमिर्योजनैः पञ्चचत्वारिंशद्योजनलक्षविष्कम्भा वृत्तत्वादायामतोऽप्येतावमाना बहुमध्यदेशभागे च आयामविष्कम्भाभ्यामष्टयोजनप्रमाणे क्षेत्रेऽष्टयोजनबाहल्या तदनन्तरं सर्वासु दिक्षु विदिक्षु च प्रदेशहान्या Jain Educati o nal For Private & Personel Use Only hw.jainelibrary.org Page #226 -------------------------------------------------------------------------- ________________ प्रव० सा. रोद्धारे तत्त्वज्ञानवि० ॥ ११६ ॥ Jain Education परिहीयमाना परिहीयमाना सर्वेषु चरमान्तेषु मक्षिकापत्रादपि प्रतनुतरत्वादङ्गुलासयेयभागमात्रबाहल्या सर्वश्वेत सुवर्णमयी स्फटिकनिर्मला उत्तानच्छत्रसंस्थिता घृतभृततथाविधकरोटिकाकारा च ईषत्प्राग्भारा नाम सिद्धशिला भवति, स्थापना चेयं, सर्वार्थाद् द्वादशभिर्योजनैर्लोकान्त इत्यन्ये, तस्याश्चेषत्प्राग्भाराया उपरि योजने गते लोकान्तो भवति, तस्य च योजनस्य य उपरितनक्रोशः - चतुर्थ गव्यूतं तस्य चक्रोशस्य सर्वोपरितने षष्ठे भागे - त्रयस्त्रिंशदधिकानि त्रीणि धनुःशतानि धनुविभागश्चेत्येवंरूपे सिद्धानामवगाहना – अवस्थितिर्भणिता, एतावत्या एवोत्कर्षतः सिद्धावगाहनाया भावात्, यदुक्तं - " तिन्नि सया तेत्तीसा धणुत्तिभागो य कोस छ भाओ । जं परमोगाहोऽयं तो ते कोसस्स छन्भागे ॥ १ ॥ " तथा 'अलोए' इह सप्तमी तृतीयार्थे अलोकेन - केवलाकाशास्तिकायरूपेण 'प्रतिहताः' स्खलिताः सिद्धाः, इह च तत्र धर्मास्तिकायाद्यभावात्तदानन्तर्यवृत्तिरेव प्रतिस्खलनं, न तु सम्बन्धे सति विघातोऽप्रतिघातत्वात्, सप्रतिघातानां हि सम्बन्धे सति विघातो नान्येषां इति, तथा 'लोकस्य' पश्चास्तिकायात्मकस्याप्रे - मूर्धनि 'प्रतिष्ठिताः' अपुनरागत्या व्यवस्थिताः, तथा 'इह' मनुष्यक्षेत्रे 'बोन्दि' तनुं त्यक्त्वा 'तत्र' लोकाने समयान्तरप्रदेशान्तरास्पर्शनेन गत्वा 'सिद्ध्यन्ति' निष्ठितार्था भवन्ति, अत्रानुस्वारलोपो द्रष्टव्यः, अथवा एकवचनतोऽप्येवमुपन्यासः सूत्रशैल्या अविरुद्ध एव, तथा चान्यत्रापि दृश्यते – “वत्थगंधमलंकारं, इत्थिओ सयणाणि य। अच्छंदा जे न भुंजंति, न से चाइत्ति वुच्चइ ॥ १ ॥” ।। ४८६ – ४८७ ।। ५५ ॥ सम्प्रति 'अवगाहणा य तेसिं उक्कोति षट्पञ्चाशत्तमं द्वारमाह तिणि सथा तेत्तीसा धणुत्तिभागो य होइ बोद्धव्वो । एसा खलु सिद्धाणं उक्कोसोगाहणा भणिया ॥ ४८८ ॥ ५५ सिद्धस्थानं गा. ४८६-८७ ५६ उत्कृष्टावगा हना गा. ૪૦૦ ॥ ११६ ॥ jainelibrary.org Page #227 -------------------------------------------------------------------------- ________________ धनुषां त्रीणि शतानि त्रयस्त्रिंशदधिकानि धनुषस्तृतीयभागश्च भवति बोद्धव्यः एषा खलु सिद्धानामुत्कृष्टाऽवगाहना भणिता, इयमत्र भावना-सिद्धिगमनयोग्योत्कृष्टावगाहनायाः पञ्चधनुःशतरूपायास्तृतीयो भागः षट्षष्ट्यधिकं धनुःशतं चतुःषष्टिश्चाङ्गुलानि, स च सिद्धिगमनकाले वदनोदरादिविवरपूरणेन सङ्कोचित इति धनुःशतपञ्चकात्पात्यते, ततः शेषमुत्कृष्टा सिद्धावगाहनेति, यत्पुनः पञ्चविंशत्यधिकपञ्चधनुःशतप्रमाणमुत्कृष्टमवगाहनामानं सिद्धिगमनयोग्यानां मरुदेवीप्रभृतीनां कापि श्रूयते तदादेशान्तरेण ज्ञातव्यं ॥ ४८८ ॥५६॥ इदानीं 'मज्झिमसिद्धोगाहण'त्ति सप्तपञ्चाशत्तमं द्वारमाह चत्तारि य रयणीओ रयणि तिभागूणिया य बोद्धव्वा । एसा खलु सिद्धाणं मज्झिमओगाहणा भणिया ॥ ४८९॥ चतस्रो रत्नयो-हस्ता रनिश्च त्रिभागोना बोद्धव्या, एषा खलु सिद्धानां मध्यमावगाहना भणिता, श्रीमहावीरस्य हि भगवतः सप्त ४ हस्ताः शरीरमानं, ततः सिद्धावस्थायां शुषिरपूरणायाङ्गुलाष्टकाधिकहस्तद्वयरूपे त्रिभागे समुत्सारिते शेषं चत्वारो हस्ताः षोडश चाङ्गुलानि मध्यमावगाहनेति, उपलक्षणं चैतत् , तत उत्कृष्टायाः सिद्धावगाहनाया अधो जघन्यायाश्चोपरि सर्वापि मध्यमावगाहना भवतीत्यवगन्तव्यं, आह-जघन्यपदे सप्तहस्तोच्छ्रितानामागमे सिद्धिरुक्ता तत एषा जघन्या प्राप्नोति कथं मध्यमा?, तद्युक्तं, वस्तुतत्त्वापरिज्ञानात् , जघन्यपदे हि तीर्थकरापेक्षया सप्तहस्तोच्छ्रितानां सिद्धिरुक्ता सामान्यकेवलिनां तु हीनप्रमाणानामपि भवति, इदमपि चावगाहनामानं चिन्त्यते सामान्यसिद्धापेक्षया, ततो न कश्चिद्दोषः ॥ ४८९ ॥ ५७॥ इदानीं 'जहन्न सिद्धोगाहण'त्यष्टपञ्चाशत्तमं द्वारमाह in Edualanb a For Private & Personel Use Only S ainelibrary.org Page #228 -------------------------------------------------------------------------- ________________ प्रव० सा. रोद्धारे तत्त्वज्ञा * नवि० ॥११७॥ *CRESCHOSS एगा य होइ रयणी अट्टेव य अंगुलाइ साहीया । एसा खलु सिद्धाणं जहण्णओगाहणा। भणिया ॥४९॥ एका च भवति रनिः परिपूर्णा अष्टौ चाङ्गुलान्यधिकानि एषा खलु सिद्धानां जघन्यावगाहना भणिता तीर्थकरगणधरैः, सिद्धिगमनयोग्यानां हि जघन्या अवगाहना हस्तद्वयप्रमाणा, ततः शुषिरपूरणाय षोडशाङ्गुललक्षणे त्रिभागे पातिते सति अङ्गुलाष्टकाधिक एको हस्तो जघन्यावगाहना भवति, एषा च कूर्मपुत्रादीनां द्विहस्तानामवसेया, यद्वा सप्तहस्तोच्छ्रितानामपि यबपीलनादिना संवर्तितशरीराणामिति ॥ ४९० ॥ ५८ ॥ इदानीं 'सासयजिणपडिमानामाई'त्येकोनषष्टं द्वारमामश्रणपूर्वमाशिषा प्राह सिरि उसहसेणपहु १ वारिसेण २ सिरिवद्धमाणजिणनाह ३। चंदाणण ४ जिण सव्वेवि भव हरा होह मह तुन्भे ॥ ४९१॥ श्रीवृषभसेनप्रभो! वारिषेण श्रीवर्धमानजिननाथ चन्द्राननजिन सर्वेऽपि यूयं 'भवहराः' संसारनिर्नाशका भवत ममेति ॥ ४९१ ॥ सम्प्रति 'जिनकप्पिगोपगरणसंख'त्ति षष्टितमं द्वारमाह पत्तं पत्ताबंधो पायट्ठवणं च पायकेसरिया। पडलाई रयत्ताणं च गुच्छओ पायनिजोगो ॥४९२॥ तिन्नेव य पच्छागा रयहरणं चेव होइ मुहपोती। एसो दुवालसविहो उबही जिणकप्पियाणं तु ॥४९३ ॥ जिणकप्पियावि दुविहा पाणीपाया पडिग्गहधरा य । पाउरणमपाउरणा एकेका ते भवे दुविहा ॥४९४ ॥ दुग १तिग २ चउक्क ३ पणगं ४ नव ५ दस ६ एक्कारसेव ७ बारसगं ८॥ |५७ मध्यमावगाहनागा. ४८९ ५८ जघन्यावगाहना गा. ४९० ६०शाश्वतिप्रतिमाःगा. ४९१ ॥११७॥ ***** Jan Education For Private Personel Use Only D ainelibrary.org Page #229 -------------------------------------------------------------------------- ________________ Jain Educ एए अट्ठ विगप्पा जिणकप्पे हुंति उवहिस्स ॥ ४९५ ।। पुत्तीरयहरणेहिं दुविहो तिविहो य एककप्पजुओ । चहा कप्पदुएणं कप्पतिगेणं तु पंचविहो ॥ ४९६ ॥ दुविहो तिविहो चउहा पंचवोsबिहु सपायनिज्जोगो । जायइ नवहा दसहा एक्कारसहा दुवालसहा ॥ ४९७ ॥ अहवा दुगं च नवगं वगरणे हुंति दुन्नि उ विगप्पा । पाउरणवज्जियाणं विसुद्ध जिणकप्पियाणं तु ॥ ४९८ ॥ तवेण सुत्तेण सत्तेण, एगत्तेण बलेण य । तुलणा पंचहा वुत्ता, जिणकप्पं पडिवजओ ॥ ४९९ ॥ 'पत्त' मित्यादिगाथाऽष्टकं, उपक्रियते व्रती अनेनेत्युपकरणं - उपधिरित्यर्थः, स चोपधिर्द्विधा - औधिक औपग्रहिकश्च, ओघ :- प्रवाहः सामान्यमितियावत् तत्र भव औधिको नित्यमेव यो गृह्यते इत्यर्थः, उपः - आत्मनः समीपे संयमोपष्टम्भार्थं वस्तुनो ग्रहणमुपग्रहः स प्रयोजनमस्येत्यौ पहिकः, कारणे आपने संयमयात्रार्थं यो गृह्यते न पुनर्नित्यमेव स औपग्रहिक इत्यर्थः, तत्र औधिक उपधिर्द्विविधोगणनाप्रमाणेन प्रमाणप्रमाणेन च तत्र गणनाप्रमाणमेकद्वित्र्यादिरूपं प्रमाणप्रमाणं तु दीर्घपृथुत्वादिरूपं, एवमौपग्रहिकोपधेरपि भेदद्वयं भणनीयं तत्र औधिकोपधिर्गणनाप्रमाणतो जिनकल्पिकानामिह प्रतिपाद्यते, तत्र पात्रं - पतग्रहः १ पात्रबन्धो येन पात्रं धार्यते वस्त्रखण्डेन चतुरस्रेण २ पात्रकस्थापनं कम्बलमयं यत्र पात्रकाणि स्थाप्यन्ते ३ पात्रकेसरिका - पात्रप्रत्युपेक्षणिका या चिलिमिलिकेति प्रसिद्धा ४ पटलानि यानि भिक्षां भ्रमद्भिः पात्रोपरि दीयन्ते ५ रजस्त्राणानि - पात्र वेष्टनकानि ६ प्राकृतत्वाच्च सूत्रे एकवचननिर्देशः गोच्छक:कबलखण्डमयो यः पात्रकोपरि दीयते ७ अयं सप्तविधः पात्रनिर्योगः, पात्र परिकर इत्यर्थः ॥ ४९२ ॥ तथा त्रय एव प्रच्छादकाः - प्रावरणरूपाः कल्पा इत्यर्थः द्वौ सूत्रमयावेक ऊर्णामयो ३ रजोहरणं ४ चैव भवति मुखपोतिका ५, एष उत्कर्षतो द्वादशविध उपधिर्जिनकल्पिकानां ernational Page #230 -------------------------------------------------------------------------- ________________ प्रव० सा- भवति ॥४९३॥ ननु जिनकल्पिका एकस्वरूपा एव भवन्त्याहोश्चित्पृथक्वरूपा अपीत्याह-'जिणे त्यादि,जिनानां कल्प:-आचारो जिनकल्पः स | ६१ जिन रोद्धारे विद्यते येषां ते 'अत इनिठना'विति (पा०५-२-११५) ठनि जिनकल्पिकाः, अपिः पुनरर्थो, जिनकल्पिकाः पुनर्द्विविधा-द्विभेदाः, तावेव | कल्पिकोतत्त्वज्ञा- भेदावाह-पाणी एव पात्रं येषां ते पाणिपात्रा:-पाणिपात्रभोजिन एके, पतद्धराः-पतगृहभोजिनो द्वितीयाः, ते पुनरेकैके द्विभेदापकरणानि नवि० भवेयुः-सप्रावरणा अप्रावरणाश्च, अत्र च सूत्रे प्राकृतत्वात्सलोपो द्रष्टव्यः ॥४९४॥ ननु जिनकल्पिकानां द्वादशविध उपधिरभिदधे स किं गा.४९२ सर्वेषामेकविध एव भवति ?, नेत्याह-'दुगे'त्यादि,द्विकं त्रिकं चतुष्कं पञ्चकं नवकं दशकं एकादशकं द्वादशकमित्येतेऽष्टौ विकल्पा जिनकल्पे ४९९ ॥११८॥ भवन्त्युपधेरिति ॥ ४९५ ॥ तानेव व्याचष्टे-'पुत्ती'त्यादिगाथाद्वयं, मुखपोतिकारजोहरणाभ्यां द्विविधः, कोऽर्थः ?-मुखपोतिकारजोहरणलक्षणमुपकरणद्वयमेव पाणिपात्राः प्रावरणवर्जिता जिनकल्पिका धारयन्ति, तथा तेषामेव सप्रावरणानामेकेन कल्पेन युक्तः सन् पूर्वोक्त उपधिस्त्रिविधो भवति, तथा स एव मुखवस्त्रिकारजोहरणरूप उपधिः कल्पद्वयेन सहितश्चतुर्विधः कल्पत्रयेण संयुक्तः पुनः पञ्चविधो भवति, तथा पूर्वोक्त एव द्विविधस्त्रिविधश्चतुर्विधः पञ्चविधश्च उपधिः सप्तविधपात्रनिर्योगसहितः सन् यथाक्रमं नवविधो दशविध एकादशविधो द्वादशविधश्चजायते, तत्र रजोहरणमुखपोतिकासप्तविधपात्रनिर्योगसहितो नवविध उपधिः पात्रभोजिनामप्रावरणानां ज्ञेयः, शेषस्तु दशविध Pएकादशविधो द्वादशविधश्च सप्रावरणानां पात्रभोजिनामिति ॥ ४९६-४९७ ॥ अथ सूत्रकृदेवाप्रावरणानामुपकरणसङ्ख्यामाह-'अहवे'-II त्यादि, पूर्व सामान्यतो जिनकल्पिकोपधेरष्टौ भेदाः प्रतिपादिताः, अथवा द्विकं नवकं चेति द्वावेव भेदौ, तत्र द्विकं रजोहरणमुखपोतिकारूपं ||| नवकं तु रजोहरणमुखपोतिकासप्तविधपात्रनिर्योगलक्षणं, इह च ये प्रावरणवर्जितास्ते स्वल्पोपधित्वेन विशुद्धजिनकल्पिका भण्यन्ते, तेषामेवेदं ॥११८॥ द्विकनवकलक्षणं भेदद्वयं, अविशुद्धजिनकल्पिकानां तु पूर्वोक्ता एव भेदा इति ॥ ४९८ ॥ जिनकल्पप्रतिपत्तिश्च परिकर्मणापूर्विकैव भवति in Educator For Private & Personel Use Only jainelibrary.org Page #231 -------------------------------------------------------------------------- ________________ SANSAR अतः पूर्व परिकर्मणाप्रतिपादनार्थमाह-'तवेणे'त्यादि, तोल्यते-परीक्ष्यते आत्मा यया सा तुलना-परिकर्मणा आत्मनो जिनकल्पाङ्गीकरणं प्रतिपरीक्षणमित्यर्थः, सा पञ्चधा-पञ्चभेदा उक्ता जिनकल्पं प्रतिपद्यमानस्य, कथमिति तत्राह-'तपसा' चतुर्थादिषण्मासान्ततपोऽभ्यासेनात्मानं भावयति, यद्येतावत्तपः कुर्वाणः प्रथममेव न बाध्यते तदा जिनकल्पं प्रतिपद्यते, नान्यथेति भावः १ 'सूत्रेण' नवपूर्वादिलक्षणेन जिनकल्पोचितेन तथाऽभ्यासं करोति यथा पश्चानुपूर्व्यादिक्रमेण तत्परावर्तयितुं शक्नोति २ 'सत्त्वेन' मानसिकावष्टम्भलक्षणेनात्मानं तथा तोलयति यथा शून्यगृहचत्वरश्मशानादिस्थानेषु भयजनकेषु कायोत्सर्गादिकरणसमये निसर्गनिरर्गलदुर्गोपसर्गपरीषहादिभिरक्षोभ्यो भवति ३ एकत्वेनात्मानं भावयति, एकाक्येव पर्यटन यदि विश्रोतसिकादिभिः [परिणामवक्रतादिभिः ] न बाध्यते तदा जिनकल्पं प्रतिपद्यते, नान्यथेति ४ 'बलेन' एकाङ्गुष्ठाद्यवष्टम्भतश्विरस्थायित्वादिरूपेण शारीरेण धृतिरूपेण च मानसेनावष्टम्भेनात्मानं परीक्षयतीति ५, एतैः ।। पञ्चमिः प्रकारैस्तुलनां विधाय पश्चाजिनकल्पप्रतिपत्तिः करणीयेति ॥४९९।। इदानीं 'थविरकप्पोवगरणाइंति एकषष्टितमं द्वारमाह एए चेव दुवालस मत्तग अइरेग चोलपट्टो उ। एसो चउदसरूवो उवही पुण थेरकप्पंमि॥५०॥ तिणि विहत्थी चउरंगुलं च भाणस्स मज्झिमपमाणं । एत्तो हीण जहन्नं अइरेगयरंतु उक्कोसं ॥५०१॥ पत्ताबंधपमाणं भाणपमाणेण होइ कायव्वं । जह गंठिमि कयंमि ३ कोणा चउरंगुला हंति ॥५०२॥ पत्तगठवणं तह गुच्छगो य पायपडिलेहणी चेव । तिण्हंपि उ पमाणं विहत्थी चउरंगुलं चेव ॥ ५०३ ॥ अड्डाइजा हत्था दीहा छत्तीसगुले रुंदा। बीयं पडिग्गहाओ ससरीराओ य निप्फण्णं ॥८॥॥५०४ ॥ कयलीगन्भदलसमा पडला उकिहमज्झिमजहण्णा । गिम्हे Jain Education For Private & Personel Use Only jainelibrary.org Page #232 -------------------------------------------------------------------------- ________________ प्रव० सा रोद्धारे तत्त्वज्ञानवि० ६१ स्थविरकल्पिकोपकरणानि गा. ५००-१९ ॥११९॥ हेमंतंमि य वासासु य पाणरक्खट्ठा ॥५०५॥ तिण्णि चउ पंच गिम्हे चउरो पंचच्छगं च हेमंते। पंच च्छ सत्त वासासु होति घणमसिणरूवा ते ॥५०६॥ माणं तु रयणत्ताणे भाणपमाणेण होड निष्फलं । पायाहिणं करतं मज्झे चउरंगुलं कमइ ॥५०७॥ कप्पा आयपमाणा अड्डाइज्जा य वित्थडा हत्था। दो चेव सुत्तियाओ उण्णिय तइओ मुणेयव्वो॥५०८॥ बत्तीसंगुलदीहं चउवीसं अंगुलाई दंडो से । अटुंगुला दसाओ एगयरं हीणमहियं वा ॥५०९॥ चउरंगुलं विहत्थी एयं मुहणंतगस्स उ पमाणं । बीओऽवि य आएसो मुहप्पमाणेण निष्फण्णं ॥५१॥ जो मागहओ पत्थो सविसेसयरं तु मत्तगपमाणं । दोसुवि दव्वग्गहणं वासावासे य अहिगारो॥५११॥ सूवोयणस्स भरियं दुगाउअद्धाणमागओ साहू । भुंजइ एगट्ठाणे एयं किर मत्तगपमाणं ॥५१२॥ दुगुणो चउग्गुणो वा हत्थो चउरस्स चोलपट्टो उ । थेरजुवाणाणहा सण्हे थुल्लंमि य विभासा ॥५१३ ॥ संथारुत्तरपदो अड्डाइजा य आयया हत्था । दोण्हंपि य वित्थारो हत्थो चउरंगुलं चेव ॥ ५१४ ॥ आयाणे निक्खमणे ठाणे निसियण तुयह संकोए । पुवि पमजणट्ठा लिंगट्ठा चेव रयहरणं ॥५१५॥ संपाइमरयरेणू पमजणट्ठा वयंति मुहपोत्तीं। नासं मुहं च बंधइ तीए वसहि पमजंतो ॥५१६ ॥ छक्कायरक्खणट्ठा पायग्गहणं जिणेहिं पन्नत्तं । जे य गुणा संभोगे हवंति ते पायगहणेऽवि ॥५१७॥ तणगहणानलसेवानिवारणा धम्मसुक्कझाणहा। दिटुं कप्पग्गहणं गिला R ॥११९॥ Jain Education a l For Private Personal Use Only KIjainelibrary.org Page #233 -------------------------------------------------------------------------- ________________ Jain Educatio मरणा चैव ॥ ५९८ ॥ वेउव्वऽवाउडे वाइए य ही खद्धपजणणे चेव । तेसिं अणुग्गहट्ठा लिंगुदयहा य पट्टो य ॥ ५१९ ॥ 'एए' इत्यादि गाथा विंशतिः, एत एव - अनन्तरोदिता जिनकल्पिकसम्बन्धिनः पात्रकाद्या मुखवस्त्रिकापर्यन्ता द्वादश उपधिभेदाः, अतिरिक्तं च मात्रकं चोलपट्टकच, एष चतुर्दशविध उपधिः पुनः 'स्थविरकल्पे' स्थविरकल्पविषये भवति गणनाप्रमाणेनेति ॥ ५०० ॥ | इदानीं पात्रकस्य प्रमाणमाह - 'तिनी' त्यादि, तिस्रो वितस्तयश्चतुरङ्गुलं च चतुर्णामङ्गलानां समाहारश्चतुरङ्गुलं चत्वार्यङ्गुलानि चेत्यर्थः, इदं भाजनस्य मध्यमं प्रमाणं, अयमर्थः - वर्तुलस्य सर्वतः समचतुरस्रस्य सुप्रतिष्ठानस्य निश्छिद्रस्य निर्व्रणस्य स्निग्धवर्णोपेतस्य पात्रस्य परिधिर्दवरकेण मीयते, तत्र च मिते यदा मानदवरकस्तिस्रो वितस्तयश्चत्वारि चाङ्गुलानि भवन्ति तदा तत्पात्रं मध्यमप्रमाणं भवति, 'इतो' मध्यमप्रमाणात् पात्रकात् हीनं द्विवितस्त्येकवितस्त्यादिमानं यत्पात्रं तज्जघन्यं, 'अतिरिक्ततरं तु' मध्यमप्रमाणात्तद्बहत्तरमुत्कृष्टं भवति ॥ ५०१ ॥ पात्रबन्धप्रमाणमाह - 'पत्ते' त्यादि, पात्रबन्धप्रमाणं भाजनप्रमाणेन भवति करणीयं, यदि मध्यमं पात्रं भवति तदा पात्रबन्धकोऽपि ( प्रन्थानं ५००० ) तत्प्रमाणः कार्यः, अथ जघन्यं तदा सोऽपि तदनुसारेण करणीयः, अथोत्कृष्टप्रमाणं पात्रं तदा सोऽपि गुरुतरः कार्यः, किं बहुना ?, यथा प्रन्थौ 'कृते' दत्ते सति 'कोणाः' मन्थेरभ्वलाश्चतुरङ्गुला भवन्ति तथा पात्रबन्धकः कार्य इति ॥ ५०२ ॥ अथ पात्रस्थापनकगोच्छकपात्रप्रत्युपेक्षणिकानां प्रमाणमाह- 'पत्तगे 'त्यादि, अथ पात्रकस्थापनं तथा गोच्छकस्तथा पात्रप्रतिलेखनी च एतेषां त्रयाणामपि प्रमाणमेका वितस्तिश्चतुर्भिरङ्गुलैरधिका षोडशाङ्गुलानीत्यर्थः, प्रयोजनं तु पात्रबन्धपात्रस्थापनयो रजःप्रभृतिरक्षणं गोच्छकस्य भाजनवस्त्राणां पटलादीनां प्रमार्जनं केशरिकायास्तु पात्रप्रमार्जन मिति, उक्तं च - " रयमाइरक्खणट्ठा पत्ताबंधो य पायठवणं च । होइ पम tional ww.jainelibrary.org Page #234 -------------------------------------------------------------------------- ________________ प्रव० सा रोद्धारे तत्त्वज्ञानवि० ॥ १२० ॥ Jain Educatio जणहेडं गुच्छओ भाणवत्थाणं ॥ १ ॥ पायपमज्जणहेडं केसरिया इत्थ होइ णायव्वा ॥” [ रजआदिरक्षणार्थं पात्रबन्धश्च पात्रस्थापनं च । भवति प्रमार्जनहेतोर्गोच्छको भाजनवस्त्राणां ॥ १ ॥ पात्रप्रमार्जनहेतोः पात्रकेसरिका भवति ज्ञातव्या ॥ ] ॥ ५०३ ॥ अथ पटलानां प्रमाणमाह- 'अड्डे' त्यादि, अर्धतृतीयान् हस्तान् - साधौ द्वौ हस्तौ दीर्घाणि - आयतानि षटूत्रिंशदङ्गुलानि एको हस्तो द्वादशाङ्गुलानि चेत्यर्थो | रुद्राणि - विस्तीर्णानि पटलकानि भवन्ति, अथवा द्वितीयमिदं प्रमाण-पतद्ग्रहात् स्वशरीराच्च निष्पन्नं, कोऽर्थः ? - महति पात्रके स्थूले शरीरे लघुतरे पात्रके कृशे शरीरे वा पटलकान्यपि तदनुसारेण करणीयानि ॥ ५०४ ॥ तानि च कीदृशानि भवन्तीत्याह - ' कयली' त्यादि, कदली| गर्भदलसमानि शुक्लानि मसृणलक्ष्णानि घनानि चेत्यर्थः क्षौमाणि पटलान्युत्कृष्टमध्यमजघन्यभेदभिन्नानि भवन्ति, उत्कृष्टत्वमध्य मत्वजघन्य| त्वानि तु शोभनत्वादिस्वरूपापेक्षया परिगृह्यन्ते, न तु सङ्ख्यापेक्षया, तानि च 'ग्रीष्मे' उष्णकाले 'हेमन्ते' शीतकाले 'वर्षासु च' वर्षाकाले प्रत्येकं २ त्रिविधानि ज्ञेयानि तानि च किमर्थं क्रियन्ते ?, तत्राह - 'प्राणरक्षार्थी' सम्पातिमादिजीवरक्षणनिमित्तं, उपलक्षणत्वात्पक्षिपुरी| षपांशुपातादिरक्षणार्थं लिङ्गसंवरणार्थश्व, एतदुक्तं भवति - अस्थगित पात्र के सम्पातिमाः सवाः पतन्ति पवनप्रकम्पितपादपादेः पत्रपुष्प| फलादीनि सचित्तरजःसलिलादयो व्योमवर्तिविहङ्गमपुरीषवा त्याह तपांशु प्रकरादयश्च निपतन्ति ततस्तत्संरक्षणार्थ पटलानि धियन्ते, तथा भिक्षां भ्रमतः साधोः कदाचिद्वेदोदयोऽपि सम्भवति ततस्तैर्विकृतलिङ्गस्थगनं क्रियते ॥ ५०५ ॥ अथैतेषामेवोत्कृष्टमध्यमजघन्यानां ग्रीष्मादिषु सङ्ख्यामाह - 'तिण्णी 'त्यादि, ग्रीष्मे उत्कृष्टानि - अत्यन्तशोभनानि त्रीणि पटलानि भवन्ति, कालस्यात्यन्तरूक्षत्वात् सत्वरं सचित्तपृथ्वीरजःप्रभृतीनां परिणतेस्तेन पटलभेदायोगात्, मध्यमानि-न शोभनानि नाप्यशोभनानि चत्वारि तेषां प्रभूततराणामेव स्वकार्यसाधनात्, जघन्यानि - जीर्णप्रायाणि अत्यन्तमशोभनानि पश्चैव । तथा हेमन्ते उत्कृष्टानि चत्वारि, कालस्य स्निग्धत्वाद्विमर्देन पृथ्वीरजःप्रभृतीनां ६१ स्थवि - रकल्पि - कोपकरणानि गा. ५००-१९ ॥ १२० ॥ w.jainelibrary.org Page #235 -------------------------------------------------------------------------- ________________ परिणतेस्तेन पटलभेदसम्भवात् , मध्यमानि पञ्च, जघन्यानि तु षडेव । तथा वर्षासूत्कृष्टानि पञ्च, कालस्यात्यन्तस्निग्धत्वादतिचिरेण पृथ्वी-||३| रजःप्रभृतीनां परिणतेस्तेन पटलभेदयोगात् , मध्यमानि षड् , जघन्यानि तु सप्तैव पटलानि भवन्तीति, तानि च पटलानि तथा घनमसणरूपाणि कर्तव्यानि यथा तैस्तिरोहितः सविताऽपि न दृश्यते, प्राकृतत्वाञ्च पुंस्त्वमिति॥२०६॥ इदानीं रजत्राणप्रमाणमाह-'माण'मित्यादि, 'मानं तु' प्रमाणं 'रजस्त्राणे' रजत्राणविषयं भाजनप्रमाणेन-पात्रकप्रमाणेन भवति निष्पन्नं, तञ्चैवं वेदितव्यमित्याह-प्रादक्षिण्यं वेष्ठनं कुर्वन पात्रस्य मध्ये चतुरङ्गुलमिति-चत्वार्यङ्गुलानि यावत्क्रमति-अधिकं तिष्ठति, एतदुक्तं भवति-पात्रकानुरूपं रजत्राणं कर्तव्यं, किंबहुना ?, तिर्यक् प्रदक्षिणाक्रमेण भाजने वेष्ट्यमाने भाजनस्य मध्यभागो यथा चतुर्भिरङ्गुलै रजत्राणेनातिक्रम्यते तथा रजत्राणं विधेयं-कार्य, प्रयोजनं चास्य मूषकभक्षणरेणूत्करवर्षोदकावश्यायसचित्तपृथिवीकायादिसंरक्षणं, उक्तं च-"मूसगरयउकेरे वासासिण्हारए य रक्खट्टा । होति गुणा रयत्ताणे एवं भणियं जिणिदेहिं ॥१॥" [मूषकरजउत्केरः वर्षा अवश्याये रजसि च रक्षार्थ । भवन्ति गुणा रजत्राणे एवं भणितं जिनेन्द्रः॥१॥] ॥५०७॥ इदानीं कल्पप्रमाणमाह-कप्पे'त्यादि, कल्पा आत्मप्रमाणाः-सार्धहस्तत्रयप्रमाणा दैर्ध्यतः सार्धहस्तद्वयप्रमाणाश्च विस्तरतो विधेयाः, तेषां च मध्ये द्वौ 'सौत्रिको' सूत्रनिष्पन्नौ प्रच्छादनपटीरूपौ तृतीयः पुनरौर्णिकः-ऊर्णानिष्पन्नः कम्बल इत्यर्थः ॥५०८॥ इदानीं रजोहरणमानमाह-'बत्ती'त्यादि,द्वात्रिंशदङ्गुलानि दीर्घ तावद्रजोहरणं सामान्येन कार्य, तत्र च चतुर्विशतिरकुलानि दण्डः 'से' तस्य करणीयः, अष्टाङ्गुलाश्च दसिकाः कार्याः, अथवा एकतरत् हीनमधिकं वा कार्य, कोऽर्थः ?-दण्डो वा हीनो दसिका अधिकमानाः दण्डोऽधि. कप्रमाणो दसिका हीनप्रमाणाः, सर्वथा समुदायतस्तद् द्वात्रिंशदङ्गुलं कर्तव्यमिति । यच्चाधुनातनाः साधुमान्द्याः केचिदेवमाचक्षते-रजोहरणं । इतः प्रारभ्य बहुतरदोषसंभव इतीति पर्यन्तः पाठः केनापि कारणेन नष्टो मुद्रिते एतदीयादशैं । अ.सा.२१ Join Education Intemat For Private 3 Personal Use Only Page #236 -------------------------------------------------------------------------- ________________ शितं कुया गीताथैः प्रव० सा रोद्धारे तत्त्वज्ञा | रकल्पि असाह, नवि० ॥१२१॥ ROCRACARE मध्यभागे पाशकत्रययुक्तं भवतु 'मझे तिपासियं कुजत्ति [मध्ये त्रिपाशितं कुर्यात् ] सिद्धान्तवचनात् अधस्तनदवरकं तु (ये ) बनन्ति ला |६१ स्थविरजोहरणे ते मिथ्यादृशः साधवो भगवदाज्ञाभङ्गकारित्वादिति, तान् प्रतीदमभिधीयते-गीतार्थैः रजोहरणे अधस्तनदवरकबन्धस्याचरितत्वात् | मिथ्यादृष्टिता न तद्वन्धकसाधूनां, न चाशठपञ्चगीतार्थाचरितं कुर्वतां भगवदाज्ञाभङ्गोऽपि कश्चन, 'असढेहिं समाइन्नं जं कत्थइ केणई कोपकरअसावजं । न निवारियमन्नेहि य तं बहुगुणमेवमायरियं ।। १॥ [अशठैः समाचीर्ण यत् क्वचित् केनचित् असावा । न निवारितमन्यैश्च दाणानि गा. तद् बहुगुणमेवमाचरितं ॥ १॥] इति गणधरैरेवाभिहितत्वात् , अपरं च-एवं व्याकुर्वतां गीतार्थाचरितं च न्यकुर्वतां तेषामेव मिथ्या- ५००-१९ दृष्टिताप्रसक्तिः, यतस्तेऽपि अहो सिद्धान्तोक्तकारकंमन्या! भवद्भिः सिद्धान्तोक्तादधिकं किमपि न विधीयते ?, तत आस्तां तावदन्यत् रजोहरणमपि 'घणं मूले थिरं मझे, अग्गे मद्दवजुत्तयं । एगंगियं अझुसिरं, पोरायाम तिपासियं ॥ १॥ अप्पोल्लं मिउ पम्हं, पडिपुण्णं हत्थपूरिमं । रयणीपमाणमित्तं, कुज्जा पोरपरिग्गहं ॥ २ ॥ [घनं मूले स्थिरं मध्ये अग्रे मार्दवयुक्तं एकाङ्गिक अशुषिरं पर्वायाम त्रिपा| शितं ॥ १॥ पोल्लररहितं मृदु पक्ष्मलं प्रतिपूर्ण हस्तपूरकं । हस्तप्रमाणं कुर्यात् पर्वपरिग्राह्यं ॥ २ ॥] इत्यागमानभिहितं कुर्वतां भवतामपि भगवदाज्ञाभङ्गकारित्वेन मिथ्यादृष्टित्वं प्राप्तं, ततो भवद्भिरपि गीतार्थाचरितमवश्यं शरणीकर्त्तव्यं अन्यथा तु बहुतरदोषसंभव इति । मुखवत्रिकामानमिदानीमाह-'चउ'इत्यादि, चत्वार्यङ्गलानि एका च वितस्तिरेतच्चतुरस्रस्य मुखानन्तकस्य-मुखवत्रिकायाः प्रमाणं, अथवा द्वितीय आदेशो-मतान्तरं मुखप्रमाणेन निष्पन्नं मुखानन्तकं, एतदुक्तं भवति-वसतिं प्रमार्जयतः साधो सिकामुखयो रजःप्रवेशरक्षणार्थ ॥१२१॥ |उच्चारभूमौ नाशिकाभेदोषपरिहारार्थ च यावता मुखं प्रच्छाद्यते व्यस्रं कोणद्वये गृहीत्वा पृष्ठतश्च कृकाटिकायां यावता प्रन्थिदोतुं शक्यते तावत्प्रमाणा मुखवस्त्रिका करणीयेति ॥ ५१० ॥ इदानी मात्रकप्रमाणमाह-'जो'इत्यादि,यो 'मागधो' मगधदेशोद्भवः प्रस्थः-दो असईओ Jain Education SR.jainelibrary.org a For Private 8 Personal Use Oply l Page #237 -------------------------------------------------------------------------- ________________ लापसई दो पसईओ य सेइया होइ । चउसेइयाहिं कुलओ चउकुलओ मागहो पत्थो ॥ १ ॥ [ द्वे असती प्रमृतिः द्वे प्रसृती सेतिका भवति चतसृभिः सेतिकाभिः कुलवः चतुष्कुलवो मागधः प्रस्थः ॥१॥] इति क्रमनिष्पन्नः तन्मानात्सविशेषतरं-अधिकतरं मात्रकप्रमाणंद भवति, तेन च किं प्रयोजनमित्याह-द्वयोरपि-वर्षावर्षयोः-वर्षाकालऋतुबद्धकालयोर्गुर्वादिप्रायोग्यद्रव्यग्रहणं क्रियते, अयमधिकार: इदं मात्रकस्य प्रयोजनं, एतदुक्तं भवति-यदि तत्र क्षेत्रे गुरुग्लानप्राघूर्णाकादिप्रायोग्यद्रव्यस्यावश्यंभावी लाभः तदा वैयावृत्त्यकरसङ्घाMilटक एव मात्रके तत्प्रायोग्यं द्रव्यं गृह्णाति, असति च प्रायोग्यद्रव्यस्य ध्रुवलाभे सर्व एव सङ्घाटका मात्रकेषु गुर्वादिप्रायोग्यं द्रव्यं गृह्णन्ति, यतो न ज्ञायते कः किं लप्स्यते आहोश्चिन्नेति, तथा यत्र यत्र क्षेत्रे काले वा स्वभावेनैव भक्तपानं संसज्यते तत्र प्रथमं मात्रके तद् गृह्यते, ततः शोधयित्वा भक्तपानमितरेषु पतद्ग्रहेषु प्रक्षिप्यते, तथा दुर्लभघृतादिद्रव्यग्रहणं सहसादानग्रहणं च तेन क्रियते, इत्यादि मात्रकस्य प्रयोजनमिति ॥५११॥ अपरं च मात्रकस्य प्रमाणमाह-'सूओ'इत्यादि, अत्र प्राकृतत्वेन विभक्तिव्यत्ययात्सूपोदनेन-दालीकूरेण भृतं यदेकं | स्थानं-भाजनरूपं द्विगव्यूतादध्वन आगतः साधु ते तदेतत्किल मात्रकस्य द्वितीयं प्रमाणं, मूलनगरादुपनगरगोकुलादिषु द्विगव्यूतस्थितेषु। | भिक्षामटित्वा समागत्य वसती मात्रके सर्व प्रक्षिप्य तदानीमेतावता श्रमेण एकस्थानस्थितस्तत्सूपादिकं भुङ्क्ते यदि च यावन्मानं सूपादिकं |साधु क्तुं शक्नोति तावन्मात्रमेव तत्र मात्रके माति न न्यूनमधिकं वा तदा तत्प्रमाणं मात्रकस्येति तात्पर्य ॥ ५१२ ॥ इदानी चोलपट्टमा-1 नमाह-'दिगुणो'इत्यादि, द्विगुणश्चतुर्गुणो वा कृतः सन् यथा हस्तप्रमाणश्चतुरस्रश्च भवति तथा चोलस्य-पुरुषचिह्नस्य पट्टः-प्रावरणवस्त्रं चोलपट्टः कार्यः, किमर्थं द्विगुणश्चतुर्गुणो वेत्याह-'थेरजुवाणाणढ'त्ति क्रमेण स्थविराणां यूनां च साधूनामर्थाय-प्रयोजनाय, स्थविराणां द्विहस्तः, तदिन्द्रियस्य प्रबलसामर्थ्याभावादल्पेनाप्यावरणात् , यूनां च चतुर्हस्तश्चोलपट्टकः करणीय इति भावः, 'सण्हे थुलंमि य द्विगुणश्चतुर्गुणो वा कृतः सन् यथा मण स्थविराणां यूनां च साधूनामबाडे लंमि य । Jain Education Pamelional For Private & Personel Use Only Mr.jainelibrary.org Page #238 -------------------------------------------------------------------------- ________________ प्रव० सा रोद्धारे तत्त्वज्ञानवि० ॥ १२२ ॥ Jain Educatio विभास'त्ति लक्षणे स्थूले च चोलपट्टे 'विभाषा' विविधा भाषा, अर्थ भेदो-यदुत स्थविराणां लक्ष्णः करणीयस्तदिन्द्रियस्पर्शेन चोलपट्टस्योपघाताभावात, यूनां तु स्थूल इति ॥ ५९३ ॥ इदानीं पूर्वमनुद्दिष्टयोरप्युपकरणप्रस्तावादौपग्रहिकोपधिरूपयोः संस्तारकोत्तरपट्टरूपयोर्मानमाह-'संथे 'त्यादि, संस्तारक उत्तरपट्टश्चेति द्वयमपि प्रत्येकमर्धतृतीय हस्तौ आयतं भवति, द्वयोरपि संस्तारकोत्तरपट्टयोर्विस्तारः - पृथुत्वमेको हस्तश्चतुरङ्गुलं- चत्वार्यङ्गुलानि, प्रयोजनं च संस्तारकस्य प्राणिरेणुसंरक्षणं, तदभावे हि शुद्धभूमौ शयानस्य साधोः पृथिव्यादीनां प्राणिनामुपमर्दो भवति रेणुश्च शरीरे लगति, तथा उत्तरपट्टोऽपि क्षौमिकः षट्पदिकासंरक्षणार्थं संस्तारकस्योपरि आस्तीर्यते, अन्यथा कम्बलमयसंस्तारकशरीरयोः संघर्षेण षट्पदिकाविराधना स्यादिति ॥ ५१४ ॥ अथ सूत्रकृदेव केषाञ्चिदुपकरणानां प्रयोजनं प्रतिपिपादविपुः पूर्वं तावद्रजोहरणस्य प्रयोजनमाह - ' आये'त्यादि, आदाने - ग्रहणे निक्षेपे - मोचने स्थाने - ऊर्ध्वस्थाने निषदने - उपवेशने त्वग्वर्तने- शयने सङ्कोचने च पादादीनां पश्चात्करणे सम्पातिमादिसूक्ष्मजीवसंरक्षणाय पूर्व-आदौ भूम्यादेः प्रमार्जनार्थं रजोहरणं तीर्थकरैः कथितं पूर्वमप्रमार्जिते हि पात्रादौ तदादाने क्रियमाणेऽवश्यं मशक कुंध्वादीनामुपघातो भवति, रजोहरणेन तु प्रमार्जने कृते तेषां रक्षा कृता भवति, तथाऽर्हद्दीक्षायां लिङ्गं-चिह्नमेतत् प्रथममिति ॥ ५१५ ।। अथ मुखवस्त्रिकायाः प्रयोजनमाह - 'संपे 'त्यादि, सम्पातिमा जीवा मक्षिकामशका| दयस्तेषां रक्षणार्थं भाषमाणैर्मुखे मुखवस्त्रिका दीयते, तथा रजः - सचित्तः पृथिवीकायस्तत्प्रमार्जनार्थं रेणुप्रमार्जनार्थं च मुखपोत्तिकां वदन्तिप्रतिपादयन्ति तीर्थकरादयः, तथा वसतिं प्रमार्जयन् साधुर्नासां मुखं च बध्नाति - आच्छादयति 'तया' मुखपोतिकया यथा मुखादौ रेणुर्न | प्रविशतीति ॥ ५१६ ॥ इदानीं पात्रग्रहणस्य प्रयोजनमाह - 'छक्काये' त्यादि, पट्कायरक्षणार्थं पात्रग्रहणं जिनैः प्रज्ञप्तं, पात्रकरहितो हि साधुर्भोजनार्थी षडपि जीवनिकायान् परिशाटनादिदोषेण विनाशयतीति, ये च गुणाः - गुरुग्लान वृद्ध बालभिक्षा भ्रमणासहिष्णुराजपुत्रप्राघूर्णकाल ional ६१ स्थवि - रकल्पि - कोपकरणानि गा ५००-१९ ॥ १२२ ॥ w.jainelibrary.org Page #239 -------------------------------------------------------------------------- ________________ ब्धिमत्साध्वादेर्भिक्षादानादयः सम्भोगे-एकमण्डलीरूपे व्यावर्णिताः सिद्धान्ते त एव गुणाः पात्रग्रहणेऽपि भवन्ति, पात्रग्रहणमन्तरेण कथमे-13 तनिमित्तं भिक्षा समानीयत इति भावः ॥५१७॥ इदानीं कल्पानां प्रयोजनमाह-तणे'त्यादि, तृणानां-व्रीहिपलालादीनां प्रहणं तृणग्रहणं | अनल:-अग्निस्तस्य सेवा तयोर्निवारणार्थ कल्पग्रहणं, असति कल्पे शीतादौ सति गाढे पलालाग्निसेवामवश्यं करोति तत्करणे च जीववधः, तथा धर्मशुक्लध्याननिमित्तं दृष्ट-अनुज्ञातं कल्पग्रहणं तीर्थकृद्भिः, शीताद्युपद्रवे हि कल्पप्रावृत्तः सुखेन धर्मशुक्लध्याने अध्यामे करोतीति, |अन्यथा शीतादौ कम्पमानकायो दन्तवीणामनवरतं वादयन् कथङ्कारं ते ध्याने विधास्यतीति?, तथा ग्लानसंरक्षणार्थ दृष्टं कल्पग्रहणं, अन्यथा शीतवातादिना बाध्यमानो ग्लानो गाढतरं ग्लानो भवति, तथा मरणार्थ कल्पग्रहणं, मृतस्य ह्युपरि प्रच्छादनार्थ कल्पः क्रियते, इतरथा लोकव्यवहारादिबाधा कृता भवति ।। ५१८ ॥ इदानी चोलपट्टस्य प्रयोजनमाह-वेउव्वेत्यादि, यस्य साधोः प्रजननं-साधनं वैक्रिय-विकृतं भवति यथा दाक्षिणात्यपुरुषाणामग्रभागे विध्यते प्रजननं तच्च तथाविधं दृष्टं विकृतं भवति ततस्तत्प्रच्छादनार्थ चोलपट्टकोऽनुजज्ञे, 'अवाउडे'त्ति पदं सर्वत्र सम्बध्यते ततोऽप्रावृते-अपरिहिते चोलपट्टके एते दोषा भवन्ति, यथा-कश्चित्साधुरप्रावृतसाधनो |भवति अग्रभागे चर्मणा अनाच्छादितलिङ्गो दुश्चर्मा इत्यर्थः, ततस्तदनुग्रहार्थ चोलपट्टोऽनुज्ञातः, तथा कश्चित् साधुर्वातिको भवतिवातेन च तदीयसाधनमुच्छूनं भवति ततस्तदनुग्रहाय चोलपट्टोऽनुमतः, तथा प्रकृत्यैव कश्चित् ह्रीमान्-लज्जालुर्भवति ततस्तत्प्रावरणाय चोलपट्टः तथा स्वभावेनैव कश्चित् 'खद्धपजणण'त्ति बृहत्साधनो भवति लोकश्च तथाविधं तं दृष्ट्वा हसति ततस्तथाविधानुग्रहाय चोलपट्टः, | तथा लिङ्गोदयार्थ चोलपट्टः कदाचिन्मनोहररूपामनुपमयौवनां वनितां विलोक्य लिङ्गस्योदयो भवति अथवा तदीयं लिङ्गं मनोरमं | Jain Education For Private & Personel Use Only TMainelibrary.org Page #240 -------------------------------------------------------------------------- ________________ प्रव० सा- रोद्धारे तत्त्वज्ञानवि० ॥१२३॥ SARKARRORANG चोलपट्टानाच्छादितं दृष्ट्वा स्त्रिया एव लिङ्गोदयो भवति ततस्तत्प्रच्छादनाय पट्टः-चोलपट्टोऽनुज्ञात इति ॥ ५१९ ॥ इदनीमिहेव द्वारे ६१ प्रत्ये. उपकरणादिव्यवस्थार्थ साधुभेदानाह 18 कबुद्धादि: अवरेवि सयंबुद्धा हवंति पत्तेयबुद्धमुणिणोऽवि । पढमा दुविहा एगे तित्थयरा तदियरा अवरे भेदाः गा. ॥५२० ॥ तित्थयरवजियाणं बोही उवही सुयं च लिंगं च । नेयाइँ तेसि बोही जाइस्सरणाइणा ५२०-२८ होइ ॥ ५२१ ॥ मुहपत्ती रयहरणं कप्पतिगं सत्त पायनिजोगो । इय बारसहा उवही होइ सयंबुद्धसाहूणं ॥५२२॥ हवइ इमेसि मुणीणं पुव्वाहीयं सुअं अहव नत्थि । जइ होइ देवया से लिंगं अप्पइ अहव गुरुणो ॥ ५२३ ।। जइ एगागीविहु विहरणक्खमो तारिसी व से इच्छा । तो कुणइ तमन्नहा गच्छवासमणुसरइ निअमेणं ॥५२४ ॥ पत्तेयबुद्धसाहूण होइ वसहाइदंसणे बोही। पोत्तियरयहरणेहिं तेसि जहण्णो दुहा उवहीं ॥ ५२५ ॥ मुहपोत्ती रयहरणं तह सत्त य पत्तयाइनिजोगो । उक्कोसोऽवि नवविहो सुयं पुणो पुव्वभवपढियं ॥ ५२६ ॥ एकारस अंगाइं जहन्नओ होइ तं तहुक्कोसं । देसेण असंपुन्नाई हृति पुव्वाइं दस तस्स ॥ ५२७ ॥ लिंगं तु देवया देइ होइ कइयावि लिंगरहिओवि । एगागी च्चिय विहरइ नागच्छइ गच्छवासे सो॥५२८॥ ॥१२३॥ 'अवरेऽवी'त्यादिगाथानवकं, 'अपरेऽपि' जिनकल्पिकस्थविरकल्पिकेभ्यः पूर्वभणितेभ्योऽन्येऽपि मुनयो भवन्ति स्वयम्बुद्धाः प्रत्येक|बुद्धाश्च, अपि: चार्थे, तत्र प्रथमाः-स्वयम्बुद्धा द्विविधाः-एके तीर्थकरास्तदितरे-तीर्थकरव्यतिरिक्ताः 'अपरे' द्वितीयाः, इह च तीर्थकरव्य-| Jain Education in For Private Personel Use Only lainelibrary.org Page #241 -------------------------------------------------------------------------- ________________ RAGRAP * तिरिक्तरधिकारः, तत्र स्वयम्बुद्धप्रत्येकबुद्धानां बोध्युपधिश्रुतलिङ्गकृतो विशेषः ॥ ५२० ॥ तत्र स्वयम्बुद्धानां बोध्यादीन्याह-'तित्थे'त्यादि गाथाचतुष्टयं, तीर्थकरवर्जितानां स्वयम्बुद्धानां बोधिः-धर्मप्राप्तिरुपधिः-उपकरणानि श्रुतं-ज्ञानं लिङ्ग चेति ज्ञेयानि प्रत्येकबुद्धेभ्यो भेदप्रतिपादकानि चत्वारि स्थानानि, तान्येव क्रमेणाह-तेषां बोधिर्बाह्यप्रत्ययमन्तरेणैव निजजातिस्मरणादिना भवति, तथा मुखपोत्तिका रजोहरणं| कल्पत्रिकं सप्तविधश्च पात्रनियोग इति द्वादशधा उपधिर्भवति स्वयम्बुद्धसाधूनां, तथा एषा-स्वयम्बुद्धसाधूनां पूर्वजन्मन्यधीतं-पठितं श्रुतं भवति अथवा नैव भवति पूर्वाधीतं श्रुतं किन्तु नवतरपठितमेव, ततो यदि पूर्वाधीतं श्रुतं तेषामुपतिष्ठते तदा 'से'त्ति तस्य स्खयम्बुद्धस्य तादेवता 'लिङ्ग' रजोहरणादिकमर्पयति, उपलक्षणमेतत् , गुरुसन्निधौ वा गत्वा लिङ्गं प्रतिपद्यते, अथ न पूर्वाधीतं श्रुतमुपनिष्ठते तदा गुरव एव लिङ्गमर्पयन्ति, अयं च यद्येकाक्यपि विहरणक्षमो-विहारं कर्तुं समर्थस्तादृशी वा तस्य इच्छा-एकाकिविहारकरणेऽभिलाष स्ततः करोति तं-एकाकिविहारं, 'अन्यथा' एकाकिविहाराक्षमतायामिच्छाया अभावे च गच्छवासमनुसरति-गच्छ एवास्ते 'नियमेन' दि निश्चयेन, इदं च पूर्वाधीतश्रुतसद्भाव एव द्रष्टव्यं, पूर्वाधीतश्रुताभावे तु गच्छवास एवावश्यं व्यवतिष्ठते इति, तथा चोक्तं-"पुव्वाहीयं सुयं से हवइ वा न वा, जइ से नत्थि तो लिंग नियमा गुरुसंनिहे पडिवज्जइ गच्छे य विहरइत्ति, अह पुब्वाहीयसुयसंभवो अत्थि तो से लिंगं देवया पयच्छइ, गुरुसन्निहे वा पडिवाइ, जइ एगविहारविहरणे समत्थो इच्छा व से तो एको चेव विहरइ, अन्नहा गच्छे विहरइत्ति,"| इदानी प्रत्येकबुद्धानां बोध्यादीनि चत्वारि स्थानान्याह-पत्ते इत्यादिगाथाचतुष्टयं प्रत्येकबुद्धसाधूनां बाह्यवृषभादिकारणदर्शने बोधिनियमतो भवति, तथा तेषामुपधिर्द्विविधो-जघन्य उत्कृष्टश्च, तत्र जघन्यो मुखपोतिकारजोहरणाभ्यां द्विधा, उत्कृष्टोऽपि मुखपोतिकारजोहरण8 सप्तविधपात्रनिर्योगरूपो नवविधः, तथा श्रुतं पुनः पूर्वभवपठितमेव तेषां नियमतो भवति, तच्च जघन्यत एकादशाङ्गानि-आचारादीनि, ACKAGES Jain Education .onal R jainelibrary.org Page #242 -------------------------------------------------------------------------- ________________ -- - - प्रव० सा- रोद्धारे तत्त्वज्ञानवि० |६२ सा व्युपकरणानि गा. ५२९-३९ ॥१२४॥ तथोत्कृष्टं श्रुतं देशेन-एकदेशेनोनानि-असम्पूर्णानि भवन्ति पूर्वाणि दश 'तस्य' प्रत्येकबुद्धस्य, लिङ्गं तु-रजोहरणादिकं देवतैव तस्य ददाति कदाचिच लिङ्गरहितोऽपि भवति तथा एकाक्येव विहरति वसुन्धरायां, न पुनरागच्छति गच्छवासे स इति ॥ ५२१-२८॥ इदानीं 'साहुणीणोवगरणाईति द्वाषष्टं द्वारमाह उवगरणाई चउद्दस अचोलपट्टाई कमढयजुयाई । अजाणवि भणियाई अहियाणिवि हंति ताणेवं ॥ ५२९ ॥ उग्गहऽणंतग १ पट्टो २ अहोरुय ३ चलणिया ४ य बोद्धव्वा । अभितर ५ बाहि. नियंसणी ६ य तह कंचुए ७ चेव ।। ५३० ॥ उक्कच्छिय ८ वेगच्छिय ९ संघाडी १० चेव खंध. गरणी ११ य । ओहोवहिं मि एए अजाणं पन्नवीसं तु ।। ५३१॥ अह उग्गहणंतगं नावसंठियं गुज्झदेसरक्खट्ठा । तं तु पमाणेणेकं घणमसिणं देहमासज्ज ॥५३२॥ पट्टोवि होइ एगो देहपमाणेण सो उ भइयव्यो । छायंतोग्गहणंतं कडिबद्धो मल्लकच्छा व ॥ ५३३ ॥ अद्धोरुगोवि ते दोवि गिहिउं छायए कडीभागं । जाणुपमाणा चलणी असीविया लंखियाए व ॥५३४ ॥ अंतोनियंसणी पुण लीणतरी जाव अद्धजंघाओ। बाहिरगा जा खलुगा कडीइ दोरेण पडियद्धा ॥५३५॥ छाएइ अणुक्कुइए उरोरुहे कंचुओ असिव्वियओ। एमेव य ओकच्छिय सा नवरं दाहिणे पासे ॥५३६॥ वेगच्छिया उ पट्टो कंचुगमुक्कच्छिगं च छायंतो। संघाडीओ चउरो तत्थ दुहत्था उवसयंमि ॥ ५३७ ॥ दोन्नि तिहत्थायामा भिक्खट्ठा एग एगमुबारे। ओसरणे चउहत्थानिस ॥१२४॥ Jain Education Nirjainelibrary.org Page #243 -------------------------------------------------------------------------- ________________ पणपच्छायणा मसिणा ॥ ५३८ ॥ खंधगरणी उ चउहत्थवित्थडा वायविहुयरक्खट्ठा । खुजक- रणी उ कीरइ रूववईणं कुडहहेऊ ॥ ५३९॥ । 'उ'त्यादिगाथैकादशकं, पूर्वोक्तानि पत्तं पत्ताबंधों' इत्यादीनि उपकरणादीनि चतुर्दश अचोलपट्टानि-चोलपट्टकरहितानि कमढगयुतानि |आर्यिकाणामपि भणितानि, पात्रादीनां च प्रमाणं गणनया स्वरूपेण च स्थविराणामिव द्रष्टव्यं, कमढकं च-लेपिततुम्बकभाजनरूपं कांस्यमयबृहत्तरकरोटिकाकारमेकैकं संयतीनां निजोदरप्रमाणेन विज्ञेयं, संयतीनां च मण्डलीमध्ये पतद्ग्रहको न भ्रमति एकस्याः संयत्या अपरस्याः | कार्ये न समायाति तुच्छस्वभावात् किन्तु कमढक एवार्यिका भोजनक्रियां कुर्वन्तीत्यतः कमढकग्रहणं, 'अहियाणिवि होंति ताणेवंति अधिकान्यपि-पूर्वोक्तचतुर्दशोपकरणव्यतिरिक्तान्यप्युपकरणान्यार्यिकाणां भवन्ति, तानि चैवं ॥ ५२९॥ यथा-अवग्रहानन्तकं १ पट्टकः २ अरुकं ३ चलनिका ४ च बोद्धव्या, अभ्यन्तरनिवसनी ५ बहिर्निवसनी ६ च तथा कञ्चुकश्चैव ७ उपकक्षिका ८ वैकक्षिका ९ सङ्घाटी |१० चैव स्कन्धकरणी ११ च एते आर्यिकाणां सम्बन्धिनि ओघोपधौ पञ्चविंशतिर्भेदाः ।।५३०-३१॥ एतान् स्वयमेव व्याचष्टे-'अथे'त्यानन्तर्ये, अवग्रह इति योनिद्वारस्य सामयिकी संज्ञा तस्यानन्तकं-वस्त्रं अवग्रहानन्तकं, तच्च नौसंस्थानं-बेडिकाकारं मध्यभागे विशालं पर्यतभागयोस्तु तनुकमित्यर्थः, गुह्यदेशरक्षार्थ-ब्रह्मचर्यसंरक्षणार्थ गृह्यते, तत्पुनर्गणनाप्रमाणेनैकं भवति, तथा आर्तवबीजपातसंरक्षणार्थ घन-घनवस्त्रेण क्रियते, पुरुषसमानकर्कशस्पर्शपरिहरणार्थ च ममृणं-मसृणवस्त्रेण क्रियते, मसृणे हि वस्ने स्त्रीयोनिस्पर्शसदृशः स्पर्शो भवति, सजातीयश्च सजातीये न प्रभवतीति मसृणग्रहणं, तथा 'देहमाश्रित्य' देहानुमानेन प्रमाणं तस्य करणीयं, देहो हि कस्याश्चित्तनुः कस्याश्चित्स्थूलः ततस्तदनुसारेण विधेयमित्यर्थः ॥ ५३२ ॥ पट्टोऽपि गणनाप्रमाणेन भवत्येकः पर्यन्तभागवर्तिबीटकबन्धः पृथुत्वेन चतु Jain Education Mainelibrary.org Page #244 -------------------------------------------------------------------------- ________________ 24 प्रव० सा रोद्धारे तत्त्वज्ञा ६२ साव्युपकरणानि गा. ५२९-३९ नवि० ॥१२५॥ RECORRECARRORS रङ्गुलप्रमाणः समतिरिक्तो वा दैर्येण तु स्त्रीकटीप्रमाणः, स च देहप्रमाणेन भजनीयः, पृथुलकटीभागाया दीर्घः कृशकटीभागायाश्च इस्व इत्यर्थः, अवप्रहानन्तकस्य पुरतः पृष्ठतश्च द्वावपि पर्यन्तभागावाच्छादयन् वर्धावत्कटयां बध्यते, तस्मिंश्च बद्धे मल्लकच्छावद्भवति ।। ५३३ ।। अध ऊरुकाध भजतीति निरुक्तवशाद?रुकः, तौ द्वावपि-अवग्रहानन्तकपट्टौ गृहीत्वा-अवष्टभ्य सर्व कटीभागमाच्छादयति, स च मल्लचलनाकृतिः, केवलं ऊोरन्तरे ऊरूद्वये च कसाबद्धा, चलनकाऽपीदृश्येव, केवलमधो जानुप्रमाणा अस्यूता कसा| निबद्धा लङ्खिका-वंशोपरिनर्तकी तत्परिधानवत् ॥ ५३४ ॥ अन्तर्निवसनी पुनरुपरि कटीभागादारभ्य अधः अर्धजचं यावद्भवति, सा च परिधानकाले लीनतरा परिधीयते, आकुलतया जनहासो मा भूदिति, बहिर्निवसनी या उपरि कटीत आरभ्य अधो यावत् खलुगो8 गुल्फः (घुटी) कट्यां च दवरकेण प्रतिबद्धा भवति ॥ ५३५ ॥ इदमधः शरीरस्य षड्विधमुपकरणमुक्तं, अथ ऊर्ध्वकायस्य कथ्यते, तत्र-छाएई'त्यादि, दैर्घ्यमाश्रिय स्वहस्तेनार्धतृतीयहस्तप्रमाणः पृथुत्वेन तु हस्तमानः यद्वा निजनिजशरीरप्रमाणनिष्पन्नः, अस्यूतः पार्श्वद्वयेऽपि कसाबद्धः कापालिककञ्चुकवत्कञ्चुकः क्रियते, स च उरोरुहौ-स्तनौ छादयति, किम्भूतौ ?, तत्राह-'अणुक्कुइए'त्ति अणु-स्वल्पं यथा भवति एवं कुचितौ-कचुकाभ्यन्तरे ससंचारौ न गाढं सम्पृक्तावित्यर्थः गाढपरिधाने हि अतिविविक्तविभागतया जननयनमन:-| स्पृहणीयरूपौ भवतः तस्मात्कञ्चुकस्य शिथिलमेव परिधान विधेयमिति, कक्षायाः समीपमुपकक्षं तदाच्छादिका ओपकक्षिका 'एवमेव || कञ्चुकवद्भवति, सा च अस्यूता समचतुरस्रा स्वहस्तेन सार्धहस्तप्रमाणा उरोभागं दक्षिणपार्श्व पृष्ठं च प्रच्छादयन्ती वामस्कन्धे-वामपार्श्वे |च बीटकप्रतिबद्धा परिधीयते ॥ ५३६ ॥ वेगच्छियत्ति पूर्वार्ध, उपकक्षिकाविपरीतो वैकक्षिकालक्षणः पट्टो भवति, तुशब्द उपकक्षिकासा-13 |दृश्यावधारणे वामपार्श्वपरिधानविशेषे वा द्रष्टव्यः, स च कञ्चुकमुपकक्षिकां चाच्छादयन् वामपार्श्वे परिधीयते 'संघाडीओ'इत्यादिसार्धा गाथा -ASEARCANCIENCCC ॥१२५॥ Jain Educatio n al For Private & Personel Use Only Mrjainelibrary.org Page #245 -------------------------------------------------------------------------- ________________ Jain Educatio उपरि परिभोगाय चतस्रः सङ्घाट्यो भवन्ति, एका द्विहस्ता पृथुत्वेन ।। ५३७ ॥ द्वे त्रिहस्ते, एका च चतुर्हस्ता दैर्येण तु चतस्रोऽपि सार्धहस्तत्रयप्रमाणाश्चतुर्हस्ता वा द्रष्टव्याः, तत्र 'द्विहस्ता' द्विहस्तविस्तृता उपाश्रये भवति, न तां विहाय प्रकटदेहया कदाचिदासितव्यमिति भाव:, ये च द्वे 'त्रिहस्तायामे' त्रिहस्तविस्तृते भवतस्तयोर्मध्ये एका मिक्षार्थं एका उच्चारे भवति, भेदग्रहणं गोचर्याद्युपलब्धतुल्यवेपादिपरिहारार्थं, तथा अवसरणे - समवसरणे व्याख्याने नात्रादौ 'चतुर्हस्ता' चतुर्हस्तविस्तृता सङ्घाटिर्भवति, सा च अनिषण्णप्रच्छादनायोपयुज्यते, यतो न तत्र संयतीभिरुपवेष्टव्यं किन्तु ऊर्ध्वाभिरेव स्थातव्यं, ततस्तया स्कन्धादारभ्य पादौ यावद् प्रतिन्यो वपुः प्रच्छादयन्तीति, एताञ्च पूर्वप्रावृतवेषप्रच्छादनार्थं श्लाघादीत्यर्थं च मसृणाः क्रियन्ते, चतस्रोऽपि च गणनाप्रमाणेन एकमेव रूपं, युगपत्परिभोगाभावात् ॥ ५३८ ॥ 'खंधे' त्यादि स्कन्धकरणी 'चतुर्हस्तविस्तृता' चतुर्हस्तदीर्घाच समचतुरस्रा प्रावरणस्य वातविधुतरक्षणार्थं चतुष्पुटीकृत्य स्कन्धे ध्रियते, सैव च स्कन्धकरणी रूपवत्याः संयत्याः कुडुभनिमित्तं कुब्जकरण्यपि क्रियते, पृष्ठप्रदेशे स्कन्धादधः संवृततया मसृणवस्त्रपट्टकेन उपकक्षिकावैकक्षिका निबद्धया तया विरूपतापादनाय कुडुभं विधीयते इति भावः ॥ ५३९ ॥ ६२ ॥ सम्प्रति 'जिणकप्पियाण संखा उक्किट्ठा एगवसहीए 'त्ति त्रिषष्टं द्वारमाह किपिया य साहू उक्कोसेणं तु एगवसहीए । सत्त य हवंति कहमवि अहिया कइयावि नो हुति ॥ ५४० ॥ इह च विनेयजनानुग्रहार्थं किञ्चिदप्रतीतार्थत्वादुत्तरत्र यथालन्दकल्पादौ सप्रयोजनत्वाच्च प्रथमं जिनकल्पिकस्वरूपमेव निरूप्यतेतत्र जिनकल्पं प्रतिपित्सुना प्रथममेव पूर्वापररात्रकाले तावदिदं चिन्तनीयं - विशुद्धचारित्रानुष्ठानेन कृतं मयाऽऽत्महितं शिष्यादिनिष्पादनतः tional *%% % %% औ Page #246 -------------------------------------------------------------------------- ________________ प्रव० सा रोद्धारे तत्त्वज्ञा नवि० ॥ १२६ ॥ Jain Education परहितं च, जाताश्चेदानीं मम गच्छपरिपालनसमर्थाः शिष्याः, ततो विशेषतः साम्प्रतमात्महितं ममानुष्ठानमुचितं इति विचिन्त्य चेदं सति परिज्ञाने निजमायुः शेषं स्वयमेव पर्यालोचयति, परिज्ञानाभावे पुनरन्यमतिशायिनमाचार्यादिकं पृच्छति, तत्र स्वल्पे स्वायुषि | भक्तपरिज्ञानादीनामन्यतमन्मरणमङ्गीकरोति, अथ दीर्घमायुः केवलं जङ्घाबलपरिक्षीणस्तदा वृद्धवासं स्वीकुरुते, पुष्टायां तु शक्तौ जिनकल्पं प्रतिपद्यते, तं च प्रतिपत्तुकामः पूर्वमेव पञ्चभिस्तुलनाभिरात्मानं तोलयति, तद्यथा – “तवेण सत्तेण सुत्तेण, एगत्तेण बलेण य । तुलणा पंचहा वृत्ता जिणकप्पं पडिवज्जओ ॥ १ ॥” [ तपसा सत्त्वेन सूत्रेण एकत्वेन बलेन च । तुलना पञ्चधोक्ता जिनकल्पं प्रतिपद्यमानस्य ॥ १ ॥ ] तुलना भावना परिकर्म चेत्येकार्थानि, तत्राचार्योपाध्यायप्रवर्तकस्थविरगणावच्छेदकखरूपाः प्रायः पश्चैव जनाः प्रश|स्ताभिरेताभिः पञ्चभिर्भावनाभिर्जिनकल्पं प्रतिपित्सवः प्रथममेवात्मानं भावयन्ति, अप्रशस्तास्तु कन्दर्पदेव किल्विषाभियोगिकाऽऽसुरसम्मोहस्वरूपाः पञ्च भावना वक्ष्यमाणाः सर्वथा दूरतः परिहरन्ति तत्र तपसाऽऽत्मानं भावयंस्तथा क्षुधां पराजयति यथा देवाद्युपसर्गादि| नाऽनेषणीयादिकरणतो यदि षण्मासान् यावदाहारं न लभते तथापि न बाध्यते, सत्त्वभावनया तु भयं निद्रां च पराजयते, तत्र भयनिद्राजयार्थं रात्रौ सुप्तेषु सर्वसाधुपूपाश्रय एव कायोत्सर्गं कुर्वतः प्रथमा सत्त्वभावना भवति, द्वितीयाद्यास्तूपाश्रयबाह्यादिप्रदेशेषु, आह च "पढमा उवस्सयंमि य बीया बाहिं तइया चउक्कमि । सुन्नघरंमि चउत्थी अह पंचमिया मसामि ॥। १ ।।" [ प्रथमोपा - श्रये च द्वितीया बहिः तृतीया चतुष्के । शून्यगृहे चतुर्थी अथ पञ्चमी श्मशाने ॥ १ ॥ ] सूत्रभावनया तु निजनामवत्तथा परिचितं सूत्रं करोति यथा दिवा रात्रौ वा शरीरच्छायाद्यभावे ऽप्युच्छ्वासप्राणस्तोकलवमुहूर्तादिकं कालं सूत्रपरावर्तनानुसारेणैव सर्वं सम्यगवगच्छति, एकत्वभावनया चात्मानं भावयन् सङ्घाटकसंघाटक साध्वादिना सह पूर्वप्रवृत्तानालापसूत्रार्थ सुखदुःखादिप्रश्नमिथः कथादिव्यतिकरा ६३ एक वसतिजि नकल्पि काः गा. ५४० ॥ १२६ ॥ jainelibrary.org Page #247 -------------------------------------------------------------------------- ________________ अ. सा. २२ Jain Education निराकरोति, ततो बाह्यममत्वे मूलत एव व्यवच्छेदिते पञ्चाद्देहोपध्यादिभ्यो ऽपि भिन्नमात्मानमवलोकयन् सर्वथा तेष्वपि निरभिष्वङ्गो भवति, बलभावनायां बलं द्विविधं शारीरं मनोधृतिबलं च तत्र शारीरमपि बलं जिनकल्पाईस्य शेषजनातिशायिकमेष्टव्यं तपःप्रभृतिभिस्तु अपकृष्यमाणस्य यद्यपि शारीरं बलं तथाविधं न भवति तथापि धृतिबलेनात्मा तथा भावयितव्यो यथा महद्भिरपि परीषहोपसर्गैर्न बाध्यते, एताभिः पञ्चभिर्भावनाभिर्भावितात्मा जिनकल्पिकप्रतिरूपो गच्छेऽपि प्रतिवसन्नुपध्याहारविषये द्विविधे परिकर्मणि प्रवर्तते, तत्र यदि पाणिपात्रलब्धिरस्ति ततस्तदनुरूपमेव परिकर्म चेष्टते, अथ पाणिपात्रलब्धिर्नास्ति ततः पतग्रहधारित्वपरिकर्मणि यथायोगं प्रवर्तते, आहारपरिकर्मणि तु तृतीयपौरुण्यामवगाढायां वल्लचणकादिकमन्तं प्रान्तं रूक्षं च - "संसट्टमसंसट्टा उद्घड तह अप्पलेवडा चेव । उग्गहिया पग्गहिया उज्झियधम्मा य सत्तमिया ॥ १ ॥” [ असंसृष्टा संसृष्टा उद्धृता तथा अल्पलेपिका । अवगृहीता प्रगृहीता | उज्झितधर्मा च सप्तमी ॥ १ ॥ ] एतासां सप्तानां पिण्डैषणानां मध्ये आद्यद्वयवर्ण्य शेषाणां पञ्चानां मध्यादन्यतरैषणाद्वयाभिग्रहेणाहारं गृह्णाति तत्राप्येकया भक्तमपरयाऽन्वेषणया पानकमिति ॥ एवमाद्यागमोक्तविधिना गच्छान्तर्गतः पूर्वमेवात्मानं परिकर्मयित्वा | ततो जिनकल्पं प्रतिपित्सुः समग्रमपि सङ्घ मीलयति, तदभावे स्वगणं तावद्वश्यमाह्वयते, ततस्तीर्थकरसमीपे तदभावे गणधरसन्निधाने तदसत्त्वे च चतुर्दशपूर्वधरसविधे तदसम्भवे दशपूर्वधरान्तिके तदलाभे तु वटाश्वत्थाशोकपादपादीनामासत्तौ महत्या विभूत्या जिनकल्पमभ्युपगच्छति, निजपदव्यवस्थापितं सूरिं सबालवृद्धं गच्छं विशेषतः पूर्वविरुद्धांश्च क्षमयति, तद्यथा - "जइ किंचि पमाएणं न सुदु भे वट्टियं मए पुवि । तं भे खामेमि अहं निस्सल्लो निक्कसाओ य ॥ १ ॥ आनंदमंसुपायं कुणमाणा तेऽवि भूमिगयसीसा । खामिंति तं जहरिहं जहारिहं खामिया तेणं ॥ २ ॥” [ यदि किञ्चित् प्रमादेन न सुष्ठु भवतां वृत्तं मया । तत् भवतां क्षमयाम्यहं निश्शल्यो ainelibrary.org Page #248 -------------------------------------------------------------------------- ________________ प्रव० सा रोद्वारे तत्त्वज्ञानवि० ॥ १२७ ॥ Jain Education निष्कषाय ॥ १ ॥ आनन्दाश्रुप्रातं कुर्वाणास्तेऽपि भूमिगतशीर्षाः । क्षमयन्ति यथार्ह यथार्ह क्षमितास्तेन ॥ २ ॥ ] निजपदस्थापितसूरेः शेषसाधूनां चानुशास्ति प्रयच्छति, यथा – “पालेज्जसु गणमेयं अप्पडिबद्धो य होज्ज सव्वत्थ । एसो य परंपरओ तुमंपि अंते कुणसु एवं ॥ १ ॥ पुव्वपवण्णं विणयं मा हु पमाएहि विणयजोग्गेसुं । जो जेण पगारेण उवजुज्जइ तं च जाणेहि ॥ २ ॥” तथा "ओमो समराइणिओ अप्पतरसुओ य मा य णं तुब्भे । परिभवह एस तुम्हवि विसेसओ संप्रयं पुज्जो || ३ ||" [ पालयेर्गणमेनमप्रतिबद्धश्च भवेः सर्वत्र । एष च परम्परकः त्वमप्यन्ते कुर्याः ॥ १ ॥ पूर्वप्रपन्ने विनये मा प्रमादीर्विनययोग्येषु यो येन प्रकारेणोपयुज्यते तं च जानीयाः ॥ २ ॥ ] [ अवमः समरानिकः अल्पतरश्रुत इति मैनं परिभूत युष्माकमेष संप्रति विशेषतः पूज्यः ॥ ३ ॥ ] $ इत्यादिशिक्षां दत्त्वा गच्छाद्विनिर्गते चक्षुर्गोचरातीते तस्मिन्नानन्दिताः साधवः प्रतिनिवर्तन्ते, एवं च प्रतिपन्नजिनकल्पो यत्र ग्रामादौ मासकल्पं चतुर्मासकं वा करिष्यति तत्र षट् भागान् ग्रामादेः कल्पयति, ततश्च यत्र भागे एकस्मिन् दिने गोचरचर्यायां हिण्डितस्तत्र पुनरपि सप्तम एव दिवसे पर्यटति, मिक्षाचर्यां ग्रामान्तरगमनं च तृतीयपौरुष्यामेव करोति, चतुर्थपौरुषी तु यत्रावगाहते तत्र नियमादवतिष्ठते, भक्तं पानकं च पूर्वोक्तपणाद्वयाभिप्रणालेपकृदेव गृह्णाति, एषणादिविषयं मुक्त्वा न केनापि सार्धं जल्पति, उपसर्गपरीषहान् सर्वानपि सहत एव, रोगेऽपि चिकित्सां न कारयत्येव तद्वेदनां तु सम्यगेव विषहते, एकाक्येव च भवति, अनापातासंलोकादिदशगुणोपेत एव स्थण्डिले उच्चारादि करोति, जीर्णवस्त्राणि च तत्रैव त्यजति, प्रमार्जनादिपरिकर्मविरहितायां वसतौ तिष्ठति, यद्युपविशति तदा नियमादुत्कटुक एव न तु निषद्यायामौपग्रहिकोपकरणस्यैवाभावात् मासकल्पेनैव चायं विहरति मत्तमतङ्गजव्याघ्रसिंहादिके च संमुखे समापतत्युन्मार्गगमनादिना ईर्यासमितिं न भिनत्ति, श्रुतसम्पदपि चास्य जघन्यतो नवमस्य पूर्वस्य तृतीयमाचारवस्तु, तत्र हि न्यक्षेण काल ६३ एकवसतिजि नकल्पि काः गा. ५४० ॥ १२७ ॥ jainelibrary.org Page #249 -------------------------------------------------------------------------- ________________ Jain Education | परिज्ञानं, उत्कर्षतस्तु असम्पूर्णानि दश पूर्वाणि, प्रथमसंहननो वज्रकुड्यसमानावष्टम्भश्चायं भवति, लोचं चासौ नित्यमेव विधत्ते, आव| श्यकीनैषेधि की मिध्यादुष्कृतगृहि विषयपृच्छोपसंपल्लक्षणाः पञ्च सामाचार्योऽस्य भवन्ति, अन्ये त्वाहुः - आवश्यकी नैषेधिकीगृहस्थोपसम्पल्लक्षणास्तिस्र एव, आरामादिनिवासिन ओघतः पृच्छादीनामपि असम्भवादित्याद्यन्याऽपि जिनकल्पिकानां सामाचारी कल्पग्रन्थादेवगन्तव्या ॥ तथा जिनकल्पिक स्थितिप्रतिपादनार्थं सोपयोगत्वात् कानिचिद् द्वाराणि दर्श्यन्ते, तद्यथा— क्षेत्रद्वारं १ कालद्वारं २ चारित्रद्वारं ३ तीर्थद्वारं ४ पर्यायद्वारं ५ आगमद्वारं ६ वेदद्वारं ७ कल्पद्वारं ८ लिङ्गद्वारं ९ ध्यानद्वारं १० गणनाद्वारं ११ अभिप्र हद्वारं १२ प्रवाजनाद्वारं १३ निष्प्रतिकर्मताद्वारं १४ भिक्षाद्वारं १५ पथद्वारं १६ चेति, तत्र तीर्थपर्यायागमवेदध्यानाभिग्रहप्रव्रज्यानि - ष्प्रतिकर्मताभिक्षापथद्वाराण्ये कोनसप्ततितमे परिहारविशुद्धिद्वारे यथा वक्ष्यन्ते तथैवात्रापि ज्ञेयानि, क्षेत्रद्वारे जन्मना सद्भावेन च पञ्चदशस्वपि कर्मभूमिषु संहरणेन त्वकर्मभूमिष्वपि भवति, कालद्वारे अवसर्पिण्यां जन्मना तृतीयचतुर्थारकयोरेव व्रतस्थस्तु पञ्चमारकेऽपि, उत्सर्पिण्यां तु व्रतस्थस्तृतीयचतुर्थारकयोरेव, जन्मना तु द्वितीयारकेऽपि प्रतिभागकाले तु दुष्षमसुषमारूपे जन्मतः सद्भावतश्च प्राप्यते, | विदेहेष्वपि जिनकल्पिकानां सद्भावात् संहरणेन पुनः सर्वस्मिन्नपि काले प्राप्यते, चारित्रद्वारे प्रतिपद्यमानकः सामायिकच्छेदोपस्था| पनीययोरेव, मध्यमविदेहतीर्थकृतां सामायिके प्रथमपश्चिमजिनयोस्तु छेदोपस्थापनीये, पूर्वप्रतिपन्नस्तु सूक्ष्मसम्पराययथाख्यातचारित्रयोरपि, स चोपशमश्रेण्यामेव, न तु क्षपकश्रेण्यां 'तज्जम्मे केवल पडिसेहभावाओ' [ तज्जन्मनि केवलप्रतिषेधभावात् ] इतिवचनात् कल्पद्वारे स्थितकल्पेऽस्थितकल्पे च भवति, लिङ्गद्वारे प्रतिपद्यमानको द्विविधेऽपि द्रव्यभावरूपे लिङ्ग भवति, पूर्वप्रतिपन्नस्तु भावलिङ्गेऽवश्यमेव, द्रव्यलिङ्गे तु भाज्यो हृतजीर्णतादिभिः कदाचिद् द्रव्यलिङ्गस्याभावात्, गणनाद्वारे प्रतिपद्यमानका जघन्यत एकादय उत्कर्षतः tional Page #250 -------------------------------------------------------------------------- ________________ प्रव० सा. रोद्धारे तत्त्वज्ञानवि० ॥१२८॥ शतपृथक्त्वं, पूर्वप्रतिपन्नाः पुनर्जघन्यत उत्कर्षतश्च सहस्रपृथक्त्वं, केवलमुत्कृष्टाजघन्यं लघुतरं, इत्याद्यन्यदपि जिनकल्पिकस्वरूपं समय-IR | ६४ सूरिसमुद्रादवसेयमिति । सम्प्रति सूत्रमनुश्रियते, जिना-च्छनिर्गतसाधुविशेषाः तेषां कल्पः-समाचारस्तेन चरन्तीति जिनकल्पिकाः ते च गुणाः गा. जिनकल्पिकसाधवः उत्कर्षत एकस्यां वसतौ सप्त भवन्ति, अधिका-अष्टादयः कथमपि कदाचनापि न भवन्ति, यद्यपि चैकस्यां वसता ५४१-४९ वुत्कृष्टतः सप्त जिनकल्पिकाः प्रतिवसन्ति तथापि परस्परं न भाषन्ते, धर्मवार्तामपि न कुर्वन्ति वीथ्यामपि चैकस्यामेक एव जिनकल्पिकः प्रतिदिनमटति, न पुनरपर इति, उक्तं च-"एक्काए वसहीए उक्कोसेणं वसंति सत्त जिणा। अवरोप्परसंभासं चइति अन्नान्नवीहिं च ॥१॥ [एकस्यां वसतौ उत्कर्षतो वसन्ति सप्त जिनाः। परस्परं संभाषं त्यजन्ति अन्याऽन्यवीथिं च ( व्रजन्ति ) ॥१॥] ॥५४०॥ 'छत्तीसं सूरिणगुण'त्ति चतुःषष्टं द्वारमाह अट्टविहा गणिसंपय चउग्गुणा नवरि हंति बत्तीसं । विणओ य चउन्भेओ छत्तीस गुणा इमे गुरुणो ॥ ५४१ ॥ आयार १ सुय २ सरीरे ३ वयणे ४ वायण ५ मई ६ पओगमई ७ । एएसु संपया खलु अट्टमिया संगहपरिण्णा ८(१)॥५४२॥ चरणजुओ मयरहिओ अनिययवित्ती अचंचलो चेव (४)। जुग परिचिय उस्सग्गी उदत्तघोसाइविन्नेओ (८)॥५४३॥ चउरंसोऽकुंटाई बहिरत्तणवजिओ तवे सत्तो (१२)। वाई महरत्तनिस्सिय फुडवयणो संपया वयणेत्ति (१६)॥५४४॥ ॥ १२८॥ जोगो परिणयवायण निजविया वायणाएँ निव्वहणे (२०)। ओग्गह ईहावाया धारण मइसंपया चउरोत्ति (२४)॥ ५४५॥ सत्तीं पुरिसं खेत्तं वत्थु नाउं पओजए वायं (२८)। गणजोग्गं संसत्तं Jain Educat onal For Private Personal Use Only Page #251 -------------------------------------------------------------------------- ________________ सज्झाए सिक्खणं जाणे (३२) ॥ ५४६ ॥ आयारे सुयविणए विक्खिवणे चेव होइ बोधव्वा । दोसस्स परीघाए विणए चउहेस पडिवत्ती (३६)॥५४७॥ सम्मत्तनाणचरणा पत्तेयं अट्टअट्ठभेइल्ला । बारसभेओ य तवो सूरिगुणा हुंति छत्तीसं (२)॥५४८॥ आयाराई अझ उ तह चेव य दसविहो य ठियकप्पो। बारस तव छावस्सग सूरिगुणा हुंति छत्तीसं (३)॥५४९॥ 'अट्ठविहे'त्यादिगाथानवकं, गुणानां साधूनां वा गणः-समुदायो भूयानतिशयवान् वा यस्यास्ति स गणी-आचार्यस्तस्य सम्पत्-समृ|द्धिर्भावरूपा गणिसम्पत् , सा आचारादिभेदादष्टविधा, केवलमेकैकस्याश्चतुर्भेदत्वेन चतुर्भिर्गुणने द्वात्रिंशद्भेदाः, विनयश्चतुर्भेदस्तत्र प्रक्षिप्यते, तत एते गुरोः-आचार्यस्य षट्त्रिंशद् गुणा भवन्ति ।। ५४१॥ तत्राष्टौ सम्पद इमाः-'आयारे'त्यादि, आचारश्च श्रुतं च शरीरं चेत्येकवद्भावादाचारश्रुतशरीरं, तथा वचनं, प्राकृतत्वादेकारः, वाचना मतिः प्रयोगमतिः, एतेषु विषये सम्पत् , तथाहि-आचारसम्पत् १ |श्रुतसम्पत् २ शरीरसम्पत् ३ वचनसम्पत् ४ वाचनासम्पत् ५ मतिसम्पत् ६ प्रयोगमतिसंपत् ७ अष्टमी च संग्रहपरिज्ञासंपत् ८, तत्र आचरणमाचार:-अनुष्टानं तद्विषया स एव वा सम्पद्-विभूतिस्तस्य वा सम्पत्-सम्पत्तिः प्राप्तिराचारसम्पत् , एवमग्रेऽपि व्युत्पत्त्यर्थो भावनीयः ॥५४२॥ सा चतुर्धा, यथा-चरणयुतो मदरहितोऽनियतवृत्तिरचञ्चलश्चेति, तत्र चरणं-चारित्रं व्रतश्रमणधर्मेत्यादिसप्ततिस्थान स्वरूपं तेन युतो-युक्तश्चरणयुतः, अन्यत्र तु 'संयमध्रुवयोगयुक्तते' त्येवमिदं पठ्यते, तत्राप्ययमेव परमार्थः, यतः संयमः-चारित्रं तस्मिन् माध्रुवः-नित्यो योगः-समाधिस्तेन युक्तता, तत्र सततोपयुक्ततेत्यर्थः, तथा मदैः-जातिकुलतपःश्रुतायुद्भवै रहितो मदरहितः, ग्रन्थान्तरे तु 'असंपग्गह' इति पठ्यते, तत्रापि स एवार्थः, यतः समन्तात्प्रकर्षण-जातिश्रुततपोरूपादिप्रकृष्टतालक्षणेनात्मनो ग्रहणं-अहमेव जाति *%%%%% ARA Jain Education a l का For Private Personal Use Only R ainelibrary.org Page #252 -------------------------------------------------------------------------- ________________ प्रव० सा रोद्धारे तत्त्वज्ञानवि० ॥१२९॥ ADSAURAHAOSAROKAR मानित्यादिरूपेणावधारणं सम्प्रग्रहः न तथा असम्प्रग्रहो जात्याद्यनुत्सिक्तत्वमित्यर्थः, अनियतवृत्तिः-प्रामादिष्वनियतविहारस्वरूपता, तथा- |६४ सूरिचञ्चलो-वशीकृतेन्द्रियः, अन्यत्र तु 'वृद्धशीलता' इत्येवं पठ्यते, तत्र वृद्धशीलता-वपुषि मनसि च कामिनीमनोमोहने वयसि वर्त-18|गुणाः गा. मानस्यापि निभृतस्वभावता निर्विकारतेतियावत् , यत:-"मनसि जरसाऽभिभूता जायन्ते यौवनेऽपि विद्वांसः । मूढधियः पुनरितरे ५४१-४९ भवन्ति वृद्धत्वभावेऽपि ॥ १॥" ॥ तथा श्रुतसम्पञ्चतुर्धा, यथा-तत्र 'सूचनात्सूत्र'मिति युगो-युगप्रधानागमः परिचितसूत्रःक्रमोत्क्रमवाचनादिभिः स्थिरसूत्रः उत्सर्गी-उत्सर्गापवादस्वसमयपरसमयादिवेदी उदात्तघोषादि-उदात्तानुदात्तादिस्वरविशुद्धिविधायी, 5 अन्यत्र बहुश्रुतता १ परिचितसूत्रता २ विचित्रसूत्रता ३ घोषविशुद्धिकरणता ४ चेति पठ्यते, अर्थस्तु स एव ॥ ५४३ ॥ शरीरसम्पदं चतुर्विधामाह-'चउ'इत्यादि,तत्र चतुरस्रः-आरोहपरिणाहयुक्तो दैर्घ्य विस्ताराभ्यां लक्षणप्रमाणसहिताभ्यां युक्त इतियावत् तथा अकुण्टादिःसम्पूर्णपाण्यादिः तथा बधिरत्वादिवर्जितः-अविकलसकलेन्द्रियः, तथा दृढसंहननत्वेन बाह्याभ्यन्तरभेदमिन्ने तपसि शक्त:-समर्थः, अन्यत्र तु आरोहपरिणाहयुक्तता १ अनवत्राप्यता २ परिपूर्णेन्द्रियता ३ स्थिरसंहननता ४ चेति पठ्यते, तत्रापि स एवार्थः, केवलमविद्यमानमवत्राप्यं-अवत्रपणं लज्जनं यस्य सोऽयमनवत्राप्यो यद्वा अवत्रापयितुं-लज्जयितुमर्हः शक्यो वा अवत्राप्यो-लजनीयो न तथाऽनवत्राप्योहीनसोङ्गत्वेनालज्जाकर इत्यर्थः वचनसम्पञ्चतुर्धा, तद्यथा-'वाई'त्यादि, वादी मधुरवचनः अनिश्रितवचनः स्फुटवचनश्चेत्येषा 'वचने' वचनविषये सम्पत् , तत्र वदनं-वादः स प्रशस्तोऽतिशायी वा विद्यते यस्य स वादी आदेयवचन इत्यर्थः तथा प्रकृष्टार्थप्रतिपादकमपरुष सुस्वरतागम्भीरतादिगुणोपेतमत एव श्रोतृजनमनःप्रीणकं वचनं यस्य स मधुरवचनः, तथा रागद्वेषादिभिरनिश्रितं-अकलुष वचन यस्य सोऽनिश्रितवचनः, स्फुट-सर्वजनसुबोधं वचनं यस्य स स्फुटवचनः, अन्यत्र तु आदेयवचनता १ मधुरवचनता २ अनिश्रितवचनता ३ ९॥ Jain Education For Private & Personel Use Only Arjainelibrary.org . Page #253 -------------------------------------------------------------------------- ________________ Jain Educati असन्दिग्धवचनता ४ चेति पठ्यते, अर्थः प्राग्वदेव ॥ ५४४ ॥ अथ वाचनासम्पञ्चतुर्धा, तद्यथा - 'जोगो' इत्यादि, तत्र परिणामिकत्वादिगुणोपेतान् शिष्यान् विज्ञाय यस्य यद्योग्यं सूत्रं तत्तस्यैवोद्दिशन् समुद्दिशन् वा योग्यवाचनः, अपरिणामिकादावपकघटनिहितजलोदाहरणतो | दोषसम्भवात्, तथा पूर्वप्रदत्तसूत्रालापकान् शिष्यस्य सम्यक् परिणमय्य ततोऽपरापरालापकानां वाचनां पुनः पुनः प्रयच्छन् परिणतवाचनः, | तथा वाचनायाः - व्याख्यानस्य निर्यापयिता- निर्वाहकः, शिष्यसमुत्साहनेन झटित्येव प्रन्थं समर्थयते न पुनरपान्तराले एवमेव मुश्वती| त्यर्थः, तथा निर्वाहणो-निर्वाहकोऽर्थस्येति शेषः, पूर्वापरसाङ्गत्येन स्वयं ज्ञानतोऽन्येषां च कथनतः सम्यगर्थं निर्गमयतीति भावः, प्रन्थान्तरे त्वेवं दृश्यते - विदित्वोद्देशनं १ विदित्वा समुद्देशनं- परिणामिकादिकं शिष्यं ज्ञात्वेत्यर्थः २ परिनिर्वाप्य वाचना - पूर्वदत्ताकापकानधिगमय्य शिष्यं पुनः सूत्रदानमित्यर्थः ३ अर्थनिर्यापणा अर्थस्य पूर्वापरसाङ्गत्येन गमनिकेत्यर्थः ४ ॥ अथ मतिसम्पञ्चतुर्धा, तद्यथा - ' उग्गहे 'त्यादि, अवग्रहः ईहा अवायः धारणा च, अवग्रहादीनां च स्वरूपं षोडशोत्तरद्विशततमद्वारे वक्ष्यते || ५४५|| तथा प्रयोगः - अत्र वादादिप्रयोजनसिद्धये व्यापारः तत्काले मतिः- वस्तुपरिच्छित्तिः प्रयोगमतिः, तत्सम्पच्चतुर्धा, तद्यथा - 'सत्तिं' इत्यादि, शक्तिं पुरुषं क्षेत्रं वस्तु च ज्ञात्वा वादं प्रयुञ्जीत, तत्र शक्तेर्ज्ञानं वादादिव्यापारकाले किममुं वावदूकं वादिनं जेतुं मम शक्तिरस्ति न वेत्यात्मीयस्वरूपपर्यालोचनं, पुरुषज्ञानं | किमयं प्रतिवादी पुरुषः सौगतः साङ्ख्यो वैशेषिकोऽन्यो वा तथा प्रतिभादिमानितरो वेत्यादिपरिभावनं, क्षेत्रज्ञानं किमिदं क्षेत्रं मायाबहुलमन्यथा वा तथा साधुभिर्भावितमभावितं वेत्यादिविमर्शनं, वस्तुज्ञानं किमिदं राजामात्यादि सभासदादि वा वस्तु दारुणमदारुणं वा भद्रकमभद्रकं वेत्यादिनिरूपणं । तथा सङ्ग्रहः-स्वीकरणं तत्र परिज्ञानं नाम-अभिधानं सङ्ग्रहपरिज्ञा, तत्सम्पञ्चतुर्धा, तद्यथा - 'गणे 'त्यादि, तत्र गणस्य गच्छस्य बालदुर्बल ग्लानबहुयतिजनादिलक्षणस्य निर्वाहयोग्यक्षेत्रग्रहणं गणयोग्योपसङ्ग्रहसम्पत् प्रथमा १, तथा भद्रकादिपुरुषं प्रति ational - Page #254 -------------------------------------------------------------------------- ________________ प्रव० सा रोद्धारे तत्त्वज्ञा नवि० ॥ १३० ॥ Jain Educatio तदनुरूपदेशनादिकरणेन संसक्तसम्पद् द्वितीया २, ग्रन्थान्तरे तु निषद्यादिमालिन्यपरिहाराय पीठफलकोपादानात्मिका द्वितीया सम्पदुक्ता, न चैतानि पीठादीनि न गृह्यन्ते, समये प्राहितत्वात्, तथा च जीतकल्पे - "पीढफलगाइगहणे न उ मइलिंती निसिज्जाई । वासासु विसेसेणं अन्नकालं तु गम्मपन्नत्थ ॥ १ ॥ पाणा सीयल कुंथाइया य तो गहण वासासु ।” [ पीठफलकादिग्रहणे नैव मलिन्यन्ते निषद्यादीनि वर्षासु विशेषेण अन्यकाले तु गम्यतेऽन्यत्र ॥ १ ॥ प्राणाः शीतलं कुन्ध्वादिकाश्च ततो ग्रहणं वर्षासु ] तथा यथासमयमेव | स्वाध्यायप्रत्युपेक्षणाभिक्षाटनोपधिसमुत्पादनात्मिका स्वाध्यायसम्पत्तृतीया, तथा गुरुप्रव्राजकाध्यापक रत्नाधिकप्रभृतीनामुपधिवनविश्रामणाभ्युत्थानदण्डकोपादानादिशिक्षणात्मिका शिक्षोपसङ्ग्रहसम्पच्चतुर्थी, इत्येवं चतुर्विधां संग्रहपरिज्ञासम्पदं जानीयात्, दर्शिता अष्टापि प्रत्येकं | चतुर्विधा गणिसम्पदः ॥ ५४६ ॥ इदानीं चतुर्विधं विनयमाह - ' आये' त्यादि, आचारविनयः श्रुतविनयो विक्षेपणविनयो दोषपरिघातविनयश्चेति विनयविषये एषा चतुर्धा प्रतिपत्तिर्भवति, तत्र आचारो - त्रतिनां समाचारः स एव विनीयते - अपनीयते कर्मानेनेति विनयः आचारविनयः, स चतुर्धा, यथा-संयमसाम ( चारी तपः समाचारी गणसामाचारी एका किविहारसामाचारी च तत्र संयमं स्वयमाचरति परं च प्राहयति तत्र च सीदन्तं स्थिरीकरोति तत्रोद्यतं चोपबृंहतीति संयमसामाचारी १, पाक्षिकादिषु तपःकर्म स्वयं करोति परं च कारयति भिक्षाचर्यां स्वयमनुतिष्ठति परं च तस्यां नियुङ्क्ते इति तपः सामाचारी २, प्रत्युपेक्षणाबालवृद्धादिवैयावृत्त्यादिकार्येषु स्वयमुद्यतोऽग्लान्या गणं प्रेरयतीति गणसामाचारी ३, एकाकि विहारप्रतिमां स्वयं प्रतिपद्यते परं च ग्राहयतीति एकाकिविहारसामाचारी ४ । श्रुतविनयोऽपि चतुर्धा, सूत्रवाचनां ददाति १ अर्थ व्याख्यानयति २ हितं वाचयति, हितवाचना च तदैव भवति यदा सूत्रमर्थं तदुभयं च पारिणामिकादिगुणोपेतं शिष्यं परिभाव्य यद्यस्य योग्यं तत्तस्यैव ददाति ३, सूत्रमर्थं वा निःशेषं परिसमाप्तिं यावद्वाचयति नानवस्थिततयाऽपान्तरालेऽपि मुध्व tional ६४ सूरि गुणाः गा. ५४१-४९ ॥ १३० ॥ w.jainelibrary.org Page #255 -------------------------------------------------------------------------- ________________ Jain Educatio तीति ४ । विक्षिप्यते इति विक्षेपणं तदेव विनयो विक्षेपणविनयः, स चतुर्धा, तत्र मिध्यादृष्टिं मिथ्यामार्गाद्विक्षिप्य सम्यक्त्वमार्ग प्राहयतीत्येकः १, सम्यग्दृष्टिं तु गृहस्थं गृहस्थभावाद्विक्षिप्य प्रब्राजयतीति द्वितीयः २, सम्यक्त्वाञ्चारित्राद्वा च्युतं तद्भावाद्विक्षिप्य पुनस्तत्रैव व्यवस्थापयतीति तृतीयः ३, स्वयं च चारित्रधर्मस्य यथैवाभिवृद्धिस्तथैव प्रवर्तते अनेषणीयपरिभोगादित्यागेन एषणीयपरिभो गादिस्वीकारेण चेति चतुर्थः ४ । दोषाः - क्रोधादयस्तेषां परिघातो - निर्घातना स एव विनयो दोषपरिघातविनयः, स चतुर्धा क्रुद्धस्य | देशनादिभिः क्रोधनिर्घातनमित्येकः १, कषायविषयादिभिर्दुष्टस्य तद्भावविनिवर्तनमिति द्वितीयः २, भक्तपानादिविषयायाः परसमयविषयाया वा काङ्क्षाया निवर्तनमिति तृतीयः ३, स्वयं च क्रोधदोषकाङ्कारहितस्य सुप्रणिहितस्य प्रवर्तनमिति चतुर्थः ४ । तदेवमेते सर्वेऽपि षट्त्रिंशद्गुणा गुरोर्भवन्ति ॥ ५४७ ॥ अथवा इत्थं षट्त्रिंशद्गुणा गुरोर्भवन्ति, तत्राह - ' सम्मत्ते' त्यादि, सम्यक्त्वस्य - दर्शनाचारस्य निःशङ्कितादयः ज्ञानस्य - ज्ञानाचारस्य कालविनयादयः चरणस्य - चारित्राचारस्य ईर्यासमित्यादयः प्रत्येकमष्टावष्टौ भेदा मिलिताश्चतुर्विंशतिः, | तपसश्च बाह्याभ्यन्तरभेदभिन्नस्य प्रत्येकं षड्विधत्वेन अनशनादयो द्वादश भेदाः, सर्वमीलने च षट्त्रिंशद्भवन्ति ॥ ५४८ ॥ अथ भयन्तरेणापि गुरोः षत्रिंशद्गुणानाह - ' आयाराई' त्यादि, आचाराः श्रुतादयः प्राग्व्यावर्णितस्वरूपा अविवक्षितस्वस्वभेदा अष्टौ गणिस म्पदः, तथा "आचेलक्कु १ देसिय २ सिज्जायर ३ रायपिंड ४ किइकम्मे ५ । वय ६ जेट्ठ ७ पडिक्कमणे ८ मासं ९ पज्जोसवणकप्पो १० ॥ १ ॥ इत्येवं वक्ष्यमाणस्वरूपो दशविधः स्थितकल्पः, तथा द्वादशविधं तपः प्रागुक्तस्वरूपं, तथा पडावश्यकानि - सामायिकचतुर्विंशतिस्तववन्दनकप्रतिक्रमणकायोत्सर्गप्रत्याख्यानलक्षणानि, एतानि सर्वाण्यपि मिलितानि षट्त्रिंशत्सूरिगुणा भवन्ति । इह चैवमन्या अपि षट्त्रंशिका: सम्भवन्ति, तास्तु विस्तरभयान्नाभिधीयन्ते, केवलं किञ्चित्सोपयोगत्वात् सुप्रतीतत्वाच्च - 'देसकुलजाइरूवे संघयणी tional -% 11 ww.jainelibrary.org Page #256 -------------------------------------------------------------------------- ________________ प्रव० सा- ४ धिइजुओ अणासंसी। अविकत्थणो अमायी थिरपरिवाडी गहियवक्को ॥१॥ जियपरिसो जियनिहो मज्झत्थो देसकालभावन्न । आस ६४ सूरिरोद्धारे दानलद्धपइभो नाणाविहदेसभासन्न ॥ २ ॥ पंचविहे आयारे जुत्तो सुत्तत्थतदुभयविहिन्नू । आहरणहेउउवनयनयनिउणोगाहणाकुसलो ॥३॥ गुणाः गा. तत्त्वज्ञा- ससमयपरसमयविऊ गंभीरो दित्तिमं सिवो सोमो। गुणसयकलिओ एसो पवयणसारं परिकहेउं ॥ ४॥ इति गाथाचतुष्टयभणिताः ५४१-४९ नवि० 18 सूरिगुणाः षट्त्रिंशद्दश्यन्ते-तत्र युतशब्दः प्रत्येकमभिसम्बध्यते, देशयुतः कुलयुत इत्यादि, तत्र यो मध्यदेशे जातो यो वाऽर्धषड्विंशतिषु जनपदेषु स देशयुतः, स ह्यार्यदेशभणितं जानाति ततः सुखेन तस्य समीपे शिष्याः सर्वेऽप्यधीयन्ते इति तदुपादानं १ कुलं-पैतृक ॥१३१॥ तथा च लोकव्यवहारः-ईक्ष्वाकुकुलजोऽयमित्यादि तेन युतः प्रतिपन्नार्थनिर्वाहको भवति २ जाति:-मातृकी तया युतो विनयादिगुणवान् भवति ३ रूपयुतो लोकानां गुणविषयबहुमानभाग् जायते, 'यत्राकृतिस्तत्र गुणा वसन्ती'तिप्रवादात् , कुरूपस्य अनादेयत्वादिप्रसङ्गाच्च ४ संहननेन-विशिष्टशारीरसामर्थ्यरूपेण युतो व्याख्यायां न श्राम्यति ५ धृतिः-विशिष्टमानसावष्टम्भलक्षणा तया युतो नातिगहनेष्वप्यर्थेषु भ्रममुपयाति ६ अनाशंसी-श्रोतृभ्यो वस्त्राद्यनाकाङ्की ७ अविकत्थनो-नातिबहुभाषी, यद्वा स्वल्पेऽपि केनचिदपराद्धे पुनः पुनस्तदुत्कीर्तनं विकत्थनं तद्रहितः ८ अमायी-शाठ्यरहितः ९ स्थिरा-अतिशयेन निरन्तराभ्यासतः स्थैर्यमापन्ना अनुप्रयोगपरिपाट्यो यस्य स स्थिरपरिपाटिः, तस्य हि सूत्रमर्थो वा न मनागपि गलति १० गृहीतवाक्यः-उपादेयवचनः, तस्य हि स्वल्पमपि वचनं महार्थमिव प्रतिभाति ११ जितपर्षत् न महत्यामपि पर्षदि क्षोभमुपयाति १२ जितनिद्रः-अल्पनिद्रः, स हि रात्रौ सूत्रमर्थ वा परिभावयन् न । | निद्रया बाध्यते १३ मध्यस्थ:-सर्वेषु शिष्येषु समचित्तः १४ देशं कालं च भावं च जानातीति देशकालभावज्ञः, स हि देशं कालं भावं 8॥१३१॥ |च लोकानां ज्ञात्वा सुखेन विहरति, शिष्याणां वाऽभिप्रायान् ज्ञात्वा तान् सुखेनानुवर्तयति १५-१६-१७ आसन्ना-तत्क्षणादेव लब्धा CCCCCCCESSACREL-INCREK REACOCA- MARCHECAR Jan Educate For Private Personal Use Only P w .jainelibrary.org Page #257 -------------------------------------------------------------------------- ________________ -ROCEROSAROSCLACKMARKAR कर्मक्षयोपशमेनाविर्भूता प्रतिभा-परतीथिकादीनामुत्तरप्रदानशक्तिर्यस्य स आसन्नलब्धप्रतिभः १८ नानाविधानां देशानां भाषां जानातीति नानाविधदेशभाषाज्ञः, स हि नानादेशीयान् शिष्यान सुखेन शास्त्राणि ग्राह्यति, तत्तद्देशजांश्च जनान् तत्तद्भाषया धर्ममार्गेऽवतारयति १९ पञ्चविध आचारो-ज्ञानाचारादिरूपस्तस्मिन् युक्तः-उद्युक्तः स्वयमाचारेष्वनवस्थितस्यान्यानाचारेषु प्रवर्तयितुमशक्यत्वात् २४ सूत्रार्थग्रहणेन चतुर्भङ्गी सूचिता, एकस्य सूत्रं नार्थः द्वितीयस्यार्थो न सूत्रं तृतीयस्य सूत्रमप्यर्थोऽपि चतुर्थस्य न सूत्रं नाप्यर्थः, तत्र तृतीयभङ्गप्रणार्थं तदुभयग्रहणं, ततः सूत्रार्थतदुभयविधीन जानातीति सूत्रार्थतदुभयविधिज्ञः २५ आहरणं-दृष्टान्तः हेतुविविधः-कारको ज्ञापकश्च, तत्र कारको यथा घटस्य कर्ता कुम्भकारः, ज्ञापको यथा तमसि घटादीनामभिव्यजकः प्रदीपः, उपनयःउपसंहारो दृष्टान्तदृष्टस्यार्थस्य प्रकृते योजनमिति भावः 'कारण'त्ति पाठे तु कारणं-निमित्तं नया-नैगमादयः एतेषु निपुणः आहरणहेतूपनयनयनिपुणः, स हि श्रोतारमपेक्ष्य तत्प्रतिपत्त्यनुरोधतः कचिद् दृष्टान्तोपन्यासं २६ कचिद्धेतूपन्यासं करोति २७ उपसंहारनि-10 पुणतया सम्यगधिकृतमर्थमुपसंहरति २८ नय निपुणतया स सम्यगधिकृतनयवक्तव्यताऽवसरे सम्यक् सप्रपञ्चवैविक्त्येन नयानभिधत्ते २९ पाहणाकुशल:-प्रतिपादनशक्तियुक्तः ३० खसमयं ३१ परसमयं ३२ च वेत्तीति स्वसमयपरसमयवित् , स हि परेणाक्षिप्तः सुखेन स्वपक्षं परपक्षं च निर्वाहयति, गम्भीरः-अतुच्छस्वभावः ३३ दीप्तिमान-परवादिनामनुद्धर्षणीयः ३४ शिवः-अकोपनो यदिवा यत्र तत्र वा विहरन कल्याणकरः ३५ सोमः-शान्तदृष्टिः ३६ इति षट्त्रिंशद्गुणोपेतो गुरुर्विज्ञेयः, उपलक्षणत्वाचामीषां गुणानामपरैरपि गुणैरौदार्यस्थैर्यादिभिः शशधरकरनिकरकमनीयैरलङ्कृतः प्रवचनोपदेशको गुरुर्भवति, तथा चाह-"गुणसयकलिओ जुत्तो पवयणसारं परिकहेउं"ति, यद्वा गुणा-मूलगुणा उत्तरगुणाश्च तेषां शतानि तैः कलितो गुणशतकलितः युक्तः-समीचीनः प्रवचनस्य-द्वादशांगस्य सारं NAYASASRANA Jain Educat i onal Page #258 -------------------------------------------------------------------------- ________________ प्रव० सा रोद्धारे तत्त्वज्ञावि० ॥ १३२ ॥ Jain Educat अर्थ कथयितुं, यदुक्तं - “गुणसुट्टियस्स वयणं घयपरिसित्तो व्व पावओ भाइ । गुणहीणस्स न सोहइ नेहविहूणो जह पईवो ॥ १ ॥” [ गुणसुस्थितस्य वचनं घृतपरिषिक्त इव पावको भाति । गुणहीनस्य न शोभते स्नेहविहीनो यथा प्रदीपः ॥ १ ॥ ] इति गाथाचतुष्टयार्थः ॥ ५४९ ॥ ६४ ॥ इदानीं 'विणओ बावन्नभेयपडिभिन्नो 'त्ति पश्चषष्टुं द्वारमाह तित्थयर १ सिद्ध २ कुल ३ गण ४ संघ ५ किरिय ६ धम्म ७ णाण ८ णाणीणं ९ । आयरिय १० थेरु ११ वज्झाय १२ गणीणं १३ तेरस पयाई ॥ ५५० ॥ अणसायणा य भत्ती २ बहुमाणो ३ तह य वण्णसंजलणा ४ । तित्थयराई तेरस चउग्गुणा हुंति बावण्णा ॥ ५५१ ॥ 'तित्थे 'त्यादिगाथाद्वयं तीर्थकरादिखरूपाणि तावत् त्रयोदश पदानि, तत्र तीर्थकर सिद्धौ प्रसिद्धौ कुलं - नागेन्द्रकुलादि गणः -कोटिकादिः सङ्घः प्रतीतः क्रिया - अस्तिवादरूपा धर्मः - श्रमणश्रावकधर्मादिः ज्ञानं-मत्यादि ज्ञानिनः -तद्वन्तः आचार्यः प्रतीतः स्थविरः - सीदतां स्थिरीकरणहेतुः उपाध्यायः - प्रसिद्धः कियतोऽपि साधुसमुदायस्याधिपतिर्गणी ॥ यदि नामैतानि च त्रयोदश पदानि ततः किमित्याह -आ| शातना - जात्यादिहीलना तदभावोऽनाशातना तीर्थकरादीनां सदैव कर्तव्या, तथा भक्तिः - तेष्वेवोचितोपचाररूपा तथा बहुमान:- तेष्वेवान्तरङ्ग प्रतिबन्धविशेषः तथा तेषामेव 'वर्णसवलना' वर्णः - कीर्तिस्तस्य सवलना - प्रकाशनं, अनेन प्रकारेण तीर्थकरादयस्त्रयोदश चतुर्गुणा अनाशातनाद्युपाधिभेदेन द्विपञ्चाशद्विनयभेदा भवन्तीति ।। ५५०-५५१ ||६५|| सम्प्रति 'चरणं' ति षट्षष्टं द्वारमाह वय ५ समणधम्म १० संजम १७ वेयावचं १० च बंभगुत्तीओ ९ । नाणाइतियं ३ तव १२ कोहनिग्गहा ४ इइ चरणमेयं ७० ॥ ५५२ ॥ पाणिवह मुसावाए अदत्त मेहुण परिग्गहे चेव । एयाई national ६५ विनयभेदाः गा. ५५०-५१ ६६ चरणसप्ततिः गा. ५५२ ६२ ॥ १३२ ॥ Page #259 -------------------------------------------------------------------------- ________________ होति पंच उ महब्वयाइं जईणं तु ॥५५३॥ खंती य मद्दवऽज्जव मुत्ती तव संजमे य बोद्धव्वे । सचं सोयं आकिंचणं च बंभंच जइधम्मो॥ ५५४ ॥ पंचासवा विरमणं पंचिंदियनिग्गहो कसायजओ। दंडत्तयस्स विरई सतरसहा संजमो होइ ॥५५५ ॥ पुढवि १ दग २ अगणि ३ मारुय ४ वणस्सइ ५ बि ६ति ७ चउ ८ पणिदि ९ अज्जीवा १०। पेहु ११ प्पेह १२ पमजण १३ परिठवण१४ मणो १५ वई १६ काए १७॥ ५५६ ॥ आयरिय १ उवज्झाए २ तवस्सि ३ सेहे ४ गिलाण५ साहूसुं६। समणोन्न ७ संघ ८ कुल ९ गण १० वेयावचं हवइ दसहा ॥५५७ ॥ वसहि १ कह २ निसिजि ३ दिय ४ कुडूंतर ५ पुव्वकीलिय ६ पणीए ७। अइमायाहार ८ विभूसणाई ९ नव बंभगुत्तीओ॥५५८ ॥ बारस अंगाईयं नाणं तत्तत्थसद्दहाणं तु । दसणमेयं चरणं विरई देसे य सव्वे य ॥ ५५९ ॥ अणसणमूणोयरिया वित्तिसंखेवणं रसचाओ। कायकिलेसो संलीणया य बज्झो तवो होइ ॥५६०॥ पायच्छित्तं विणओ वेयावच्चं तहेव सज्झाओ । झाणं उस्सग्गोवि य अभितरओ तवो होइ ॥ ५६१ ॥ कोहो माणो माया लोभो चउरो हवंति हु कसाया। एएसिं निग्गहणं चरणस्स हवंतिमे भेया ॥५६२॥ 'वयेत्यादिगाथादशकं, व्रतानि-प्राणातिपातविरमणादीनि परिग्रहविरमणान्तानि तथा श्रमणानां-साधूनां धर्मः श्रमणधर्म:-श्रान्तिमार्दवादिको दशभेदः तथा सम्-एकीभावेन यम:-उपरमः संयमः सप्तदशभेदः तथा व्यापिपर्ति स्मेति व्यापृतस्तस्य भावो वैयावृत्त्यं आचार्या प्र.सा.२३ Jain Education For Private Personal Use Only N 1 ainelibrary.org Page #260 -------------------------------------------------------------------------- ________________ प्रव० सा रोद्धारे तत्त्वज्ञानवि० ६२ ॥१३३॥ MORRRRRRRR दिभेदाहशप्रकार तथा ब्रह्म-ब्रह्मचर्य तस्य गुप्तयो ब्रह्मचर्यगुप्तयः ताश्च वसत्यादिका नव तथा ज्ञायतेऽनेनेति ज्ञान-आमिनिबोधिकादि तत्६६चरआदिर्यस्य तद् ज्ञानादि आदिशब्दात्सम्यग्दर्शनचारित्रपरिग्रहः ज्ञानादि च तत् त्रिकं च ज्ञानादित्रिकं तथा तपो-द्वादशप्रकारमनझनादि तथा सप्ततिः क्रोधस्य निग्रहः क्रोधनिग्रहः बहुवचनं माननिग्रहादिपरिप्रहार्थ, इति-एवम्प्रकारं एतच्चरणं भवतीति, 'कोहनिग्गहाई चरणं' इति तु पाठेगा . ५५२क्रोधनिग्रह आदिर्यस्य माननिग्रहादिकदम्बकस्य तत्क्रोधनिग्रहादि, एतच्चरणमवसेयमिति । इह सहृदयंमन्यः प्राह-ननु चतुर्थत्रतान्तर्गतत्वाद् गुप्तयो न पृथग्भणनीयाः, अथ परिकरभूताश्चतुर्थव्रतस्य ब्रह्मचर्यगुप्तयोऽभिधीयन्ते एवं तर्हि प्राणातिपातविरमणादेरेकैकस्य व्रतस्य परि* करभूता भावना अपि वाच्याः , गुप्तेर्भणने वा चतुर्थ व्रतं न भणनीयं, तथा ज्ञानादित्रिकस्य ग्रहणं न करणीयं, किन्तु ज्ञानसम्यग्दर्शन-8| योरेवोपन्यासः कार्यः, चारित्रस्य व्रतग्रहणेनैव ग्रहणात् , तथा श्रमणधर्मग्रहणे संयमग्रहणं तपोग्रहणं चातिरिच्यते, संयमतपसी वोद्धृत्य श्रमणधर्मोपन्यासः करणीयः, तथा तपोग्रहणे सति वैयावृत्त्यस्योपन्यासो निरर्थकः, वैयावृत्त्यस्य तपोऽन्तर्गतत्वात् , तथा क्षान्त्यादिधर्मग्रहणे सति क्रोधादिनिग्रहप्रहणमनर्थकमेव, तदियं गाथा परिभाव्यमाना आलूनविशीर्णेति, तत्रोच्यते, चतुरचक्रवर्तिभिर्यदेतदुच्यते-व्रतनहणे सति गुप्तयो न पृथग्वाच्या इति, तदयुक्तं, चतुर्थव्रतस्य हि निरपवादत्वं दर्शयितुमेता ब्रह्मचर्यगुप्तयः पृथगुपात्ताः, यदुक्तमागमे| "नवि किंचि अणुन्नायं पडिसिद्धं वावि जिणवरिंदेहिं । मुत्तुं मेहुणभावं न विणा तं रागदोसेहिं ॥१॥” इति [नैव किञ्चिदनुज्ञातं प्रतिषिद्धं वापि जिनवरेन्द्रैः । मुक्त्वा मैथुनभावं न स विना रागद्वेषौ ॥१॥] अथवा प्रथमचरमतीर्थकरयोः परिग्रहव्रतात् भिन्नमेतन्महाव्रतं भवतीत्येतस्यार्थस्य ज्ञापनार्थ भेदेनोपन्यास इति, यच्चाभ्यधीयत-व्रतग्रहणे ज्ञानादित्रिकं न वक्तव्यं, किन्तु ज्ञानदर्शनद्वयमेव | १३३॥ चारित्रस्य व्रतग्रहणेनैव गतत्वादिति, तदयुक्तं, यतो यदेतद् व्रतचारित्रं स एकांशः सामायिकादेः पञ्चविधस्य चारित्रस्य, चतुर्विधं चारि Join Educati o nal For Private Personel Use Only ainelibrary.org Page #261 -------------------------------------------------------------------------- ________________ - त्रमद्याप्यगृहीतमस्ति, तदर्थ ज्ञानादित्रयमुपन्यस्तं इति, यच्चोक्तं श्रमणधर्मग्रहणे संयमतपसोरुपादानं न विधेय, श्रमणधर्मग्रहणेनैव तयोPाहीतत्वात् , तदप्यसाधु, संयमतपसोः प्रधानमोक्षाङ्गत्वेन पृथगुपादानात्, कथं मोक्षं प्रति प्रधानाङ्गत्वं इति चेत्, तत्र ब्रूमः-अपूर्व कर्माश्रवसंवरहेतुः संयमः, पूर्वोपार्जितकर्मक्षयहेतुश्च तपः, ततः प्रधानत्वमनयोः, अतः श्रमणधर्मगृहीतयोरप्यनयोः प्रधानतया भेदेनोपन्यासः कृतः, दृष्टश्चायं न्यायो यथा ब्राह्मणा आयाता वशिष्टोऽप्यायातः, अत्र हि ब्राह्मणग्रहणेन वशिष्टस्यापि ग्रहणं कृतमेव तथापि प्रधानतया तस्य भेदेनोपन्यासः क्रियत इति, यच्चोक्तं-तपोग्रहणेन वैयावृत्त्यस्यापि ग्रहणाद्भेदेन तदुपादानं न विधेयमिति, तदप्यचारु, वैयावृत्त्यस्य यथा स्वपरोपकारकारित्वेन प्राधान्यं न तथाऽनशनादीनां शेषतपोभेदानामिति ख्यापनार्थ तस्य भेदेनोपादानं, | यच्चाभिहित-श्रमणधर्मग्रहणेनैव गृहीतत्वात्क्रोधादिनिग्रहः पृथग् न वक्तव्य इति, तदप्यसाधीयः, यतो द्विविधाः क्रोधादयः-उदीर्णा अनुदीर्णाश्च, तत्रोदीर्णानां क्रोधादीनां निग्रहणं क्रोधादिनिग्रहः अनुदीर्णानां तु तेषामुदयनिरोधनं क्षान्त्यादय इति ज्ञापनार्थ पृथगुपादानं, अथवा वस्तु त्रिविधं-पाचं हेयमुपेक्षणीयं च, तत्र क्षान्त्यादयो ग्राह्याः क्रोधादयो हेयाः अतो निग्रहीतव्यास्ते इत्येवमर्थमित्थमुपन्यासः, ततः सर्वमनवद्यमिति ॥ एनां च गाथा स्वयमेव सूत्रकारः प्रत्यवयवं व्याख्यानयति-'एकदेशेन समुदायोपचारात्' 'पाणिवह'त्ति प्राणिवधविरतिरिति द्रष्टव्यं, एवं मृषावादादिष्वपि, तत्र प्राणिनां-त्रसस्थावरजीवानां अज्ञान १ संशय २ विपर्यय ३ राग ४ द्वेष ५स्मृतिभ्रंश ६ योगदुष्प्रणिधान ७ धर्मानादर ८ रूपाष्टविधप्रमादयोगाद्वधो-हिंसनं प्राणिवधस्तस्माद्विरतिः-सम्यग्ज्ञानश्रद्धानपूर्विका निवृत्तिः प्रथमत्रतं, मृषा-अलीकं वदनं-प्रियपध्यतथ्यवचनपरिहारेण भाषणं मृषावादस्तस्माद्विरतिद्धितीयं व्रतं, तत्र प्रियं वचनं यत् श्रुतमात्रं प्रीणयति पथ्यं यदुत्तरकाले हितं तध्यं सत्यं, तथ्यमपि व्यवहारापेक्षया यदप्रियं यथा चौरं प्रति चौरस्त्वं कुष्ठिनं प्रति कुष्ठी त्वमिति मानादर ८ रूपाष्टविध भाषणं मृषावादस्तस्माद्विराचार प्रति चौरस्त्वं Jain Educat i onal For Private Personel Use Only How.jainelibrary.org Page #262 -------------------------------------------------------------------------- ________________ प्रव० सा. रोद्धारे तत्त्वज्ञानवि० ॥ १३४ ॥ Jain Educatio तद् प्रियत्वान्न तथ्यं, तथ्यमपि यदहितं यथा मृगयुभिः पृष्टस्यारण्ये मृगान् दृष्टवतो मया मृगा दृष्टा इति, तज्जन्तुजातघातपापनिमित्तत्वाद् न तथ्यमिति, अदत्तस्य - खामिनाऽवितीर्णस्यादानं महणं अदत्तादानं तच स्वामिजीवतीर्थकरगुर्वदत्तभेदेन चतुर्विधं तत्र स्वाम्यदत्तं - तृणदारुपाषाणादिकं तत्स्वामिना यददत्तं, जीवादत्तं यत्स्वामिना दत्तमपि जीवेनादत्तं यथा प्रब्रज्यापरिणामरहितो मातापितृभ्यां पुत्रादिर्गुरुभ्यो दीयते सचित्तपृथ्वी कायादिर्वा, तद्धि तत्स्वामिना दत्तमपि तदधिष्ठायक जी वैरदत्तमिति, तीर्थकरादत्तं - यत्तीर्थकरैः प्रतिषिद्धमाधाकर्मादि गृह्यते, गुर्वदत्तं नाम स्वामिना दत्तमाधाकर्मादिदोषरहितं गुरूनननुज्ञाप्य यद् गृह्यते, तस्माद्विरतिस्तृतीयं व्रतं, मिथुनं - स्त्रीपुंसद्वन्द्वं तस्य कर्म मैथुनं तस्माद्विरतिश्चतुर्थं व्रतं, परिगृह्यते-आदीयते असाविति परिग्रहः परिग्रहणं वा परिग्रहः, स च धनधान्यक्षेवास्तुरूप्यसुवर्ण चतुष्पद द्विपदकुप्यभेदान्नव विधस्तस्माद्विरति : - मूर्च्छापरिहारेण निवृत्तिः, 'मुच्छा परिग्गहो बुत्तों' इतिवचनात् न तु द्रव्यादित्यागमात्रं यस्मादविद्यमानेष्वपि द्रव्यक्षेत्र कालभावेषु मूर्च्छया प्रशमसौख्यविपर्यासेन चित्तविप्लवः स्यात्, सत्स्वपि च द्रव्यादिषु तृष्णात्यक्तमनसामसमप्रशमसुख संप्राध्या चित्तविप्लवाभाव:, अत एव धर्मोपकरणधारिणामपि मुनीनां शरीरे उपकरणे च निर्ममत्वानाम| परिमहत्वं यदाहुरस्मद्गुरवः - "धर्मसाधननिमित्तमुक्तवद्वत्रपात्रमुपकारि धारयन् । देहबन्न हि परिग्रही यतिः, प्रेम नास्य यदि मूर्च्छया सह ॥ १ ॥ एतानि यतीनां भवन्ति पश्चैव तुशब्दस्यैवकारार्थत्वान्न चत्वारि, प्रथमपश्चिमतीर्थकृत्तीर्थयोः पञ्चानामेव भावात्, महान्तिबृहन्ति तानि च व्रतानि च नियमा महाव्रतानि, महत्त्वं चैषां सर्वजीवादिविषयत्वेन महाविषयत्वात् उक्तं च-- "पढमंमि सव्वजीवा बीए चरिमे य सव्वदव्वाणि । सेसा महव्वया खलु तदेकदेसेण दव्वाणं ॥ १ ॥ [ प्रथमे सर्वजीवा द्वितीये चरमे च सर्वद्रव्याणि । शेषाणि महाव्रतानि खलु तदेकदेशेन द्रव्याणां ॥ १ ॥ ] इति, तेषां द्रव्याणामेकदेशेनेत्यर्थः ॥ अथ श्रमणधर्म माह - 'खंती 'त्यादि, क्षान्तिः tional ६६ चरणसप्ततिः गा. ५५२ ६२ ॥ १३४ ॥ v.jainelibrary.org Page #263 -------------------------------------------------------------------------- ________________ Jain Education क्षमा शक्तस्याशक्तस्य वा सहनपरिणामः सर्वथा क्रोधविवेक इत्यर्थः, मृदुः - अस्तब्धस्तस्य भावः कर्म वा मार्दवं – नीचैर्वृत्तिरनुत्सेकश्च, ऋजुः - अवक्रमनोवाक्कायकर्मा तस्य भावः कर्म वा आर्जवं - मनोवाक्कायविक्रियाविरहः मायारहितत्वमितियावत्, मोचनं मुक्ति:-बाह्याभ्यन्तरवस्तुषु तृष्णाविच्छेदः लोभपरित्याग इत्यर्थः, तप्यन्ते रसादिधातवः कर्माणि वाऽनेनेति तपः, तच्च द्वादशविधमनशनादि, संयमः -आश्रवविरतिलक्षणः, सत्यं - मृषावादविरतिः, शौचं - संयमं प्रति निरुपलेपता निरतीचारतेत्यर्थः, नास्य किश्वनं - द्रव्यमस्तीत्यकिश्वनः तस्य भाव आकिञ्चन्यं, उपलक्षणं चैतत् तेन शरीर वर्मोपकरणादिष्वपि निर्ममत्वमाकिञ्चन्यं, नवत्रह्मचर्यगुप्तिसनाथ उपस्थसंयमो ब्रह्म, एष दशप्रकारो यतिधर्मः, अन्ये त्वेवं पठन्ति - "खंती मुत्ती अज्जव मद्दव तह लाघवे तवे चेव । संजम चियागऽकि श्वण बोद्धव्वे बंभचेरे य ॥ १ ॥” तत्र लाघवं - द्रव्यतोऽल्पोपधिता भावतो गौरवपरिहारः त्यागः - सर्वसङ्गानां विमोचनं संयतेभ्यो वस्त्रादिदानं वा, शेषं प्राग्वत् ॥ अथ संयममाह - 'पंचासत्रे 'त्यादि, आश्रूयते - उपायते कर्म एभिरित्याश्रवाः - अभिनवकर्मबन्धहेतवः प्राणातिपातसृषावादादत्ता| दानमैथुनपरिग्रहलक्षणाः पञ्च तेभ्यो विरमणं - विनिवर्तनं, इन्द्रियाणि - स्पर्शनरसनम्राणचक्षुः श्रोत्रलक्षणानि पञ्च तेषां निग्रहो - नियन्त्रणं | स्पर्शादिषु विषयेषु लाम्पट्यपरिहारेण वर्तनं, कषायाः - क्रोधमान मायालो भलक्षणाश्चत्वारस्तेषां जय:-अभिभवः उदितानां विफलीकरणेन अनुदितानां चानुत्पादनेन, दण्ड्यते चारित्रैश्वर्यापहारतोऽसारीक्रियते एभिरात्मेति दण्डा- दुष्प्रयुक्ता मनोवाक्कायास्तेषां त्रयं दण्डत्रयं तस्य | विरति :-अशुभप्रवृत्तिनिरोधः, एष सप्तदशविधः संयमो भवति ॥ अथवाऽन्यथा सप्तदशविधः संयमो भवति - 'पुढवी 'त्यादि, पृथिव्युदकानिमारुतवनस्पतिद्वन्द्रियत्रीन्द्रियचतुरिन्द्रियपचेन्द्रियाणां मनोवाक्कायकर्मभिः करणकारणानुमतिभिश्च संरम्भसमारम्भारम्भवर्जन मिति नवधा जीवसंयमः, तत्र “संकप्पो संरम्भो परितातकरो भवे समारंभो । आरम्भो उद्दवओ सुद्धनयाणं तु सव्वेसिं ॥ १ ॥” [ संकल्प: ainelibrary.org Page #264 -------------------------------------------------------------------------- ________________ O ६६ चर सप्ततिः गा.५५२ ६२ प्रव० सा. संरम्भः परितापकरो भवेत् समारम्भः । आरम्भः उपद्रवतः शुद्धनयानां च सर्वेषां ॥ १॥] तथा अजीवरूपाण्यपि पुस्तकादीनि दुष रोद्धारे मादिदोषात्तथाविधप्रज्ञाऽऽयुष्कश्रद्धासंवेगोद्यमबलादिहीनाऽद्यकालीनविनेयजनानुग्रहाय प्रतिलेखनाप्रमार्जनापूर्व यतनया धारयतोऽजीवसं- तत्त्वज्ञा- यमः, तथा प्रेक्ष्य-चक्षुषा निरीक्ष्य बीजहरितजन्तुसंसत्यादिरहितं (यत्) स्थानं तत्र शयनासनचक्रमणादीनि कुर्वीतेति प्रेक्षासंयमः, तथोपेनवि० क्षासंयमो-गृहस्थस्य पापव्यापारं कुर्वत उपेक्षणं न पुनरिदं ग्रामचिन्तनादिकं सोपयोगः कुरु इत्याद्युपदेशनं, अथवा साधूनां संयमं प्रति सीदतां प्रेरणं प्रेक्षासंयमः, पार्श्वस्थादीनां च निद्धंधसानां व्यापारणं प्रत्युपेक्षणमुपेक्षासंयम इति, तथा प्रेक्षितेऽपि स्थण्डिले वस्त्रपात्रादौ ॥१३५॥ |च रजोहरणादिना प्रमृज्य शयनासननिक्षेपादानादि कुर्वतः कृष्णभूमप्रदेशात्पाण्डुभूमादौ प्रदेशे सागारिकाद्यनिरीक्षणे सचित्ताचित्तमि रजोऽवगुण्ठितपादादीनां रजोहरणेन प्रमार्जनं सागारिकादिनिरीक्षणे त्वप्रमार्जनं कुर्वतो वा प्रमार्जनासंयमः, यदुक्तं-"पायाई साग| रिए अपमजित्तावि संजमो होइ । ते चेव पमजतेऽसागरिए संजमो होइ ॥ १॥" [पादादीनप्रमार्जयतोऽपि सागारिके सति संयमो भवति । तानेवासागारिके प्रमार्जयतः संयमो भवति ॥१॥] तथा भक्तपानादिकं वस्त्रपात्रादिकं च प्राणिसंसक्तमविशुद्धमनुपकारकं वा जन्तुरहिते स्थाने विधिना समयभणितेन परिष्ठापयतः परिष्ठापनासंयमः, तथा मनसो द्रोहेाभिमानादिभ्यो निवृत्तिधर्मध्यानादिषु च प्रवृत्तिर्मनःसंयमः, तथा वाचो हिंस्रपरुषादिभ्यो निवृत्तिः शुभभाषायां च प्रवृत्तिर्वासंयमः, तथा गमनागमनादिष्ववश्यकरणीयेषु यदुपयुक्तः कायं व्यापारयति स कायसंयमः, इत्येवं सप्तदशप्रकारः प्राणातिपातनिवृत्तिरूपः संयमो भवति ।। इदानीं वैयावृत्त्यमाह-'आयरियेत्यादि, 18|| आचारे-ज्ञानाचारादिके पञ्चविधे साधव आचार्याः आचर्यन्ते-सेव्यन्ते इति वा आचार्याः उप-समीपमागत्य विनेयरधीयते-पठ्यते |येभ्यस्ते उपाध्यायाः, तपो विकृष्टाविकृष्टरूपं विद्यते येषां ते तपखिनः नवतरदीक्षिताः शिक्षार्हाः शैक्षाः ग्लाना-ज्वरादिरोगाक्रान्ताः SASUOSISAATOR***** १३५॥ Jain Education Hotel ainelibrary.org Page #265 -------------------------------------------------------------------------- ________________ साधवः स्थविराः, समनोज्ञा-एकसामाचारीसमाचरणपराः सङ्क:-श्रमणश्रमणीश्रमणोपासकश्रमणोपासिकासमुदायः बहूनां गच्छानामे| कजातीयानां समूहः कुलं-चान्द्रादि गच्छस्त्वेकाचार्यप्रणेयः साधुसमूहः कुलसमुदायो गणः-कोटिकादिः एषामेवाचार्यादीनामन्नपानवसपात्रप्रतिश्रयपीठफलकसंस्तारकादिमिर्धर्मसाधनैरुपमहः शुश्रूषाभेषजक्रियाकान्ताररोगोपसर्गेषु परिपालनमेवमादि वैयावृत्त्यं ॥ अथ ब्रह्मगुतीराह-वसही'त्यादि, ब्रह्मचारिणा स्त्रीपशुपण्डकविवर्जिता वसतिरासेवनीया, तत्र स्त्रियो देवमानुषभेदात् द्विविधाः एताश्च सचित्ताः अचित्तास्तु पुस्तलेप्यचित्रकर्मादिनिर्मिताः, पशवः-तिर्यग्योनिजाः, तत्र गोमहिषीवडवावालेयादयः सम्भाव्यमानमैथुनाः पण्डका:-तृतीय|वेदोदयवर्तिनो महामोहकर्माणः स्त्रीपुंसेवनाभिरताः, तत्संसक्तौ हि तत्कृतविकारदर्शनान्मनोविकारसद्भावेन ब्रह्मचर्यबाधासम्भवात् १ तथा स्त्रीणां केवलानामेकाकिना कथा-धर्मदेशनादिलक्षणवाक्यप्रबन्धरूपा न कथनीया, यदिवा स्त्रीणां सम्बन्धिनी कथा, यथा-'कर्णाटी सुरतोपचारचतुरा लाटी विदग्धप्रिया' इत्यादिरूपा न कर्तव्या, रागानुबन्धिनी हि देशजातिकुलनेपथ्यभाषागतिविभ्रमगीतहास्यलीलाकटाक्षप्रणयकलहशृङ्गाररसानुविद्धा कामिनीनां कथा अवश्यमिह मुनीनामपि मनो विक्रियां नयतीति २, तथा निषद्या-आसनं, कोऽर्थः ? -स्त्रीमिः सहकासने नोपविशेत् , उत्थिताखपि तासु मुहूर्त तत्र नोपविशेत् , तदुपभुक्तासनस्य चित्तविकारकारणत्वात् , यदाह-"इत्थीए मलिय सयणासणमि तप्फासदोसओ जइणो। दूसेइ मणं मयणो कुटुं जह फासदोसेणं ॥१॥" [स्त्रिया परिषेविते शयनासने तत्स्पर्शदोषतो यतेर्मनो मदनो दूषयति यथा कुष्ठं स्पर्शदोषेण ॥ १॥] ३ तथा अविवेकिजनापेक्षया स्पृहणीयानि स्त्रीणामिन्द्रियाणि-नयननासिकामुखकर्णदेहादीनि उपलक्षणत्वादङ्गानि च-स्तनजघनादीनि अपूर्व विस्मयरसनिर्भरतया विस्फारितलोचनो न विलोकयेत् , न च विलोकनानन्तरमहो सलवणत्वं लोचनयोः सरलत्वं नाशावंशस्य स्पृहणीयत्वं पयोधरयोरित्यादि तदेकाप्रचित्तश्चिन्तयेत् , तवलोकनतञ्चिन्तनयोर्मो MATALA-RECRUSSOCTOCOCAL Jain Educat on For Private & Personel Use Only w .jainelibrary.org Page #266 -------------------------------------------------------------------------- ________________ प्रव० सा रोद्धारे तत्त्वज्ञानवि० ॥ १३६ ॥ Jain Education होदयहेतुत्वात् ४, तथा कुड्यान्तरं - यन्त्रान्तरस्थेऽपि कुड्यादौ दम्पत्योः सुरतादिशब्दः श्रूयते ब्रह्मचर्यभङ्गभयाच्च तत्परित्यागः ५, तथा पूर्व - गृहस्थावस्थायां क्रीडितं - स्त्रीसम्भोगानुभवलक्षणं द्यूतादिरमणलक्षणं वा नानुस्मरेत्, तत्स्मरणेन्धनक्षेपात्स्मराग्निः संघुक्ष्यते ६, तथा प्रणीतं - अतिस्निग्धमधुरादिरसं भक्तं न भुञ्जीत, निरन्तरं वृष्यस्निग्धरसप्रीणितो हि प्रधानधातुपरिपोषेण वेदोदयादब्रह्मापि सेवते ७, तथा रूक्षभैक्ष्यस्याप्यतिमात्रमाहारं - आकण्ठमुदरपूरणं वर्जयेत्, ब्रह्मक्षतिकारित्वात् शरीरपीडाकारित्वाच्च ८, तथा विभूषणा - स्नान विलेपनधूपननखदन्तकेश संमार्जनादिः स्वशरीरस्य संस्कारस्तां न कुर्यात्, अशुचिशरीरसंस्कारमूढो हि तत्तदुत्कलिका मयैर्विकल्पैर्वृथाऽऽत्मानमायासयतीति ९, एता ब्रह्मचर्यस्य – मैथुनव्रतस्य गुप्तयः - परिरक्षणोपाया ब्रह्मचर्यगुप्तयो नव भवन्ति ॥ अथ ज्ञानादित्रिकमाह - 'बारसे'त्यादि, | ज्ञानं - कर्मक्षयोपशमसमुत्थोऽवबोधः तद्धेतुत्वाद् द्वादशाङ्गादिकमपि ज्ञानं आदिशब्दादुपाङ्गप्रकीर्णादिपरिग्रहः, तथा तत्त्वानि - जीवाजीवाश्रवसंवरनिर्जराबन्धमोक्षलक्षणानि तेषामर्थः - अभिधेयं तस्य श्रद्धानं तथेतिप्रत्ययरूपा रुचिरेतद्दर्शनं, तथा सर्वेभ्यः पापव्यापारेभ्यो | विरतिः - ज्ञानश्रद्धानपूर्वकं परिहारश्चरणं, तच्च द्विविधं - देशतः सर्वतश्च तत्र देशतः श्राद्धानां सर्वतः साधूनामिति ॥ अथ द्वादशप्रकारं तप आह- 'अणसण' मित्यादि, 'पायच्छित्तमित्यादि, गाथाद्वयं एतत्स्वरूपं च तपोऽतिचारव्याख्यायां पूर्वमेव व्याख्यातं न पुनरिहोच्यते ॥ अथ क्रोधनिप्रहादीनाह - 'कोहो' इत्यादि, क्रोधो मानो माया लोभश्चत्वारो भवन्ति कषायाः, कष्यन्ते - हिंस्यन्ते प्राणिनो यत्रासौ कप: - संसारस्तमेति - प्राप्नोति प्राणी यैस्ते कषायास्तेषां निग्रहणं - नियन्त्रणं इति, चरणस्य चारित्रस्यैते - पूर्वोक्ता भेदाः सप्ततिसङ्ख्या भवन्ति ॥ व्रतानां पश्व के श्रमणधर्मस्य दशके संयमसम्बन्धिनि सप्तदशके वैयावृत्त्यदशके ब्रह्म गुप्तिनव के ज्ञानादीनां त्रिके तपसो द्वादशके क्रोधनिग्रहादीनां च चतुष्के मिलिते एतत्सङ्ख्यासम्भवादिति ५५२ - ५६२ ॥ ६६ ॥ इदानीं 'करण' ति सप्तषष्टुं द्वारमाह ६६ चरणसप्ततिः गा. ५५२ ६२ ॥ १३६ ॥ jainelibrary.org Page #267 -------------------------------------------------------------------------- ________________ Jain Education t पिंडविसोही ४ समिई ५ भावण १२ पडिमा १२ य इंद्रियनिरोहो ५ पडिलेहण २५ गुत्तीओ ३ अभिग्गहा ४ चेव करणं तु ७० ॥ ५६३ ॥ 'पिंडे 'त्यादिगाथा, 'पिडि सङ्घाते' इत्यस्य ' इदितो नुम् धातो ( पा०७-१-५८) रिति नुमि कृते पिण्डनं पिण्डः - सङ्घातो, बहूनां सजातीयानां | विजातीयानां वा कठिनद्रव्याणामेकत्र समुदाय इत्यर्थः, समुदायश्च समुदायिभ्यः कथञ्चिदभिन्न इति त एव बहवः पदार्था एकत्र संश्लिष्टाः पिण्डशब्देनोच्यन्ते तस्य विविधं - अनेकैराधा कर्मादिपरिहारप्रकारैः शुद्धिः - निर्दोषता पिण्डविशुद्धिः, सं- सम्यक् प्रशस्ता अर्हत्प्रवचनानुसारेण इति : - चेष्टा समितिः - ईर्यासमित्यादिका, भाव्यन्ते इति भावना:- अनुप्रेक्षा अनित्यत्वादिकाः, प्रतिमाः - प्रतिज्ञा अभिग्रह प्रकारा मासिक्यादयः, इन्द्रियाणि-स्पर्शनादीनि तेषां निरोधः आत्मीयात्मीयेष्टानिष्टविषयरागद्वेषाभाव इत्यर्थः, प्रतिलेखनं प्रतिलेखना - आगमानुसारेण प्रति प्रति निरीक्षणमनुष्ठानं वा, सा च चोलपट्टादेरुपकरणस्य, गुप्तिः - गोपनमात्मसंरक्षणं मुमुक्षोर्योगनिग्रह इत्यर्थः, अभिगृह्यन्त इत्यभिप्रहाः - नियमविशेषा द्रव्यादिभिरनेकप्रकाराः चः समुच्चये एवकारः क्रमप्रतिपादनार्थः, एतत्करणं भवतीति क्रियत इति करणं मोक्षार्थिभिः साधुभिर्निष्पाद्यत इत्यर्थः, तुशब्दो विशेषेण मूलगुणसद्भावे करणत्वमस्य नान्यथेति (दर्शनाय ) । अत्राह परः - ननु समितिप्रहणेनैव २ पिण्डविशुद्धेर्गृहीतत्वान्न पिण्डविशुद्धिग्रहणं कर्तव्यं, यत एषणासमितौ सर्वाऽप्येषणा गृहीता, पिण्डविशुद्धिरप्येषणैव, तत्किं भेदेनोपन्यासः ? इति, अत्रोच्यते, पिण्डद्रव्यव्यतिरेकेणाप्येषणा विद्यते वसत्यादिरूपा तग्रहणार्थमेषणासमितिग्रहणं भविष्यतीति, पिण्डविशुद्धेस्तु भेदेनोपन्यासः कारणे ग्रहणं कर्तव्यं नाकारणे इत्यस्यार्थस्य ज्ञापनार्थः, अथवा आहारमन्तरेण न शक्यते पिण्डविशुद्ध्यादिकरणं सर्वमेव कर्तुमतो भेदेनोपन्यास इति । तत्र स्वयमेवैनां गाथां प्रतिपदं व्याख्यानयन् यैर्दोषै रहितस्य पिण्डस्य विशुद्धिर्भवति तान् दोषान् सामान्येन त्रिभे दानाह - • कक ainelibrary.org Page #268 -------------------------------------------------------------------------- ________________ सा प्रव० सा रोद्धारे तत्त्वज्ञानवि० आहाकम्मु १ देसिय परियटिए १० अभिहनामा॥९६६ ॥ ६७ करणसप्ततिः गा. ५६३ करणे ४२ दोषाः गा. ५६४-६६ ॥१३७॥ सोलस उग्गमदोसा सोलस उपायणाय दोसत्ति। दस एसणाय दोसा बापालीसं इह हवन्ति ॥५६४॥ आहाकम्मु १ देसिय २ पूईकम्मे ३ य मीसजाए य ४। ठवणा ५ पाहुडियाए ६ पा. ओयर ७ कीय ८ पामिच्चे ९॥५६५ ॥ परियहिए १० अभिहड ११ मिभन्ने १२ मालोहडे १३ य अच्छिज्जे १४ । अणिसिढे १५ ऽज्झोयरए १६ सोलस पिण्डुग्गमे दोसा ॥५६६ ॥ षोडश उद्गमदोषाः उद्गमनमुद्गम:-पिण्डस्योत्पत्तिः तद्विषया आधाकर्मिकादयो दोषा उद्भमदोषाः, तथा षोडश उत्पादनादोषाः उत्पादनं उत्पादना-मूलतः शुद्धस्यापि पिण्डस्य धात्रीत्वादिभिः प्रकारैरुपार्जनं तद्विषया दोषा उत्पादनादोषाः, तथा दश एषणादोषाः एषणमेषणा-अशनादेर्ग्रहणकाले शङ्कितादिभिः प्रकारैरन्वेषणं तद्विषया दोषा एषणादोषाः, एते चेह त्रयोऽपि मिलिता द्विचत्वारिंशद्धवन्ति ॥ ५६९ ॥ तत्र तावदुद्गमविषयान् षोडश दोषान्नामपाहमाह-'आहाकम्मे'त्यादिगाथाद्वयं, आधाकर्मादयोऽध्यवपूरकान्ताः षोडश पिण्डोद्मविषया दोषा भवन्तीतिगाथाद्वयस्य परमार्थः, तत्र 'आहाकम्मति आधानमाधा-साधुनिमित्तं चेतसः प्रणिधानं यथा अमुकस्य साधोः कारणेन मया भक्तादि पचनीयमिति आधया कर्म-पाकादिक्रिया आधाकर्म तद्योगाद्भक्ताद्ययाधाकर्म, इह दोषाभिधानप्रक्रमेऽपि यद्दोषवतो भक्तादेरभिधानं तदोषदोषवतोरभेदविवक्षया द्रष्टव्यं, एवमन्यत्रापि, यद्वा आधाय-साधु चेतसि प्रणिधाय यत् क्रियते || भक्तादि तदाधाकर्म, पृषोदरादित्वाद्यलोपः, साधुनिमित्तं सचित्तस्याचित्तीकरणमचित्तस्य वा पाक इति भावः१ । 'उद्देसिय'त्ति उद्देशनमुद्देशो-यावदर्थिकादिप्रणिधानं तेन निर्वृत्तं तत्प्रयोजनं वा औद्देशिकं, तद् द्विविधं-ओपेन विभागेन च, तत्र ओघः-सामान्यं विभागः-पृथकरणं, इयमत्र भावना-नादत्तमिह किमपि लभ्यते ततः कतिपया मिक्षा दन इति बुद्ध्या कतिपयाधिकतण्डुलप्रक्षेपेण यनि जादगाथाढयं, आमत्त बेतसः प्राणदावाभिधानप्रति ॥१३७॥ Jain Educationalisa For Private & Personel Use Only jainelibrary.org Page #269 -------------------------------------------------------------------------- ________________ वृत्तमशनादि तदोषौदेशिकं, ओवेन- सामान्येन खपरपृथग्विभागकरणाभावरूपेण औद्देशिकमोघौदेशिकमिति व्युत्पत्तेः, तथा विवाह - प्रकरणादिषु यदुद्धरितं तत्पृथक्कृत्वा दानाय कल्पितं सद्विभागौदेशिकं विभागेन -खसत्ताया उत्तार्य पृथक्करणेनौदेशिकं विभागौदेशिकमिति व्युत्पत्तेः, तत्रौघौशिकमेवं प्रायेण भवति इह कश्चिदनुभूतदुर्भिक्षबुभुक्षः सम्प्राप्तसुभिक्षो गृहस्थश्चिन्तयति, यथा- जीवितास्तावद्वयं कथमपि महाकष्टेनास्मिन् दुर्भिक्षे, इदानीं किमपि सम्प्राप्तवर्तनस्य प्रतिदिनमर्थिजनसम्पूर्णभोजनदानशक्त्यभावे मम मिक्षा अपि तावत्कि - यत्योऽपि दातुं युक्ताः, यतो नादत्तमिह जन्मन्यमुत्र च स्वर्गाद्यवास्योपभुज्यते, दत्तस्यैव भोगात्, नाप्यकृतं पुण्यं स्वर्गगमनाद्यवाप्तये सम्पद्यते, कृतस्यैव फलदानसमर्थत्वादिति, ततः पुण्योपार्जनबुद्ध्या यदा गृहिणा प्रतिदिवसं यावत्प्रमाणं भक्तं पच्यते तावत्प्रमाणे एव भक्ते पक्तुमारभ्यमाणे पाखण्डिनां गृहिणां वा मध्ये यः कोऽपि समागमिष्यति तस्य मिक्षादानार्थमेतावत् स्वार्थमेतावच मिक्षादानार्थमित्येवं विभागरहितमेव तण्डुलानधिकतरान् प्रक्षिपति तदा ओघौद्देशिकं भवति, विभागौदेशिकं पुनः प्रथमं तावत् त्रिधा - उद्दिष्टं कृतं कर्म च तत्र स्वार्थमेव निष्पन्नमशनादिकं मिक्षाचराणां दानाय यत्पृथक्कल्पितं तदुद्दिष्टं, यत्पुनरुद्धरितं सत् शास्योदनादिकं मिक्षादानाय करम्वादिरूपतया कृतं तत्कृतमित्युच्यते, यत्पुनर्विवाहप्रकरणादावुद्धरितं मोदकचूर्णादि तद्भूयोऽपि भिक्षाचराणां दानाय गुडपाकदानादिना मोदकादिरूपतया कृतं तत्कर्मेत्यभिधीयते, एकैकमपि पुनश्चतुर्धा - उद्देश समुद्देशादेशसमादेशभेदात्, तत्र यदुद्दिष्टं कृतं कर्म वा विभागौद्देशिकं यावन्तः केऽपि भिक्षाचराः पाखण्डिनो गृहस्था वा समागमिष्यन्ति तेभ्यः सर्वेभ्योऽपि दातव्यमिति यदा सङ्कल्पितं भवति तदा तदुद्देशसंज्ञमुच्यते, यदा पुनः पाखण्डिनां देयत्वेन कल्पयति तदा तत् समुद्देशाशयं, यदा श्रमणानां - शाक्यादीनां दास्यामीति चिन्तयति तदा तदेवादेशाभिधं, यदा च निर्मन्थानामेव-आईतयतीनां दास्यामीति परामृशति तदा तत् समादेशनामकं, न चैतदनार्ष, थत उक्तं "जाबतियमुद्देसं पासंडिणं भवे Jain Educationational Page #270 -------------------------------------------------------------------------- ________________ ६७ करणे प्रव० सारोद्धारे तत्त्वज्ञानवि० ॥१३८॥ समरेसं । समणाणं आएसं निग्गंधाणं समाएसं ॥१॥” इति [यावतामुद्देशं पाषण्डिनां समुद्देशं भवेत् । श्रमणानामादेशं निम्रन्थानां| समादेशं ॥१॥] सर्वसङ्ख्यया विभागौद्देशिकं द्वादशप्रकारं भवति, अथ आधाकर्मकमौदेशिकयोः कः परस्परं प्रतिविशेषः?, उच्यते, | यत्प्रथमत एव साध्वर्थ निष्पादितं न स्वार्थ तदाधाकर्म, यत्पुनः प्रथमतः स्वार्थ निष्पादितं सत् भूयोऽपि पाककरगेन संस्क्रियते तत्कमौह| शिकमिति २ 'पूई-कम्मे यत्ति उद्गमादिदोषरहिततया पूते:-पवित्रस्य सतो भक्तादेरन्यस्याविशुद्धकोटिकभक्तादेरवयवेन सह सम्पर्कात् पूते:-पूतिभूतस्य कर्म-करणं पूतिकर्म, तद्योगाद्भक्ताद्यपि पूतिकर्म, अयमर्थः-यथा सौरभ्यमनोहरत्वादिगुणैर्विशिष्ठमपि शाल्यादिभोजनद्रव्यं कुथितगन्धाशुच्यादिद्रव्यलवेनापि युक्तमपवित्रं स्याद्विशिष्टजनपरिहार्य च तथा निरतिचारचारित्रिणो यतेनिरतिचारचारित्रस्य साति-18 चारतयाऽपवित्रत्वकरणेनाविशोधिकोटीनामवयवमात्रेणापि संयुक्तः स्वरूपतः परिशुद्धोऽप्याहार उपभुज्यमानो भावपूतेः कारणत्वात् पूतिरिति, तथा आधाकर्मिकाद्यवयवलेशेनापि संश्लिष्टाः स्थालीचटुककरोटिकादयोऽपि पूतित्वात्परिहर्तव्याः ३, 'मीसजाए यत्ति मिश्रेणकुटुम्बप्रणिधानसाधुप्रणिधानमीलनरूपेण भावेन जात-पाकादिभावमापन्नं यद्भक्तादि तन्मिश्रजातं, तत् त्रिधा-यावदर्थिकं पाखण्डिमिश्र साधुमिश्रं च, तत्र दुर्भिक्षादौ बहून भिक्षाचरानुपलभ्य तदनुकम्पया यावन्तः केचन गृहस्था अगृहस्था वा मिक्षाचराः समागमिष्यन्ति तेषामपि भविष्यति कुटुम्बे चेति बुद्धितः सामान्येन मिक्षाचरयोग्यं कुटुम्बयोग्यं चैकत्र मीलितं यत्पच्यते तद्यावदर्थिकमिश्रजातं, यत्तु केवलपाखण्डियोग्यमात्मयोग्यं चैकत्र पच्यते तत्पाखण्डिमिश्र, ययुनः केवल साधुयोग्यमात्मयोग्यं चैकत्र पच्यते तत्साधुमित्रं, श्रमणानां 3 पाखण्डिष्वन्तर्भावविवक्षणात् श्रमणमिश्र पृथङ् नोक्तं ४ । 'ठवण'त्ति स्थाप्यते साधुनिमित्तं कियन्तं कालं यावन्निधीयते इति स्थापना | यद्वा स्थापनं-साधुभ्यो देयमिमितिबुद्ध्या देयवस्तुनः कियन्तं कालं व्यवस्थापनं स्थापना तद्योगादेयमपि स्थापना, स्वस्थाने-चुल्लीस्था ॥१३८॥ -CS Jain Educat HAIL For Private Personel Use Only STww.jainelibrary.org Page #271 -------------------------------------------------------------------------- ________________ प्र. सा. २४ Jain Education | ल्यादौ परस्थाने-सुस्थितकच्छच्वकादौ चिरकालमित्वरकालं च साधुदाननिमित्तं धार्यमाणमशनादिकं स्थापनेति भावः ५ । 'पाहुडियाएत्ति कस्मैचिदिष्टाय पूज्याय वा बहुमानपुरस्सरीकारेण यदभीष्टं वस्तु दीयते तत् प्राभृतमुच्यते, ततः प्राभृतमिव प्राभृतं साधुभ्यो देयं भिक्षादिकं वस्तु, प्राभृतमेव प्राभृतिका, यद्वा प्र इति प्रकर्षेण आ इति-साधुदानलक्षणमर्यादया भृता- निर्वर्तिता यका मिक्षा सा प्राभृता ततः स्वार्थिककप्रत्ययविधानात् प्राभृतिका, सा च बादरा सूक्ष्मा चेति द्विभेदा, तत्र बादरारम्भविषयतया बादरा स्थूलेत्यर्थः, स्वल्पारम्भविषयतया तु सूक्ष्मेति, एकैकाऽपि च द्विधा - उत्ष्वष्कणेन अवष्वष्कणेन च, तत्र स्वयोगप्रवृत्तिकालावधेः उत्-ऊर्द्ध परतः ध्वष्कणं - आरम्भस्य करणमुल्वष्कणमभिधीयते, तथा स्वयोगप्रवृत्तकालावधेरव - अर्वाक् ध्वष्कणं- आरम्भकरणमवष्वष्कणमुच्यते, इह हि | केनापि श्रावकेण कुत्रापि नगरे निजापत्यस्य विवाहः कर्तुमारेभे, लग्नं च भव्यं दत्तं ज्योतिषिकेण परं तस्मिन् समयेऽन्यत्र विहृतत्वेन तत्र गुरवो न सन्ति ततोऽसौ श्रावको विकल्पयति-अस्मिन् विवाहलमे सङ्घड्यामनेकाशनखाद्यादिमनोरमायां क्रियमाणायां जनखाद्यमेव सर्व भविष्यति, न व्रतिनां किञ्चिदुपयोगं यास्यति, कियद्दिनानन्तरं च यथाविहारक्रमं श्रीगुरवोऽप्यत्र आजिगमिषवः श्रूयन्ते, ततस्तत्समय एव मम विवाहः कर्तुं युज्यते येन साधूनामशनादिकं पुष्कलं ददामि तदेवाशनादिकं सफलं यत्सुपात्रेषु विनियोगं याति, एवं च महापुण्यमुपार्जितं स्यात् कल्याणं च महत् सम्पनीपद्यते, इत्यादि विचिन्त्य निष्टतिलग्नात्परतो गुरूणामागमनसमये विवाहं करोति, एवं च विवाहदिनस्योत्ष्वष्कणं कृत्वा यदुपस्क्रियते भक्तादि सा बादरोष्वष्कणप्राभृतिकेति तथा केनापि श्रावकेण स्वपुत्रादेर्विवाहदिनं किञ्चिन्निष्टङ्कितं, इतश्च निष्टङ्कितविवाहदिनादवगेव साधवस्तत्रागताः, ततोऽसौ परिभावयति - मयैतेषां साधूनां विपुलं विशिष्टं |च भक्तपानादिकं पुण्यार्थं दातव्यं तच प्रायेण विवाहादिके महति पर्वणि विशालं भवति, मत्पुत्रादिविवाहस्तु प्रारिप्सितो यतिजनेऽन्यत्र w.jainelibrary.org Page #272 -------------------------------------------------------------------------- ________________ प्रव० सा रोद्धारे तत्त्वज्ञानवि० विहृते भविष्यतीति विचिन्त्य यतिजने तत्रस्थ एवान्यद्विवाहलग्नं व्यवस्थापयति, अत्र च विवाहलग्नस्य भविष्यत्कालभाविनोऽवष्वष्कणं ६७ करणे कृत्वा यदुपस्क्रियते भक्तादि सा बादरावष्वष्कणप्राभृतिकेति, तथा किल काचित्कुटुम्बिनी सूत्रकर्तनादिव्यापारपरायणा बालकेन रुदता |४२ दोषाः भोजनं याच्यते, यथा मातः ! मम भोजनं प्रयच्छेति, तत्र च प्रवावे प्रत्यासन्नगृहेषु भिक्षामटन् साधुसङ्घाटकस्तया ददृशे, सा च तं । दृष्ट्वा सूत्रकर्तनादिलोभेन बालकं झपन्तं रुदन्तं च प्रत्यवादी-मा पुत्र! प्रलप मा रोदीश्च त्वं, इह मद्गृहे गेहानुगेहक्रमेण विचरन् यदि | यतिसंघाटकः समेष्यति तस्य भिक्षादानायोत्थिता सती तवापि तत्समयमेव भोजनं दास्यामीति, ततः साधुसङ्घाटके क्रमेणागते धर्माद्यर्थमुत्थाय भिक्षां ददाति बालकस्य च भोजनं, इह च यत्र क्षणे बालकेन याचितं भोजनं तदैव तया कर्तुमुचितस्य पुत्रभोजनदानस्य भविष्यत्कालभाविना साधुभिक्षादानेन समं यत्करणं तदुत्वष्कणं तत्र या प्राभृतिका सा सूक्ष्मोत्ष्वष्कणप्राभृतिका, तथा काचिद् गृहस्था कर्त्तनं कुर्वती भोजनं याचमानं बालकं प्रति वदति-कर्तयामि तावत्पूणिकामेकां पश्चात्ते भोजनं दास्यामीति, अत्रान्तरे च साधुगगतः, तत उत्थाय तस्मै मिक्षां ददाति बालकस्य च भोजनं, इह च रूतपूणिकाकर्त्तनसमात्यनन्तरं दातव्यतया बालकाय प्रतिज्ञाते भोजने साधुनिमित्तमर्वागुत्थानेन यदागेव बालकस्य भोजनदानं तदवष्वष्कणं तत्र या प्राभृतिका सा सूक्ष्मावष्वष्कणप्राभृतिकेति, इयं | |च प्राभृतिका साध्वर्थमुत्थिताया बालकभोजनदानादनन्तरं हस्तधावनादिनाऽप्कायाद्युपमर्दहेतुत्वादकल्पनीयेति ६। 'पाओयर'त्ति साधुनिमित्तं वह्निप्रदीपमण्यादिस्थापनेन भित्त्याद्यपनयनेन वा बहिनिष्काश्य धारणेन वा प्रादु:-प्रकटत्वेन देयस्य वस्तुनः करणं प्रादुष्करणं | तद्योगाद् भक्ताद्यपि प्रादुष्करणं, यद्वा प्रादुः-प्रकटं करणं यस्य तत् प्रादुष्करणं, तच्च द्विधा-प्रकाशकरणं प्रकटकरणं च, तत्र कोऽपि श्रावकः ॥१३९॥ साधुभक्तिभूषितमानसो निरन्तरं सत्पात्रदानपवित्रीकृतनिजपाणिपल्लवो मनाक् मन्दविवेकः सान्धकारगृहमध्यस्थितस्य साधुदेयस्या Jain Education For Private Personel Use Only V ainelibrary.org Page #273 -------------------------------------------------------------------------- ________________ Jain Education शनादेरचक्षुर्विषयतया साधूनामकल्यतां परिभाव्य तस्य प्रकाशनार्थ भास्वरतरं मणिं तत्र व्यवस्थापयति अभिप्रदीपौ वा कुरुते गवाक्षं वा कारयति लघुतरं वा सद् द्वारं बृहत्तरं करोति कुड्यच्छिद्रादि वा विधापयति, इत्थं यत्स्थानस्थितस्यैव देयवस्तुनः प्रकाशनं तत्प्रकाशकरणं, यत्पुनर्गृह मध्यवर्तिन्यां चुल्ल्यां स्वगृहार्थं राद्धस्यौदनादेरन्धकारादपसार्य बहिबुल्ल्यां चुल्लीव्यतिरिक्ते वाऽन्यस्मिन् सप्रकाशे प्रदेशे साधुदानार्थं स्थापनं प्रकटकरणं, एतच्च द्विविधमपि प्रादुष्करणं षट्कायोपमर्द प्रवृत्तिदोषादिसद्भावात् साधुभिर्वर्जनीयमिति ७ । 'कीय'त्ति क्रीतं यत् साध्वर्थ मूल्यादिना परिगृहीतं तच्च चतुर्धा - आत्मद्रव्यक्रीतं आत्मभावक्रीतं परद्रव्यक्रीतं परभावक्रीतं च तत्रात्मना - स्वयमेव द्रव्येण - उज्जयन्तादितीर्थशेषादिरूपपरावर्तादिकारिगुटिका सौभाग्यादिसम्पादकरक्षाटकादिरूपेण प्रदानतः परमावर्जयन् भक्तादि गृह्णाति तदात्मद्रव्यक्रीतं, दोषाश्चात्र उज्जयन्तादितीर्थशेषादि समर्पणानन्तरमेव दैवयोगेन तस्य गृहिणोऽकस्मादेव ज्वरादिके मान्धे जातेऽनेन साधुनाऽहं निराकुलः सन् ग्लानीकृत इत्यादिप्रजल्पनतः शासनस्य मालिन्यं स्यात् एवं ज्ञाते च राजादयः कर्षणकुट्टनादिकं विदध्युः, अथातो मन्दः सन् तेन शेषादिना समर्पितेन नीरोग: सम्पद्यते तदा चाटुकारिण एते यतय इत्युड्डाहो लोकस्य जल्पतो भवेत्, तथा निर्माल्यादिप्रदानेन प्रगुणीभूतशरीरस्य गृहव्यापारादिप्रयोजकतया पड्जीवघातापन्नः कर्मबन्धः स्यादित्यादयः १, तथा आत्मना - स्वयमेव भक्ताद्यर्थं धर्मकथकवादिक्षपकातापकक विप्रमुखैः धर्मकथोपन्यासादिलक्षणेन भावेन विधीयमानेन धर्मकथोपन्यासाद्याक्षिप्तेभ्यो जनेभ्यो यदशनादिकं गृह्यते तदात्मभावक्रीतं, दोषाश्चात्र निर्मल निजानुष्ठाननिष्फलीकरणादयः २ तथा परेण - गृहस्थेन साधुनिमित्तं सचित्ताचित्तमिश्र| भेदेन द्रव्येण कृत्वा यदशनादिकं क्रीतं तत्परद्रव्यक्रीतं, अत्र च षट्कायविराधनादयः प्रतीता एव दोषाः ३, तथा परेण - मङ्खादिना भक्ति वशात्साधु निमित्तं निजनिजविज्ञानप्रदर्शनादिरूपेण धर्मकथा दिरूपेण वा भावेन परमावर्ज्य यत्ततो गृहीतं तत्परभावक्रीतं मङ्गः- केदारको jainelibrary.org Page #274 -------------------------------------------------------------------------- ________________ प्रव० सा. यः पटमपदर्य लोकमावर्जयति, इत्थंभूते च परभावक्रीते त्रयो दोषाः-एक तावत्क्रीतं द्वितीयमन्यस्माद् गृहादानीतमित्यभ्याइतं आनी-III रोद्धारे यानीय चैकत्र साधुनिमित्तं स्थाप्यत इति स्थापितमिति ४-८ । 'पामिच्चे'त्ति अपमित्यं-भूयोऽपि तव दास्यामीत्येवमभिधाय यत्साधनिमि- ४२ दोषाः तत्त्वज्ञा- तमुच्छिन्नं गृह्यते तदपमित्यं प्रामित्यकं वा, इह यदपमित्य गृह्यते तदप्युपचारादपमित्यमित्युक्तं, तद् द्विविधं-लौकिकं लोकोत्तर नवि० लौकिकं यद् गृहस्थेन परस्मादुच्छिन्नं गृहीत्वा घृतादिकं वस्तु व्रतिभ्यो वितीर्यते, दोषाश्च दासत्वनिगडनियन्त्रणादयः, लोकोत्तरं च। वस्त्रादिविषयं साधूनामेव परस्परमवसेयं, तत्तु द्विधा-कोऽपि कस्यापि सत्कमेवं वस्त्रादि गृह्णाति-यथा कियहिनानि परिभण्य पनापिका ॥१४॥ समर्पयिष्यामि, कोऽपि पुनरेवं-एतावद्दिनानामुपरि तवैतत्सदृशमपरं वस्त्रादि दास्यामि, तत्र प्रथमे प्रकारे शरीरादिमलेन मलिनीकृते | लायदिवा पाटिते चौरादिना वा हृते मार्गे पतिते वा तस्मिन् वस्त्रादिके कलहादयो दोषाः, द्वितीये च प्रकारे अन्यद्वस्त्रादिकं याचमानस्य तस्य दुष्कररुचेविशिष्टतरेऽपि दत्ते महता कष्टेन रुचिरापादयितुं शक्यते, ततः तमाश्रित्य कलहादयो दोषाः सम्भवन्तीति ९ । 'परियट्टिए'त्ति परिवर्तितं यत्साधुनिमित्तं कृतपरावर्त, तद् द्विविधं-लौकिकं लोकोत्तरं च, एकैकमपि द्विधा-तद्व्यविषयमन्यद्रव्यविषयं |च, तत्र तद्रव्यविषयं यथा कुथितं घृतं दत्त्वा साधुनिमित्तं सुगन्धि घृतं गृह्णातीत्यादि, अन्यद्रव्यविषयं यथा कोद्रवकूरं समर्पयित्वा साधुनिमित्तं शाल्योदनं गृह्णातीत्यादि, इदं च लौकिकमेव, लोकोत्तरमपि साधोः साधुना सह वस्त्रादिपरावर्तनस्वरूपं इति द्विधा भाव४ानीयं, दोषाश्चात्रापि प्राग्वदेव १० । 'अभिहडेत्ति अभि-साध्वभिमुखं हृतं-गृहस्थेन स्थानान्तरादानीतमभिहृतं, तद् द्विधा-अनाचीर्ण|माचीर्ण च, तत्रानाचीर्ण द्विविध-प्रच्छन्नं प्रकटं च, सर्वथा साधुना अभ्याहृतत्वेन यदपरिज्ञातं तत्प्रच्छन्नं, यत्पुनरभ्याहृतत्वेन ज्ञातं ॥१४ ॥ तत्प्रकटं, एकैकमपि द्विविधं-स्खग्रामविषयं परप्रामविषयं च, यस्मिन् प्रामे साधुर्निवसति स किल स्वग्रामः, शेषस्तु परमामः, तत्र Join Educati o nal Page #275 -------------------------------------------------------------------------- ________________ Jain Educatio काचित् श्राविका भक्तियुक्ता साधूनां प्रतिलाभनायाभ्याहृताशङ्कानिवृत्त्यर्थं प्रहेण कमिषेणोपाश्रये मोदकाद्यानीय साधुसंमुखमेवं वदति - यथा भगवन्! मया भ्रातृगेहादौ सङ्खड्यां वा गतया इदं लब्धं यद्वा मया स्वजनानां गृहे प्रहेणकमिदं स्वगृहान्नीतं, तैश्व रोवादिना केनापि कारणेन न गृहीतं, सम्प्रति वन्दनार्थमत्र प्रविष्टा, ततो यदि युष्माकमेदमुपकरोति तर्हि प्रतिगृह्यतामिति, ततः सा यद्ददाति तत् प्रच्छन्नं स्वग्रामविषयमभ्याहृतं तथा क्वचिद् मामे बहवः श्रावकाः सन्ति, ते च सर्वेऽप्येक कुटुम्बवर्तिनः, अन्यदा तेषां गृहे विवाहः समजनि, | निवृत्ते च विवाहे प्रचुरमोदका युद्धरितं, ततस्तैरचिन्ति यथैतत्साधुभ्यो दीयतां येन महत्पुण्यमस्माकमुपजायते, अथ केचित् साधवो दूरेऽवतिष्ठन्ते केचित्पुनः प्रत्यासन्नाः, परमन्तराले नदी विद्यते, ततस्तेऽप्यप्कायविराधनाभयतो नागमिष्यन्ति, आगता अपि च प्रचुरमोदकादिकमालोक्य शुद्धमिति कथ्यमानमप्याधा कर्मशङ्कया न गृहीष्यन्ति, ततो यत्र प्रामे साधवो निवसन्ति तत्रैव प्रच्छन्नं गृहीत्वा व्रजाम इति, तथैव च कृतं, ततो भूयोऽपि चिन्तयन्ति - यदि साधूनाहूय दास्यामस्ततस्तेऽशुद्धमाशय न गृहीष्यन्ति, तस्माद् द्विजादि - | भ्योऽपि किमपि किमपि दद्मः तच्च तथा दीयमानमपि यदि साधवो न प्रेक्षिष्यन्ते ततस्तदवस्थैव तेषामशुद्धाशङ्का भविष्यति ततो यत्र यत्रोचारादिकार्यार्थं निर्गताः सन्तः साधवः प्रेक्षन्ते तत्र दद्म इति, एवं च चिन्तयित्वा विवक्षिते कस्मिंश्चित्प्रदेशे द्विजादिभ्यः स्तोकं | स्तोकं दातुमारब्धं तत उच्चारादिकार्यार्थं निर्गताः केचन साधवो दृष्टाः, ततस्ते निमन्त्रिता - यथा भो साधवोऽस्माकमुद्धरितं मोदकादिकं प्रचुरमवतिष्ठते, ततो यदि युष्माकं किमप्युपकरोति तर्हि तत्प्रतिगृह्यतामिति, साधवोऽपि शुद्धमित्यवगम्य प्रत्यगृह्णन्, एतत्प्रच्छन्नं परमा| मविषयमभिहृतं, परम्परया ज्ञाते च परिष्ठापनीयं, तथा कश्चित्साधुर्भिक्षामटन् कापि गृहे प्रविष्टः, तत्र च गौरवार्ह स्वजनभोजनादिकं प्रकृतं वर्तते, ततो न तदानीं साधवे भिक्षां दातुं प्रपारिता इत्यादिभिः कारणैः काचित् श्राविका स्वगृहात्साधोरुपाश्रये मोदकादिकमा ww.jainelibrary.org Page #276 -------------------------------------------------------------------------- ________________ प्रव० सा रोद्धारे तत्वज्ञा नवि० ॥ १४१ ॥ Jain Education नीय यद्ददाति तत्प्रकटं स्वग्रामविषयमभिहृतं एवं परग्रामविषयमपि प्रकटमनाचीर्णमवसेयं, आचीर्ण पुनर्द्विविधं - क्षेत्रविषयं गृहविषयं च, क्षेत्रविषयमपि त्रिविधं - उत्कृष्टं मध्यमं जघन्यं च तत्र कस्मिंश्चिन्महति गृहे भूरिभुञ्जानकजनपतिरुपविष्टा वर्तते, तस्याश्चैकस्मिन् पर्यन्ते साधुसङ्घाटको द्वितीये तु देयमशनादिकं तिष्ठति, न च साधुसङ्घाटकरछुप्तिभयादिना देयस्याशनादेः समीपं गन्तुं शक्नोति, ततो हस्त शतप्रमितक्षेत्रादानीतं यद् गृह्णाति तदुत्कृष्टं क्षेत्राभिहृतमाचीर्ण, हस्तशतात्परतस्त्वानीतं प्रतिषिद्धमेव, मध्यमं क्षेत्राभ्याहृतं पुनः करपरिवर्त्तादुपरि यावद्धस्तशतं किञ्चिन्यूनं भवति तावद्विज्ञेयं, करपरिवर्ते तु जघन्यं क्षेत्राचीर्णमभ्याहृतं, करपरिवर्ती नाम हस्तस्य किश्चिच्चलनं, यथा काचिद्दात्री ऊर्द्धा उपविष्टा वा स्वयोगेनैव निजकरगृहीतमोदकमण्डकादिका प्रसारित बाहुस्तिष्ठति, सा च तथास्थिता साधुसङ्घाटकं दृष्ट्वा करस्थितैर्मोदकादिभिस्तं निमन्त्रयते, स च करस्याधः पात्रकं धारयति सा च भुजमचालयन्ती किश्चिन्मुष्टिं शिथि - लयति, ततो मण्डकादिकं पात्रके पततीति इदं क्षेत्रविषयमाचीर्ण, गृहविषयमभ्याहृतमाचीर्णं पुनरित्थं भवति - पङ्क्तिस्थितानि त्रीणि गृहाणि सन्ति, तत्र च यदा साधुसङ्घाटको भिक्षां गृह्णाति तदा एकः साधुरेकत्र धर्मलाभिते गृह्यमाणमिक्षे गृहे उपयोगं ददानो भिक्षां गृह्णाति पश्चाद्भागवर्ती द्वितीयसङ्घाटकस्तु धर्मलाभितगृहादितरयोर्गृहयोरानीयमानभिक्षयोरुपयोगं दायकहस्तादिविषयं ददातीति गृहत्रयादानीतमाचरितमशनादिकं, चतुर्थादेस्तु गृहान्नाचरितमिति ११ । 'उब्भिन्ने त्ति उद्भेदनमुद्भिन्नं साधुभ्यो घृतादिदाननिमित्तं कुतुपादे - 8 |र्मुखस्य गोमयादिस्थगितस्योद्घाटनं, तद् द्विधा - पिहितोद्भिनं कपाटोद्भिन्नं च तत्र यच्छगणकाग्नितापितजतुसचित्तपृथिवीकायप्रभृतिभिः लेषद्रव्यैः पिहितद्वारं प्रतिदिनम्परिभोगं खण्डगुडादिभृतघट कुतुप कुशूलादिकं साधुदाननिमित्तमुद्घाट्य खण्डादिकं साधुभ्यो दीयते तद्दीयमानं खण्डादि पिहितोद्भिन्नं पिहितमुद्भिन्नं, यत्र तत्पिहितोद्भिन्नमिति व्युत्पत्तेः, यत्पुनः खण्डघृतगुडादियुक्तापवरकादेर्निश्चलनिभृतदत्त ॥ १४१ ॥ | ६७ करणे ४२ दोषाः jainelibrary.org Page #277 -------------------------------------------------------------------------- ________________ कपाटस्य प्रतिदिनमनुद्घाटितद्वारस्य साधुदाननिमित्तमुद्घाट्य कपाटानि गुडखण्डादि साधुभ्यो दीयते तत्कपाटोद्भिनं, व्युत्पत्तिः प्रागिव, दोषाश्चात्र षड्जीवनिकायविरावनादयः, तथाहि-कुतुपादिमुखाद् घृतादिकं साधवे दत्त्वा शेषस्य रक्षणार्थ भूयोऽपि कुतुपादिमुखं सचित्तपृ|थिवीकायेन जलार्दीकृतेनोपलिम्पति, ततः पृथिवीकायविराधनाऽष्काय विराधना च, पृथिवीकायमध्ये च मुद्गादयः कीटिकादयश्च सम्भवन्ति | ततस्तेषामपि विराधना, तथा कोऽप्यभिज्ञानार्थ जतु तापयित्वा कुतुपादिमुखस्योपरि जतुमुद्रां ददाति तदा तेजस्कायविराधनाऽपि, | यत्राग्निस्तत्र वायुरिति वायुकायविराधना च, तथा कुतुपादिलेपननिमित्तं मृत्तिकादि गवेषयन् दाता कदाचिद् बृश्चिकादिना दश्यते | पीड्यते चासौ, ततो जना वदन्ति-अहो महाप्रभावा एते यतयो येषां दानमात्रेऽपि दात्रा फलं झगित्येवंविधं प्राप्तमित्येवं लोके उपहासः, तथा प्रथमतः कुतुपादिमुखे साध्वर्थमुद्घाटिते सति पुत्रादिभ्यो घृतादिप्रदाने तथा क्रये विक्रये च पापप्रवृत्तिः, तथा तस्मिन् कुतुपादिमुखे पिधातुं विस्मृते मूषकादयो जीवा निपत्य विनश्यन्तीति, कपाटोद्भिन्नेऽप्येत एव दोषाः, तथाहि-यदा कपाटात्प्राकथमपि पृथिवीकायो जलभृतः करवको वा बीजपूरकादिकं वा मुक्तं भवति तदा तस्मिन्नुद्घाट्यमाने कपाटे तद्विराधना भवति, जलभृते च करवकादौ लुठ्यमाने भिद्यमाने वा पानीयं प्रसर्पन प्रत्यासन्नचुल्ल्यादावपि प्रविशेत् , तथा च सत्यग्निविराधना, यत्राग्निस्तत्र वायुरिति वायुविराधना च, मूषकादि विवरप्रविष्टकीटिकागृहगोधिकादिसत्त्वविनाशे त्रसकायविराधना च, तथैव च दानक्रयविक्रयेभ्योऽधिकरणप्रवृत्तिरिति, ततो द्विविधमप्युद्भिन्नं न प्राचं, यदा तु कुतुपादीनां मुखबन्धः प्रतिदिवसं बध्यते छोट्यते च, तत्रापि यदि जतुमुद्राव्यतिरेकेण केवल-18 वनमात्रग्रन्थिीयते नापि च सचित्तपृथिवीकायादिलेपस्तदा तस्मिन् साध्वर्थमुद्भिन्नेऽपि यद्दीयते तत्साधुमिर्गृह्यते, तथा कपाटोद्भिन्नेऽपि | यत्र प्रति दिनमुद्घाट्यते कपाटमुल्लालकश्च भूमिघर्षकस्तथाविधो न भवति तत्रोद्घाटितेऽपि कपाटादावपवरका दिस्थितमशनादिकं कल्पते Jain Educatio n al For Private Personel Use Only (Ana.jainelibrary.org Page #278 -------------------------------------------------------------------------- ________________ प्रव० सा रोडारे तत्त्वज्ञानवि. ॥१४२॥ एवेति १२ । 'मालोहडे यत्ति मालात्-सिककादेरपहृतं-साध्वर्थमानीतं यद्भक्तादि तन्मालापहृतं, तच्चतुर्भेद-ऊर्द्धमालापहृतमधोमालापहृतं ६७ करणे उभयमालापहृतं तिर्यग्मालापहृतं च, तत्रोर्द्धमालापहृतं जघन्योत्कृष्टमध्यमभेदात् त्रिविधं, तत्रोद्धविलगितोञ्चसिक्ककादेर्ग्रहीतुमशक्तत्वेनोत्पाटि- II४२ दोषाः ताभ्यां पाणिभ्यां पादाधोभागरूपातनफणाभ्यां च भूमिन्यस्ताभ्यां दाच्या निजचक्षुषाऽदृष्टं यद् गृहीतमशनादि तत्पाण्युत्पाटनमात्र-2 स्तोकक्रियागृहीतत्वाजघन्यमूर्ध्वमालापहृतं, यच्च निश्रेण्यादिकमारुह्य प्रासादोपरितलाद्दाच्या गृहीतं तन्निश्रेण्यारोहणादिगुरुक्रियागृहीतत्वादुत्कृष्टं मालापहृतं, अनयोर्मध्यवर्ति मध्यममिति, तथा साध्वर्थ भूमिगृहादौ प्रविश्य तत्र स्थितं भक्तादिकं यदानीय ददाति तधोवर्तिभूमि-12 गृहादेरपहृतमितिकृत्वाऽधोमालापहृतं, तथोष्ट्रिकाकलशमजूषाकोष्ठकादिस्थितं किञ्चित्सकष्टं यद्दात्री ददाति तदुभयस्मादूर्भाधोगतव्यापारा-11 दुष्ट्रिकाकलशमंजूषाकुम्भ्यादेरपहृतमितिकृत्वोभयमालापहृतं, तथाहि-बृहत्तरोचैस्तरकुम्भ्यादिमध्यस्थितस्य देयस्य प्रणाय येन दाता पाणु-14 त्पाटनं करोति तेनो श्रितव्यापारता, येन त्वधोमुखं बाहुं व्यापारयतीति तेनाधोगतव्यापारता, यदा च पृथुलभित्त्यादिस्थिते स्कंधस. मोच्चप्रदेशप्राये दीर्धगवाक्षादौ तिर्यप्रसारितबाहुः क्षिप्तेन हस्तेन गृहीत्वा यद्देयं प्रायेण दृष्ट्याऽदृष्टं दाता दत्ते तदा तत्तिर्यग्मालापहृतं, तिर्यग्मालाद्-भित्त्यादिस्थितगवाक्षादिरूपादपहृतमितिकृत्वा, न चेदमत्र वक्तव्यं-मालाशब्देनोच्चप्रदेश एवाभिधीयते तत्कथं भूमिगृहादीनामधोभूमिस्थितानां मालशब्दाभिधेयत्वमिति?, यतो लोकरूढ्या उच्चैःप्रदेशवाचको नात्र मालशब्दो गृह्यते, किन्तु समयप्रसिद्ध्या, समये च भूमिगृहादिकमपि मालशब्देनाभिधीयत इति, दोषाश्चात्र मञ्चकमञ्चिकोदूखलादिष्वारुह्य पार्णी चोत्पाट्य उर्द्धविलगितसिक-2 कादिस्थितमोदकादिग्रहणे कथमपि यदि मञ्चकादिल्हसनतो दात्री निपतति तदा तद्धःस्थितानां पिपीलिकादीनां पृथिव्यादिकायादीनां |च विनाशः दाव्याश्च हस्तादिभङ्गः, यदिवा विसंस्थुलपतनतः कथमप्यस्थानाभिघातसम्भवात् प्राणव्यपरोपणमपि, तथा प्रवचनस्यो ॥१४ ॥ Jain Educati t ional For Private Personal Use Only Mw.jainelibrary.org Page #279 -------------------------------------------------------------------------- ________________ Jain Education डाहो यथा साध्वर्थमेषा मिक्षामाहरन्ती परासुरभूत् तस्मान्नामी साधवः कल्याणकारिणः, एवंविधमपि दात्र्या अनर्थमेते न जानन्तीत्येवं | लोकमध्ये मूर्खताप्रवादश्चेत्येवमादयः, तस्मान्मालापहृतं साधुभिर्न ग्राह्यं यत्पुनर्दर्दरसोपानादीने सुखावताराण्यारुह्य ददाति तन्मालापहृतं न भवति, केवलं साधुरप्येषणाशुद्धिनिमित्तं प्रासादस्योपरि दर्दरादिना चटांते, अपवादेन भूस्थोऽप्यानीतं गृह्णातीति १३ । 'अच्छि ज्ञे'ति आच्छिद्यते - अनिच्छतोऽपि भृतकपुत्रादेः सकाशात् साधुदानाय परिगृह्यते यत्तदाच्छेद्यं तत् त्रिविधं स्वामे विषयं प्रभुविषयं स्तेनविषयं च, तत्र ग्रामादिनायक: स्वामी स्वगृहमात्रनायकः प्रभुः स्तेनः-- चौरः, ततो ग्रामादिस्वामी यतीन् दृष्ट्वा भद्रकतया कलहेनाकलहेन वा बलादपि साधुनिमित्तं कौटुम्बिकेभ्यः सकाशादशनाद्याच्छिद्य यतिभ्यो यद्ददाति तत् स्वामिविषयमाच्छेद्यं, तथा यगोरक्षककर्मकरपुत्रपुत्रिका वधू भार्यादिसत्कमेतेभ्योऽनेिच्छद्भ्योऽपि सकाशाद् गृहीत्वा गृहनायकः साधुभ्यो दुग्धादिकं दद्यात्तत्प्रभुविषयमाच्छेद्यं, तथा स्तेना अपि केचित् संयतान् प्रति भद्रका भवन्ति, ततस्ते मार्गे आगच्छन्तः कदाचित्तथाविधसार्थेन सार्धमागतान् भोजनार्थं कृतावस्थिते: सार्थस्य मध्ये मिक्षामटतः परिपूर्णान्नमप्राप्नुवतश्च संयतान् दृष्ट्वा तन्निमित्तमात्मनो वाऽर्थाय सार्थिकेभ्यो बलादाच्छिद्य पाथेयादि यदि साधुभ्यो दद्युस्तत् स्तेन विषयमाच्छेद्यं, एतत् त्रिविधमपि आच्छेद्यं साधूनां न कल्पते, अप्रीतिकलहात्मघातान्तरायप्रद्वेषाद्यनेक दोषसम्भवात्, केवलं स्तेनाच्छेद्येऽयं विशेष:- यथा येषां सम्बन्धि भक्तादि बलादाच्छिद्य चैौराः साधुभ्यः प्रयच्छन्ति, त एव सार्थिका यदि | स्तेनैर्बलाद्दाप्यमाना एवं ब्रुवते - अस्माकमवश्यं चौरैर्गृहीतव्यं, ततो यदि चौरा अपि यदि युष्मभ्यं दापयन्ति तदा महानस्माकं सन्तोष इति, तत एवं सार्थिकैरनुज्ञाताः साधवो दीयमानं गृह्णन्ति, पञ्चाञ्चौरेष्वपगतेषु भूयोऽपि तद् द्रव्यं गृहीतं तेभ्यः समर्पयन्ति, यथा तदानीं चौरप्रतिभयादस्माभिर्गृहीतं सम्प्रति ते गतास्तत एतदात्मीयं द्रव्यं यूयं गृह्णीयेति, एवं चोक्ते सति यदि तेऽपि समनुजानते यथा युष्मभ्य Jainelibrary.org Page #280 -------------------------------------------------------------------------- ________________ प्रव० सा- | मेव तदस्माभिर्दत्तमिति तर्हि भुखते कल्पनीयत्त्वादिति १४ । 'अणिसिडे'त्ति न निसृष्टं-सर्वैः स्वामिभिः साधुदानार्थमनुज्ञातं यत्तदनि ६७ करणे रोद्धारे पद सृष्टं, तत् त्रिधा-साधारणानिसृष्टं चोल्लकानिसृष्टं जडानिसृष्टं च, तत्र साधारणं-बहुजनसामान्यं चोल्लकं-स्वामिना पदातिभ्यः प्रसादी-|| ४२ दोषाः तत्त्वज्ञा- क्रियमाणं कौटुम्बिकेन वा क्षेत्रादिस्थितकर्मकरेग्यो दीयमानं देशीभाषया भक्तमुच्यते जडो-हस्ती तैरनिसृष्टं-अननुज्ञातं न कल्पते साधूनां, नवि० तत्र साधारणानिसृष्टं च यबहट्टगृहादिस्थिततिलकुट्टितैलवस्त्रलड्डुकदध्यादिदेयवस्तुभेदेनानेकवस्तुविषयं, तत्र घाणकादियों तिलकुट्टितै लादिकं हट्टे वस्त्रादिकं गृहेऽशनादिकं बहुजनसाधारणं च सर्वैः स्वामिभिरननुज्ञातं यदेकः कश्चित्साधुभ्यः प्रयच्छति तत् साधारणा॥१४३॥ निसृष्टं, तथा चोल्लको द्विविधः-छिन्नोऽच्छिन्नश्च, तत्र कोऽपि कौटुम्बिकः क्षेत्रगतहालिकानां कस्यापि पार्श्वे कृत्वा भोजनं प्रस्थापयति, | स यदा एकैकहालिकयोग्यं पृथ'पृथग्भाजने कृत्वा प्रस्थापयति तदा स चोल्लकश्छिन्नः, यदा तु सर्वेषामपि हालिकानां योग्यमेकस्यामेव स्थाल्यां कृत्वा प्रेषयति तदा सोऽच्छिन्नः, तत्र यश्चोल्लको यस्य निमित्तं छिन्नः स तेन दीयमानो मूलस्वामिना कौटुम्बिकेन दृष्टोऽदृष्टो वा | साधूनां कल्पते, तेन छेदनेन तस्य स्वकीयीकृतस्य दत्तत्वात् , अच्छिन्नोऽपि कौटुम्बिकेन येषां हालिकानां योग्यः स चोल्लकस्तैश्च सा|धुभ्यो दानायानुज्ञातो दृष्टोऽदृष्टो वा कल्पते, तैः पुनरननुज्ञातोऽन्यतरेणानुज्ञातो वा न कल्पत एव, प्रद्वेषान्तरायपरस्परकलहादिदोष सम्भवात् , तथा जडानिसृष्टं हस्तिनो भक्तं मेण्ठेनानुज्ञातमपि राज्ञा हस्तिना चाननुज्ञातत्वान्न कल्पते, हस्तिनो हि भक्तं राज्ञः सम्बन्धि, | ततो राजाननुज्ञातस्य ग्रहणे ग्रहणाकर्षणवेपोद्दालनादयो दोषा भवेयुः, तथा मदीयाज्ञामन्तरेणैष साधवे पिण्डं ददातीति रुष्टः सन् राजा कदाचिन्मण्ठं स्वाधिकाराद्धंशयति, ततस्तस्य वृत्तिच्छेदः साधुनिमित्त इति साधोरन्तरायदोषः राजाननुज्ञातत्वाददत्तादानदोषश्च, तथा ॥१४३॥ गजस्य पश्यतो मेण्ठस्यापि सत्कं न गृह्णीयात् , गजो हि सचेतनः ततो मदीयकवलमध्यादनेन मुण्डेन पिण्डो गृह्यते इत्येवं कदाचिद् रुष्टः Jain Education Lensonal For Private Personel Use Only ainelibrary.org Page #281 -------------------------------------------------------------------------- ________________ A .A सन् यथायोग मार्गे परिभ्रमन्नुपाश्रये तं साधुं दृष्ट्वा तमुपाश्रयं स्फोटयेत् साधुं च कथमपि प्राप्य मारयेदिति १५ । 'अज्झोयरए यत्ति अधि-आधिक्येनावपूरणं-स्वार्थदत्ताधिश्रयणादेः साध्वागमनमवगम्य तद्योग्यभक्तसिद्ध्यर्थ प्राचुर्येण भरणमध्यवपूरः स एव स्वार्थिककप्रत्ययविधानादध्यवपूरकः तद्योगाद्भक्ताद्यप्यध्यवपूरकः, स च त्रिधा-स्वगृहयावदर्थिकमिश्रः स्वगृहसाधुमिश्रः स्वगृहपाखण्डिमिश्रश्च, स्वगृहश्रमणमिश्रस्तु स्वगृहपाखण्डिमिश्रे अन्तर्भावित इति पृथङ् नोक्तः, तत्र यावदर्थिकाद्यागमनात्प्रथममेवाग्निसन्धुक्षणस्थालीजलप्रक्षेपादिरूपे आरम्भे स्वार्थ निष्पादिते पश्चाद्यथासम्भवं त्रयाणां यावदर्थिकादीनामर्थायाधिकतरान् तण्डुलादीन प्रक्षिपति एषोऽध्यवपूरकः, अत एवास्य मिश्रजाताद्भेदः, यतो मिश्रजातं तदुच्यते यत्प्रथमत एव यावदर्थिकाद्यर्थमात्मार्थ च मिश्रं निष्पाद्यते, यत्पुनः प्रथमत आरभ्यते स्वार्थ पश्चात्प्रभूतान यावदर्थिनः पाखण्डिनः साधून वा समागतानवगम्य तेषामर्थायाधिकतरजलतण्डुलादि प्रक्षिप्यते सोऽध्यवपूरक इति, अत्र च स्वगृहयावदर्थिकमिश्रे अध्यवपूरके शुद्धभक्तमध्ये यावन्तः कणाः कार्पटिकाद्यर्थ पश्चाक्षिप्तास्तावन्मात्रे स्थाल्याः पृथक्कृते कार्पटिकेभ्यो वा दत्ते सति शेषमुद्धरितं यद्भक्तं तत्साधूनां कल्पते, अत एव चायं विशोधिकोटिर्वक्ष्यते, तथा स्वगृहपाखण्डिमिश्रे स्वगृ हसाधुमिश्र च शुद्धभक्तमध्यपतिते यदि तावन्मात्रं स्थाल्याः पृथक्कृतं दत्तं वा पाखण्ड्यादिभ्यस्तथापि शेषं न कल्पते, यतः सकलमपि ४ तद्भक्तं पूतिदोषदुष्टं भवतीति १६ । उक्ताः षोडश उद्गमदोषाः, अथ उत्पादनादोषानाह धाई १ दुई २ निमित्ते ३ आजीव ४ वणीमगे ५ तिगिच्छा ६ य।कोहे ७ माणे ८ माया ९लोभे १० य हवंति दस एए॥५६७॥ पुब्धि पच्छा संथव ११ विजा १२ मंते १३ य चुण्ण १४ जोगे १५ य । उप्पाणाय दोसा सोलसमे मूलकम्मे १६ य ॥५६८ ॥ +2+- + +SCHOCHRISIt Eaton For Private Personal use only ainelibrary.org Page #282 -------------------------------------------------------------------------- ________________ करणस प्ततौ १६ उत्पादनादोषाः गा.५६७ पमा - 'धाई'त्यादिगाथाद्वयं, तत्र धयन्ति-पिबन्ति बालकास्तामिति धीयते-धार्यते बालानां दुग्धपानाद्यर्थमिति वा धात्री-बालपालिका, रोद्धारे सा च पञ्चधा-क्षीरधात्री मजनकधात्री मण्डनधात्री क्रीडनधात्री उत्सङ्गधात्री च, इह धात्रीत्वस्य यत्करणं कारणं वा तद्धात्रीशब्देनोक्तं तत्त्वज्ञा राष्ट्रव्यं, तथाविवक्षणात्, ततो धाच्याः पिण्डो धात्रीपिण्डः, धात्रीत्वस्य करणेन कारणेन च य उत्पाद्यते पिण्डः स धात्रीपिण्ड इत्यर्थः, नवि० एवं इत्यादिष्वपि भावनीयं, इयमत्र भावना-कश्चित्साधुर्भिक्षार्थ पूर्वपरिचितगृहे प्रविष्टो रुदन्तं बालकं विलोक्य तन्मातरमाह-यथाऽयं हि बालकोऽद्यापि क्षीराहारः, ततः क्षीरमन्तरेणावसीदन् रोदिति, तस्मान्मह्यं शीघ्र भिक्षां देहि पश्चादेनं बालकं स्तन्यं पायय यद्वा ॥१४४॥ प्रथमत एनं स्तन्यं पायय पश्चान्मह्यं भिक्षां देहि यदिवा अलं मे सम्प्रति भिक्षया पायय स्तन्यं बालकमेव पुनरप्यहमन्यगृहे गत्वाऽत्र समेष्यामि यद्वा तिष्ठ त्वं निराकुला अहमेवास्मै कुतोऽप्यानीय क्षीरं दास्यामि, एवं स्वयं धात्रीत्वं करोति, तथा मतिमान् रोगरहितो दीर्घायुश्च बालः स्तन्यं पायितः स्यात्, अपमानितस्तु विपरीतः, तथा दुर्लभं खलु लोके पुत्रमुखदर्शनं, तस्मात्सर्वाण्यन्यानि कर्माणि | मुक्त्वा त्वमेनं बालकं स्तन्यं पाययेति, एवं च क्रियमाणे बहवो दोषा भवेयुः, तथाहि-चालकमाता भद्रकत्वादावर्जितमानसा सत्याधाकर्मादिकं कुर्यात् , तथा बालकस्वजनोऽन्यो वा प्रातिश्मिकादिर्बालकमात्रादिना सह सम्बन्धं साधोः सम्भावयेच्चाटुकरणदर्शनात् , यदि च प्रान्ता बालजननी भवेत्तदा प्रद्वेष व्रजेत् , अहो प्रव्रजितस्यास्य महती परकीया तप्तिः, तथा वेदनीयकर्मविपाकवशात्कदाचिद्वालकस्य ज्वरादिमान्धे सखाते त्वया मदीयपुत्रो ग्लानीकृत इत्यादि साधुना सह कलहकरणात्प्रवचनमालिन्यं स्यादिति, अथवा कस्यापीश्वरस्य |गेहे बालधापनपरां धात्री खबुद्धिप्रपञ्चेनोत्सार्यान्यां तत्र स्थापयन् धात्रीत्वलक्षणं दोषमासादयति, तथाहि-भिक्षाचर्यायां प्रविष्टः कश्चिसाधुः क्वचिद्रोहे महिला काञ्चित् सशोकामवलोक्य पप्रच्छ-कं त्वमद्याधृतिपरा दृश्यसे?, सा प्राह-धार्मिक यते ! दुःखं दुःखसहा ॥१४४।। Jan Education For Private Personal Use Only A siainelibrary.org Page #283 -------------------------------------------------------------------------- ________________ ४ यस्यैव कथ्यते, यतिराह-को दुःखसहायो भण्यते ?, सा प्राह-यः कथितदुःखप्रतीकारं कुरुते, मुनिराह-मां मुक्त्वा कोऽन्यस्तथा& भूतः!, सा प्राह-भगवंस्तर्हि स्फेटितमपरधाच्या अमुकस्मिन् गृहे मम धात्रीत्वं तेनाहं विषण्णेति, ततः साधुरुत्पन्नाभिमानो यावत्त्वां न तत्र तथा स्थापयामि न तावत्त्वदीयां मिक्षा गृहामीत्यभिधाय स्फेटयितुमिष्टाया धाच्या अदृष्टत्वात् तत्स्वरूपमजानानस्तस्या एव पार्श्वे पृच्छति-सा किं तरुणी मध्यमा वृद्धा वा? प्रतनुस्तनी स्थूलस्तनी कूपरस्तनी वा ? मांसला कृशा वा? कृष्णा गौरी वेत्यादि, पृष्ट्वा च तत्रेश्वरगृहे गतः सन् तं बालकमालोक्य गृहस्वाम्यादिसमक्षं धात्रीदोषान् ब्रूते, यथा वृद्धा धात्री अबलस्तन्या स्यात् तां धयन् बालोऽऽप्यबलः सम्पद्यते, कृशा च धात्री स्तोकस्तन्या भवेत् तां धयन् शिशुरपि परिपूर्णस्तन्याभावात् सीदन् कृश एव भवति, स्थूलस्तन्याः स्तन्यं धयन् कोमलाङ्गत्वात् कुचचम्पितवक्त्रघ्राणः सन् चिपिटघ्राणः स्यात् , कूर्पराकारस्तनी च धयन् बालः सर्वदैव स्तनाभिमुखदी. कृतमुखतया सूचीसदृशवदनः स्यात् , उक्तं च-"निःस्थामा स्थविरां धात्री, सूच्यास्यः कूपरस्तनीम् । चिपिटः स्थूलवक्षोजा, धयंस्तन्वी कृशो भवेत् ॥ १॥ जाड्यं भवति स्थूलायास्तनुक्यास्त्वबलङ्करम् । तस्मान्मध्यबलस्थायाः, स्तन्यं पुष्टिकरं स्मृतम् ॥२॥"| तथा अमिनवस्थापिता धात्री येन वर्णेन कृष्णादिना उत्कटा भवति तेन वर्णेन तां निन्दति, यथा-"कृष्णा भ्रंशयते वर्ण, गौरी तु बलवर्जिता । ततः श्यामा भवेद्धात्री, बलवर्णैः प्रशंसिता ॥१॥" इत्यादि, एतद् गृहस्वामी श्रुत्वा स्थविरत्वादिस्वरूपां च वर्तमानधात्री परिभाब्य स्फेटयति साधुसम्मतां च धात्री करोति, सा च प्रमुदिता तस्मै साधवे मनोझा विपुलां मिक्षा प्रयच्छतीति धात्रीपिण्डः, अत्र च बहवो दोषाः, तथाहि-या स्फेटिता धात्री सा विद्वेषं याति, तथा सति साधुरयमनया सह स्वेच्छमास्ते इत्यालं ददाति, अतिद्विष्टा च सती विषादिदानतः कदाचिन्मारयत्यपीति, याऽपि चिरन्तनीं स्फेटयित्वा संप्रति स्थापिता साऽपि कदाचिदेवं चिन्तयति, यथाऽह-12 प्र.सा.२५ in EducatiL X w w.jainelibrary.org Page #284 -------------------------------------------------------------------------- ________________ प्रव० सा रोद्धारे तत्त्वज्ञा नवि० ॥ १४५ ॥ Jain Education I मनेनातनीं स्फेटयित्वा धात्री कृता तथाऽन्यया कदाचिदभ्यर्थितो मामपि धात्रीत्वात् स्फेटयिष्यति ततस्तथा करोमि यथाऽयमेव न भवतीति विचिन्त्य विषादिप्रयोगेण मारयेदिति, एवं मज्जनधात्रीत्वकारणे स्वयं वा करणे मण्डनधालीत्वकारणे स्वयंकरणे वा क्रीडनकधात्रीत्वकारणे स्वयंकरणे वा अङ्कधात्रीत्वकारणे स्वयंकरणे वा दोषाः परिभाव्य भणनीया इति १ ॥ ' दूई 'त्ति दूती - परस्परसंदिष्टार्थकथिका, ततो दूतीत्वकरणेन - परस्परसन्दिष्टार्थकथनेन यः पिण्ड उपार्ज्यते यतिना स दूतीपिण्डः, सा च दूती द्विधा - खमामे परमामे च तत्र यस्मिन् प्रामे साधुर्वसति तस्मिन्नेव प्रामे यदि सन्देशं कथयति तदा स्वग्रामदूती, यदा तु परप्रामे गत्वा सन्देशं कथयति तदा परग्रामदूती, एकैकाऽपि च द्विधा - प्रकटा प्रच्छन्ना च, प्रच्छन्ना पुनरपि द्विधा - एका लोकोत्तरविषया, द्वितीयसङ्घाटकसाधोरपि गुप्तेत्यर्थः, द्वितीया पुनर्लोकलोकोत्तरविषया, पार्श्ववर्तिनो जनस्य सङ्घाटकद्वितीयसाधोरपि च गुप्तेति भावः, तत्र कश्चित्साधु|र्भिक्षाकृते व्रजन् विशेषतस्तल्लाभार्थं तस्यैव प्रामस्य सम्बन्धिनः पाटकान्तरे प्रामान्तरे वा जनन्यादेः सत्कं पुत्रिकादेरप्रतो गत्वा सन्दे| शकं कथयति यथा सा तव माता स तव पिता वा स भ्रात्रादिर्वा त्वयाऽद्यावागन्तव्यमित्यादि त्वत्सम्मुखं वदतीत्येवं स्वपक्षपरपक्षयोः | शृण्वतोर्निःशङ्कं कथनात् प्रकटं स्वग्रामपरप्रामविषयं दूतीत्वं तथा कश्चिद्यतिः कयाचिद् दुहित्रा मात्रादिकं प्रति स्वप्रामे परग्रामे वा सन्देशकथनायाभ्यर्थितः, ततस्तत्सन्देशकमवधार्य तज्जनन्यादिपार्श्वे गतः सन्नेवं चिन्तयति दूतीत्वं खलु गर्हितं सावद्यत्वात्, ततो द्वितीयसङ्घाटकसाधुर्मा मां दूतीदोषदुष्टं ज्ञासीदित्येवमर्थ भयन्तरेणेदं भणति - यथा श्राविके ! अतिमुग्धा सा तव दुहिता यैवं सावद्ययोगरहितानस्मान् प्रति वदति - यथेदं प्रयोजनं मदीयागमनादिकं मम मातुस्त्वया कथनीयमिति, साऽपि दक्षतयाऽभिप्रायं ज्ञात्वा द्वितीयसङ्घाटक साधुचित्तरक्षणार्थं प्रतिभणति - यथा वारयिष्येऽहं तां तवाभिमुखं पुनरेवं वदन्तीमित्येवं सङ्घाटकसाधोरिदं गोपायितुमिष्टं करणस ततौ १६ उत्पा दनादोषाः गा. ५६७ ५६८ ॥ १४५ ॥ ainelibrary.org Page #285 -------------------------------------------------------------------------- ________________ न लोकस्येति लोकोत्तरप्रच्छन्नं स्वग्रामपरग्रामविषयं दूतीत्वं, उभयप्रच्छन्नं पुनरेवं-काचित् श्राविका साधु प्रति वदति-यथा मजन न्यादेस्त्वमेवं कथये:-तत्कार्य तव प्रतीतं यथा त्वं जानासि तथैव सम्पन्नमिति, इह च साधुसङ्घाटकस्य शेषलोकानां च सन्देशार्थाद्र नवगमादुभयप्रच्छन्नत्वं, दोषाश्च सर्वत्र गृहस्थव्यापारणादिना जीवोपमर्दादयः २ ॥ 'निमित्त'न्ति निमित्तं-अतीताद्यर्थपरिज्ञानहेतुः शुभाशुभचेष्टादि तद्धेतुकं ज्ञानमपि उपचारानिमित्तं तत्करणेन पिण्डो निमित्तपिण्डः, अयमर्थः-कश्चिद् व्रती पिण्डादिलाभनिमित्तं गृहिणामप्रतो निमित्तं कथयति, यथाऽतीते दिने तवेदं सुखदुःखादिकं जातं तथा भाविनि कालेऽमुकस्मिन् दिने तव राजादेः सत्कः प्रसादो भविष्यति, सम्प्रति चायैव दिने तवेदमिदं च भविष्यतीति, तेऽपि च गृहस्था लाभालाभसुखदुःखजीवितमरणादिविषयं निमित्तं पृष्टमपृष्टं वा धृष्टेन तेन कथ्यमानं श्रुत्वा आवर्जितमानसास्तस्मै मुनये मोदकादिकां विशिष्टां विपुलां च मिक्षा यत्प्रयच्छन्ति स नि| मित्तपिण्डा उच्यते, न चायं यतीनां कल्पते, आत्मपरोभयविषयाणां वधादिदोषाणामनेकेषामन सम्भवादिति ३ ॥ 'आजीविपत्ति आजीवनमाजीवो जीविकेत्यर्थः, स पञ्चविधो-जातिविषयः कुलविषयो गणविषयः कर्मविषयः शिल्पविषयश्च, एकैकोऽपि च द्विधासूचयाऽसूचया च, सूचया-वचनभङ्गविशेषेण कथनं असूचया तु स्फुटवचनेनेति, तत्र साधुः सूचया असूचया च खजातिप्रकटनात जातिमुपजीवति, यथा कश्विद्भिक्षार्थमटन् ब्राह्मणगेहं प्रविवेश, तब च ब्राह्मणसुतं होमादिक्रियां सम्यक्कुर्वाणं वीक्ष्य तज्जनकाभिमुखं स्वजातिप्रकटनाय जल्पति-यथा समिन्मबाहुतिस्थानयागकालघोषादीनाश्रित्य सम्यगसम्यग्वा क्रिया भवेत् , तब पिप्पलादीनामाप्रति-10 शाखादिखण्डरूपाः समिधः मन्त्राः-प्रणवादिका वर्णपद्धतयः आहुतिः-अग्नौ घृतादेः प्रक्षेपः स्थानं-उत्कटुकादिः याग:-अश्वमे-||3|| | धादिः कालः-प्रभातादिः उदात्तानुदात्तादयश्च घोषा यत्र यथावत्प्रयुज्यन्ते सा सम्यक्रिया, यत्र च समिधादयो न्यूनतयाऽधिक Jan Education For Private Personel Use Only XMainelibrary.org Page #286 -------------------------------------------------------------------------- ________________ k1 प्रव० सा रोद्धारे तत्त्वज्ञानवि० २ सतौ ॥१४६॥ तया विपर्ययेण वा प्रयुज्यन्ते सा न सम्यस्क्रियेति, अयमपि च त्वत्पुनः सम्यग्होमादिक्रियाकरणाद् ज्ञायते यथा श्रोत्रियस्य पुत्र || इति, यदिवा वेदादिशात्रपारगस्य कस्यचिदुपाध्यायस्य पार्श्वे सम्यक् पठित इति, तत एवमुक्ते स ब्राह्मणो वदति-साधो ! त्वमवश्यं ब्राह्मणो येनेत्थं होमादीनामवितथत्वं जानासि, साधुश्च मौनेनावतिष्ठते, एतच सूचया खजातिप्रकटनं, असूचया तु जात्याजीवन पृष्टोऽपृष्टो वा आहाराद्यर्थ स्वजाति प्रकटयति यथाऽहं ब्राह्मण इति, अत्र चानेके दोषाः, तथाहि-यदि स ब्राह्मणो भद्रकस्तहि स्वजाति १६ उत्पा |दनादोषाः पक्षपातात्प्रभूतमाहारादिकं तन्निमित्तं पक्त्वा ददाति तत आधाकर्मदोषः, अथ प्रान्तस्तर्हि भ्रष्टोऽयं पापात्मा ब्राह्मण्यं परित्यक्तवानिति जागा.५६७ विचिन्त्य स्वगृहान्निष्काशनादि करोति, एवं क्षत्रियादिजातिष्वपि, एवं कुलादिष्वपि भवनीयमिति ४॥ 'वणीमगे'त्ति 'वन र ५६८ याचने' वनुते प्रायो दायकाभिमतेषु श्रमणादिष्वात्मानं भक्तं दर्शयित्वा पिण्डं याचते इति वनीपकः, कश्चिद्यतिर्निग्रन्थशाक्यतापसपरिव्राजकाजीवकद्विजप्राघूर्णकश्वानकाकशुकादिभक्तानां गृहिणां गृहे मिक्षा भ्रमन् प्रविष्टः, ततस्तेषां पुरतोऽशनादिलाभार्थ निम्रन्थादिगुणवर्णनेनात्मानं तद्भक्तं दर्शयति, तथाहि-स कदाचित्प्रविष्टो निर्ग्रन्थभक्तश्रावकगृहे निर्ग्रन्थानाश्रित्य वदति, यथा भोः श्रावककुलतिलक! तवैते गुरवः सातिशयज्ञानादिविभूषिता बहुश्रुताः शुद्धक्रियानुष्ठानपालनपरा विशदसामाचारीसमाचरणचमत्कृत चतुरधार्मिकजनमनसः शिवनगरमार्गसार्थवाहा इत्यादि, तथा शाक्योपासकगेहे प्रविष्टः शाक्यान भुजानानवलोक्य तदुपासकानां पुरतस्तत्प्रशंसां कुरुते, यथा अहो महानुभावाः शाक्यशिष्याश्चित्रलिखिता इव निश्चलाः प्रशान्तचित्तवृत्तयो भुखते, महात्मनामित्थमेव भोक्तुं युक्तं, दयालवो दानशीलाश्चैते इत्यादि, एवं तापसपरिव्राजकाजीवकद्विजानप्याश्रित्य तद्गुणतहानप्रशंसाकरणेन वनीपकत्वं विज्ञेयं, तथाऽतिथिभक्तानां पुरत एवं वदति-इह प्रायेण लोकः परिचितेषु यद्वाऽऽश्रितेषु उपकारिषु वा ददाति, यः पुनरध्वखिन्नमतिथि पूजयति तस्यैव दानं Jain Educati o nal KI For Private Personal Use Only wjainelibrary.org Page #287 -------------------------------------------------------------------------- ________________ ANSINH4E6-2 जगति प्रधानमिति, श्वानभक्तांस्तु प्रति-नैते श्वानः श्वान एव किन्तु कैलाशपर्वतादागत्य यक्षा एव श्वानरूपेण पृथिव्यां सञ्चरन्ति, तत एतेषां पूजा महते हिताय भवतीति, एवं काकादिष्वपि भावनीयं, तदित्थं वनीपकत्वकरणेनोत्पादितः पिण्डो वनीपकपिण्डः, बहु. दोषश्चायं, यतो धार्मिकेऽधार्मिके वा पावे दानं दत्तं निष्फलं न भवतीत्येवमप्युक्तेऽपात्रदानस्य पात्रदानसमतया प्रशंसनेन सम्यक्त्वातीचारः स्यात्, किं पुनः कुपात्रानेव शाक्यादीन् साक्षात्प्रशंसतः?, उक्तं च-दाणं न होइ अफलं पत्तमपत्तेसु संनिजुजतं । इय भणिएऽवि य दोसो पसंसओ किं पुण अपत्ते? ॥ १॥" [दानं न भवत्यफलं पात्रेष्वपात्रेषु च सन्नियोज्यमानं । इति भणितेऽपि दोषः * प्रशंसतः किं पुनरपात्राणि ॥ १ ॥] एवं हि शाक्यादिप्रशंसने लोके मिथ्यात्वं स्थिरीकृतं भवति, तथाहि-साधवोऽप्यमून् प्रशंसन्ति । | तस्मादेतेषां धर्मः सत्य इति, तथा यदि ते शाक्यादिभक्ता भद्रका भवेयुस्तत इत्थं साधुप्रशंसामुपलभ्य तद्योग्यमाधाकर्मादि समाचरेयुः, ततस्तल्लुब्धतया कदाचित् शाक्यादिव्रतं प्रतिपद्येरन , तथा लोके चाटुकारिण एते जन्मान्तरेऽप्यदत्तदाना आहाराद्यर्थ श्वान इवात्मानं दर्शयन्तीत्यवर्णवादः, अथ प्रत्यनीकास्तर्हि गृहनिष्काशनादि कुर्युः, तथा सर्वसावधनिरतानां तेषां प्रशंसने मृषावादप्राणातिपातादयोऽपि चानुमोदिताः स्युरिति ५॥ 'चिकिच्छे'त्ति चिकित्सनं चिकित्सा-रोगप्रतीकारः रोगप्रतीकारोपदेशो वा, सा द्विविधा-1 सूक्ष्मा बादरा च, तत्र सूक्ष्मा औषधवैद्यज्ञापनेन, बादरा स्वयं चिकित्साकरणेन अन्यस्मात्कारणेन वा, तत्र कश्चिज्ज्वरादिरोगाक्रान्तो गृही भिक्षाद्यर्थ गृहे साधु प्रविष्टं दृष्ट्वा पृच्छति-भगवन्नेतस्य मदीयस्य व्याधेर्जानीषे कमपि प्रतीकारमिति, स प्राह-भोः श्रावक! यादृशस्तवायं रोगस्तादृशो ममाप्येकदा सात आसीत् , स चामुकेनौषधेन ममोपशमं गत इति, एवं च अज्ञस्य गृहस्थस्य रोगिणो| भैषज्यकरणाभिप्रायोत्पादनादौषधसूचनं कृतं, अथवा रोगिणा चिकित्सा पृष्टो वदति-किमहं वैद्यो! येन रोगप्रतीकारं जाने इति, एवं Jain Education a l For Private Personal Use Only RINo.jainelibrary.org Page #288 -------------------------------------------------------------------------- ________________ प्रव०सा रोद्धारे तत्त्वज्ञा नवि० ॥१४७॥ ५६० चोक्ते रोगिणोऽनभिज्ञस्य सतोऽस्मिन् विषये वैद्यं पृच्छेति सूचनं कृतमिति सूक्ष्मा चिकित्सा, यदा तु स्वयं वैद्यीभूय साक्षादेव वमन- करणसविरेचनकाथादिकं करोति कारयति वाऽन्यस्मात्तदा बादरा चिकित्सेति, एवमुपकृतो हि प्रमुदितो गृही मम भिक्षां प्रकृष्टां दास्यतीति | || ततौ यतिरिमा द्विविधामपि कुरुते, न चैवं तुच्छपिण्डकृते वतिनां कर्तुमुचितमनेकदोषसम्भवात , तथाहि-चिकित्साकरणकाले कन्दफलमू- |१६ उत्पालादिजीववधेन काथकथनादिपापव्यापारकरणादसंयमो भवेत् तस्य, तथा नीरुक्कृतो गृहस्थस्तप्तायोगोलकसमानः प्रगुणीकृतदुर्बलान्धव्या- दनादोषाः प्रवद् अनेकजीवघातं कुर्यात् , तथा यदि दैवदुर्योगात्साधुना चिकित्स्यमानस्यापि रोगिणो व्याधेराधिक्यं जायते तदा कुपितस्तत्पुवा-8 गा. ५६७दिराकृष्य राजकुलादौ प्राहयेत् , तथाऽऽहारादिलुब्धा एते इत्थमित्थं च वैद्यकादि कुर्वन्तीति प्रवचनमालिन्यं स्यादिति ६ ॥ |'कोहे'त्ति क्रोध:-कोपः तद्धेतुकः पिण्डः क्रोधपिण्डः, किमुक्तं भवति ?-कस्यचित्साधोः सम्बन्धिनमुच्चाटनमारणादिकं विद्याप्रभावं शापदानादिकं तपःप्रभावं सहस्रयोधित्वादिकं बलं राजकुले वल्लभत्वं वा ज्ञात्वा यद्वा शापदानेन कस्यचिन्मारणाद्यनर्थरूपं कोपफलं साक्षादेव दृष्ट्वा भयाद् गृहस्थेन यत्तस्मै दीयते स क्रोधपिण्डः, अथवा अन्येभ्यो ब्राह्मणादिभ्यो दीयमाने याचमानोऽपि साधुर्यदा न लभते तदाऽलब्धिमान सन् कुप्येत, कुपिते च सति तस्मिन् 'साधुः कुपितो भव्यो न भवतीति यद्दीयते स क्रोधपिण्ड इति, अन च | सर्वत्र कोप एव पिण्डोत्पादने मुख्य कारणं द्रष्टव्यं, विद्यातपःप्रभृतीनि तु तत्सहकारिकारणान्येवेति न विद्यापिण्डादिभिः सहास्य लक्ष| णसाकर्यमाशङ्कनीयं ७ ॥ 'माणे'त्ति मानो-गर्वस्त तुकः पिण्डो मानपिण्डः, अयमर्थः-कश्चिद्यतिः कैश्चिदपरैः साधुभिस्त्वं लब्धिमान ज्ञास्यसे यद्यस्मानिदमिदं च भोजयिष्यसीत्यादिवचनैरुत्तेजितो न किमपि त्वया सिद्ध्यतीत्येवमपमानितो वा गर्वाध्मातचेताः अथवाऽऽत्मनो लब्धिप्रशंसादिकमपरेविरच्यमानमाकर्ण्य यत्र कुत्राप्यहं व्रजामि तत्र सर्वथाऽपि लभे तथैव च जनो मां प्रशंसतीत्येवं प्रवर्धमानाभिमा -5Rॐॐ4645455 ॥ १४७॥ % Jain Educati o nal For Private & Personel Use Only law.jainelibrary.org Page #289 -------------------------------------------------------------------------- ________________ Jain Education नमानसः कस्यापि गृहिणः पार्श्वे गत्वा तं गृहिणं तैस्तैर्वचन जा तैर्दानविषये ऽभिमाने चटापयति, स च गृही तथाऽभिमानपरः शेषे कल| त्रादिके निजलोके दातुमनिच्छत्यपि यदशनादिकं ददाति स मानपिण्डः ८ ॥ 'माय'त्ति माया - परवञ्चनात्मिका बुद्धिः तया कश्चित्साधुर्मन्त्रयोगाद्युपायकुशलः सन् स्वकीयरूपपरावर्तादिकं कृत्वा यन्मोदकादिकं पिण्डमुपार्जयति स मायापिण्डः ९ ॥ 'लोभे य'त्ति लोभो - गृद्धिस्तेन यो गृह्यते पिण्डः स लोभपिण्डः, इयमत्र भावना - कश्चित्साधुरद्याममुकं सिंहकेसरमोदकादिकं ग्रहीष्यामीतिबुद्ध्या अन्यद्वल्लचणकादिकं लभ्यमानमपि न गृह्णाति किन्तु तदेवेप्सितं स लोभपिण्डः, अथवा पूर्व तथाविधबुद्ध्यभावेऽपि यथाभावं लभ्यमानं प्रचुरं लपनश्रीप्रभृतिकं भद्रकरसमितिकृत्वा यद् गृह्णाति स लोभपिण्डः, यदिवा पायसादौ लब्धे यदि खण्डशर्करादिकं कुतोऽपि लभ्यते तदा भव्यतरं भवतीतिकृताध्यवसायः पर्यटन् यल्लभते खण्डादिकं स लोभपिण्ड इति इदं च क्रोधादिपिण्डचतुष्टयं साधूनां न कल्पते, प्रद्वे|षकर्मबन्धप्रवचनलाघवादिदोषसम्भवात् १० ॥ ' पुर्वि पच्छा संथव'त्ति संस्तवो द्विधा - वचनसंस्तवः सम्बन्धिसंस्तवश्च, तत्र वचनंलाघा तद्रूपो यः संस्तवः स वचनसंस्तवः, सम्बन्धिनो - मात्रादयः श्वश्वादयश्च तद्रूपतया यः संस्तवः स सम्बन्धिसंस्तवः, एकैकोऽपि चद्विधा - पूर्वसंस्तवः पश्चात्संस्तवञ्च तत्र देयेऽलब्धे सति पूर्वमेव दातारं यद्गुणैर्वर्णयति स पूर्वसंस्तवः, यत्तु देये लब्धे सति दातारं गुणैर्वर्णयति स पश्चात्संस्तवः, इयमत्र भावना - कश्चित्साधुर्भिक्षामटन् कस्मिंश्चिद् गृहे कञ्चिदीश्वरं दातारं निरीक्ष्य दानात्पूर्वमेव सत्यैरसत्यैर्वा औदार्यादिभिर्गुणैः स्तौति, यथा अहो दानपतिरस्माभिर्य: पूर्व वार्तामिः श्रुतः सोऽयं प्रत्यक्षेणैव वीक्षितः, तथा इतस्ततो भ्राम्यद्भिरस्मा| भिर्नेदृशा औदार्यादयो गुणा अपरस्य कस्यापि दृष्टाः श्रुता वा, तथा धन्यस्त्वं यस्येदृशा गुणाः सर्वत्रास्खलिताः सर्वदिग्वलयव्यापिनः प्रसरन्तीत्येवं पूर्वसंस्तवः, तथा दाने गृहिणा दत्ते सति यत् स्तौति यथा त्वदीयदर्शनेनाद्यास्माकं लोचने मनश्च शीतलमजायत, न चेदम jainelibrary.org Page #290 -------------------------------------------------------------------------- ________________ भुतं यतो दातरि गुणिनि च दृष्टे कः प्रमोदभाङ् न भवति ? इत्येष पश्चात्संस्तवः, उभयरूपेऽपि चास्मिन् संस्तवे मायामृषावादासंयतानुमोदनादयो दोषा भवेयुरिति, तथा मातापित्रादिरूपतया यः संस्तवः - परिचयः स पूर्वसम्बन्धिसंस्तवः, मात्रादीनां पूर्वकालभावित्वात्, यस्तु श्वश्रूश्वशुरादिरूपतया संस्तवः स पश्चात्सम्बन्धिसंस्तवः श्वश्वादीनां पश्चात्कालभावित्वात्, तत्र कश्चित्साधुर्भिक्षार्थं कस्मिंश्चिद् गृहे | प्रविष्टः सन्नाहारलम्पटतया आत्मवयः परवयश्च ज्ञात्वा तदनुरूपं सम्बन्धं घटयति, तथाहि--यदि च सा वयोवृद्धा स्वयं च मध्यमवयास्तदा तां निजमात्रादिसमानां महेलामालोक्य मातृस्थानेन मनागश्रुविमोचनं विधत्ते, ततः सा पृच्छति-साधो ! किं त्वमधृतो दृश्यसे ?, साधुरपि ॥ १४८ ॥ प्राह-मम त्वत्सदृशी माताऽभूत्, यदि पुनः साऽपि मध्यमवयास्तदा ममेदृशी स्वसाऽभूदिति वदति, अथ सा बालवयास्ततो ममेदृशी प्रव० सा रोद्धारे तत्त्वज्ञानवि० Jain Educatio | दुहिता आसीदित्यादि भाषते इति, एवं पश्चात्संस्तवेऽपि भावना कार्या, अत्रापि च बहवो दोषाः, तथाहि - ते गृहिणो यदि भद्रकास्तदा साधौ प्रतिबन्धो भवेत्, प्रतिबन्धे च सत्याधाकर्मादिकं कृत्वा दद्युः, अथ प्रान्तास्तर्हि अयमस्माकं स्वस्य कार्पटिकप्रायस्य जनन्यादिकल्पनेनापभ्राजनां विधत्ते, तत एवं विचिन्त्य स्वगृहान्निष्काशनादि कुर्युः, अधृत्या अश्रुमोचनादि कुर्वन् मायावी एषोऽस्माकमावर्जननिमित्तं चाटूनि करोतीति निन्दा चेति, तथा ममेदृशी माता आसीदित्युक्ते मृतस्य पुत्रस्य स्थानेऽयं मे पुत्र इति बुद्ध्या तस्मै स्वनुषादिदानं कुर्यात् श्वश्रूरीदृशी ममासीदित्युक्ते च विधवां कुरण्डां वा निजसुतां दद्यादित्यादयश्च दोषाः, ततः संस्तवपिण्डो यतीनां न कल्पत इति ११ ॥ ' विज्जामंते 'ति द्वारद्वयं प्रतिपाद्यते, तत्र विद्या - प्रज्ञत्यादि स्त्रीरूपदेवताधिष्ठिता जपहोमादिसाध्या वा अक्षरविशेषपद्धतिः पुरुषरूपदेवताधिष्ठिता पाठमात्रसिद्धा वाऽक्षरविशेषपद्धतिर्मत्रः तद्व्यापारणेन य उपार्श्वते पिण्डः स विद्यापिण्डो मन्त्रपिण्डश्च, दोषाश्चात्र - यो विद्ययाऽभिमन्त्रितः सन् दानं दाप्यते स स्वभावस्था जातः कदाचित् प्रद्विष्टोऽन्यो वा तत्पक्षपाती प्रद्विष्टः सन् प्रतिविद्यया स्तम्भ ational : करणस ततौ १६ उत्पा दनादोषाः गा. ५६७५६८ ॥ १४८ ॥ w.jainelibrary.org Page #291 -------------------------------------------------------------------------- ________________ SHORRENEWS नोच्चाटनमारणादि कुर्यात् , तथा विद्यादिना परद्रोहकरणरूपेण जीवनशीलाः शठाश्चैते इति लोके जुगुप्सा, तथा कार्मणकारिण इमे इति ! राजकुले ग्रहणाकर्षणवेषपरित्याजनकदर्थनमारणादीनि कुर्यादित्यादयः १२-१३ ।। 'चुण्णजोगे' इति द्वारद्वयं, तत्र चू!-नयनाअनादि-ट। रन्तर्धानादिफलः योगः-पादप्रलेपादिः सौभाग्यदौर्भाग्यकरः एतद्व्यापारणेन य उपाय॑ते पिण्डः स चूर्णपिण्डो योगपिण्डश्च, दोषाश्चात्रापि पूर्ववत्, ननु चूर्णयोगयोर्द्वयोः क्षोदरूपत्वे सति परस्परं को विशेषः? येन योगद्वारं पृथगुच्यते, सत्यमेतत् , परं कायस्य बहिरुपयोगी चूर्णः बहिरन्तश्वोपयोगी योग इति, यतोऽसावभ्यवहार्यानाहार्यभेदाद् द्विविधो भवेत् , तत्र जलपानादिना अभ्यवहार्यः-आहार्यः पादप्रलेपादिश्वेतर इति अनयोर्विशेषः १४-१५॥ 'उप्पायणाय दोसा सोलसमे मूलकम्मे य' इति एतेऽनन्तरोक्ता उत्पादनाया दोषाः, षोडशो दोषो मूलकर्म-अतिगहनभववनस्य मूलं-कारणं प्ररोहहेतुः कर्म-सावधक्रिया ततो मूलं च तत्कर्म च मूलकर्म, तत्र गर्भस्तम्भनगर्भाधानगर्भपाताक्षतयोनित्वकरणक्षतयोनित्वकरणादिना य उपाय॑ते पिण्डः स मूलकर्मपिण्डः, अयं च साधूनां न कल्पते, प्रद्वेषप्रवचनमा-1 लिन्यजीवघाताद्यनेकदोषसम्भवात् , तथाहि-गर्भस्तम्भने गर्भशातने च साधुना कृते ज्ञाते सति प्रद्वेषो भवति, ततः शरीरस्यापि विनाशः, गर्भाधानाक्षतयोनित्वकरणयोश्च यावज्जीवं मैथुनप्रवृत्तिः गर्भाधानाद्धि पुत्रोत्पत्तौ प्राय इष्टा भवति, क्षतयोनित्वकरणे पुनर्भोगान्तरायादीनि १६ ॥ ५६७ ॥ उक्ताः षोडशाप्युत्पादनादोषाः, अथ दश एषणादोषानाह संकिय १ मक्खिय २ निक्खित्त ३ पिहिय ४ साहरिय ५ दायगु ६ मिस्से ७ । अपरिणय ८ लित्त ९ छड्डिय १० एसणदोसा दस हवंति ॥ ५६८॥ शङ्कितं-सम्भाविताधाकर्मादिदोष, तत्र च चतुर्भङ्गी-ग्रहणे शङ्कितो भोजने चेति प्रथमो भङ्गः १ ग्रहणे शङ्कितो न भोजने इति | Jain Education Jainelibrary.org Page #292 -------------------------------------------------------------------------- ________________ प्रव० सा रोद्धारे तत्त्वज्ञा नवि० ॥ १४९ ॥ Jain Education द्वितीयः २ भोजने शङ्कितो न ग्रहणे इति तृतीयः ३ न ग्रहणे नापि भोजने इति चतुर्थः ४, तत्राद्येषु त्रिषु भङ्गेषु षोडशोद्गमदोषनवैषणादोषरूपाणां पञ्चविंशतिदोषाणां मध्ये येन दोषेण शङ्कितं भवति तं दोषमाप्नोति, किमुक्तं भवति ? - यदा आधाकर्मत्वेन शङ्कितं गृह्णाति भुंक्ते वा तदा आधाकर्मदोषेण सम्बध्यते यदि पुनरौद्देशिकत्वेन तत औद्देशिकेनेत्यादि, चतुर्थे तु भने वर्तमानः शुद्धो, न केनापि दोषेण सम्बध्यते इत्यर्थः, एतेषां चैवं सम्भवः - यथा कोऽपि साधुः स्वभावतो लज्जावान् भवति, तत्र कापि गृहे स भिक्षार्थं प्रविष्टः सन् प्रचुरां मिक्षां लभमानः स्वचेतसि शङ्कते -किमत्र प्रचुरा मिक्षा दीयते ?, न च लज्जया प्रष्टुं शक्नोति, तत एवं शङ्कया गृहीत्वा शङ्कित एव तद् भुङ्क्ते इति प्रथमभङ्गवर्ती, तथा भिक्षार्थं गतः कोऽपि साधुः कापि गेहे तथैव शङ्कितमनाः प्रचुरां भिक्षामादाय स्ववसतिमागमत्, ततो भोजनसमये तं दोलायमानमानसं समालोक्य कश्चिदपरसाधुर्विज्ञातभिक्षादायिगृहव्यतिकरस्तदभिप्रायं ज्ञात्वा भणति - भो साधो ! यत्र त्वया विपुला मिक्षा लब्धा तद्गृहेऽद्य महत्प्रकरणं वर्तते लाभनकं वा महत्कुतोऽप्यागतमित्येवं तद्वचः श्रुत्वा शुद्धमेतदिति निश्चित्य विगतशङ्कस्तद् भुङ्क्ते इति द्वितीयभङ्गवर्ती, तथा कश्चित्साधुरीश्वरगेहान्निः शङ्कितः प्रचुरां भिक्षां गृहीत्वा वसतावागतोऽन्यान् साधून गुरोः पुरतः स्वभिक्षातुल्यां भिक्षामालोचयतः श्रुत्वा सञ्जातशङ्कश्चिन्तयति - यथा यादृश्येव मया मिक्षा प्रचुरा लब्धा तादृश्येवान्यैरपि सङ्घाटकैः तन्नूनमेतदाघाकर्मादिदोषदुष्टं भविष्यतीति भुञ्जानस्तृतीयभङ्गवर्ती १ || 'मक्खिय'त्ति प्रक्षितं - पृथिव्यादिनाऽवगुण्ठितं तद् द्विधा - सचित्तम्रक्षितमचित्तम्रक्षितं च तत्र सचित्तत्रक्षितं त्रिविधं - पृथिवीकायम्रक्षितं अकायम्रक्षितं वनस्पतिकायम्रक्षितं च, तत्र शुष्केणार्द्रेण वा सचित्तपृथिवीकायेन देयं मात्रकं हस्तो वा यदि प्रक्षितो भवति तदा सचित्तपृथ्वीकाय म्रक्षितं, अप्कायम्रक्षिते चत्वारो भेदाः - पुरः कर्म पश्चात्कर्म सस्निग्धं उदकार्द्र च तत्र भक्तादेर्दानात्पूर्व यत् साध्वर्थं कर्म हस्तमात्रा देर्जलप्रक्षालनादि क्रियते तत्पुर: द्वारे एषणादोषाः गा. ५६८ ॥ १४९ ॥ jainelibrary.org Page #293 -------------------------------------------------------------------------- ________________ Jain Educatio कर्म, यत्पुनर्भक्तादेर्दानात् पश्चात्क्रियते तत्पश्चात्कर्म, सस्निग्धं - ईषलक्ष्यमा गजलखरण्टितं हस्तादि, उदकार्द्र - स्फुटोपलभ्यमान जलसंसर्ग, तथा चूतफलादीनां सद्यःकृतैः लक्ष्णखण्डैः खरण्टितं यद्धस्तादि तद्वनस्पतिकायम्रक्षितं, शेषैस्तु तेजः समीरत्रसकायैर्ब्रक्षितं न भवति, तेजस्कायादिसंसर्गेऽपि लोके प्रतिशब्दप्रवृत्त्यदर्शनात्, अचित्तनक्षितं पुनर्द्विविधं गर्हितमितरच, गर्हितं वसादिना लिप्तं इतरत् घृतादिना, इह च सचित्तम्रक्षितं तावत् साधूनां सर्वथा न कल्पते, अचित्तम्रक्षितं तु लोकानिन्दितेन घृतादिना श्रक्षितं कल्पते, निन्दितेन | पुनर्वसादिना प्रक्षितं न कल्पते एवेति २ ॥ ' निक्खित्त' त्ति निक्षिप्तं - सचित्तस्योपरि स्थापितं तच्च पृथिव्यप्तेजोवायुवनस्पतित्रसनिक्षिप्तभेदेन षोढा, पुनरेकैकं द्विधा - अनन्तरं परम्परं च, अनन्तरं - अव्यवधानेन परम्परं च - व्यवधानेन, तत्र सचित्ते - मृदादौ यत् पक्कान्नमण्डकादिकमानन्तर्येण व्यवस्थापितं तदनन्तरनिक्षिप्तं, सचित्तमृदादेरेवोपरिस्थिते पिठरकादौ यन्निक्षिप्तं पक्कान्नादि तत् परम्परनिक्षिप्तं, तथा यन्नवनीतस्त्यानी भूतघृतादिकं सञ्चित्ते उदके निक्षिप्तं तदनन्तरनिक्षिप्तं, तदेव नवनीतादि पक्कान्नादि वा जलमध्ये स्थितेषु नावादिषु स्थितं परम्परनिक्षिप्तं तथा वह्नौ पर्पटादि यत्प्रक्षिप्यते तदनन्तरनिक्षिप्तं यत्पुनरग्नेरुपरि स्थापिते पिठरादौ क्षिप्तं तत्परम्परनिक्षिप्तं, तथा वातोत्पाटिता: शालिपर्पटकादयोऽनन्तरनिक्षिप्तं यद् येनोत्पाट्यते तत्तत्र निक्षिप्तमुच्यते इति विवक्षया, परम्परनिक्षिप्तं तु पवनापूरितहत्याधुपरिस्थितमण्डकादि, तथा वनस्पत्यनन्तरनिक्षिप्तं सच्चित्तत्रीहिकाफलादिषु पूपमण्डकादि न्यस्तं परम्परनिक्षिप्तं तु हरितादीनामेवोपरिस्थितेषु पिठरादिषु निक्षिप्ता अपूपादयः, तथा त्रसेऽनन्तरनिक्षिप्तं बलीवर्दादिपृष्ठेऽपूपमोदकादयो निक्षिप्ताः, परम्परनिक्षिप्तं तु बलीव - र्दा दिपृष्ठ निवेशित कुतुपादिभाजनेषु निक्षिप्ता घृतमोदकादय इति, अत्र च पृथिव्यादिषु सर्वेष्वप्यनन्तरनिक्षिप्तं देयं वस्तु यतीनामकल्पनीयमेव, सचित्तपृथिवीकायाद्युपरिस्थितत्वेन सङ्घट्टादिदोषसम्भवात् परम्परनिक्षिप्तं पुनः सचित्तसङ्घट्टादिपरिहारेण यतनया प्राह्ममपीति, ational Page #294 -------------------------------------------------------------------------- ________________ प्रव० सारोद्धारे तत्त्वज्ञा नवि० ॥। १५० ।। | केवलं तेजस्काये परम्पर निक्षिप्तस्य ग्रहणमाश्रित्य विशेषः प्रतिपाद्यते यथेक्षुरसः पाकस्थाने अमेरुपरिस्थिते कटाहादौ यदि कटाहः सर्वतः पार्श्वेषु मृत्तिकयाऽवलिप्तो भवति दीयमाने चेक्षुरसे यदि परिशाटिर्नोपजायते सोऽपि च कटाहो यदि विशालमुखो भवति सोऽपि चेक्षुरसोऽचिरक्षिप्त इतिकृत्वा यदि नात्युष्णो भवति तदा स दीयमान इक्षुरसः कल्पते, इह यदि दीयमानस्येक्षुरसस्य कथमपि बिन्दुर्बहिः पतति तर्हि स लेप एव वर्तते, न तु चुल्लीमध्यस्थिततेजस्कायमध्ये पतति, ततो मृत्तिकयाऽवलिप्त इत्युक्तं, तथा विशालमुखादाकृष्य| माण उदश्वनः पिठरस्य कर्णे न लगति ततो न पिठरस्य भङ्ग इति न तेजस्कायविराधनेत्यतो विशालमुख इत्युक्तं, तथा अत्युष्णे इक्षुरसादौ दीयमाने यस्मिन् भाजने तदत्युष्णं गृह्णाति तेन तप्तं सद् भाजनं हस्तेन साधुर्गृहन् दह्यते इत्यात्मविराधना, येनापि स्थानेन [दुर्व्यादिना ] सा दात्री ददाति तेनाप्यत्युष्णेन सा दाते, अन्यच्च - अत्युष्णमिक्षुरसादि कष्टेन दात्री दातुं शक्नोति, कष्टेन च दाने कथमपि साधुसम्बन्धिभाजनाद्वहि रुज्झने हानिर्दीयमानस्येक्षुरसादेस्तस्य च भाजनस्य साधुना वसतावानयनायोत्पाटितस्य पतग्रहादेः दात्र्या वा दानायोत्पाटितस्योदध्वनस्य दण्डरहितस्यात्युष्णतया झगिति भूमौ मोचने भङ्गः स्यात्, तथा च षड्जीव निकायविराधनेति संयमविराधना चेत्यतोऽनत्युष्णमित्युक्तं ३ ॥ 'पिहिय'त्ति पिहितं - सचित्तेन स्थगितं, तदपि षोढा पृथिवीकायादिपिहितभेदात् एकैकमपि द्विधाअनन्तरं परम्परं च तत्र सचित्तपृथिवीकायेनावष्टब्धं मण्डकादि सचित्तपृथ्वीकायानन्तरपिहितं सचित्त पृथिवीकायगर्भपिठरादिपिहितं सचिन्तपृथिवीकायपरम्परपिहितं, तथा हिमादिनाऽवष्टब्धं मण्डकादिकं सच्चित्तापकायानन्तरपिहितं हिमादिगर्भपिठरादिना पिहितं सच्चि - ताप्कायपरम्परपिहितं, तथा स्थाल्यादौ संखेदिमादीनां मध्ये अङ्गारं स्थापयित्वा हिङ्ग्वा दिवासो यदा दीयते तदा तेनाङ्गारेण केषाञ्चित्सं| वेदिमादीनां संस्पर्शोऽस्तीति तेजस्कायानन्तरपिहितं, एवं चनकादिकमपि मुर्मुरादिङ्क्षिप्तमनन्तरपिहितमवगन्तव्यं, अङ्गारभृतेन शरावादिना Jain Educationtional द्वारे एष णादोषाः गा. ५६८ ॥ १५० ॥ Page #295 -------------------------------------------------------------------------- ________________ म. सा. २६ Jain Education स्थगितं पिठरादि परम्परपिहितं, तथा तत्रैवाङ्गारधूपनादौ अव्यवहितमनन्तरपिहितं वायौ द्रष्टव्यं 'यत्राग्निस्तत्र वायुरिति वचनात् समीरणभृतेन तु बस्तिना पिहितं परम्परपिहितं, तथा फलादिना अतिरोहितेन पिहितं वनस्पत्यनन्तरपिहितं, फलभृच्छब्बकादिना पिहितं परम्परपिहितं, तथा मण्डकमोदकादिकमुपरिसश्वरत्पिपीलिकापङ्किकं त्रसानन्तरपिहितं, कीटिकाद्याकीर्णेन तु शरावादिना पिहितं त्रसपरम्परपिहि - तमिति, तत्र च पृथिवीकायादिभिरनन्तरपिहितं न कल्पत एव यतीनां सङ्घट्टादिदोष संभवात् परम्परपिहितं तु यतनया ग्राह्यमपि, तथा | अचित्तेनाप्यचित्ते देये वस्तुनि पिहिते चतुर्भङ्गी, यथा - गुरुकं गुरुकेण पिहितं १ गुरुकं लघुकेन २ लघुकं गुरुकेण ३ लघुकं लघुकेन ४, तत्र च प्रथमतृतीययोर्भङ्गयोरग्राह्यं, गुरुद्रव्यस्योत्पाटने हि कथमपि तस्य पाते पादादिभङ्गसम्भवात्, द्वितीयचतुर्थयोस्तु प्राह्ममुक्तदोषाभावात्, देयवस्त्वाधारस्य पिठरादेर्गुरुत्वेऽपि ततः करोटिकादिना दानसम्भवात् ४ || 'साहरिय'त्ति संहृतम् - अन्यत्र प्रक्षिप्तं, तत्र येन करोटिकादिना कृत्वा भक्तादिकं दातुमिच्छति दात्री तत्रान्यददातव्यं किमपि सचित्तमचित्तं मिश्रं वाऽस्ति ततस्तद्देयमन्यत्र स्थानान्तरे क्षित्वा तेन ददाति एतत्संहृतमुच्यते, तथादेयं कदाचित्सचित्तेषु पृथिव्यादिषु मध्ये क्षिपति कदाचिदचित्तेषु कदाचिन्मिश्रेषु तदा मिश्रस्य सचित्त एवान्तर्भावात्स चित्ताचित्तपदाभ्यां चतुर्भङ्गी, यथा सचित्ते सचित्तं संहृतं १ सचित्ते अचित्तं २ अचित्ते सचित्तं ३ अचित्ते अचित्तमिति ४, तत्राद्येषु त्रिषु भङ्गेषु सचित्तसङ्घट्टादिदोषसम्भवान्न कल्पते चतुर्थे भने तु तथाविधदोषासम्भवे सति कल्पतेऽपीति, अत्राप्यनन्तरपरम्परप्ररूपणा पूर्ववत्कर्तव्या, यथा सचित्तपृथिवीकायमध्ये यदा संहरति तदाऽनन्तरसचित्तपृथिवीकायसंहृतं यदा तु सचित्तपृथिवीकायस्योपरिस्थिते पिठरादौ संहरति तदा परम्परसचित्त पृथिवीकायसंहृतं, एवमप्कायादिष्वपि भावनीयं, अनन्तरसंहृते न प्राह्यं, | परम्परसंहृते तु सचित्तपृथिवीकायाद्यसङ्घट्टने प्रामिति ५ । 'दायग'त्ति दायकदोषदुष्टं, दायकश्चानेकप्रकार:, तथाहि - स्थविरो १ प्रभु २ tional w.jainelibrary.org Page #296 -------------------------------------------------------------------------- ________________ प्रव० सा रोद्धारे तत्त्वज्ञानवि० ६८ करण सप्ततो १० एषणा| दोषाः गा.५६८ ॥१५१॥ त नपुंसकः ३ कम्पमानकायो ४ ज्वरितो ५ ऽन्धो ६ बालो ७ मत्त ८ उन्मत्त ९ श्छिन्नकर १० श्छिन्नचरणो ११ गलत्कुष्ठो १२ बद्धः १३ पादुकारूढः १४ तथा कण्डयन्ती १५ पिंषन्ती १६ भर्जमाना १७ कृन्तन्ती १८ लोढयन्ती १९ विष्णुवती २० पिजयन्ती २१ दलयन्ती २२ विरोलयन्ती २३ भुजाना २४ आपन्नसत्त्वा २५ बालवत्सा २६ षट् कायान् सबट्टयन्ती २७ तानेव विनाशयन्ती |२८ सप्रत्यपाया २९ चेति, तत एवमादिस्वरूपे दातरि ददति न कल्पते, तत्र स्थविरः सप्ततिवर्षाणां मतान्तरापेक्षया षष्टिवर्षाणां वोपरिवर्ती, स च प्रायो गलल्लालो भवति, ततो देयमपि वस्तु लालया खरण्टितं भवतीति तद्ग्रहणे लोके जुगुप्सा, तथा कम्पमानहस्तश्च भवति, ततो हस्तकम्पनवशाइयं वस्तु भूमौ निपतति, तथा च षट्जीवनिकायविराधना, तथा स्वयं वा स्थविरो ददत् निपतेत् , तथा सति तस्य पीडा भूम्याश्रितषड्जीवनिकायविराधना च १ अपि च-प्रायः स्थविरो गृहस्याप्रभुर्भवति, ततस्तेन दीयमाने कोऽधिकारोऽस्य वृद्धस्य दाने इति विचिन्त्य गृहे स्वामित्वेन नियुक्तस्य प्रद्वेषः स्यात् , तथा वृद्धोऽपि यदि प्रभुर्भवति कम्पमानश्च यद्यन्येन विधृतो वर्तते स्वरूपेण वा दृढशरीरो भवति तर्हि ततः कल्पते २ तथा नपुंसकादभीक्ष्णं मिक्षाग्रहणे अतिपरिचयात्तस्य नपुंसकस्य साघोर्वा वेदोदयो भवेत् , ततो नपुंसकस्य साध्वालिङ्गनाद्यासेवनेन द्वयस्यापि कर्मबन्धः, तथा अहो एते नपुंसकादपि निकृष्टात् गृह्णन्तीति जननिन्दा भवेत् , अपवादतस्तु वर्धितकचिप्पितमत्रोपहतऋषिशप्तदेवशप्तादिषु केषुचिदप्रतिसेविषु नपुंसकेषु ददत्सु गृह्यतेऽपि निक्षेति ३ | तथा कम्पमानकायोऽपि मिक्षादानसमये देयमानयन भूमौ परिशाटयेत् तथा साधुभाजनाहिर्भिक्षां क्षिपेत् देयमात्रकं वा पातनेन स्फोटयेदिति, सोऽपि च यदि दृढमिक्षाभाजनग्राही भवेत् पुत्रादिभिर्वा दृढहस्तो भिक्षा दाप्यते तदा ततोऽपि गृह्यते ४ एवं ज्वरितेऽपि दोषा भावनीयाः, किञ्च-ज्वरिताद्भिक्षाग्रहणे ज्वरसङ्क्रमणमपि साधोर्भवेत्, तथा जने उड्डाहो यथा अहो अमी आहारलम्पटा यदित्यं ज्वर AAKAASARAL ॥१५१॥ For Private Personal Use Only Jain Education (Omainelibrary.org Page #297 -------------------------------------------------------------------------- ________________ 6 IsotoX CSXSAGAUR पीडितादपि गृह्णन्ति, अथासञ्चरिष्णुवरो भवेत्तदा यतनया कदाचिद् गृह्यतेऽपीति ५ तथा अन्धाद्भिक्षाग्रहणे उड्डाहः, स चायं-अहोऽमी। है औदरिका यदन्धादपि मिक्षा च दातुमशक्नुवतो मिक्षां गृह्णन्तीति, तथा अन्धोऽपश्यन् पादाभ्यां भूम्याश्रितषडूजीवनिकायघातं विद धाति, तथाऽन्धो लेष्ट्वादौ स्खलितः सन् भूमौ निपतेत् , तथा च सति मिक्षादानायोत्पादितहस्तगृहीतस्थाल्यादेर्भङ्गः स्यात्, साधुपात्रकाद् बहिःक्षेपणे च परिशाटिर्भवेदिति, सोऽपि पुत्रादिना धृतहस्तो यदि दद्यात्तदा यतनया गृह्यते ६ तथा बालो-जन्मतो वर्षाष्टकाभ्यन्तरवर्ती तस्मिन् देयमानमजानति मात्राद्यसमक्षमतिप्रभूतां भिक्षा ददति अहो लुण्टाका एते न साधुसद्वृत्ता इत्युड्डाहो भवेत् मात्रादीनां व्रति|नामुपरि द्वेषश्च सजायते, यदि च मात्रादिभिः कार्यवशादन्यत्र गच्छद्भिर्खालकस्य कथितमिदमिदं च वतिनामत्रागतानां त्वया देवमिति, यदि च जनन्याद्यनुपविष्टेऽपि स्तोकमेव किञ्चिद्ददाति बालकस्तदा तेनापि दीयमानं गृह्यते, एवं मात्रादिमिः क्रियमाणस्य कलहादेरभावादिति ७ तथा मत्तः-पीतमदिरादिः, स च मिक्षां ददत् कदाचिन्मत्ततया साधोरालिङ्गनं विदधाति भाजनं वा मिनत्ति यद्वा कदाचि-I दिक्षा ददानः पीतमासवं वमति वर्मश्च साधु साधुपात्रं वा खरण्टयति ततो. लोके जुगुप्सा-धिगमी साधवोऽशुचयो ये मत्तादपीत्थं मिक्षां गृह्णन्तीति, तथा कोऽपि मत्तो मदविह्वलतया रे मुण्ड! किमत्रायातस्त्वमिति ब्रुवन् घातमपि विदधाति ८ तथा उन्मत्तो-दृप्तो |ग्रहगृहीतो वा, तस्मिन्नप्येत एवालिङ्गनादयो दोषा वमनवर्जा भावनीया इति, तथा मत्तोऽपि यदि भद्रकोऽलक्ष्यमदश्च भवति यदि च |सागारिकः कोऽपि तत्र तथाविधो न विद्यते तर्हि तद्धस्तात् कल्पते नान्यथा, उन्मत्तोऽपि चेत् शुचिर्भद्रकश्च भवति तदा कल्पत इति ९ तथा छिन्नकरो मूत्राद्युत्सर्गादौ जलशौचाद्यभावादशुचिरेव, तेन च दीयमाने जनो निन्दा करोति, तथा हस्ताभावे येन भाजनेन कृत्वा [मिक्षा ददाति यद्वा देयं वस्तु तस्य पतनमपि भवति, तथा च सति षड्जीवनिकायव्याघातः, तथा छिन्नचरणेऽप्येत एव दोषा द्रष्टव्याः, -ROSSAXXXMAR64 Jain Educationalitional For Private Personel Use Only Diw.jainelibrary.org Page #298 -------------------------------------------------------------------------- ________________ प्रव० सा. रोद्धारे तत्त्वज्ञानवि० ॥१५२॥ केवलं पादाभावात्तस्य मिक्षादानाय चलतः प्रायो नियमतः पतनं भवेत् , तथा च सति भूम्याश्रितपिपीलिकाप्रतिप्राणिप्रणाशः, छिन्न-II ६८करणकरोऽपि यदि सागारिकाभावे ददाति तदा यतनया गृह्यते, छिन्नचरणोऽपि च यद्युपविष्टो ददाति असागारिकं च स्थानं भवेत्तदा गृह्यते १०-११॥ तथा गलत्कुष्ठाद् गृह्यमाणे तदीयोच्छ्वासत्वक्संस्पर्शार्धपकरुधिरखेदमललालादिमिः साधोः कुष्ठसङ्क्रमो भवेत् , सोऽपि चेन्मण्डलप्रसूतिरूपकुष्ठाकीर्णकायः सन् सागारिकाभावे ददाति तर्हि ततः कल्पते न शेषकुष्ठिनः सागारिके वा पश्यति, तत्र मण्डलानि-वृत्ताकारददु | दोषाः विशेषरूपाणि प्रसूतिः-नखविदारणेऽपि वेदनाया असंवेदनमिति १२ तथा करविषयकाष्ठमयबन्धनरूपेण हस्ताण्डुना पादविषयलोहबन्धनरूपेण निगडेन च बद्धे दातरि मिक्षा प्रयच्छति दुःखं तस्य स्यात् तथा मूत्राद्युत्सर्गादौ च शौचकरणासम्भवात्ततो मिक्षामहणे लोके जुगुप्सा, यथा अमी अशुचयो यदेतस्मादप्यशुचीभूताद्भिक्षामाददत इति, तथा पादबद्धश्चेदितश्चेतश्च पीडामन्तरेण गन्तुं शक्तस्ततस्तस्मादपि कल्पते, इतरस्तु य इतश्वेतश्च गन्तुमशक्तः स चेदुपविष्टः सन् ददाति न च कोऽपि तत्र सागारिको विद्यते तर्हि ततोऽपि कल्पते, हस्तबद्धस्तु भिक्षा दातुमपि न शक्नोतीति तत्र प्रतिषेध एव न भजना १३ तथा पादुकयो:-काष्ठमयोपानहोरारूढस्य मिक्षादानाय प्रचलतः कदाचिद् दुःस्थितत्वेन पतनं स्यात् , पादुकारूढोऽपि यद्यचलो भवति तदा कारणे कल्पते १४ तथा कण्डूयन्त्या-उदूखले तण्डुलादिकं छटयन्त्या न गृह्यते, यत इयमुदूखलक्षिप्तशाल्यादिबीजसचट्टादि करोति, भिक्षादानात्पूर्व मिक्षादानोत्तरकालं वा जलेन हस्तधावनात्पुरःकर्मदोषं पश्चात्कर्मदोष वा विध्यादित्यायो दोषाः, अत्रापि कण्डयन्त्या कण्डनायोत्पाटितं मुशलं न च तस्मिन् मुशले किमपि काचयां बीज लग्नमस्ति अत्रान्तरे च समायातः साधुः ततो यदि सा पतनाद्यनर्थरहिते गृहकोणादौ मुशलं स्थापयित्वा मिक्षां ददाति तदा कल्पते १५|| ॥१५२॥ तथा पिंषन्ती-शिलायां तिलामलकादि प्रमृगन्ती यदा मिक्षादानायोत्तिष्ठति तदा पिष्यमाणतिलादि सत्काः काश्चिन्नखिकाः सचित्ता अपि Jain Educati o nal For Private Personal Use Only L iainelibrary.org Page #299 -------------------------------------------------------------------------- ________________ Jain Education हस्तादौ लगिताः सम्भवन्ति ततो मिक्षादानाय हस्तादिप्रस्फोटने भिक्षां वा ददत्या मिक्षासम्पर्कतस्तासां विराधना भवति, भिक्षां च दत्त्वा भिक्षावयववरण्टितौ हस्तौ जलेन प्रक्षालयेत् ततोऽकायविराधना, एषाऽपि पेषणसमाप्तौ प्राशुकं वा पिंषन्ती यदि ददाति तदा कल्पते १६ तथा भर्जमाना - चुल्लयां कडिल्हकादौ चनकादीन् स्फोटयन्ती, तस्यां हि भिक्षां ददत्यां वेलालगनेन कडिल्हकक्षिप्त गोधूमचनकादीनां दाहे सति प्रद्वेषादयो दोषाः स्युः, अत्रापि यत्सचित्तं गोधूमादिकं कडिल्हके क्षिप्तं तद्भष्टोत्तारितं अन्यश्च नाद्यापि करे गृह्णाति एतस्मिन्नन्तरे भिक्षाकृते साधुः समागतः ततो यद्युत्थाय ददाति तदा कल्पते १७ तथा कृन्तत्यां-यत्रेण रूतपोणिकां सूत्ररूपां कुर्वत्यां १८ तथा लोढयन्त्यां -लोढिन्यां कर्पासं कणकेन रूततया विधत्यां १९ तथा विक्ष्णुवत्यां - रूतं कराभ्यां पौनःपुन्येन विरलं कुर्वत्यां २० तथा पिञ्जयन्त्यां - पिश्ञ्जनेन रूतं विरलं कुर्वत्यां न गृह्यते, देयलिप्तहस्तधावनरूपस्य पुर: कर्मपश्चात्कर्मादेर्दोषस्य सम्भवात् कार्पासिकादिसचित्तसङ्घट्टसम्भवाचेति २१, इह च कर्तने यदि सूत्रस्य श्वेततातिशयोत्पादनाय शङ्खचूर्णेन हस्तौ न खरण्टयति खरण्टने वा यदि जलेन न प्रक्षालयति तदा कल्पते, लोढनेऽपि यदि हस्ते धृतः कार्पासो न स्यात् कार्पासिकान् वा यदि उत्तिष्ठन्ती न घट्टयति तदा गृह्यते, विक्ष्णुवत्यां पिजयन्त्यां च यदि पश्चात्कर्म न भवति तदा कल्पते, तथा दलयन्ती-घरट्टेन गोधूमादि चूर्णयन्ती, तस्यां हि ददत्यां घरट्टक्षिप्तबीजसङ्घट्टः हस्तधावने जलविराधना च, दलयन्त्यपि सचित्तमुद्रादिना दल्यमानेन सह घरट्टं मुक्तवती अत्रान्तरे च साधुरायातस्ततो यद्युतिष्ठति अचेतनं वा भृष्टं मुद्रादिकं दलयति तर्हि तद्धस्तात्कल्पते २२ तथा विरोलयन्ती - दुध्यादि मनन्ती, यदि तद्दध्यादि संसक्तं मध्नाति तर्हि तेन संसक्तदध्यादिना लिप्तकरत्वाद्विक्षां ददती तेषां रसजीवानां वधं विदध्यात्, अत्रापि चेदसंसक्तं दध्यादि मध्नाति तदा कल्पते २३ तथा भुञ्जाना दात्री मिक्षादानार्थमाचमनं करोति आचमने च क्रियमाणे उदकं विराध्यते अथ न करोत्याचमनं तर्हि लोके जुगुप्सा, lainelibrary.org Page #300 -------------------------------------------------------------------------- ________________ प्रव० सा रोद्धारे तत्त्वज्ञानवि० ६८ करणal सप्ततौ १० एषणा दोषाः गा. ५६८ ॥१५३॥ SAMROSAXCRORE उक्तं च-"छक्कायदयावंतोऽवि संजओ दुल्लहं कुणइ बोहिं । आहारे नीहारे दुगुंछिए पिंडगहणे य ॥१॥" [षटकायदयावानपि संयतो दुर्लभां करोति बोधि । आहारे नीहारे जुगुप्सिते पिण्डग्रहणे च ॥१॥] २४ तथा आपन्नसत्त्वायां मिक्षां ददत्यां न प्राचं, यतस्तस्या भिक्षादानार्थमूटभवन्त्या भिक्षा दत्त्वा आसने उपविशन्त्याश्च गर्भबाधा भवेत् , तत्रापि स्थविरकल्पिकानां मासाष्टकं यावत् तत्करेण कल्पते वेलामासे तु न कल्पते, ऊर्धीभवनाद्यायासमन्तरेण स्वभावस्थितयैव तया यदि दीयते तदा वेलामासेऽपि गृह्यते २५ तथा बालवत्सा बालकं भूमौ मञ्चिकादौ वा निक्षिप्य यदि भिक्षा ददाति तर्हि तं बालकं मार्जारसारमेयादयो मांसखण्डं शशकशिशुरिति वा कृत्वा विनाशयेयुः, तथा आहारखरण्टितौ शुष्कौ हस्तौ कर्कशौ भवतः ततो भिक्षां दत्त्वा पुनर्दाच्या हस्ताभ्यां गृह्यमाणस्य बालस्य पीडा स्यात् , यस्यास्तु बाल आहारेऽपि लगति भूमौ च मुक्तः सन्न रोदिति तस्या हस्तात्कल्पते स्थविरकल्पिकानां, आहारं हि गृह्णन् बालः प्रायः शरीरेण महान् भवेत् ततो न मार्जारादिविराधनाप्रसङ्गः, ये तु भगवन्तो जिनकल्पिकास्ते निरपवादत्वात्सूत्रबलेन गर्भाधानादि ज्ञात्वा मूलत एवापन्नसत्त्वां बालवत्सां च सर्वथा परिहरन्ति २६ तथा षटकायान् पृथिव्यप्तेजोवायुवनस्पतित्रसस्वरूपान् संघट्टयन्ती-हस्तपादादिना शरीरावयवेन स्पृशन्ती ततः सजीवलवणोदकाग्निवायुपूरितबस्तिबीजपूरफलादिमत्स्यादीन् हस्तस्थान् सिद्धार्थकदूर्वापल्लवमल्लिकाशतपत्रिकाप्रमुखपुष्पाणि शिरःस्थानि मालतीमालादीन्युरःस्थानि जपाकुसुमान्याभरणतया कर्णस्थानि परिधानाद्यन्तःस्थापितसरससव|न्तताम्बूलपत्रादीनि कटीस्थानि सचित्तजलकणादीनि पादलग्नानि धारयन्ती यदि ददाति तदा न कल्पते सट्टादिदोषसद्भावात् २७ तथा तानेव षटकायान् पृथिव्यादीन् विनाशयन्ती-व्यापादयन्ती, तत्र कुश्यादिना भूम्यादिखननेन पृथिवीकार्य मजनवस्त्रादिधावनवृक्षादिसे. चनादिमिरकायं उल्मुकघट्टनादिमिरनिकाय चुल्लयामनिफूत्करणादिभिः सचित्तवातभृतबस्त्यादेरितस्ततः प्रक्षेपणेन वा वायुकायं चिर्भटि |१५३॥ Jain Educationa l For Private Personel Use Only Hjainelibrary.org Page #301 -------------------------------------------------------------------------- ________________ Jain Educatio कादिच्छेदनेन वनस्पतिकायं मयादेर्मत्कुणादिपातनेन च त्रसकार्य विनाशयन्त्यां दात्र्यां न गृह्यते २८ तथा सप्रत्यपाया - सम्भाव्यमानापाया, इह अपायास्त्रिविधाः, तद्यथा - तिर्यगूर्द्धमधश्च तत्र तिर्यग्गवादिभ्यः ऊर्द्धमुत्तरङ्गकाष्ठादेः अधः सर्पकण्टकादेः, इत्थं च त्रिविधा - | नामप्यपायानामन्यतममपायं बुद्ध्या सम्भावयन् न ततो मिक्षां गृह्णीयादिति, अत्र च षट् कायान् सङ्घट्टयन्त्यां तथा तानेव विनाशयन्त्यां सप्रत्यपायायां चापवादो नास्ति, ततः सर्वथा न कल्पते एव शेषेषु पुनरपवादो दर्शित एव, २९ एवमन्येऽपि दायकदोषाः स्वयं शास्त्रान्तरतश्च परिभाव्य परिहरणीयाः ६ || 'उम्मीसे'त्ति उन्मिश्रं - सचित्तसम्मिश्रं, इह कश्चिद् गृहस्थः केवलं वस्त्विदं व्रतिने वितीर्यमाणमल्पं स्यादिति लज्जया पृथग्वस्तुद्वयदाने वेला लगतीत्यौत्सुक्येन मीलितं वस्तुद्वयं मृष्टं भवतीति भक्त्या सचित्तभक्षणभङ्गो भवतु एतेषामिति प्रत्यनीकतया अनाभोगेन वा साधूनां कल्पनीयतया उचितं पूरणादिकं अकल्पनीयतया मुनीनामनुचितेन करमर्दकदाडिमकुलिकादिना | मिश्रयित्वा यद्ददाति तदुन्मिश्रं, अत्र च कल्पनीयाकल्पनीये द्वे अपि वस्तुनी च मिश्रयित्वा यद्ददाति तदुन्मिश्रं संहरणं तु यद्भाजनस्थम| देयं वस्तु तदन्यत्र कापि स्थगनिकादौ संहृत्य ददातीत्ययं मिश्रसंहृतयोर्भेदः ७|| 'अपरिणय'त्ति अपरिणतं - अप्रासुकीभूतं, तत्सामान्यतस्तावद् द्विधा - द्रव्यतो भावतच, पुनरेकैकं द्विधा - दातृविषयं ग्रहीतृविषयं च तत्र द्रव्यरूपमपरिणतं यत्पृथिवीकायादिकं स्वरूपेण सजीवं, यत्पुनर्जीवेन विप्रमुक्तं तत्परिणतमिति, तच्च यदा दातुः सत्तायां वर्तते तदा दातृविषयं यदा तु प्रहीतुः सत्तायां तदा प्रहीतृविषयं तथा द्वयोर्बहूनां वा साधारणे देयवस्तुनि यद्येकस्य कस्यचिद्ददामीत्येवं भावः परिणमति न शेषाणां एतद्भावतो दातृविषयमपरिणतं साधा| रणानिसृष्टं दायकपरोक्षत्वे दातृभावापरिणतं तु दायकसमक्षत्वे इत्यनयोर्भेदः, तथा द्वयोः साध्वोः सङ्घाटकरूपेण मिक्षाकृते गृहिगृहं गतयोरेकस्य साधोरेतल्लभ्यमानमशनादिकं शुद्धमिति मनसि परिणतं न द्वितीयस्येति ग्रहीतृविषयं भावापरिणतं एतच्च साधूनां न कल्पते Page #302 -------------------------------------------------------------------------- ________________ करणसप्ततौ १०एषणा दोषाः प्रव० सा- शङ्कितत्वात् कलहादिदोषसम्भवाच्च ८॥ 'लित्त'त्ति हस्तमात्रकादिलेपकारित्वालिप्तं-दुग्धधितेमनादि तत्पुनरुत्सर्गतः साधुमिन ग्राह्यं रोद्धारे ID रसाभ्यवहारलाम्पट्यवृद्धिप्रसङ्गात् दध्यादिलिप्तहस्तप्रक्षालनादिरूपपश्चात्कमाद्यनेकदोषसद्भावाच्च, किन्तु अलेपकदेव वल्लचनकौदनातत्त्वज्ञा- दिक, तथाविधशक्त्यभावे च निरन्तरस्वाध्यायाध्ययनादिकं किमपि पुष्टं कारणमाश्रित्य लेपकृदपि कल्पते, तत्र च लेपकृति गृह्यमाणे नवि० * दातुः सम्बधी हस्तः संसृष्टोऽसंसृष्टो वा भवति, येन च कृत्वा भिक्षां ददाति तदपि मात्रकं करोटिकादिकं संसृष्टमसंसृष्टं वा, द्रव्यमपि देयं सावशेषं निरवशेषं वा, एतेषां च त्रयाणां पदानां संसृष्टहस्तासंसृष्टमात्रसावशेषद्रव्यरूपाणां सप्रतिपक्षाणां परस्परं योगतोऽष्टौ ॥१५४॥ भङ्गा भवन्ति, ते चामी-संसृष्टो हस्तः संसृष्टं मात्रं सावशेषं द्रव्यं १ संसृष्टो हस्तः संसृष्टं मात्रं निरवशेषं द्रव्यं २ संसृष्टो हस्तोऽसंसृष्टं मात्रं सावशेषं द्रव्यं ३ संसृष्टो हस्तोऽसंसृष्टं मानं निरवशेषं द्रव्यं ४ असंसृष्टो हस्तः संसृष्टं मात्रं सावशेषं द्रव्यं ५ असंसृष्टो हस्तः संसृष्टं मानं निरवशेष द्रव्यं ६ असंसृष्टो हस्तोऽसंसृष्टं मानं सावशेषं द्रव्यं ७ असंसृष्टो हस्तोऽसंसृष्टं मात्रं निरवशेषं द्रव्यं ८, एतेषु चाष्टसु भङ्गेषु मध्ये विषमेषु भङ्गेषु-प्रथमतृतीयपञ्चमसप्तमेषु ग्रहणं कर्तव्यं न समेषु-द्वितीयचतुर्थषष्ठाष्टमरूपेषु, इयमत्र भावना-इह हस्तो मात्रं द्वे वा स्वयोगेन संसृष्टे वा भवेतामसंसृष्टे वा न तद्वशेन पश्चात्कर्म सम्भवति, किं तर्हि द्रव्यवशेन ?, तथाहि-यत्र द्रव्यं सावशेषं तत्र तेन साध्वर्थ खरण्टितेऽपि न दात्री प्रक्षालयति भूयोऽपि परिवेषणसम्भवात् , यत्र तु निरवशेष द्रव्यं तत्र साधुदानानन्तरं नियमतस्तद्व्याधारस्थाली हस्तं मात्रं वा प्रक्षालयति, ततो द्वितीयादिषु भङ्गेषु द्रव्ये निरवशेषे पश्चात्कर्मसम्भवान्न कल्पते, प्रथमादिषु तु पश्चात्कर्मासम्भवात्कल्पत इति ९।। 'छद्दिय'त्ति छर्दितं उज्झितं त्यक्तमिति पर्यायाः, तच्च विधा-सचित्तमचित्तं मिश्रं च, ४ तदपि च कदाचिच्छदितं सचित्तमध्ये कदाचिदचित्तमध्ये कदाचिन्मिश्रमध्ये, तत्र उभयत्रापि मिश्रस्य सचित्त एवान्तर्भावात् छर्दने 5454544--A5% गा. ५६९ ॥१५४॥ Jain Educati o nal For Private Personel Use Only jainelibrary.org Page #303 -------------------------------------------------------------------------- ________________ सचित्ताचित्तद्रव्ययोराधारभूतयोराधेयभूतयोश्च संयोगतश्चतुर्भङ्गी भवति, तद्यथा-सचित्ते सचित्तं अचित्ते सचित्तं सचित्ते अचित्तं अ-I चित्ते अचित्तं, अत्र चाद्येषु त्रिषु भङ्गेषु सचित्तसङ्घट्टादिदोषसद्भावान्न कल्पते, चरमे पुनः परिशाटिसद्भावात् , परिशाटौ च महान् दोषः, तथाहि-उष्णस्य द्रव्यस्य छर्दने भिक्षा दमानो दह्येत भूम्याश्रितानां वा पृथिव्यादीनां दाहः स्यात् शीतद्रव्यस्य च भूमौ पतने भूम्याश्रिताः पृथिव्यादयो विराध्यन्ते इति १० ॥५६८।। एते दश एषणादोषा भवन्ति, उक्तास्तावत्सङ्केपतो द्विचत्वारिंशदपि दोषाः, विस्तर-18 |तस्तु पिण्डनियुक्तरवगन्तव्याः॥ अथ पिण्डविशुद्धेः सर्वसङ्घहमाह पिंडेसणा य सव्वा संखित्तोयरइ नवसु कोडीसु । न हणइ न किणइ न पयइ कारावणअणुम ईहि नव ॥५६९॥ पिण्डैषणा-पिण्डविशुद्धिः सर्वाऽपि सद्धिप्ता-सङ्केपेण भण्यमाना अवतरति-अन्तर्भवति नवसु कोटीपु-विभागेषु, ता एवाह-न स्वयं हन्ति न च क्रीणाति न च पचति इति त्रयं, एवं कारणानुमतिभ्यामपि, तथा नान्येन घातयति न कापयति न च पाचयति तथा नापरेण हन्यमानं न क्रीयमाणं न च पच्यमानमनुमोदते, मिलिताश्चैता नव कोटयः, एतैर्नवभिः पदैः पिण्डविशुद्धिः सर्वाऽपि सङ्गृह्यत इति भावः ॥ ५६९ ॥ इह च पूर्व षोडशविध उद्गम उक्तः, स च सामान्यतो द्विधा भवति, तद्यथा-विशोधिकोटिरूपोऽविशोधिकोटिरूपश्च, तत्र यद्दोषदुष्टे भक्ते तावन्मात्रेऽपनीते सति शेष कल्पते स दोषो विशोधिकोटिः शेषस्त्वविशोधिकोटिः, तत्र ये दोषा अविशोधिकोटिरूपा ये च विशोधिकोटिरूपास्तानाह HainEducation For Private Personel Use Only Divjainelibrary.org Page #304 -------------------------------------------------------------------------- ________________ प्रव० सारोद्धारे तत्त्वज्ञा नवि० ॥ १५५ ॥ Jain Educatio कम्मुद्देसियचरिमेति इयमीसचरिमपाहुडिया । अज्झोयर अविसोही विसोहिकोडी भवे सेसा ॥ ५७० ॥ सूचामात्रत्वात्सूत्रस्य 'कम्म'त्ति आधाकर्म सप्रभेदं औदेशिकस्य - विभागौदेशिकस्य चरमत्रिकं - कर्मभेदसत्कमन्त्यमेव भेदत्रयं, पूतिर्भतपानरूपा 'मीस'त्ति मिश्रजातं पाखण्डिगृहिमिश्रं साधुगृहिमिश्रं चरमा - अन्त्या बादरेत्यर्थः प्राभृतिका 'अज्झोयर'त्ति अध्यवपूरकस्य स्वगृहिपाखण्डिमिश्रस्वगृहिसाधुमिश्ररूपमन्त्यं भेदद्वयं एते उद्गमदोषा अविशोधिकोटिः, अस्याश्चाविशोधिकोट्या अवयवेन शुष्कसिक्थादिना तथा तत्रादिना लेपेन वल्लचणकादिना च अलेपेन संसृष्टं यत् शुद्धं भक्तं तस्मिन्नुज्झितेऽपि यदकृतकल्पत्रये पात्रे शुद्धमपि भक्तं पश्चात्परिगृह्यते तत्पूतिरवगन्तव्यं, 'विसोहिकोडी भवे सेस'ति शेषाः - ओघौद्देशिकं नवविधमपि च विभागौदेशिकमुपकरणपूतिर्मिश्रस्याद्यो भेदः स्थापना सूक्ष्मप्राभृतिका प्रादुष्करणं क्रीतं प्रामित्यकं परिवर्तितमभ्याहृतमुद्भिन्नं मालापहृतमाच्छेद्य मनिसृष्टमध्यवपूरक| स्याद्यो भेदश्वेत्येवंरूपा विशोधिकोटिः, विशुद्ध्यति शेषं शुद्धं भक्तं यस्मिन्नुद्धृते यद्वा विशुद्ध्यति पात्रकमकृतकल्पत्रयमपि यस्मिन्नुज्झिते सा विशोधिः सा चासौ कोटिश्च भेदश्च विशोधिकोटिः, उक्तं च – “उद्देसियंमि नवगं उवगरणे जं च पूइयं होइ । जावंतियमीसगयं | अज्झोयरए य पढमपयं ॥ १ ॥ परियट्टिए अभिहडे उब्भिन्ने मालोहडे इय । अच्छिज्जे अणिसट्टे पाओयर कीय पामि ॥ २ ॥ सुहुमा पाहुडियाऽविय ठवियगपिंडो य जो भवे दुविहो । सब्वोऽवि एस रासी विसोहिकोडी मुणेयव्वो ॥ ३ ॥” [ औद्देशिके नवकमाद्यमुपकरणे यच पूतिकं भवति । यावदर्थिकं मिश्रगतं अध्यवपूरके च प्रथमपदम् ॥ १॥ परिवर्त्तितं अभ्याहृतं उद्भिन्नं मालापहृतं च । आच्छेयमनिसृष्टं प्रादुष्करणमपमित्यं क्रीतं ॥ २ ॥ सूक्ष्मा प्राभृतिका स्थापनापिण्डश्च यो भवेत् द्विविधः । सर्वोऽप्येष राशिर्विशोधिकोटी ज्ञातव्यः ॥ ३ ॥ ] ational ६८ करणसप्ततौ कोटीनवकं विशुद्धय विशुद्धि कोट्यौ गा. ५६९ ५७० ॥ १५५ ॥ Page #305 -------------------------------------------------------------------------- ________________ इह च भिक्षामटता पूर्व पात्रे शुद्धं भक्तं गृहीतं ततस्तत्रैवानाभोगादिकारणवशतो विशोधिकोटिदोषदुष्टं गृहीतं पश्चाच्च कथमपि ज्ञातं यथैतद्विशोधिकोटिदोषदुष्टं मया गृहीतमिति ततो यदि तेन विनाऽपि निर्वहति तर्हि सकलमपि तद्विधिनाऽऽहारादि परिष्ठापयति,अथ न निर्वहति तदा यदेव विशोधिकोटिदोषदुष्टं तदेव तावन्मानं सम्यक्परिज्ञाय परित्यजति, यदि पुनरलक्षितेन सदृशवर्णगन्धादितया पृथक्परिज्ञातुमशक्येन मिश्रितं भवति यद्वा द्रवेण तक्रादि तदा सर्वस्यापि तस्य विवेकः, कृते च सर्वात्मना विवेके यद्यपि केचित्सूक्ष्मा अवयवा लगिता भवन्ति तथापि तत्र पात्रेऽकृतकल्पेऽप्यन्यत्परिगृह्णन् शुद्धः साधुःत्यक्तभक्तादेविंशोधिकोटित्वादिति ॥५७०॥ अथ समितीराह इरिया १ भासा २ एसण ३ आयाणाईसु४ तह परिट्ठवणा ५ । सम्मं जा उ पवित्ती सा समिई पंचहा एवं ॥५७१॥ ईरणमीर्या-तिः भाषणं-भाषा एषणमेषणा आदीयते-गृह्यते इत्यादानं तदादिर्येषां निक्षेपादि क्रियाविशेषाणां ते आदानादयः ईर्या च भाषा च एषणा च आदानादयश्च ते तथा(तेषु), परिष्ठापने-यजने सम्यगागमानुसारेण या प्रवृत्तिः-चेष्टा सा समितिः, पञ्चानां चेष्टानां तात्रिकीयं संज्ञा, तत ईर्यासमिति षासमितिरेषणासमितिरादाननिक्षेपसमितिः परिष्ठापनासमितिरित्येवमुक्तन्यायेन पश्चप्रकारा समितिः, 8 तत्र त्रसस्थावरजन्तुजाताभयदानदीक्षितस्य यतेरावश्यके प्रयोजने लोकैरत्यन्तक्षुण्णेषु रविरश्मिप्रतापितेषु प्रासुकविविक्तेषु मार्गेषु गच्छतो | त जन्तुरक्षानिमित्तं स्वशरीररक्षानिमित्तं च पादाप्रादारभ्य युगमात्रक्षेत्रं यावन्निरीक्ष्य या ईर्या-तिस्तस्यां समितिरीर्यासमितिः, यदुक्तं "पुरओ जुगमायाए, पेहमाणो महिं चरे । वजेतो बीयहरियाई, पाणे य दगमट्टियं ॥ १ ॥ ओवार्य विसमं खाणु, विज्जलं परिवजए । संकमेण न गच्छिज्जा, विजमाणे परकमे ॥२॥" [पुरतो युगमात्रेण प्रेक्षमाणो महीं चरेत् । वर्जयन् बीजहरितानि प्राणांश्च दुकमृत्तिके Jain Educat onal ForPrivatesPersonal use only Page #306 -------------------------------------------------------------------------- ________________ प्रव० सा रोद्धारे तत्त्वज्ञानवि० ॥ १५६ ॥ Jain Education ॥ १ ॥ अवपातं विषमं स्थाणुं कर्दमं परिवर्जयेत् । संक्रमेण न गच्छेत् विद्यमाने सरले पथि ॥ २ ॥ ] एवंविधोपयोगेन गच्छतो यतेर्यदि कथमपि प्राणिवधो भवति तथाऽपि तस्य पापं न भवति, यदाहुः " उच्चालियंमि पाए इरियासमियरस संकमट्ठाए । वावज्जेज्ज कुलिंगी मरिज्ज तं जोगमासज्ज ॥ १ ॥ न हु तस्स तन्निमित्तो बंधो सुहुमोऽवि देसिओ समए । अणवज्जो उ पओगेण सव्वभावेण सो जम्हा ॥ २ ॥" [ उच्चालिते पादे ईर्यासमितेन संक्रमार्थाय । व्यापद्येत द्वीन्द्रियादित्रियेत तद्योगमासाद्य ॥ १ ॥ नैव तस्य तन्निमित्तो बन्धः सूक्ष्मोऽपि दर्शितः समये । अनवद्यस्तु प्रयोगेण सर्वभावेन स यस्मात् ॥ २ ॥ ] तथा - "जियदु व मरदु व जीवो अजदाचारस्स निच्छओ हिंसा । पयदस्स नत्थि बंधो हिंसामित्तेण समिदस्स ॥ १ ॥ " [ जीवतु वा प्राणी म्रियतां वा अयताचारस्य निश्चयतो हिंसा । प्रयतस्य नास्ति बन्धः हिंसामात्रेण समितस्य ।। १ ।। ] तथा वाक्यशुद्ध्यध्ययनप्रतिपादितां सावद्यां भाषां धूर्तकामुकक्रव्यादचौर चार्वाकादिभाषितानि च निर्दम्भतया वर्जयतः सर्वजनीनं स्वल्पमप्यतिबहुप्रयोजन साधकमसन्दिग्धं च यद्भाषणं सा भाषासमितिः, तथा गवेषणग्रहणग्रासैषणादोषैरदूषितस्यान्नपानादे रजोहरणमुखवत्रिकाद्यौधिकोपधेः शय्यापीठफलकचर्मदण्डाद्यौपहिकोपधेश्व विशुद्धस्य यद् ग्रहणं सा एषणासमितिः, तथा आसनसंस्तारकपीठफलकवस्त्रपात्रदण्डादिकं चक्षुषा निरीक्ष्य प्रतिलिख्य च सम्यगुपयोगपूर्वं रजोहरणादिना यद् गृह्णीयाद् यच्च निरीक्षितप्रतिलेखितभूमौ निक्षिपेत् सा आदाननिक्षेपसमितिः, अनुपयुक्तस्य तु प्रतिलेखनापूर्वमप्यादाने निक्षेपे च न शुद्धा समितिः, यदवाचि – “पडिलेहणं कुणतो मिहो कहूं कुणइ जणवयक वा । देइ व पच्चक्खाणं वाएइ सयं पडिच्छइ वा ॥ १ ॥ पुढवी आउक्काए वाऊ तेऊ वणस्सइतसाणं । पडिलेहणापमत्तो छहपि विराहओ भणिओ ॥ २ ॥” [ प्रतिलेखनां कुर्वाणो मिथः कथां करोति जनपदकथां वा । ददाति वा प्रत्याख्यानं वाचयति स्वयं प्रतीच्छति वा ॥ १ ॥ पृथ्व्यप्कायवायु - ६८ करण े सप्ततौ समितयः गा. ५७१ ।। १५६ ।। jainelibrary.org Page #307 -------------------------------------------------------------------------- ________________ म. सा. २७ Jain Education तेजोवनस्पतित्रसानां षण्णामपि प्रतिलेखनाप्रमत्तो विराधको भणितः ॥ २ ॥ ] तथा पुरीषप्रश्रवणनिष्ठीवनश्लेष्मशरीर मलानुपकारिवसनान्नपानादीनां यज्जन्तुजातरहिते स्थण्डिले उपयोगपूर्वकं परित्यजनं सा परिष्ठापनासमितिः ॥ ५७१ ॥ इदानीं भावनाः प्रतिपादयति — पढममणिच्च १ मसरणं २ संसारो ३ एगया य ४ अन्नन्तं ५ । असुइत्तं ६ आसव ७ संवरो ८ य तह निजरा ९ नवमी ॥ ५७२ ॥ लोगसहावो १० बोहि यदुलहा ११ धम्मस्स साहओ अरहा १२ । एयाउ हुंति बारस जहक्कमं भावणीयाओ ॥ ५७३ ॥ तत्र प्रथममनित्यभावना १ द्वितीया अशरणभावना २ तृतीया संसारभावना ३ चतुर्थी एकत्वभावना ४ पञ्चमी अन्यत्वभावना ५ षष्ठी अशुचित्वभावना ६ सप्तमी आश्रवभावना ७ अष्टमी संवरभावना ८ तथा नवमी निर्जराभावना ९ दशमी लोकस्वभावभावना १० एकादशी बोधिदुर्लभत्वभावना ११ द्वादशी धर्मकथकोऽईन्निति १२, एतास्तु भावना द्वादश भवन्ति यथाक्रमं भणितक्रमेण भावनीया - अहर्निशमभ्यसनीया इति । एतासां च स्वरूपं किश्विन्निरूपयामः, तत्रैवमनित्यभावना - प्रस्यन्ते वज्रसाराङ्गास्तेऽप्यनित्यत्वरक्षसा । किं पुनः कदलीगर्भनिःसारानिह देहिनः १ ॥ १ ॥ विषयसुखं दुग्धमिव स्वादयति जनो बिडाल इव मुदितः । नोत्पाटितलकुट - मिवोत्पश्यति यममहह किं कुर्मः ? ॥ २ ॥ धराधरधुनीनीरपूरपारिप्लवं वपुः । जन्तूनां जीवितं वातधुतध्वजपटोपमम् ॥ ३ ॥ लावण्यं | ललनालोकलोचनाञ्चलचञ्चलम् । यौवनं मत्तमातङ्गकर्णतालचलाचलम् ॥ ४ ॥ स्वाम्यं स्वप्नावलीसाम्यं, चपलाचपलाः श्रियः । प्रेम द्वित्रिक्षणस्थेम, स्थिरत्वविमुखं सुखम् ॥ ५ ॥ सर्वेषामपि भावानां भावयन्नित्यनित्यताम् । प्राणप्रियेऽपि पुत्रादौ विपन्नेऽपि न शोचति ॥ ६ ॥ सर्ववस्तुषु नित्यत्वग्रहप्रस्तस्तु मूढधीः । जीर्णतार्णकुटीरेऽपि भने रोदित्यद्दर्निशम् ॥ ७ ॥ ततस्तृष्णाविनाशेन, निर्ममत्वविधा jainelibrary.org Page #308 -------------------------------------------------------------------------- ________________ प्रव० सा रोद्धारे तत्त्वज्ञानवि० ॥१५७॥ AAAAA%% यिनीम् । शुद्धधीर्भावयेन्नित्यमित्यनित्यत्वभावनाम् ॥८॥१॥अथाशरणभावना-पितुर्मातुर्धातुस्तनयदयितादेश्च पुरतः, प्रभूताऽऽधिव्याधि-18 | ६८ करणव्रजनिगडिताः कर्मचरटैः । रटन्तः क्षिप्यन्ते यममुखगृहान्तस्तनुभृतो, हहा कष्टं लोकः शरणरहितः स्थास्यति कथम् ॥१॥ये जा सप्ततौभानन्ति विचित्रशास्त्रविसरं ये मत्रतत्रक्रियाप्रावीण्यं प्रथयन्ति ये च दधति ज्योतिःकलाकौशलम् । तेऽपि प्रेतपतेरमुष्य सकलत्रैलोक्य-12 वनाःगाविध्वंसनव्यप्रस्य प्रतिकारकर्मणि न हि प्रागल्भ्यमाबिभ्रति ॥ २॥ नानाशस्त्रपरिश्रमोशूटभटैरावेष्टिताः सर्वतो, गत्युद्दाममदान्धसिन्धु | ५७२-७३ रशतैः केनाप्यगम्याः कचित् । शक्रश्रीपतिचक्रिणोऽपि सहसा कीनाशदासैर्बलादाकृष्टा यमवेश्म यान्ति हहहा निनाणता प्राणिनाम् ॥३॥ उइंडं ननु दण्डसात्सुरगिरि पृथ्वी पृथुच्छत्रसात् , ये कर्तु प्रभविष्णवः कृशमपि केशं विनैवात्मनः । निःसामान्यबलप्रपञ्चचतुरास्तीर्थक्करास्तेऽप्यहो, नैवाशेषजनौघघस्मरमपाकर्तु कृतान्तं क्षमाः॥४॥ कलत्रमित्रपुत्रादिस्नेहप्रहनिवृत्तये । इति शुद्धमतिः कुर्यादशरण्यत्वभावनाम् ॥ ५॥२ । अथ संसारभावना-सुमतिरमतिः श्रीमानश्रीः सुखी सुखवर्जितः, सुतनुरतनुः स्वाम्यस्वामी प्रियः स्फुटमप्रियः । नृपतिरनृपः स्वर्गी तिर्यक् नरोऽपि च नारकस्तदिति बहुधा नृत्यत्यस्मिन् भवी भवनाटके ॥१॥ बद्धा पापमनेककल्मषमहारम्भादिमिः कारणैर्गत्वा नारकभूमिषूद्भटतमःसट्टनष्टाध्वसु । अङ्गच्छेदनभेदनप्रदहनळेशादिदुःखं महज्जीवो यल्लभते तत्र गदितुंडू ब्रह्मापि जिहाननः॥२॥ मायाादिनिबन्धनैर्बहुविधैः प्राप्तस्तिस्यां गति, सिंहव्याघ्रमतङ्गणवृषभच्छागादिरूपस्पृशाम् । क्षुत्तृष्णावधबन्धताडनरुजावाहादिदुःखं सदा, यज्जीवः सहते न तत्कथयितुं केनाप्यहो शक्यते ॥३॥ खाद्याखाद्यविवेकशून्यमनसो निहींकताssलिङ्गिताः, सेव्यासेव्यविधौ समीकृतधियो निःशूकतावल्लभाः। तत्रानार्यनरा निरन्तरमहारम्भादिमिर्दुस्सह, क्लेशं सङ्कलयन्ति कर्म च ॥१५७॥ महादुःखप्रदं चिन्वते ॥४॥ माः क्षत्रियवाडवप्रभृतयो येऽप्यार्यदेशोद्भवास्तेऽप्यज्ञानदरिद्रताव्यसनितादौर्भाग्यरोगादिमिः । अन्य * Hijainelibrary.org Page #309 -------------------------------------------------------------------------- ________________ Jain Educatio प्रेषणमानभखनजनावज्ञादिभिश्वानिशं दुःखं तद्विषद्दन्ति यत्कथयितुं शक्यं न कल्पैरपि ॥ ५ ॥ रम्भागर्भसमः सुखी शिखिशिखानर्णाभिरुचैरयः सूचीभिः प्रतिरोमभेदितवपुस्तारुण्यपुण्यः पुमान् । यद् दुःखं लभते तदष्ठगुणितं स्त्रीकुक्षिमध्यस्थितौ सम्पद्येत तद्यनन्तगुणितं जन्मक्षणे प्राणिनाम् || ६ || बाल्ये मूत्रपुरीषधूलिलुठनाज्ञानादिभिर्नन्दिता, तारुण्ये विभवार्जनेष्टविरहानिष्टागमादिर्व्यथा । | वृद्धत्वे तनुकम्पदृष्ट्यपटुता श्वासाद्यसुस्थात्मता, तत्का नाम दशाऽस्ति सा सुखमिह प्राप्नोति यस्यां जनः १ ॥ ७ ॥ सम्यग्दर्शनपालनादिमिरथ प्राप्ते भवे त्रैदशे, जीवाः शोकविषादमत्सरभयस्वल्पर्धिकत्वादिभिः । ईर्ष्याकाममदक्षुधाप्रभृतिमिश्चात्यन्तपीडार्दिताः, क्लेशेन क्षपयन्ति दीनमनसो दीर्घ निजं जीवितम् ॥ ८ ॥ इत्थं शिवफलाधायिभववैराग्यवीरुधः । सुधावृष्टिं सुधीः कुर्यादेनां संसारभावनाम् ||९|| ३। अथैकत्वभावना - उत्पद्यते जन्तुरिहैक एव, विपद्यते चैकक एव दुःखी । कर्मार्जयत्येकक एव चित्रमासेवते तत्फलमेक एव ॥ १ ॥ यज्जीवेन धनं स्वयं बहुविधैः कष्ठैरिहोपार्ज्यते, तत्सम्भूय कलत्रमित्रतनय भ्रात्रादिभिर्भुज्यते । तत्तत्कर्मवशाच्च नारकनरस्वर्वासितिर्यग्भवेध्वेकः सैष सुदुःसहानि सहते दुःखान्यसङ्ख्यान्यहो ॥ २ ॥ जीवो यस्य कृते भ्रमत्यनुदिशं दैन्यं समालम्बते, धर्माद्धश्यति वञ्चयत्यतिहितान् न्यायादपक्रामति । देहः सोऽपि सद्दात्मना न पदमप्येकं परस्मिन् भवे, गच्छत्यस्य ततः कथं वदत भोः साहाय्यमाधास्यति ? ॥ ३ ॥ स्वार्थेकनिष्ठं स्वजनस्वदेहमुख्यं ततः सर्वमवेत्य सम्यग् । सर्वत्र कल्याणनिमित्तमेकं, धर्म सहायं विदधीत धीमान् ॥ ४ ॥ ४ ॥ अथान्यत्वभावना - जीवः कायमपि व्यपास्य यदहो लोकान्तरं याति तद्भिन्नोऽसौ वपुषोऽपि कैव हि कथा द्रव्यादिवस्तुव्रजे १ । तस्मालिम्पति यस्तनुं मलयजैर्यो हन्ति दण्डादिभिर्यः पुष्णाति धनादि यश्च हरते तत्रापि साम्यं श्रयेत् ॥ १ ॥ अन्यस्वभावनामेवं यः करोति महामतिः । तस्य सर्वस्वनाशेऽपि न शोकांशोऽपि जायते ||२|| ५ | अथाशुचित्वभावना-लबणाकरे पदार्थाः पतिता लवणं यथा ational 6 Page #310 -------------------------------------------------------------------------- ________________ प्रव० सा. रोद्धारे तत्त्वज्ञानवि० ६८ करणसप्ततौभावना गा. ५७२-७३ ॥१५८॥ भवन्तीह । काये तथा मलाः स्युस्तदसावशुचिः सदा कायः ॥ १॥ कायः शोणितशुक्रमीलनभवो गर्भ जरावेष्टितो, मात्रास्वादितखाचपेयरसकैर्वृद्धि क्रमात्प्रापितः । क्लिद्यद्धातुसमाकुलः कृमिरुजागण्डूपदाद्यास्पदं, कर्मन्येत सुबुद्धिभिः शुचितया सर्वैर्मलैः कश्मलः ? ॥२॥ सुस्वादं शुभगन्धिमोदकदधिक्षीरेक्षुशाल्योदनद्राक्षापर्पटिकामृताघृतपूरस्वर्गच्युताम्रादिकम् । भुक्तं यत्सहसैव यत्र मलसात्सम्पद्यते सर्वतस्त्रं काय सकलाशुचिं शुचिमहो मोहान्धिता मन्वते ॥ ३ ॥ अम्भःकुम्भशतैर्वपुर्ननु बहिर्मुग्धाः शुचित्वं कियत्कालं लम्भयथोत्तमं परिमल कस्तूरिकायैस्तथा । विष्ठाकोष्ठकमेतदङ्गकमहो मध्ये तु शौंचं कथङ्कारं नेष्यथ सूत्रयिष्यथ कथङ्कारं च तत्सौरभम् ? ॥ ४॥ दिव्यामोदसमृद्धिवासितदिशः श्रीखण्डकस्तूरिकाकर्पूरागुरुकुङ्कमप्रभृतयो भावा यदाश्लेषतः । दौर्गन्ध्यं दधति क्षणेन मलतां चाबिभ्रते सोऽप्यहो, देहः कैश्चन मन्यते शुचितया वैधेयतां पश्यत ॥ ५ ॥ इत्यशौचं शरीरस्य, विभाव्य परमार्थतः । सुमतिर्ममतां तत्र, न कुर्वीत कदाचन ॥ ६॥ ६॥ अथा सवभावना-मनोवचोवपुर्योगः, कर्म येनाशुभं शुभम् । भविनामास्रवन्येते, प्रोक्तास्तेनास्रवा जिनैः ॥ १॥ मैत्र्या सर्वेषु सत्त्वेषु, प्रमोदेन गुणाधिके । माध्यस्थ्येनाविनीतेषु, कृपया दुःखितेषु च ॥ २॥ सततं वासितं स्वान्तं, कस्यचित्पुण्यशालिनः । वितनोति शुभं कर्म, द्विचत्वारिंशदात्मकम् ॥ ३॥ रौद्रार्तध्यानमिध्यात्वकषायविषयैर्मनः । आक्रान्तमशुभं कर्म, विद्धाति व्यशीतिधा ॥४॥ सर्वज्ञगुरुसिद्धान्तसङ्घसद्गुणवर्णकम् । ऋतं हितं च वचनं, कर्म सच्चिनुते शुभम् ॥ ५॥ श्रीसमगुरुसर्वज्ञधर्मधार्मिकदूषकम् । | उन्मार्गदेशि वचनमशुभं कर्म पुष्यति ॥ ६॥ देवार्चनगुरूपास्तिसाधु विश्रामणादिकम् । वितन्वती सुगुप्ता च, तनुर्वितनुते शुभम् ॥ ७॥ मांसाशनसुरापानजन्तुघातनचौरिकाः । पारदार्यादि कुर्वाणमशुभं कुरुते वपुः ॥ ८॥ एनामाश्रवभावनामविरतं यो भावयेदावतस्तस्यानर्थपरम्परैकजनकाद् दुष्टाश्रवौघात् मनः । व्यावृत्त्याखिलदुःखदावजलदे निःशेषशर्मावलीनिर्माणप्रवणे शुभाश्रवगणे चित्यं रतिं पुष्यति ॥१५८॥ Jain Educatio n al For Private & Personel Use Only jainelibrary.org Page #311 -------------------------------------------------------------------------- ________________ ॥९॥ ७ । अथ संवरभावना-आश्रवाणां निरोधो यः, संवरः स प्रकीर्तितः। सर्वतो देशतश्चेति, द्विधा स तु विभज्यते ॥१॥ अयोगिकेवलिष्वेव, सर्वतः संवरो मतः । देशतः पुनरेकद्विप्रभृत्याश्रवरोधिषु ॥ २ ॥ प्रत्येकमपि स द्वेधा, द्रव्यभावविभेदतः । यत्कर्मपुद्गलादानमात्मन्याश्रवतो भवेत् ॥ ३ ॥ एतस्य सर्वदेशाभ्यां, छेदनं द्रव्यसंवरः। भवहेतुक्रियायास्तु, त्यागोऽसौ भावसंवरः॥४॥युग्मम् । मिथ्यात्वकषायादीनामाश्रवाणां मनीषिभिः । निरोधाय प्रयोक्तव्या, उपायाः प्रतिपन्थिनः ॥५॥ यथा-मिथ्यात्वमातरौद्राख्यकुध्याने |च सुधीर्जयेत् । दर्शनेनाकलङ्केन, शुभध्यानेन च क्रमात् ॥ ६॥ क्षान्या क्रोधं मृदुत्वेन, मानं मायामृजुत्वतः । सन्तोषेण तथा लोभं, निरुन्धीत महामतिः ॥ ७॥ शब्दादिविषयानिष्टानिष्टांश्चापि विषोपमान् । रागद्वेषप्रहाणेन, निराकुर्वीत कोविदः ॥८॥ य एतद्भावनासङ्गी, सौभाग्यं भजते नरः । एति वर्गापवर्गश्रीरवश्यं तस्य वश्यताम् ॥ ९॥७ । अथ निर्जराभावना-संसारहेतुभूताया, यः क्षयः कर्मसन्ततेः । निर्जरा सा पुनद्वैधा, सकामाकामभेदतः ॥ १॥ श्रमणेषु सकामा स्यादकामा शेषजन्तुषु । पाकः खत उपायाध, कर्मणां स्याद् यथाऽऽम्रवत् ॥२॥ कर्मणां नः क्षयो भूयादित्याशयवतां सताम् । वितन्वतां तपस्यादि, सकामा शमिनां मता ॥ ३ ॥ एकेन्द्रियादिजन्तूनां, सज्ज्ञानरहितात्मनाम् । शीतोष्णवृष्टिदहनच्छेदभेदादिभिः सदा ॥ ४ ॥ कष्टं पेदयमानानां, यः शाटः कर्मणां भवेत् । अकामनिर्जरामेनामामनन्ति मनीषिणः ॥५॥ युग्मम् । तपःप्रभृतिभिर्वृद्धिं, व्रजन्ती निर्जरा यतः । ममत्वं कर्म संसार, हन्यात्ता भावयेत्ततः ॥६॥ ९ । अथ लोकस्वभावभावना-वैशाखस्थानस्थितकटिस्थकरयुगनराकृतिर्लोकः । भवति द्रव्यैः पूर्णः, स्थित्युत्पत्तिव्ययाक्रान्तैः ॥ १॥ ऊर्द्धतिर्यगधोभेदैः, स त्रेधा जगदे जिनैः । रुचकादृष्टप्रदेशान्मेरुमध्यव्यवस्थितात् ॥ २॥ नवयोजनशत्यूर्द्ध मधोभागे|ऽपि सा तथा । एतत्प्रमाणकस्तिर्यग्लोकश्चित्रपदार्थभृत् ॥३॥ ऊर्द्धलोकस्तदुपरि, सप्तरज्जुप्रमाणकः । एतत्प्रमाणसंयुक्तश्चाधोलोको Jain Education a l For Private Personel Use Only Mainelibrary.org Page #312 -------------------------------------------------------------------------- ________________ प्रव०सा रोद्धारे तत्त्वज्ञानवि० ॥१५९॥ ऽपि कीर्तितः॥४॥रनप्रभाप्रभृतयः, पृथिव्यः सप्त वेष्टिताः। घनोदधिधनवाततनुवातैस्तमोधनाः॥५॥ तृष्णाक्षुधाक्याचासमेषनच्छ- ६८करणदनादिमिः । दुःखानि नारकास्तत्र, वेदयन्ते निरन्तरम् ॥ ६ ॥ प्रथमा पृथिवी पिण्डे, योजनानां सहस्रकाः । अशीतिर्लक्षमेकं च सप्ततौभातत्रोपरि सहस्रकम् ॥ ७॥ अधश्च मुक्त्वा पिण्डस्य, शेषस्याभ्यन्तरे पुनः। भवनाधिपदेवानां, भवनानि जगुर्जिनाः॥८॥युग्मम् । असुरा वना गा. नागास्तडितः, सुपर्णा अग्नयोऽनिलाः । स्तनिताब्धिद्वीपदिशः, कुमारान्ता दशेति ते ॥९॥ व्यवस्थिताः पुनः सर्वे, दक्षिणोत्तरयो- ५७२-७३ दिशोः । तत्रासुराणां चमरो, दक्षिणावासिनां विभुः ॥ १० ॥ उदीच्यानां बलिर्नागकुमारादेर्यथाक्रमम् । धरणो भूतानन्दश्च, हरिहरि-12 सहस्तथा ॥ ११॥ वेणुदेवो वेणुदाली, चाग्निशिखाग्निमाणवौ । वेलम्बः प्रभजनश्च, सुघोषमहाघोषकौ ॥ १२ ॥ जलकान्तो जलप्रभस्ततः पूर्णो वशिष्टकः । अमितो मितवाहनः, इन्द्रा ज्ञेया द्वयोर्दिशोः ॥ १३ ॥ अस्या एव पृथिव्या उपरितने मुक्तयोजनसहरी । योजन-14 शतमध उपरि च मुक्त्वाऽष्टसु योजनशतेषु ॥ १४ ॥ पिशाचाद्यष्टभेदानां, व्यन्तराणां तरविनाम् । नगराणि भवन्त्यत्र, दक्षिणोत्तरयो|र्दिशोः॥१५॥ पिशाचा भूता यक्षाच, राक्षसाः किन्नरास्तथा । किम्पुरुषा महोरगा, गन्धर्वा इति तेऽष्टधा ॥ १६ ॥ दक्षिणोत्तरभागेन, तेषामपि च तस्थुषाम् । द्वौ द्वाविन्द्रौ समानातौ, यथासङ्ख्यं सुबुद्धिभिः ॥ १७ ॥ कालस्ततो महाकालः, सुरूपः प्रतिरूपकः । पूर्णभद्रो माणिभद्रो, भीमो भीमो महादिकः ॥ १८॥ किन्नरकिम्पुरुषौ सत्पुरुषमहापुरुषनामको तदनु । अतिकायमहाकायौ गीतरतिश्चैव गीतयशाः ॥ १९ ॥ अस्या एव पृथिव्या उपरि च योजनशतं हि यन्मुक्तं । तन्मध्याध उपरि च योजनदशकं परित्यज्य ॥२०॥ मध्येऽशीताविह योजनेषु तिष्ठन्ति वनचरनिकायाः । अप्रज्ञप्तिकमुख्या अष्टावल्पर्धिकाः किञ्चित् ॥ २१ ॥ अत्र प्रतिनिकायं च, दो द्वाविन्द्रौ महायुती । दक्षिणोत्तरभागेन, विज्ञातव्यौ मनीषिभिः ॥ २२ ॥ योजनलक्षोन्नतिना स्थितेन मध्ये सुवर्णमयवपुषा । मेरुगि ॥१५९॥ Jain Education a l For Private & Personel Use Only Alainelibrary.org Page #313 -------------------------------------------------------------------------- ________________ रिणा विशिष्टे जम्बूद्वीपे भवन्त्यत्र ॥ २३ ॥ वर्षाणि भारतादीनि, सप्त वर्षधरास्तथा । पर्वता हिमवन्मुख्याः, षट् शाश्वतजिनालयाः ॥ २४ ॥ योजनलक्षप्रमिताज्जम्बूद्वीपात्परो द्विगुणमानः । लवणसमुद्रः परतस्तद्विगुणद्विगुणविस्ताराः ॥ २५ ॥ बोद्धव्या धातकीखण्डकालोदाद्या असङ्ख्यकाः । स्वयम्भूरमणान्ताश्च, द्वीपवारिधयः क्रमात् ॥ २६॥ युग्मम् । प्रत्येकरससम्पूर्णाश्चत्वारस्तोयराशयः । त्रयो जलरसा अन्ये, सर्वेऽपीक्षुरसाः स्मृताः ॥ २७ ॥ सुजातपरमद्रव्यहृद्यमद्यसमोदकः । वारुणीवरवाधिः स्यात् , क्षीरोदजलधिः पुनः ॥ २८॥ सम्यक्क्कथितखण्डादिमुग्धदुग्धसमोदकः । घृतवरः सुतापितनव्यगव्यघृतोदकः ॥२९॥ लवणाब्धिस्तु लवणास्वादपानीयपूरितः । कालोदः पुष्करवरः, स्वयम्भूरमणस्तथा ॥ ३०॥ मेघोदकरसाः किन्तु, कालोदजलधेर्जलम् । कालं गुरुपरिणामं, पुष्करोदजलं पुन: ॥ ३१॥ हितं लघुपरिणाम, स्वच्छस्फटिकनिर्मलम् । स्वयम्भूरमणस्यापि, जलधेर्जलमीदृशम् ॥ ३२ ॥ त्रिभागावर्तसुचतुर्जातकेक्षुरसोपमम् । शेषासङ्ख्यसमुद्राणां, नीरं निगदितं जिनैः ॥ ३३ ॥ समभूमितलादूई, योजने शतसप्तके । गते नवतिसंयुक्ते, ज्योतिषां स्याद्धस्तलः ॥ ३४ ॥ तस्योपरि च दशसु, योजनेषु दिवाकरः । तदुपर्यशीतिसङ्ख्ययोजनेषु निशाकरः ॥ ३५ ॥ तस्योपरि च विंशत्यां, योजनेषु ग्रहादयः । स्यादेवं योजनशतं, ज्योतिर्लोको दशोत्तरम् ॥ ३६ ।। जम्बूद्वीपे भ्रमन्तौ च, द्वौ चन्द्रौ द्वौ च भास्करौ। चत्वारो लवणाम्भोधौ, चन्द्राः सूर्याश्च कीर्तिताः ॥ ३७॥ धातकीखण्डके चन्द्राः, सूर्याश्च द्वादशैव हि । कालोदे द्विचत्वारिंशश्चन्द्राः सूर्याश्च कीर्तिताः ॥ ३८ ॥ पुष्करार्धे द्विसप्ततिश्चन्द्राः सूर्याश्च मानुषे । क्षेत्रे द्वात्रिंशमिन्दूना, सूर्याणां च शतं भवेत् ॥ ३९ ॥ मानुषोत्तरतः पञ्चाशद्योजनसहस्रकैः । चन्द्रैरन्तरिताः सूर्याः, सूर्यैरन्तरिताश्च ते ॥ ४०॥ मानुषक्षेत्रचन्द्रार्कप्रमाणार्धप्रमाणकाः । तत्क्षेत्रपरिधेर्वृद्ध्या, वृद्धिमन्तश्च सङ्ख्यया ॥४१॥ स्वयम्भूरमणं व्याप्य, घण्टाकारा असङ्ख्यकाः । शुभलेश्या मन्दलेश्यास्तिष्ठन्ति सततं विराः॥४२॥ NAACHAR JainEducation Hella For Private Personel Use Only XUhinelibrary.org ४ा Page #314 -------------------------------------------------------------------------- ________________ प्रव० सा रोद्धारे तत्त्वज्ञानवि० ६८ करणसप्ततौ भावनाः गा. ५७२-७३ ॥१६॥ समभूमितलादूर्द्ध, सार्धरज्जौ व्यवस्थितौ । कल्पावनल्पसम्पत्ती, सौधर्मेशाननामको ॥ ४३ ॥ सार्धरज्जुद्वये स्याता, समानौ दक्षिणोसातरौ । सनत्कुमारमाहेन्द्रौ, देवलोकौ मनोहरौ ।। ४४ ॥ ऊर्द्धलोकस्य मध्ये च, ब्रह्मलोकः प्रकीर्तितः । तदूर्द्ध लान्तकः कल्पो, महा शुक्रस्ततः परम् ॥ ४५ ॥ देवलोकः सहस्रारोऽथाष्टमो रज्जुपञ्चके । एकेन्द्रौ चन्द्रवद् वृत्तावानतप्राणतो ततः॥४६॥ रज्जुषटके ततः स्यातामेकेन्द्रावारणाच्युतौ । चन्द्रवद्वर्तुलावेवं, कल्पा द्वादश कीर्तिताः ॥ ४७ ॥ प्रैवेयकास्त्रयोऽधस्स्यास्त्रयो मध्यमकास्तथा । त्रयश्वोपरितनाः स्युरिति अवेयका नव ॥४८॥ अनुत्तरविमानानि, तदूर्द्ध पञ्च तत्र च । प्राच्यां विजयमपाच्यां, वैजयन्तं प्रचक्षते॥४९॥ प्रतीच्या तु जयन्ताख्यमुदीच्यामपराजितम् । सर्वार्थसिद्धं तन्मध्ये, सर्वोत्तममुदीरितम् ॥ ५० ॥ स्थितिप्रभावले श्यामिविशुद्ध्यवधिदीप्तिभिः । सुखादिभिश्च सौधर्माद्यावत्सर्वार्थसिद्धिकम् ॥ ५१ । पूर्वपूर्वत्रिदशेभ्यस्तेऽधिका उत्तरोत्तरे । हीनहीनतरा देहगतिगर्वपरिग्रहै। ॥५२॥ घनोदधिप्रतिष्ठाना, विमानाः कल्पयोर्द्वयोः । त्रिषु वायुप्रतिष्ठानास्त्रिषु वायूदधिस्थिताः ॥ ५३ ॥ ते व्योमविहितस्थानाः, | सर्वेऽप्युपरिवर्तिनः । इत्यू लोकविमानप्रतिष्ठानविधिः स्मृतः ॥ ५४ । सर्वार्थसिद्धाद् द्वादशयोजनेषु हिमोज्ज्वला । योजनपञ्चचत्वारिंशल्लक्षायामविस्तरा ॥ ५५ ॥ मध्येऽष्टयोजनपिण्डा, शुद्धस्फटिकनिर्मला । सिद्धशिलेषत्प्राग्भारा, प्रसिद्धा जिनशासने ॥५६॥ तस्या उपरि गव्यूतत्रितयेऽतिगते सति । तुर्यगव्यूतषड्भागे, स्थिताः सिद्धा निरामयाः ॥ ५७ ॥ अनन्तसुखविज्ञान वीर्यसद्दर्शनाः सदा । लोकान्तस्पर्शिनोऽन्योऽन्यावगाढाः शाश्वताश्च ते ॥ ५८ ॥ एनां भव्यजनस्य लोकविषयामभ्यस्यतो भावनां, संसारकनिबन्धने न विषयप्रामे मनो धावति । किन्त्वन्यान्यपदार्थभावनसमुन्मीलत्प्रबोधोडुरं, धर्मध्यानविधाविह स्थिरतरं तज्जायते संततम् ॥ ५९॥ १०॥ अथ बोधिदुर्लभत्वभावना-पृथ्वीनीरहुताशवायुतरुषु क्लिष्टैर्निजैः कर्ममिर्धाम्यन् भीमभवेऽत्र पुद्गलपरावर्ताननन्तानहो । जीवः कामम Arthrottuk ।॥१६ ॥ Jain Education Kirainelibrary.org Page #315 -------------------------------------------------------------------------- ________________ Jain Education कामनिर्जरतया सम्प्राप्य पुण्यं शुभं प्राप्नोति त्रसरूपतां कथमपि द्वित्रीन्द्रियाद्यामिह ॥ १ ॥ आर्यक्षेत्रसुजाति सत्कुलवपुर्नीरोगता सम्पदो, राज्यं प्राज्यसुखं च कर्मलघुताहेतोरवाप्नोत्ययम् । तत्त्वातत्त्वविवेचनैककुशलां बोधिं न तु प्राप्तवान् कुत्राप्यक्षय मोक्षसौख्यजननीं श्रीसविदेशिताम् || २ || बोधिर्लब्धा यदि भवेदेकदाऽध्यत्र जन्तुभिः । इयत्कालं न तेषां तद्भवे पर्यटनं भवेत् ॥ ३ ॥ द्रव्यचारित्रमप्येतैर्व| हुशः समवाप्यत । सज्ज्ञानकारिणी कापि, न तु बोधिः कदाचन ॥ ४ ॥ येऽसिध्यन् ये च सिद्ध्यन्ति, ये सेत्स्यन्ति च केचन । ते सर्वे बोधिमाहात्म्यात्तस्माद्बोधिरुपास्यताम् ॥ ५ ॥ ११ ॥ अथ धर्मकथकोऽर्हन्निति भावना - अर्हन्तः केवला लोकालोकितालोकलोककाः । यथार्थ धर्ममाख्यातुं, पटिष्टा न पुनः परे ॥ १ ॥ वीतरागा हि सर्वत्र, परार्थकरणोद्यताः । न कुत्राप्यनृतं ब्रूयुस्ततस्तद्धर्मसत्यता ॥ २ ॥ क्षान्त्यादिभेदैर्धर्मं च दशधा जगदुर्जिनाः । यं कुर्वन् विधिना जन्तुर्भवान्धौ न निमज्जति ॥ ३ ॥ पूर्वापरविरुद्धानि, हिंसादेः कारकाणि च । वचांसि चित्ररूपाणि, व्याकुर्वद्भिर्निजेच्छया ॥ ४ ॥ कुतीर्थिकैः प्रणीतस्य, सद्गतिप्रतिपन्थिनः । धर्मस्य सकलस्यापि, कथं स्वाख्यातता भवेत् ? ॥ ५ ॥ यश्च तत्समये कापि, दयासत्यादिपोषणम् । दृश्यते तद्वचोमात्रं, बुधैर्ज्ञेयं न तत्त्वतः ॥ ६ ॥ यत्प्रोद्दाममदान्धसिन्धुरघटं साम्राज्यमासाद्यते, यन्निः शेषजनप्रमोदजनकं सम्पद्यते वैभवम् । यत्पूर्णेन्दुसमद्युतिर्गुणगणः सम्प्राप्यते यत्परं, सौभाग्यं च विजृम्भते तदखिलं धर्मस्य लीलायितम् ॥ ७ ॥ यन्न प्लावयति क्षितिं जलनिधिः कल्लोलमालाकुलो, यत्पृथ्वीमखिलां धिनोति सलिलासारेण धाराधरः । यञ्चन्द्रोष्णरुची जगत्युदयतः सर्वान्धकारच्छिदे, तन्निःशेषमपि ध्रुवं विजयते धर्मस्य विस्फूर्जितम् ॥ ८ ॥ अबन्धूनां बन्धुः सुहृदसुहृदां सम्यगगदो, गदार्त्तिकान्तानां धनमधनभावार्तमनसाम् । अनाथानां नाथो गुणविरहितानां गुणनिधि :, जयत्येको धर्मः परमिह हितत्रातजनकः ॥ ९ ॥ अर्हता कथितो धर्मः, सत्योऽयमिति भावयन् । सर्वसम्पत्करे धर्मे धीमान् दृढतरो jainelibrary.org Page #316 -------------------------------------------------------------------------- ________________ प्रव० सारोद्धारे तत्त्वज्ञानवि० ॥ १६१ ॥ Jain Education भवेत् ॥ १० ॥ १२ ॥ पकामध्यमलामि मासु सततं यो भावयेद्भावनां, भव्यः सोऽपि निहन्त्यशेषकलुषं दत्तासुखं देहिनाम् | avaभ्यस्तसमस्तजैनसमयस्ता द्वादशाप्यादरादभ्यस्येल्लभते स सौख्यमतुलं किं तत्र कौतूहलम् ? ॥ १ ॥ ५७२-५७३ ॥ अथ प्रतिमाः प्रतिपादयति मासाई सत्ता ७ पढमा ८ बिइ ९ तहय सतराइदिणा १० । अहराइ ११ एगराई १२ भिक्खुपरिमाण बारसगं ॥ ५७४ || पडिवज्जइ एयाओ संघयणधिइजुओ महासत्तो । पडिमाओ भाविप्पा सम्मं गुरुणा अणुन्नाओ ॥ ५७५ ॥ गच्छेच्चिय निम्माओ जा पुव्वा दस भवे असंपुण्णा । नवमस्स तइय वत्युं होइ जहण्णो सुआभिगमो ॥ ५७६ ॥ वोसचत्तदेहो उवसग्गसहो जहेब जिणकप्पी । एसण अभिग्गहीया भत्तं च अलेवढं तस्स ॥ ५७७ ॥ गच्छा विणिक्खभित्ता पडिवजह मासियं महापडिमं । दत्तेगा भोयणस्सा पाणस्सवि तत्थ एग भवे ॥ ५७८ ॥ trescent सूरो न तओ ठाणा पर्यपि संचलइ । नाएगराइवासी एगं च दुर्गं च अण्णाए ॥ ५७९ ॥ दुट्ठाण हत्थिमाईण नो भएणं पर्यपि ओसरह । एमाइनियमसेवी विहरह जाऽखण्डिओ मासो ॥ ५८० ॥ पच्छा गच्छमुवेई एव दुमासी तिमासि जा सत्त । नवरं दत्ती वहइ जा सत्त उ सत्तमासी ॥ ५८९ ॥ तत्तो य अट्ठमीया भवई इह पढम सत्तरादी । तीइ चउत्थचउत्थेणऽपाणणं अह विसेसो ॥ ५८२ ॥ उत्ताणगपासल्ली नेसजी वावि ठाण ठाइत्ता । सहउस्सग्गे घोरे ६८ करण सप्ततौ प्रतिमाः १२ गा. ५७४.८८ ॥ १६१ ॥ jainelibrary.org Page #317 -------------------------------------------------------------------------- ________________ Jain Education दिव्वाई तत्थ अविकंपो ॥ ५८३ ॥ दोचावि एरिसचिय बहिया गामाइयाण नवरं तु । उक्कुडलगंडसाई दण्डाय उच्च ठान्ता ॥ ५८४ ॥ तच्चावि एरिसञ्चिय नवरं ठाणं तु तस्स गोदोही । वीरासमवावि चिट्ठिज्जा अंबखुज्जो वा ॥ ५८५ ॥ एमेव अहोराई छ भत्तं अपाणगं नवरं । गामनगराण बहिया वग्घारियपाणिए ठाणं ॥ ५८६ ॥ एमेव एगराई अट्ठमभन्तेण ठाण बाहिओ । ईसीप भारगए अणिमिसनयणेगदिट्ठीए ॥ ५८७ ॥ साहड्ड दोषि पाए वग्धारियपाणि ठाए ठाणं । वाघारियलंबियभुओ अंते य इमीइ लडिन्ति ॥ ५८८ ॥ 'मासाई'त्यादि गाथापञ्चदशकं, 'मासादयः' मासप्रभृतयः 'सप्तान्ताः ' सप्तमासावसाना एकैकमासवृद्ध्या सप्त प्रतिमा भवन्ति, तत्र मासः परिमाणमस्या मासिकी प्रथमा एवं द्विमासिकी द्वितीया त्रिमासिकी तृतीया यावत् सप्तमासिकी सप्तमी, ' पढमा बिइ तइय सत्तराइदिण'त्ति सप्तानां प्रतिमाणामुपरि प्रथमा द्वितीया तृतीया च सप्त रात्रिदिनानि - रात्रिन्दिवानि प्रमाणतो यस्यां सा तथा प्रतिमा भवति, तदभिलापश्चैवं-प्रथमा सप्तरात्रन्दिवा द्वितीया सप्तरात्रिन्दिवा तृतीया सप्तरात्रिन्दिवा च एताश्च तिस्रोऽपि क्रमेणाष्टमी नवमी दशमी चेति, 'अहराइ'त्ति अहोरात्रं परिमाणमस्याः साऽहोरात्रिकी एकादशी प्रतिमा, 'एगराइ'त्ति एका रात्रिर्यस्यां सा एकरात्रिः एकरात्रिरेवैकर त्रिकी द्वादशी प्रतिमा, इत्येवं 'भिक्षुप्रतिमाणां' साधुप्रतिज्ञाविशेषाणां द्वादशकं संभवतीति ॥ ५७४ ॥ अथ य एताः प्रतिपद्यते तमाह - ' पडिवज्जइ' इत्यादिगाथात्रयं प्रतिपद्यते - अभ्युपगच्छत्येताः - अनन्तरोक्ताः प्रतिमाः 'संहननघृतियुतः' तत्र संहननं - वर्षभनाराचादेरन्यतरत् एतद्युक्तो सत्यन्तं परीषहसहनसमर्थो भवति धृतिः - चित्तस्वास्थ्यं तद्युक्तश्च रत्यरतिभ्यां न वाध्यते, महासरस्वः - सात्त्विकः स ानुकूलप्रतिकूलोप jainelibrary.org Page #318 -------------------------------------------------------------------------- ________________ प्रव० सा रोद्धारे तत्त्वज्ञानवि० ॥ १६२ ॥ Jain Education सर्गेषु हर्षविषादौ न विधत्ते, 'भावितात्मा' सद्भावनाभावितान्तःकरणः प्रतिमानुष्ठानेन वा भावितात्मा, सद्भावना च तुलनापञ्चकेन स्यात्, तद्यथा - " तवेण सत्तेण सुत्तेण, एगत्तेण बलेण य । तुलणा पंचहा बुत्ता, पडिमं पडिवज्जओ ॥ १ ॥” [ तपसा सत्त्वेन सूत्रेण एकत्वेन बलेन च । तुलना पञ्चधोक्ता प्रतिमां प्रतिपद्यमानस्य ॥ १ ॥ ] एतद्व्याख्या च प्रागेवोक्ता, कथं भावितात्मेत्याह - 'सम्यक्' यथाऽऽगमं, तथा 'गुरुणा' आचार्येणानुज्ञातः - अनुमतः, अथ गुरुरेव प्रतिपत्ता तदा व्यवस्थापिताचार्येण गच्छेन वाऽनुमत इति ॥ ५७५ ।। तथा 'गच्छ एव' साधुसमुदायमध्य एव तिष्ठन् 'निर्मातः' आहारादिविषये प्रतिमाकल्पपरिकर्मणि परिनिष्ठितः, आह च – “पडिमाकपियतुल्लो गच्छे श्चिय कुणइ दुविहपरिकम्मं । आहारोवहिमाइसु तहेव पडिवज्जई कप्पं ॥ १ ॥ [ प्रतिमाकल्पिकतुल्यो गच्छ एव करोति द्विविधपरिकर्म । आहारोपध्यादिषु तथैव प्रतिपद्यते कल्पं ॥ १ ॥ ] आहारादिप्रतिकर्म चाप्रेतनगाथायां कथयिष्यते, परिकर्मपरिमाणं चैवं - मासिक्यादिषु सप्तसु या यत्परिमाणा प्रतिमा तस्यास्तत्परिमाणमेव परिकर्म, तथा वर्षासु नैताः प्रतिपद्यते न च परिकर्म करोति, तथा आद्यद्वयमेकत्रैव वर्षे, तृतीयचतुर्थ्यां चैकैकस्मिन् वर्षे, अन्यासां तु तिसृणामन्यत्र वर्षे परिकर्म अन्यत्र वर्षे प्रतिपत्तिः, तदेवं नवभिर्वर्षैराद्याः सप्त समाप्यन्त इति । अथ तस्य कियान् श्रुताभिगमो भवतीत्याह - 'जा पुच्चे' त्यादि, यावत्पूर्वाणि दश 'असम्पूर्णानि' किश्चिदूनानि, सम्पूदशपूर्वधरो हि अमोघवचनत्वाद्धर्मदेशनया भव्योपकारित्वेन तीर्थवृद्धिकारित्वात्प्रतिमादिकल्पं न प्रतिपद्यते, 'भवेत्' स्यात् श्रुताधिगम इति योगः, उत्कृष्टश्चायं जघन्यस्य वक्ष्यमाणत्वात्, अथ तमेवाह - नवमस्य पूर्वस्य - प्रत्याख्याननामकस्य तृतीयं वस्तु-आचाराख्यं तद्भागविशेषं यावदिति वर्तते स्यात् अस्य जघन्यः - अल्पीयान् श्रुताधिगमः - श्रुतज्ञानं सूत्रतोऽर्थतश्च, एतत् श्रुतविरहितो हि निरतिशयज्ञानत्वात्कालादि न जानातीति ॥ ५७६ ।। तथा व्युत्सृष्टः परिकर्माभावेन त्यक्तो ममत्वत्यागेन देहः -- कायो येन सः तथा, ' 'उपसर्गस हो' दिव्यमानुषतैर nal ६८ करण सप्ततौ प्रतिमाः १२ गा. ५७४-८८ ॥ १६२ ॥ jainelibrary.org Page #319 -------------------------------------------------------------------------- ________________ R-54-4-4-%A5 वोपद्रवसोढा 'यथैव' यद्वदेव 'जिनकल्पी' जिनकल्पिकः तद्वदुपसर्गसह इत्यर्थः, 'एषणा' पिण्डग्रहणप्रकारः, सा च सप्तविधा| "संसहमसंसट्ठा उद्धड तह अप्पलेवडा चेव । उग्गहिया पग्गहिया उझियधम्मा य सत्तमिया ॥ १॥" [असंसृष्टा संसृष्टा उद्धृता तथाऽल्पलेपिका चैव । अवगृहीता प्रगृहीता उज्झितधर्मा च सप्तमी ॥ १॥] इति वक्ष्यमाणस्वरूपा 'अभिगृहीता' अभिग्रहवती, अभिग्रहाश्चैवं-तासां सप्तानामेषणानां मध्ये आद्ययोर्द्वयोरग्रहणं पञ्चसु ग्रहणं, पुनरपि विवक्षितदिवसे अन्त्यानां पञ्चानां मध्ये द्वयोरभिग्रहः-एका भक्ते एका च पानके इति, तथा भक्तं च-अन्नं पुनरलेपकृतं-अलेपकारकं वल्लचनकादि 'तस्य' प्रतिमा प्रतिपत्तुकामस्य परिकर्म कुर्वतः, चशब्दादुपधिश्चास्य स्खकीयैषणाद्वयलब्ध एव, तदभावे यथाकृतोऽप्युचितप्राप्तिं यावत्स्यात् , जाते तूचिते तं व्युत्सृजति, | उक्तं च-"उवगरणं सुद्धेसणमाणजुअं जमुचिअं सकप्पस्स । तं गिण्हइ तयभावे अहागडं जाव उचियं तु ॥ १॥ जाए उचिए य तयं 3 वोसिरइ अहागडं विहाणेणं । इय आणानिरयस्सिह विन्नेयं तंपि तेण समं ॥२॥" [उपकरणं शुढेषणामानयुतं यदुचितं स्वकल्पस्य । तत् गृहाति यथाकृतं तदभावे यावदुचितं तु ॥१॥ जाते उचिते च तत् व्युत्सृजति यथाकृतं विधानेन । इत्याज्ञानिरतस्येह विज्ञेयं तदपि | तेन सदृशं ॥ २॥] कल्पोचितं चोपधिमुत्पादयति स्वकीयेनैषणाद्वयेन, एतच्च एषणाचतुष्टयेऽन्तिमं, एषणाचतुष्टयं पुनरिद-कार्षासिकाद्युद्दिष्टमेव वस्त्रं ग्रहीष्यामि १ प्रेक्षितमेव २ परिभुक्तप्रायमेवोत्तरीयादितया ३ तदप्युज्झितधर्मकमेवेति ४॥ ५७५-५७६-५७७ ॥ |अथैवं कृतपरिकर्मा यत्करोति तदाह-'गच्छात्' साधुसमूहाद्विनिष्कम्य-तं विमुच्येत्यर्थः, तत्र यद्याचार्यादिः प्रतिमाप्रतिपत्ता तदा अल्पकालिकं साध्वन्तरे स्वपदनिक्षेपं कृत्वा शुभेषु द्रव्यादिषु शरत्काले सकलसाध्वामन्त्रणक्षामणपूर्वकं, उक्तं च-"खामेइ तओ संघ म.सा.२८|| सबालवुहूं जहोचियं एवं । अञ्चंत संविग्गो पुव्वविरुद्ध विसेसेणं ॥१॥ जं किंचि पमारणं न सुह मे वट्टियं मए पुचि । तं में खामाम % 4-%ASIES Jain Educatio n al For Private 8 Personal Use Only wow.jainelibrary.org Page #320 -------------------------------------------------------------------------- ________________ प्रव० सा रोद्धारे तत्त्वज्ञानवि० ६७करणसप्ततौ प्रतिमा ASRostos अहं निस्सल्लो निकसाओत्ति ॥२॥" [क्षमयति ततः सङ्ख सबालवृद्धं यथोचितं एवं । अत्यन्तं संविमः पूर्वविरुद्धान् विशेषेण ॥१॥ यत् किञ्चित् प्रमादेन न सुष्ठ भवतां वर्तितं मया पूर्व । तद् भवतां क्षमयामि अहं निश्शल्यो निष्कषाय इति ॥२॥] प्रतिपद्यते-अभ्यु| पगच्छति 'मासिकी मासप्रमाणां 'महाप्रतिमां'गुरुकप्रतिज्ञा, तत्र च दत्तिः-अविच्छिन्नदानरूपा 'एका' एकैव भोजनस्य-अन्नस्याज्ञातोञ्छरूपस्य उद्धृताद्युत्तरैषणापञ्चकोपात्तस्यालेपकारिणः कृपणादिमिरजिघृक्षितस्य एकस्वामिसत्कस्यैवागुर्विणीबालवत्सापीयमानस्तनीमिः एलुकस्यान्तः पादमेकं विन्यस्यापरं बहिर्व्यवस्थाप्य दीयमानस्य तथा 'पानस्यापि पानकाहारस्य चैकैव'तत्र'मासिक्या प्रतिमायां दत्तिभवेदिति ॥ तथा 'यत्र' जलस्थलदुर्गादौ स्थितस्येति गम्यते 'अस्तमेति' पर्यन्तं याति 'सूरों रविः 'न' नैव 'ततः तस्मात्स्थानाजलादेः 'पदमपि' पादप्रमाणमपि क्षेत्रमास्तां दूर 'सञ्चरति' गच्छति आदित्योदयं यावत् , तथा 'ज्ञातः' प्रतिमाप्रतिमाप्रतिपन्नोऽयमित्येवं जनेनावसितः सन्नेकरात्रवासी-एकत्र प्रामादावहोरात्रमेवावतिष्ठते, न त्वधिकमित्यर्थः, तथा 'अज्ञातो' यत्र प्रामादौ प्रतिमाप्रतिपन्नतया अविदितस्तत्र एकं वा-एकरात्रं द्विकं वा-रात्रिद्वयं वसति, न परत इति॥ तथा 'दुष्टानां' मारकाणां हस्त्यादीनां आदिशब्दात्सिंहव्याघ्रादीनां च 'भयेन' मरणभीत्या 'पदमपि' पादविक्षेपमात्रमपि, किं पुनः दूरतः ?, नैवापसरति-अपगच्छति, दुष्टो हि मारणार्थमागच्छन्नपसृतेऽपि साधौ हरितादि विराधयिष्यतीत्यतो नापसरति, अदुष्टस्त्वपसृते साधौ मार्गेणैव गच्छति ततो हरितादिविराधना न स्यादित्यदुष्टादपसरदातीति, "एवमादिनियमसेवी' एतत्प्रभृतिकामिग्रहानुपालकः सन् आदिशब्दाच्छायाया उष्णं उष्णाच्छायायां च नोपसर्पतीत्याद्यभिग्रहो विह-| रति-प्रामानुप्रामं सञ्चरति यावदखण्डितः-परिपूर्णो मासो जात इति शेषः, आदिशब्दादन्येऽपि बहवो नियमविशेषाः प्रतिपत्तव्याः, | यथा संस्तारकोपाश्रयादीनां याचनार्थं संशयितसूत्रार्थयोBहादेर्वा प्रभार्थं तृणकाष्ठादीनामनुज्ञापनार्थ प्रनितानां सूत्रादीनां सकृद् द्विर्वा | १६३॥ en Education For Private Personal use only M ainelibrary.org Page #321 -------------------------------------------------------------------------- ________________ Jain Education कथनार्थमेव चायं प्रतिमाप्रतिपन्नो वक्ति न तु भाषान्तरमिति, तथा आगन्तुकागारविवृतगृहवृक्षमूललक्षण एव वसतित्रये वसति न स्वन्यत्र तत्र आगन्तुकागारं यत्र कार्पटिकाद्य आगत्य वसन्ति विवृतगृहं यदधः कुड्याभावादुपरि चाच्छादनाभावादनावृतं वृक्षमूलंकरीरादितरुमूलं साधुवर्जनीयदोषरहितं, उक्तं च - "जायणपुच्छाणुन्नवणपुट्ठवागरणभासगो चेव । आगमण वियडगिहरुक्खमूलगावासयतिगोति ॥ १ ॥” [ याचनापृच्छानुज्ञापनपृष्टव्याकरणभाषक एव । आगमनविवृतगृहवृक्षमूलत्रयावासक इति ॥ १ ॥ ] तथा वहेर्न बिभेति- प्रदीप्तादप्युपाश्रयान्न निर्गच्छति, अथ कश्चिद् बाह्रादौ गृहीत्वाऽऽकर्षति तदा निर्यात्यपि, तथा चरणप्रविष्टं दारुकण्टकशर्करादिकं न स्फेटयति अक्षिगतं रेणुतृणमलादिकं च नापनयति, तथा करचरणमुखादिकमङ्गं प्रासुकजलेनापि न क्षालयति, तदन्यसाधवो हि पुष्टा|लम्बने पटादि प्रक्षालयन्त्यपीति ॥ ५७८-५७९-५८० ।। पश्चात् - मासपूरणानन्तरं गच्छं - साधुसमूहमुपैति विभूत्या, तथाहि-| गच्छस्थानासन्नप्रामे आगच्छत्यसौ, आचार्यास्तु तत्प्रवृत्तिमन्विच्छन्ति, ततो नृपादीनां निवेद्यते यथा परिपालितप्रति मारूप महातपाः साघुरनागतः, ततो नृपादिलोकैः श्रमणसङ्खेन चाभिनन्द्यमानस्तत्र प्रवेक्ष्यते तपोबहुमानार्थं तस्य तदन्येषां श्रद्धावृद्ध्यर्थं प्रवचनप्रभावनार्थं | चेति, एवमाद्या उक्ता शेषाः षडतिदिशन्नाह-' एवं ' अनेनैव क्रमेण द्वैमासिकी त्रैमासिकी यावत्सप्तमप्रतिमा सप्तमासिक्यन्ता, 'नवरं' | केवलं प्रथमायाः - मासिक्याः प्रतिमायाः सकाशाद् द्वैमासिक्यादीनामयं विशेष: - यथा दत्तयस्तासु वर्धन्ते, तत्र द्वैमासिक्यां भक्तस्य पानस्य च प्रत्येकं दत्तिद्वयं त्रैमासिक्यां भक्तस्य पानस्य च प्रत्येकं दत्तित्रयं, एवं यावत्सप्तमासिक्यां भक्तस्य पानस्य च सप्त सप्त दत्तय | इति ॥ ५८१ ॥ अथाष्टमीमाह - ' ततश्च' सप्तम्या अनन्तरमष्टमी प्रथमसप्तरात्रिन्दिवा प्रतिमा भवति 'इह' प्रक्रमे, तस्यां प्रथमसप्तरात्रिन्दिवायां चतुर्थचतुर्थेन - एकान्तरोपवासेन आसितव्यमिति शेषः, 'अपानकेन' पानकाहाररहितेन चतुर्विधाहाररहितेनेत्यर्थः, 'अ jainelibrary.org Page #322 -------------------------------------------------------------------------- ________________ प्रतिमा: नवि० प्रव० सा. थे'त्ययं उक्तो वक्ष्यमाणश्च 'विशेषो' भेदः प्राक्तनप्रतिमाभ्यः, इह च पारणके आचाम्लं कर्तव्यं, दत्तिनियमस्तु नास्तीति ॥ तथा 'उ- ६७करणरोद्धारे तानक' ऊर्ध्वमुखशयितः 'पासल्लीति पार्श्वशयितः 'निसज्जी'ति निषद्यावान् समपुततयोपविष्टः 'वापीति विकल्पार्थः 'स्थान सप्ततौ तत्त्वज्ञा | उक्तमेव कायचेष्टाविशेषरूपं 'स्थित्वा' कृत्वा प्रामादिभ्यो बहिरिति शेषः, 'सहते' क्षमते 'उपसर्गान्' उपद्रवान् 'घोरान्' रौद्रान 'दिव्यादीन्' देवकृतादीन् , आदिशब्दान्मानुषतैरश्चादिग्रहः, 'तत्र' तस्यां प्रतिमायामविकम्पो-मनःशरीराभ्यामचल इति ॥ ५८२-1 D५८३ ॥ नवमीमाह-'द्वितीयाऽपि' द्वितीयसप्तरात्रिन्दिवाप्रतिमाऽपि 'ईदृश्येव' प्रथमसप्तरात्रिन्दिवप्रतिमासदृश्येव तपःपारणक॥१६४॥ साधाद् प्रामादिबहिर्वृत्तिसाधाच्च, अत एवाह-'बहिस्तादेव' बहिरेव प्रामादिसन्निवेशविशेषाणां, नवरं-केवलमयं विशेषः, तुशब्दोऽवधारणे, स च योजित एव, 'उत्कटुको' भूमावन्यस्तपुततया उपविष्टः, तथा लगण्डं-दुःसंस्थितं काष्ठं तद्वच्छेते य एवंशीलोऽसौ लगण्डशायी, मस्तकपार्णिकाभिरेव पृष्ठदेशेनैव वा स्पृष्टभूभागः, तथा दण्डवद्-यष्टिवदायतो-दीर्घो दण्डायतः-पादप्रसारणेन भूमिन्यस्तायतशरीरः स एव दण्डायतकः वाशब्दो विकल्पार्थः, स्थित्वा-अवस्थाय देवाद्युपसर्गान् सहत इति प्रक्रमः ॥ ५८४ ॥ दशमीमाह-तृतीयाऽपि तृतीयसप्तरात्रिन्दिवप्रतिमाऽपि 'ईदृश्येव' उक्तस्वरूपैव तपःपारणकप्रामादिबहिर्वृत्तिसाधर्म्यात्प्रथमरात्रिन्दिवप्रतिमातुल्यैवेत्यर्थः, 'नवरं' केवलं 'स्थानं' शरीरावस्थानं 'तस्य' प्रतिमाप्रतिपत्तुर्गोदोहीति-गोदोहकसमाकारत्वाद्गोदोहिका गोदोहनप्रवृत्तस्येवर ॥१६४॥ पुतयोः पाणिभ्यां संयोगे अग्रपादतलाभ्यामवस्थानक्रिया, सा विधेयेति शेषः, तथा वीराणां-दृढसंहननानामासनं वीरासनं, सिंहासनाद्यधिरूढस्य भूमिन्यस्तपादस्य सिंहासनाद्यपनयने सत्यचलितस्य तथैवावस्थानरूपं तदपि स्थानं, तस्येति प्रक्रमः, यद्वा वामपादो दक्षिणस्योरोरुपरि दक्षिणश्च पादो वामस्योरोरुपरि यत्र क्रियते दक्षिणकरतलस्योपरि वामतलं वामकरतलस्य चोपरि दक्षिणकरतलमुत्तानं नामिलग्नं च यत्र विधीयते | Jain Educatio n al For Private Personal Use Only jainelibrary.org Page #323 -------------------------------------------------------------------------- ________________ तद्वीरासनं 'अहवावि'त्ति अथवेति प्रकारान्तरोद्योतनार्थ अपिः समुच्चये 'तिष्ठेद्' अवतिष्ठेत् 'आयकुब्जो वा' आम्रफलवद्वक्राकारेणावस्थितः, एवमेतास्तिस्रोऽपि प्रथमसप्तरात्रिन्दिवाद्याः प्रतिमा एकविंशत्या दिवसैर्यान्तीति ॥ ५८५ ॥ एकादशीमाह-एवमेव' अनन्तरोक्तनीत्या अहोरात्रिकी प्रतिमा भवति, नवरं-केवलं षष्ठं भक्तं-भोजनं वर्जनीयतया यत्र तत् षष्ठभक्त-उपवासद्वयरूपं तपः, तत्र घुपवासद्वये चत्वारि भक्तानि वय॑न्ते, एकाशनेन च तदारभ्यते तेनैव च निष्ठां यातीत्येवं षड्भक्तवर्जनरूपं तदिति, षष्ठमित्यत्र चानुस्वारोऽनागमिकः, अपानक-पानकाहाररहितं तस्यां विधेममिति शेषः, तथा ग्रामनगरेभ्यो बहिस्तात् 'व्याघारितपाणिके' प्रलम्बितभुजस्य स्थानं-अवस्थानं भवति प्रतिमाप्रतिपन्नस्येति । इयं च अहोरात्रिकी प्रतिमा दिनत्रयेण याति अहोरात्रस्यान्ते षष्ठभक्तकरणात् , यदाह-'अहोराइया तिहिं, पच्छा छ8 करेइत्ति ॥ ५८६ ॥ द्वादशीमाह-एवमेव-अहोरात्रिकीवदेव च एकरात्रिकी प्रतिमा भवति, विशेषमाह-अष्टमभक्तेन-उपवासत्रयरूपेण पानकाहाररहितेन स्थान-अवस्थानं तत्कत्तुर्बहिस्ताद् प्रामादेः, तथाहि-ईषत्याग्भारगतः-ईषत्कुब्जो नद्यादिदुस्तटीस्थितो वाऽसौ स्यात्, तथाऽनिमिषनयनो-निनिमेषनेत्रः, तथैकदृष्टिकः-एकपुद्गलगतदृष्टिर्यथास्थितगात्रो गुप्तसर्वेन्द्रिय साइति । 'साहट्ट'त्ति संहृत्य द्वावपि 'पादौ' क्रमौ जिनमुद्रया व्यवस्थाप्येत्यर्थः व्याघारितपाणिः-वक्ष्यमाणार्थः 'ठायए'त्ति तिष्ठति करोति | 'स्थानं' कायावस्थानविशेषं । अथ 'वाघारियपाणि'त्ति पदं सूत्रकृदेव व्याख्याति-'वाघारित्ति व्याधारितपाणिर्लम्बितभुजोऽवलम्बित बाहुरुच्यते, सम्यक् पालने चास्या यत् स्यात्तदाह-अन्ते च-सम्यक्पर्यन्तं नयने पुनरस्याः-एकरात्रिकीप्रतिमाया लब्धिः-लाभवि४ा शेषः स्यात्, आह च-"एगराइयं च णं भिक्खुपडिमं सम्म अणुपालेमाणस्स इमे तओ ठाणा हियाए भवन्ति, तंजहा-ओहिनाणे | |वा समुपज्जेजा, मणपज्जवनाणे वा समुपज्जेजा, केवलनाणे वा असमुप्पण्णपुव्वे समुपजेजा" विराधने पुनः "उम्मायं वा लभेज्जा, दीह For Private Personal Use Only KIw.jainelibrary.org Page #324 -------------------------------------------------------------------------- ________________ प्रव० सा रोद्धारे तत्त्वज्ञानवि० ॥ १६५ ॥ Jain Education कालियं वा रोगायकं पाउणेज्जा, केवलिपन्नत्ताओ धम्माओ भंसिज्जा" [ एकरात्रिकीं च मिक्षुप्रतिमां सम्यगनुपालयत इमानि त्रीणि स्थानानि हिताय भवन्ति, तद्यथा - अवधिज्ञानं वा समुत्पद्येत मनःपर्यवज्ञानं वा समुत्पद्येत असमुत्पन्नपूर्व वा केवलज्ञानं समुत्पद्येत ॥ उन्मादं वा लभेत दीर्घकालिकं वा रोगातङ्कं प्राप्नुयात् केवलिप्रज्ञप्तात् धर्मात् भ्रश्येत ] इतिशब्दः समाप्तौ इयं च प्रतिमा रात्रे - रनन्तरमष्टमकरणाञ्चतूरात्रिन्दिवमाना स्यात् यदाह - ' एगराइया चउहिं, पच्छा अट्टमं करेइ'ति । अत्र च 'साहरु दोवि पाए वाघा रियपाणि ठायए ठाणं । वाघारियलंचियभुओ अंते य इमीय लद्धित्ति ।। १ ।।” इयं गाथा केषुचित्सूत्रपुस्तकेषु न दृश्यत इति ॥ ५८८ ।। अथेन्द्रियनिरोधमाह - फासण १ रसणं २ घाणं ३ चक्खू ४ सोयंति ५ इंदियासिं । फास १ रस २ गंध ३ वण्णा ४ सद्दा ५ विसया विणिदिट्ठा ॥ ५८९ ॥ स्पर्शनं रसनं घ्राणं चक्षुः श्रोत्रं चेति इन्द्रियाणि पञ्च, स्पर्शो रसो गन्धो वर्णः शब्दश्चेति तेषामिन्द्रियाणां यथाक्रमं विषया विनिर्दिष्टाः, अत्र च गाथायां यद्यपीन्द्रियनिरोधवचनं नास्ति तथाऽपीन्द्रियनिरोधस्य प्रस्तुतत्वादेतेषु विषयेषु इन्द्रियाणामासक्तिर्वर्जनीयेत्यर्थो ज्ञेयः । अनियन्त्रितानि हीन्द्रियाणि पदे पदे केशसागर एव पातयन्ति, यदभ्यधायि – “सक्तः शब्दे हरिणः स्पर्शे नागो रसे च वारिचरः । कृपणपतङ्गो रूपे भ्रमरो गन्धेन च विनष्टः ॥ १ ॥ पञ्चसु सक्ताः पञ्च विनष्टा यत्रागृहीतपरमार्थाः । एकः पञ्चसु सक्तः प्रयाति भस्मान्ततां मूढः ॥ २ ॥ तुरगैरिव तरलतरैर्दुर्दान्तैरिन्द्रियैः समाकृष्य । उन्मार्गे नीयन्ते तमोघने दुःखदे जीवाः ॥ ३ ॥ इन्द्रियाणां जये तस्माद्यत्नः कार्यः सुबुद्धिभिः । तज्जयो येन भविनां परत्रेह च शर्मणे ॥ ४ ॥ ५८९ ॥ अथ प्रतिलेखनामाह ६७ करण सतौ इन्द्रिय निरोधः ५ गा. ५८९ ॥ १६५ ॥ jainelibrary.org Page #325 -------------------------------------------------------------------------- ________________ पडिलेहणाण गोसावराण्हउग्घाडपोरिसीसु तिगं । तत्थ पढमा अणुग्गय सूरे पडिक्कमणकरणाओ॥५९० ॥ मुहपोत्ति १ चोलपट्टो २ कप्पतिगं ३-४-५ दो निसिज ६-७ रयहरणं ८ । संथारु ९त्तरपट्टो १० दस पेहाऽणुग्गए सूरे ॥५९१॥ उवगरणचउद्दसगं पडिलेहिजइ दिणस्स पहरतिगे। उग्घाडपोरिसीए उ पत्तनिजोगपडिलेहा ॥५९२॥ पडिलेहिऊण उवहिं गोसंमि पमजणा उ वसहीए। अवरण्हे पुण पढमं पमजणा तयणु पडिलेहा ॥५९३ ॥ दोन्नि य पमज्जणाओ उउंमि वासासु तइय मज्झण्हे । वसहिं बहुसो पमजण अइसंघट्टऽन्नहिं गच्छे ॥ ५९४॥ प्रतिदिवसं साधुजनस्य प्रतिलेखनानां त्रिकं-तिस्रः प्रतिलेखनाः कर्तव्या भवन्ति, तद्यथा-एका 'गोस'त्ति प्रभाते द्वितीया 'अवरण्हे'त्ति अपराहे तृतीयप्रहरान्ते, तृतीया 'उग्घाडपोरिसि'त्ति उद्घाटपौरुष्यां समयभाषया पादोनप्रहरे, तत्र तासु तिसृषु प्रतिलेखनासु मध्ये प्रथमा तावत् प्रतिपाद्यते-यथा प्रभाते प्रतिक्रमणकरणानन्तरं अनुद्गते सूरे-सूर्योद्मादागमीषां दशानां स्थानानां प्रतिलेखना भवति ॥५९०॥ कानि पुनर्दश स्थानानीत्याह-मुखपोतिका १ चोलपट्टः २ कल्पत्रिकं-एक ऊर्णामयो द्वौ सूत्रमयौ ३-४-५ द्वे निषद्ये रजोहरणस्य, |एका सूत्रमयी अभ्यन्तरनिषद्या ६ द्वितीया वाह्या पादप्रोञ्छनरूपा ७ रजोहरणं ८ संस्तारकः ९ उतरपट्टश्च १०, एतेषां दशानामपि ४ स्थानानां 'प्रेक्षायां प्रतिलेखनायां कृतायामुद्गच्छति सूरः, कोऽर्थः ?-एतेषु दशसु स्थानेषु प्रत्युपेक्षितेषु सत्सु यथा सूर्य उद्गच्छति तथा प्रतिलेखना कर्तव्येति, अन्ये त्वेकादशं दण्डकमाहुः, यदुक्तं निशीथचूरें-'अन्ने भणंति-एकारसमो दंडओत्ति, कल्पचूर्णावप्युक्तं|'दंडओ एक्कारसमोत्ति, शेषं च वसत्यादिकमुदिते एव सूर्ये प्रत्युपेक्ष्यते इति, इह च सूत्रे प्रत्युपेक्षणीयस्थानमानमेवोक्तं न तु प्रतिलेख Jan Ede For Private Personal Use Only R wjainelibrary.org Page #326 -------------------------------------------------------------------------- ________________ प्रव० सारोद्धारे तत्त्वज्ञानवि० ॥ १६६ ॥ Jain Education नाक्रमः, तस्यागमेऽन्यथैवाभिधानात्, तदुक्तं निशीथचूण - "उबहिंमि पचूसे पढमं मुहपोत्ति तओ रयहरणं तओ अंतोनिसिज्जा तभ बाहिरनिसिज्जा चोलपट्टो कप्पउत्तरपट्ट संथारपट्टदंडगो य, एस कमो, अन्ना उक्कमो, पुरिसेसु पुत्रं आयरियस्स, पच्छा परिन्ना तओ गिलाणसेहाइयाण, अन्नदा उक्कमो त्ति अत्र 'परिन्नित्ति अनशनिन उपधिं आचार्योपधिप्रतिलेखनानन्तरं प्रत्युपेक्षते, शेषं सुगमं ॥ ५९१ ॥ अथ द्वितीयतृतीयप्रतिलेखनाखरूपमाह - दिनस्य प्रहरत्रि के अतिक्रान्ते सति उपकरणचतुर्दशकं स्थविरकल्पिकसत्कौधिक स्वरूपं प्रत्युपेक्षते, तत्र प्रथमं मुखवस्त्रिका ततश्चोलपट्टः ततो गोच्छकः ततः पात्रप्रतिलेखनिका ततः पात्रबन्धः ततः पटलानि ततो रजस्त्राणं ततः पात्रस्थापनं ततो मात्रकं ततः पतग्रहः ततो रजोहरणं ततः कल्पत्रिकमिति, उपलक्षणमेतत्, ततोऽन्योऽप्योपप्रहिकोपधिः प्रत्युपेक्षणीय इति । तथा उद्घाटपौरुष्यां सप्तविधात्रनिर्योगप्रत्युपेक्षा भवति, तत्रासने समुपविष्टः प्रथमं मुखवस्त्रिकां प्रत्युपेक्ष्य गोच्छकं प्रत्युपेक्षते ततः पटलानि ततः पात्रकेसरिकां ततः पात्रबन्धं ततो रजखाणं ततः पात्रं ततः पात्रस्थापनमिति, प्रत्युपेक्षणविधिस्तु विस्तरभयान्न | लिख्यते तत ओघनिर्युक्तिपश्ञ्चवस्तुकादेः स्वयमेवावसेयः ॥ ५९२ ॥ अत्रैव विशेषमाह-गोसे - प्रत्युषसि मुखवस्त्रिकादिलक्षणं पूर्वोक्तमुपधिं प्रत्युपेक्ष्य तदनु बसते:- यतिनिवासलक्षणाया उपयुक्तेन साधुना प्रमार्जना विधेया, अपराह्ने पुनः प्रथमं वसतेः प्रमार्जना पश्चा| त्प्रत्युपेक्षणा उपधेरिति ॥ ५९३ ॥ यत्रापि वसतेर्जीवसंसक्तिर्न भवति तत्रापि ऋतुबद्धे काले द्वे प्रमार्जने विधेये प्रत्युषसि अपराह्ने च, द्वौ वारौ वसतिरवश्यतया प्रमार्जनीयेति भावः 'वर्षासु' वर्षाकाले पुनस्तृतीयाऽपि वसतेः प्रमार्जना भवति, द्वे पूर्वोक्ते एव तृतीया तु मध्याह्ने भवति, तथा ऋतुबद्धे वर्षासु वा कुन्थुप्रभृतिभिः प्राणिभिः संसक्तौ सत्यां बहुशोऽपि वसतिं प्रमार्जयेत्, चशब्दो विकल्पप्रदर्शनार्थः, | विकल्पश्चायं - यदि संसक्ताऽपि वसतिः पूर्वोक्तप्रमार्जनाप्रमाणेनैवासंसक्ता भवति ततो नातिरिक्ता प्रमार्जना, नो चेत्तदा बहुशोऽपि प्रमा ६७ करणसप्ततौ प्र तिलेखनाः गा. ५९०-४ ॥ १६६ ॥ lainelibrary.org Page #327 -------------------------------------------------------------------------- ________________ Jain Education I जेना कर्तव्या, अथ बहुशो वसतेः प्रमार्जने प्राणिनामतिसङ्घट्टो भवति तदाऽन्यत्र - वसत्यन्तरे ग्रामान्तरे वा गच्छंतीति ॥ ५९४ ॥ अथ गुप्तीराह मणगुत्तिमाइयाओ गुत्तीओ तिन्नि हुति नायव्वा । अकुसलनिवित्तिरूवा कुसलपवित्तिस्सरूवा जय ।। ५९५ ।। मनोगुत्यादयो– मनोगुप्तिवाग्गुप्तिकाय गुप्तिलक्षणा गुप्तयस्तिस्रो भवन्ति ज्ञातव्याः, तासां स्वरूपमाह - 'अकुशल निवृत्तिरूपा' अकु|शलानां - अशुभानां मनोवचनकायानां निवृत्तिः-निरोधस्तद्रूपाः 'कुशलप्रवृत्तिस्वरूपाश्च कुशलानां - शुभानां मनोवचनकायानां प्रवृत्तिः - व्यापारणं तत्स्वरूपाश्च ता इति, अयमभिप्रायः - इह मनोगुप्तिस्त्रिधा - आर्त्तरौद्रध्यानानुबन्धिकल्पनानिचय वियोग: प्रथमा, शास्त्रानु| सारिणी परलोकसाधिका धर्मध्यानानुबन्धिनी माध्यस्थ्यपरिणतिर्द्वितीया, कुशलाकुशलमनोवृत्तिनिरोधेन योगनिरोधावस्थाभाविनी स्वात्मारामता तृतीयेति, वाग्गुप्तिर्द्विभेदा-मुखनयन भ्रूविकाराङ्गुल्याच्छोटनोद्धूभावकासित हुंकृतलोष्ठक्षेपणादीनामर्थसूचिकानां चेष्टानां परिहारेणाद्य मया न वक्तव्यमित्यभिग्रहकरणमेका वाग्गुप्तिः, चेष्टाविशेषेण हि निजप्रयोजनानि सूचयतो मौनकरणाभिग्रहो निष्फल एवेति, | तथा वाचनप्रच्छनपरपृष्टार्थव्याकरणादिषु लोकागमाविरोधेन मुखपोतिकाच्छादितमुखकमलस्य भाषमाणस्यापि वाग्वृत्तेर्नियन्त्रणं द्वितीया वाग्गुप्तिः, आभ्यां भेदाभ्यां वाग्गुप्तेः सर्वथा वाग्निरोधः सम्यग्भाषणं च स्वरूपं प्रतिपादितं भवति, भाषासमितौ तु सम्यग्वाक्प्रवृत्तिरेवेति वाग्गुप्तिभाषासमित्योर्भेदः, यदाहुः — “समिओ नियमा गुत्तो गुत्तो समियत्तणंमि भयणिज्जो । कुसलवयमुदीरंतो जं वइगुत्तोवि समिओवि ॥ १ ॥” [ समितो नियमाद् गुप्तो गुप्तः समितत्वे भजनीयः । कुशलवच उदीरयन् यद् वचोगुप्तोऽपि समितोऽपि ॥ १ ॥ ] jainelibrary.org Page #328 -------------------------------------------------------------------------- ________________ प्रव० सा- रोद्धारे तत्त्वज्ञानवि कायगुप्तिद्वैधा-चेष्टानिवृत्तिलक्षणा यथागमचेष्टानियमलक्षणा च, तत्र दिव्यमानुषाद्युपसर्गसद्भावेऽपि क्षुत्पिपासादिपरीषहादिसम्भवेऽपि च यत्कायोत्सर्गकरणादिना कायस्य निश्चलताकरणं सर्वयोगनिरोधावस्थायां च सर्वथा यत्कायचेष्टानिरोधनं सा प्रथमा कायगुप्तिः, तथा गुरुप्रच्छनशरीरसंस्तारकभूम्यादिप्रतिलेखनप्रमार्जनादिसमयोक्तक्रियाकलापपुरःसरं शयनादि साधुना विधेयं, ततः शयनासननिक्षेपादानादिषु स्वच्छन्दचेष्टापरिहारेण नियता या कायचेष्टा सा द्वितीया कायगुप्तिरिति ।। ५९५ ॥ इदानीमभिग्रहानाह व्वे खित्ते काले भावे य अभिग्गहा विणिहिट्ठा । ते पुण अणेगभेया करणस्स इमं सरूवं तु ६७ करणसप्ततौ गुप्तयोऽ. | भिग्रहाश्च गा.५९५-६ ॥१६७॥ द्रव्ये क्षेत्रे काले भावे वाऽभिग्रहा विनिर्दिष्टा:-कथिताः जिनैः, ते पुनः सर्वेऽप्यनेकभेदाः, यथा त्रैलोक्यस्वामिना श्रीमन्महावीरेण | छद्मस्थचर्यायां विहरता कौशाम्ब्यां गृहीताः, तत्र द्रव्याभिप्रहो यद्यहं कुल्माषबाकुलान् सूपैंककोणे स्थितान् लप्स्ये तथा क्षेत्राभिग्रहो निग डनियन्त्रितचरणा यद्येकं पादमुदुम्बरस्य मध्ये द्वितीयं च बहिस्तात् दात्री करिष्यति तथा कालाभिग्रहो यदि दिवसद्वितीयपौरुष्यां अतिक्रान्तायां दास्यति तथा भावाभिग्रहो यदि मुण्डितशिरा रुदती सती सा दास्यति तदाऽहं भिक्षां गृहीष्यामि नान्यथेति, एवंविधाभिग्रहै-16 भगवतः षण्मासाः पञ्चदिवसोनास्तपस्यतः सजाताः इत्यनया दिशा द्रव्याद्यभिग्रहा विज्ञेयाः ॥ करणस्येदं-उक्तप्रकारेण स्वरूपमिति, अस्यापि करणस्य सप्ततिभेदान् श्रीगुरवः कथयन्ति, ते चैवं-आधाकर्मादयो द्विचत्वारिंशदपि दोषाः पिण्डशय्यावस्रपात्रलक्षणवस्तुचतुष्टय| विषयत्वेन चत्वार एव गण्यन्ते समितयः पञ्च भावना द्वादश प्रतिमा अपि द्वादश इन्द्रियनिरोधाः पञ्च प्रतिलेखनाः पञ्चविंशतिः। गुप्तयस्तिस्रः अभिग्रहाश्चत्वार इति सर्वमीलने च सप्ततिः ॥ ननु चरणकरणयोः कः प्रतिविशेषः ?, उच्यते, नित्यानुष्ठानं चरणं यत्तु ॥१६७॥ Jain Educatio n al For Private & Personel Use Only Oljainelibrary.org Page #329 -------------------------------------------------------------------------- ________________ प्रयोजने आपने क्रियते तत्करणमिति, तथा च व्रतादि सर्वकालमेव चर्यते, न पुनर्ब्रतशून्यः कश्चित्काल इति, पिण्डविशुद्ध्यादयस्तु प्रयोजन एवापन्नेऽनुष्ठीयते इति ।। ५९६ ॥ ६७ ॥ सम्प्रति 'जङ्घा विज्जाचारणगमणसत्ति'त्ति अष्टषष्टं द्वारमाह अइसयचरणसमत्था जंघाविजाहिं चारणा मुणओ । जंघाहिं जाइ पढमो निस्सं काउं रविकरेऽवि ॥ ५९७ ॥ एगुप्पाएण गओ रुयगवरंमि य तओ पडिनियत्तो । बीएणं नंदीसरंभि एड तइएण समएणं ॥ ५९८ ॥ पढमेण पंडगवणं बीउप्पारण नंदणं एइ । तइउपाएण तओ इह जंघाचाणी एइ ॥ ५९९ ।। पढमेण माणुसोत्तरनगं तु नंदीसरं तु बीएणं । एइ तओ तइएणं कयचेइयवंदणो इयं ॥ ६०० ॥ पढमेण नंदणवणे बीउ पाएण पंडगवणंमि । एइ इहं तइएणं जो विजाचारणी होई ॥। ६०१ ॥ चरणं गमनं तद्विद्यते येषां ते चारणाः, 'ज्योत्स्नादिभ्योऽणू' इति पा० ५ - २ - १३ वा० ) मत्वर्थीयोऽण् प्रत्ययः, तत्र गमनमन्येषामपि मुनीनामस्ति ततो विशेषणान्यथानुपपत्त्या चरणमिह विशिष्टं गमनमागमनं चाभिगृह्यते, अत एवातिशायने मत्वर्थीयोऽयं, यथा रूपवती कन्येत्यत्र, ततोऽतिशयचरणसमर्था - अतिशयगमनागमनलब्धिसम्पन्नाश्चारणाः, ते च द्विभेदाः - जङ्घाचारणा विद्याचारणाश्च तत्र ये चारित्रतपोविशेषप्रभावतः समुद्भूतगमनागमनविषयलब्धिसम्पन्नास्ते जङ्घाचारणाः, ये पुनर्विद्यावशतः समुत्पन्नगमनागमनलब्धयस्ते विद्याचारणाः, जवाचारणा रुचकवरद्वीपं यावद्गन्तुं समर्थाः विद्याचारणाश्च नन्दीश्वरं, तत्र जङ्घाचारणा यत्र कुत्रापि गन्तुमिच्छ्रवस्तत्र रविकरानपि निश्रीकृत्य गच्छति ॥५९७॥ विद्याचारणास्त्वेवमेव, जङ्घाचारणश्च रुचकवरद्वीपं गच्छन्ने केनैवोत्पातेन गच्छति प्रतिनिवर्तमानस्त्वेकेनोत्पातेन Jain Educational jainelibrary.org Page #330 -------------------------------------------------------------------------- ________________ प्रव० सा- रोद्धारे तत्त्वज्ञानवि० ॥१६८॥ नन्दीश्वरमायाति द्वितीयेन स्वस्थानमिति त्रय उत्पाताः, ॥५९८॥ यदि पुनर्मेरुशिखरं जिगमिपुस्तदा प्रथमेनैवोत्पातेन पण्डकवनमधिरोहति, ६८ चारप्रतिनिवर्तमानस्त्वेकेनोत्पातेन नन्दनवनमागच्छति द्वितीयेन स्वस्थानमिति, जङ्घाचारणो हि चारित्रातिशयप्रभावतो भवति, ततो लब्ध्यु- णाः गा. पजीवने औत्सुक्यभावतः प्रमादसम्भवाचारित्रातिशयनिबन्धना लब्धिरपहीयते, ततः प्रतिनिवर्तमानो द्वाभ्यामुत्पाताभ्यां स्वस्थानमायाति मा५९७-६०१ ॥५९९।। विद्याचारणः पुनः प्रथमेनोत्पातेन मानुषोत्तरपर्वतं गच्छति, द्वितीयेन तु नन्दीश्वरं, तत्र च गत्वा चैत्यानि वन्दते, ततः प्रतिनिवर्तमानस्त्वेकेनैवोत्पातेन स्वस्थानमायाति, तथा मेरुं गच्छन् प्रथमेनोत्पातेन नन्दनवनं गच्छति द्वितीयेन पण्डकवनं, तत्र चैत्यानि वंदित्वा ततः प्रतिनिवर्तमान एकेनैवोत्पातेन स्वस्थानमायाति, ॥६००॥ विद्याचारणो हि विद्यावशात् भवति, विद्या च परिशील्यमाना स्फुटा स्फुटतरोपजायते, ततः प्रतिनिवर्तमानस्य शक्त्यतिशयसंभवात् एकेनैवोत्पातेन स्वस्थानागमनमिति, एतच्च चारणभेदद्वयमुपलक्षणं, अन्येऽपि || बहवश्चारणा भवन्ति, तद्यथा-आकाशगामिनः पर्यङ्कासनसन्निविष्टाः कायोत्सर्गस्थिता वा पादोत्क्षेपनिक्षेपरहिता व्योमचारिणः, अपरे वापीसरित्समुद्रादिषु जलमुपेत्याप्कायिकजीवानविराधयन्तो जले भूमाविव पादोत्क्षेपनिक्षेपकुशला जलचारणाः, अपरे भुव उपरि चतुरकुलप्रमिते आकाशे जवोत्क्षेपनिक्षेपनिपुणा जङ्घाचारणाः, अन्ये नानाद्रुमलतागुल्मपुष्पाण्युपादाय पुष्पसूक्ष्मजीवानविराधयन्तः कुसुमदलपटलमवलम्बमानाः पुष्पचारणाः, अपरे चतुर्योजनशतोच्छ्रितस्य निषधस्य नीलस्य च गिरेष्टङ्कच्छिन्नां श्रेणिमुपादायोपर्यधो वा पादपूर्वकं उत्तरणावतरणनिपुणाः श्रेणिचारणाः, अन्येऽग्निशिखामुपादाय तेजस्कायिकानविराधयन्तः स्वयमदह्यमानाः पादविहारनिपुणा अग्नि- ॥१६८॥ शिखाचारणाः, अपरे धूमवति तिरथीनामूर्द्धगामिनी वाऽऽलम्ब्यास्खलितगमनास्कन्दिनो धूमचारणाः, कुब्जवृक्षान्तरालभाविनभःप्रदेशेषु कुब्जवृक्षादिसम्बद्धमर्कटकतन्त्वालम्बनतः पादोत्क्षेपनिक्षेपक्षमा मर्कटकतन्तूनच्छिदन्तो यान्तो मर्कटकतन्तुचारणाः, चन्द्रार्कग्रहनक्षत्राद्य 355 JainEducation For Private 3 Personal Use Only R w.jainelibrary.org Page #331 -------------------------------------------------------------------------- ________________ न्यतमज्योतीरश्मिसम्बन्धेन भुवीव चरणचक्रमणप्रवणा ज्योतीरश्मिचारणाः, प्रतिलोमानुलोमवृत्तिषु नानादिग्मुखोन्मुखेषु मारुतेषु तत्प्रदेशश्रेणिमुपादाय गतिमस्खलितक्रमविन्यासामास्कन्दन्तो वायुचारणाः, परे नीहारमवष्टभ्याप्कायिकजीवपीडामजनयन्तो गतिमसङ्गा कुर्वाणा नीहारचारणाः, एवमादयोऽन्येऽपि जलदचारणावश्यायचारणफलचारणादयो वक्तव्याः॥ ६०१॥ ६८॥ इदानीं 'परिहारविसुद्धितवोत्ति एकोनसप्ततितमं द्वारमाह परिहारियाण उ तवो जहन्न मझो तहेव उक्कोसो । सीउण्हवासकाले भणिओ धीरेहिं पत्तेयं ॥ ६०२॥ तत्थ जहन्नो गिम्हे चउत्थ छटुं तु होइ मज्झिमओ । अट्ठममिहमुक्कोसो एत्तो सिसिरे पवक्खामि ॥ ६०३ ॥ सिसिरे तु जहन्न तवो छट्ठाई दसमचरमगो होइ । वासासु अट्ठमाई बारसपजंतगो नेओ॥६०४॥पारणगे आयामं पंचसु गहो दोसुभिग्गहो भिक्खे । कप्पट्ठियावि पइदिण करेंति एमेव आयाम ॥ ६०५॥ एवं छम्मासतवं चरित्रं परिहारिया अणुचरंति । अणुचरगे परिहारियपरिट्ठिए जाव छम्मासा॥६०६॥ कप्पढिओऽवि एवं छम्मासतवं करेइ सेसा उ। अणुपरिहारियभावं वयंति कप्पट्टियत्तं च ॥६०७॥ एवं सो अट्ठारसमासपमाणो य वनिओ कप्पो । संखेवओ विसेसो विसेसमुत्ताउ नायव्वो॥ ६०८ ॥ कप्पसम्मत्तीऍ तयं जिण १ एगो बायणायरिभो चडरो तबिगो तदशुचरा परो । मुणिनवर्ग निमार परिहारविमुदिचरणाय सविता गाथा कविहीकापुस्तकादों सोपयोगा। KHEERRORIस प्र.सा.२९ - Jain Education l For Private Personal use only M ywjainelibrary.org Page #332 -------------------------------------------------------------------------- ________________ प्रव० सारोद्धारे तत्त्वज्ञानवि० ॥ १६९ ॥ कप्पं वा उविंति गच्छं वा । पडिवजमाणगा पुण जिणस्सगासे पवज्जंति ॥ ६०९ ॥ तित्थयरसमीवासेवगरस पासे व नो व अन्नस्स । एएसिं जं चरणं परिहारविसुद्धिगं तं तु ॥ ६१० ॥ 'परी'त्यादिगाथानवकं, परिहरणं परिहारः- तपोविशेषस्तेन चरन्तीति पारिहारिकाः, ते द्विधा - निर्विशमानका निर्विष्टकायिकाश्च तत्र निर्विशमानका - विवक्षिततपोविशेषासेवकाः निर्विष्टकायिकाः- आसेवितविवक्षिततपोविशेषाः, इह च नवको गणः - चत्वारो निर्विशमानकाश्चत्वारश्चानुचारिण एकः कल्पस्थितो वाचनाचार्य:, यद्यपि च सर्वेऽपि श्रुतातिशयसंपन्नास्तथापि कल्पत्वात्तेषामेकः कश्चित् कल्पस्थितोऽवस्थाप्यते, तेषां च परिहारिकाणां निर्विशमाननिर्विष्टकायिकानां तपस्त्रिधा - जघन्यं मध्यममुत्कृष्टं च तच्च त्रिविधमपि शीतकाले उष्णकाले वर्षाकाले च प्रत्येकं भणितं धीरैः - तीर्थकृद्भिरिति ॥ ६०२ ॥ तत्र ग्रीष्मकाले तप आह— 'तत्र' तेषु त्रिषु कालेषु मध्ये ग्रीष्मे - उष्णकालेऽतिरुक्षत्वाज्जघन्यं तपश्चतुर्थ- एक उपवास: मध्यमं पुनः षष्ठं- द्वावुपवासौ अष्टमं त्रय उपवासा उत्कृष्टं तपो भवति, तपः शब्दस्य सूत्रे सर्वत्र प्राकृतत्वात् पुंस्त्वं, इत ऊर्द्ध शिशिरे - शीतकाले तपः प्रवक्ष्यामि ॥ ६०३ ॥ तदेवाह - शिशिरे - शीतकाले ग्रीष्मतः किञ्चित्साधारणे पुनर्जधन्यादि - जघन्यमध्यमोत्कृष्टं यथाक्रमं पष्ठादिदशमपर्यन्तं तपो भवति कोऽर्थः ? - जघन्यं षष्ठं मध्यममष्टमं उत्कृष्टं दशममुपवासचतुष्टयलक्षणमिति, तथा वर्षासु साधारणे कालेऽष्टमादिद्वादशपर्यन्तं क्रमेण जघन्यमध्यमोत्कृष्टं तपो ज्ञेयं, कोऽर्थः १ - जघन्यं अष्टमं मध्यमं दशमं | उत्कृष्टं च द्वादशमुपवासपश्च कलक्षणं तप इति ।। ६०४ || पारण के त्रिष्वपि कालेषु - प्रीष्मशीतवर्षालक्षणेषु तेषामाचाम्लं भवति, तथा संसृष्टादयः सप्त मिक्षा भवन्ति, तत्र पञ्चसु उत्तरासु - उद्धृतादिषु ग्रहो - ग्रहणं, संसृष्टासंसृष्टे आद्ये द्वे मिक्षे वर्जयित्वा उद्धृतादयः पञ्चैव ग्रहीतव्या इत्यर्थः पुनरपि विवक्षितदिनेऽन्त्यानां पञ्चानां मध्ये द्वयोरभिग्रहः - अद्य मया द्वे एव विवक्षिते भिक्षे ग्राह्ये इत्येवंस्वरूपः, तत्राप्येका भक्ते एका Jain Educationonal ६९ परिहारविशुद्धिः गा. ६०२ १० ॥ १६९ ॥ jainelibrary.org Page #333 -------------------------------------------------------------------------- ________________ 6964 PHOGICCCCCARMA-%AX |च पानके इति, इदं चतुर्णा पारिहारिकाणां तपः, ये तु कल्पस्थितादयः पञ्च एको वाचनाचार्यश्चत्वारश्चानुचारिणः, ते सर्वेऽपि एवमेवपूर्वोक्तभिक्षाभिग्रहयुक्ताः सन्तः प्रतिदिनमाचाम्लं कुर्वन्तीति ॥ ६०५॥ एवं षण्मासान् तपश्चरित्वा पारिहारिका अनुचरन्ति-अनुचरा भवन्ति, वैयावृत्त्यकरा इत्यर्थः, ये चानुचरका आसन ते पारिहारिकतपसि परि-सामस्त्येन स्थिता भवन्ति यावत् षण्मासाः, अयमर्थ:ये पूर्वमनुचारिण आसन ते पूर्वोक्तप्रकारेणैव षण्मासान् यावत् निर्विशमानका भवन्ति, ये च पूर्व तपःप्रविष्टा आसन् तेऽनुचारिणो भवन्ति ॥ ६०६ ॥ मासद्वादशकानन्तरं कल्पस्थितोऽपि-वाचनाचार्योऽप्येवं-पूर्वोक्तन्यायेन षण्मासान् यावत् परिहारिकतपः करोति, शेषास्तु अष्टौ अनुपारिहारिकभावं-वैयावृत्त्यकरत्वं कल्पस्थितत्वं च-वाचनाचार्यत्वं व्रजन्ति, शेषाणामष्टानां मध्ये सप्त वैयावृत्त्यकरा भवन्ति || है एकस्तु वाचनाचार्य इत्यर्थः ।। ६०७ ॥ एवमसौ कल्पोऽष्टादशमासप्रमाणो वर्णितः सङ्केपतः, यस्त्वत्र विशेषः कश्चित् स विशेषसूत्रात् ||६|| -कल्पादेातव्यः ॥ ६०८ ॥ कल्पसमाप्तौ च यत्कर्तव्यं तदाह--'कप्पसम्मत्तीए' इत्यादि गाथापूर्वार्द्ध, कल्पस्य-पारिहारिकानुष्ठानरूपस्य समाप्तौ 'तय'ति तकं तमेव पारिहारिककल्पं जिनकल्पं वा उपयान्ति-प्रतिपद्यन्ते गच्छं वा अनुसरन्ति । परिहारविशुद्धिका हि द्विविधाः-इत्वरा यावत्कथिकाच, तत्र ये कल्पसमाप्त्यनन्तरं तमेव कल्पं गच्छं वा समुपयान्ति ते इत्वराः, ये पुनः कल्पसमात्यनन्तरमव्यवधानेन जिनकल्पं प्रतिपद्यन्ते ते यावत्कथिकाः, उक्तं च-"इत्तरिय थेरकप्पे जिणकप्पे आवकहिय"त्ति, [इत्वराः स्थविरकल्पे यावत्कथिका जिनकल्पे ] अत्र स्थविरकल्पग्रहणमुपलक्षणं, खकल्पे चेति द्रष्टव्यं, इह चेत्वराणां कल्पप्रभावादेव देवमानुषतिर्यग्योनिक. कृता उपसर्गाः सद्योघातिन आतङ्का अतीवाविषह्याश्च वेदना न प्रादुर्भवन्ति, यावत्कथिकानां तु सम्भवेयुरपि, ते हि जिनकल्प प्रतिपत्स्यमाना जिनकल्पभावमनुविधति, जिनकल्पिकानां चोपसर्गादयः सम्भवन्तीति, उक्तं च-इत्तरियाणुवसग्गा आयंका वेयणा य न Jain Education djainelibrary.org anal Page #334 -------------------------------------------------------------------------- ________________ 548496 ९९परिहारविधि गा.९०२ प्रष. सा. हवंति । आवकहियाण भइया” इति [ इत्वराणामुपसर्गा आतङ्का वेदनाश्च न भवन्ति । यावत्कथिकानां भक्ताः] अथार्य कल्पो बस्य समीपे रोद्धारे प्रतिपद्यते तं सार्धगाथया प्राह-'पडिवजेत्यादि प्रतिपद्यमानका:-पारिहारिककल्पं प्रतिपत्तुकामाः पुनर्जिनसकाशे-तीर्थकरपार्श्वे प्रतिप. तत्त्वज्ञा- सचन्ते, तीर्थकरसमीपासेवकस्य वा पार्श्वे, येनैतत्तपत्तीर्थकरसमीपे प्रतिपन्नपूर्व भवति तत्सकाशे वा प्रतिपद्यन्ते इत्यर्थः, एतद्द्वयं मुत्तवा न नवि० पुनरन्यस्य पार्श्वे प्रतिपत्तिरिति, एतेषां यच्चरणं-चारित्रं तत्परिहारविशुद्धिकमभिधीयते, परिहारेण-तपोविशेषेण विशुद्धिः-निर्मलता यस्मिन् चारित्रे इति व्युत्पत्तेः ६०९-१० । अथैते परिहारविशुद्धिकाः कस्मिन् क्षेत्रे काले वा सम्भवन्ति ?, उच्यते, इह क्षेत्रादिनिरूपणार्थ बहूनि द्वाराणि ॥१७॥ प्रवचने निरूप्यन्ते अस्मामिस्तु ग्रन्थगौरवभीरुमिर्विनेयजनानुप्रहाय कानिचिद्दयन्ते-(प्रन्थानं ६०००) तत्र क्षेत्रद्वारे द्विधा मार्गणा-जन्मतः सद्भावतश्च, तत्र यत्र क्षेत्रे जन्म तत्र जन्मतो मार्गणा, यत्र च कल्पं प्रतिपद्यते तत्र सद्भावतः, तत्र जन्मतः सद्भावतश्व पञ्चसु भरतेषु पञ्चसु चैरवतेषु प्राप्यन्ते नतु महाविदेहेषु, न चैतेषां संहरणमस्ति येन जिनकल्पिका इव संहरणतः सर्वासु कर्मभूमिष्वकर्मभूमिषु वा प्राप्येरन् , उक्तं च-खेत्ते भरहेरवएसु होति संहरणवज्जिया नियमा' [क्षेत्रे भरतैरवतयोर्भवन्ति संहरणवर्जिता नियमात् । १ । कालद्वारे अवसर्पिण्यां तृतीये चतुर्थे वाऽरके जन्म सद्भावः पञ्चमेऽपि, उत्सर्पिण्यां द्वितीये तृतीये चतुर्थे वा जन्म सद्भावः पुनस्तृतीये चतुर्थे वा, उक्तं च-ओसप्पिणीए दोसुं जम्मणओ तीसु संतिभावे य । उस्सप्पिणि विवरीओ जम्मणओ संतिभावे य ॥१॥" [अवसपिण्यां द्वयोर्जन्मतस्तिसृषु सद्भावे च । उत्सपिण्यां विपरीतो जन्मतः सद्भावतश्च ॥ १॥] नोत्सर्पिण्यवसर्पिणीरूपे तु चतुर्थारकप्रतिभागकाले न सम्भवन्त्येव, महाविदेहक्षेत्रे तेषामसम्भवात् २ । तीर्थद्वारे परिहारविशुद्धिको नियमतस्तीर्थे प्रवर्तमान एव सम्भवति न तूच्छेदे नानुत्पत्त्या वा तदभावे जातिस्मरणादिना, उक्तं च-"तित्थेत्ति नियमओचिय होइ स तित्वंमि न उण तदभावे । विगएऽणु ॥१७॥ Jain EducationalManal Page #335 -------------------------------------------------------------------------- ________________ ***** प्पण्णे वा जाईसरणाइएहिं तु ॥१॥" [तीर्थ इति नियमत एव भवति स तीर्थे नतु तदभावे । विगतेऽनुत्पन्ने वा जातिस्मरणादिकैस्तु M॥१॥]३ । पर्यायद्वारे पर्यायो द्विधा-गृहस्थपर्यायो यतिपर्यायश्च, एकैकोऽपि द्विधा-जघन्य उत्कृष्टश्च, तत्र गृहस्थपर्यायो जघन्य। एकोनत्रिंशद्वर्षाणि यतिपर्यायो विंशतिः, द्वावपि चोत्कर्षतो देशोनपूर्वकोटीप्रमाणौ, उक्तं च पञ्चवस्तुके-'एयस्स एस नेओ गिहिपरियाओ जहन्न गुणतीसा । जइपरियाओ वीसा दोसुवि उक्कोस देसूणा ॥१॥" [एतस्यैष ज्ञेयो गृहिपर्यायो जघन्यत एकोनत्रिंशत् ४ यतिपर्यायो विंशति: द्वयोरप्युत्कर्षतो देशोना (पूर्वकोटी)॥१॥] यत्पुनरत्र सूत्रे-"जम्मेण तीसवरिसो परियारण गुणवीसवरिसो य । परिहारं पट्ठविउं कप्पइ मणुओ हु एरिसओ॥१॥" इत्युक्तं तदसङ्गतमिव लक्ष्यते, कल्पादिमिळभिचारात् , यदुक्तं कस्पभाष्ये -"गिहिपरियाए जहन्नओ गुणतीसा । जइपरियाए वीसा दोसुंउकोसदेसूणा ॥१॥" [गृहिपर्याये जघन्यत एकोनत्रिंशत् यतिपर्याये | विंशतिः द्वयोरुत्कर्षतो देशोना ॥१॥] ४ । आगमद्वारे अपूर्वमागमं स नाधीते, यस्मात्तं कल्पमधिकृत्य गृहीतोचितयोगाराधनत एव स कृतकृत्यतां भजते, पूर्वाधीतं विश्रोतसिकाक्षयनिमित्तं नित्यमेवैकाग्रमनाः सम्यक्प्रायोऽनुस्मरति, आह च-"अप्पुम्वं नाहिजइ आगममेसो पडुच तं कप्पं । जमुचियपगहियजोगाराहणओ एस कयकिच्चो ॥ १॥ पुब्बाहीयं तु तयं पायं अणुसरह निचमेवेसो । एग-४ ग्गमणो सम्मं विस्सोयसियाएँ खयहेऊ ॥२॥" [अपूर्व नाधीते आगममेष प्रतीत्य तं कल्पं । यदुचितप्रगृहीतयोगाराधनात एष कृतकृत्यः ॥१॥ पूर्वाधीतं तु तं नित्यमेवैषोऽनुस्मरति । एकाममनाः सम्यक् विस्रोतसिकायाः क्षयहेतोः ॥ २॥] ५। वेदद्वारे प्रवृत्तिकाले वेदः पुरुषवेदो वा भवेन्नपुंसकवेदो वा, न स्त्रीवेदः, स्त्रियाः परिहारविशुद्धिकल्पप्रतिपत्त्यसम्भवात् , अतीतनयमधिकृत्य पुनः पूर्वप्रतिपाश्चिन्यमानः सवेदो ना भवेदवेदो वा, तत्र सवेदः श्रेणिप्रतिपत्त्यभावे उपशमश्रेणिप्रतिपत्तौ पकश्रेणिप्रतिपत्तौ वा त्ववेदः, उक्तं च-"वेदो ** Jan Edu a l For Private Personal Use Only Diwr.jainelibrary.org Page #336 -------------------------------------------------------------------------- ________________ प्रव० सा रोद्धारे तत्त्वज्ञानवि० ॥ १७१ ॥ Jain Education | पवित्तिकाले इत्थीवज्जो उ होइ एगयरो । पुव्वपडिवन्नगो पुण होइ सवेदो अवेदो वा ॥ १ ॥” [ वेदः प्रवृत्तिकाले स्त्रीवर्जस्तु भवत्येकतरः । पूर्वप्रतिपन्नकः पुनर्भवति सवेदोऽवेदो वा ॥ १ ॥] ६ । कल्पद्वारे स्थितकल्प एवायं नास्थितकल्पे, 'ठियकप्पंमि य नियमा' इति वचनात्, तत्र आचलक्यादिषु दशस्वपि स्थानेषु ये स्थिताः साधवस्तत्कल्पः स्थितकल्प उच्यते, ये पुनश्चतुर्षु शय्यातरपिण्डादिष्ववस्थितेषु कल्पेषु स्थिताः शेषेषु चाचेलक्यादिषु षट्सु अस्थितास्तत्कल्पोऽस्थितकल्पः ७ । लिङ्गद्वारे नियमतो द्विविधेऽपि लिङ्गे भवन्ति, तद्यथा-द्रव्यलिङ्गे भावलिङ्गे च, एकेनापि विना विवक्षितकल्पोचित सामाचार्ययोगात् ८ । ध्यानद्वारे धर्मध्यानेन प्रवर्धमानेन परिहारविशुद्धिकं कल्पं प्रतिपद्यते, पूर्वप्रतिपन्नः पुनरार्त्तरौद्रयोरपि भवति, केवलं प्रायेण निरनुबन्धः ९ । गणनाद्वारे जघन्यतस्त्रयो गणाः प्रतिपद्यन्ते उत्कर्षतः शतसङ्ख्याः, पूर्वप्रतिपन्ना जघन्यत उत्कर्षतो वा शतशः, पुरुषगणनया जघन्यतः प्रतिपद्यमानाः सप्तविंशतिः उत्कर्षतः सहस्रं, पूर्वप्रतिपन्नाः पुनर्जघन्यतः शतशः उत्कर्षतः सहस्रशः, आह च - "गणओ तिन्नेव गणा जहन्न पडिवत्ति सयस उकोसो । उक्कोस | जहन्त्रेण य सयसोच्चि पुव्वपडिवन्ना || १ | सत्तावीस जहन्ना सहस्समुकोसओ य पडिवत्ती । सयसो सहस्ससो वा पडिवन्न जहन्न उकोसो ॥ २ ॥” [ गणतस्त्रय एव गणा जघन्यतः प्रतिपत्तौ शतश उत्कृष्टतः । उत्कृष्टतो जघन्यतश्च शतशः एव पूर्वप्रतिपन्नाः ॥ १ ॥ सप्तविंशतिर्जघन्यतः सहस्रमुत्कृष्टतश्च प्रतिपत्तौ । शतशः सहस्रशो वा प्रतिपन्ना जघन्यात् उत्कृष्टाश्च ॥ २ ॥ ] अन्यच्च यदा पूर्वप्रतिपनकल मध्यादेको निर्गच्छति अन्यः प्रविशति तदा न्यूनप्रक्षेपे प्रतिपत्तौ कदाचिदेकोऽपि भवति पृथक्त्वं वा, पूर्वप्रतिपन्नोऽप्येवं भजनया कदाचिदेकः प्राप्यते पृथक्त्वं वा, उक्तं च – “पडिवजमाण भयणाऍ होज्ज एक्कोऽवि ऊणपक्खेवो । पुव्वपडिवन्नयावि य भइया एको पुहुत्तं वा ॥ १ ॥ । [ प्रतिपद्यमाना भजनया ऊनप्रक्षेपे एकोऽपि भवेत् पूर्वप्रतिपन्ना अपि च भक्ताः एकः पृथक्तत्वं वा ॥ १ ॥ ] १० । ६९ परिहारविशुद्धिः गा. ६०२१० ।। १७१ ।। jainelibrary.org Page #337 -------------------------------------------------------------------------- ________________ अभिग्रहद्वारे अभिग्रहाश्चतुर्विधाः-द्रव्यामिग्रहाः क्षेत्राभिग्रहाः कालाभिग्रहा भावाभिग्रहाश्व, तत्र परिहारविशुद्धिकस्यैतेऽभिग्रहा न भवन्ति, | यस्मादेतस्य कल्प एव यथोक्तस्वरूपोऽभिग्रहो वर्तते, उक्तं च-"दवाईय अभिग्गह विचित्तरूवा न हुंति पुण केई । एयस्स जाव कप्पो कप्पोच्चियऽभिग्गहो जेणं ॥ १ ॥ एयम्मि गोयराई नियमा नियमेण निरववादा य । तप्पालणं चिय परं एयस्स विसुद्धिठाणं तु ॥२॥" [ द्रव्यादिका अभिग्रहा विचित्ररूपा न भवन्ति पुनः केचित् । एतस्य यावत् कल्पः कल्प एव येनाभिग्रहः ॥ १॥ एतस्मिन् गोचरादिनियमा नियमेन निरपवादाश्च तत्पालनमेव परमेतस्य विशुद्धिस्थानं ॥२॥] ११ । प्रव्रज्याद्वारे नासावन्यं प्रत्राजयति कल्पस्थितिरियमितिकृत्वा, आह च-पव्वावेइ न एसो अन्नं कप्पट्टिइत्ति काऊणं । [प्रत्राजयति नैषोऽन्यं कल्प इतिकृत्वा ] इति, उपदेशं पुनयथाशक्ति प्रयच्छति १२ । निष्प्रतिकर्मताद्वारे एष महात्मा निष्प्रतिकर्मशरीरोऽक्षिमलादिकमपि न कदाचिदपनयति, न च प्राणान्तिकेऽपि समापतिते व्यसने अपवादपदमासेवते, उक्तं च-"निप्पडिकम्मसरीरो अच्छिमलाईवि नावणेइ सया । पाणंतिएवि य तहा वसणंमि न वट्टए बीए ॥ १॥ अप्पबहुत्तालोयणविसयाईओ उ होइ एसत्ति । अहवा सुहभावाओ बहुगंऽपेयं चिय इमस्स ॥२॥" [ निष्पतिकर्मशरीरोऽक्षिमलाद्यपि नापनयति सदा । प्राणान्तिकेऽपि च तथा व्यसने न वर्तते द्वितीये ( अपवादे)॥१॥ अल्पबहुत्वालोचनविषयातीतस्तु भवत्येष इति । अथवा शुभभावात् बहुकमप्येतदेवास्य ॥२॥] १३ । भिक्षाद्वारे पथिद्वारे च मिक्षा विहारकमश्चास्य तृतीयस्यां पौरुष्यां भवति, शेषासु च पौरुषीषु कायोत्सर्गः, निद्राऽपि चास्य स्खल्पा द्रष्टव्या, यदि पुनः कथमपि जवाबलमस्य परिक्षीणं भवति तथाप्येषोऽविहरन्नपि महाभागो नापवादपदमासेवते, किन्तु तत्रैव यथाकल्पमात्मीयं योगं विदधाति, उक्तं च-"तइयाइ पोरसीए भिक्खाकालो विहारकालो य । सेसासु य उस्सग्गो पायं अप्पा य निदत्ति ॥१॥ जवाबलंमि खीणे अविहरमाणोऽवि न पइति । अथवा शुभभावात् बहुकमप्यताऽपि चास्य स्वल्पा द्रष्टव्या, यदि पुन च-"तइयाइ । JainEducationS ubnal For Private Personal Use Only ainelibrary.org Page #338 -------------------------------------------------------------------------- ________________ प्रव० सा रोद्धारे तत्वज्ञानवि० ॥ १७२ ॥ Jain Educatio वरमावज्जे । तत्थेव अहाकप्पं कुणइ उ जोगं महाभागो ॥ २ ॥” [ तृतीयस्यां पौरुष्यां भिक्षाकालो विहारकालश्च शेषासु चोत्सर्गः प्रायोऽल्पा च निद्रेति ॥ १ ॥ जङ्घाबले क्षीणे अविहरन्नपि न परं ( अपवादं ) आपद्यते । तत्रैव यथाकल्पं करोति योगं तु महाभाग: ।। २ ।। ] १४, १५ ॥ ६९ ॥ इदानीं 'अहालंद'त्ति सप्ततितमं द्वारमाह लंद तु होइ कालो सो पुण उक्कोस मज्झिम जहन्नो । उदउल्लकरो जाविह सुक्कह सो होइ उजहन्नो ।। ६११ ॥ उक्कोस पुव्वकोडी मज्झे पुण होंति णेगठाणाई । एत्थ पुण पंचरत्तं उक्कोसं होइ अहलंदं ॥ ६१२ ॥ जम्हा उ पंचरन्तं चरंति तम्हा उ हुंतिऽहालंदी । पंचेव होइ गच्छो तेसिं उको सपरिमाणं ॥ ६१३ ॥ जा चेव य जिणकप्पे मेरा सा चेव लंदियाणंपि । नाणसं पुण सुते भि क्खायरिमासकप्पे य ॥ ६१४ ॥ अहलंदिआण गच्छे अप्पडिबद्धाण जह जिणाणं तु । नवरं कालविसेसो उउवासे पणग चउमासो ॥ ६१५ ॥ गच्छे पडिबद्धाणं अहलंदीणं तु अह पुण वि. सेसो । उग्गह जो तेसिं तु सो आयरियाण आभवइ ॥ ६१६ ॥ एगवसहीऍ पणगं छब्वीहीओ यगामि कुव्वंति । दिवसे दिवसे अन्नं अडंति वीहीसु नियमेणं ॥ ६१७ || पडिबद्धा इयरेऽवि य एक्केका ते जिणा य थेरा य । अत्थस्स उ देसम्मि य असमत्ते तेसि पडिबंधो ॥ ६१८ ।। लग्गाइसु तुरंते तो पडिवज्जिन्तु खित्तबाहिठिया । गिण्हंति जं अगहियं तत्थ य गंतूण आयरिओ ॥ ६१९ ॥ तेसिं तयं पयच्छइ खेत्तं इंताण तेसिमे दोसा । वंदंतमवंदते लोगंमि य होह परिवाओ ७० यथा लन्दिकाः गा. ६११ ર ॥ १७२ ॥ v.jainelibrary.org Page #339 -------------------------------------------------------------------------- ________________ Jain Education ॥ ६२० ॥ न तरेज जई गंतुं आयरिओ ताहे एइ सो चेव । अंतरपल्लि पडिवसभ गामवहि अण्णवसहिं वा ॥ ६२१ ॥ तीए य अपरिभोगे ते वंदते न वंदई सो उ । तं घेत्तु अपडिबद्धा ताहि जहिच्छाह विहरति ॥ ६२२ ॥ ‘लंद’ मित्यादिगाथाद्वादशकं, लन्दं तु भवति कालः, समयपरिभाषया लन्दशब्देन कालो भण्यत इत्यर्थः, स पुनः कालोधा - उत्कृष्टो मध्यमो जघन्यश्च तत्र उदकार्द्रकरो यावता कालेन 'इह' सामान्येन लोके शुष्यति तावान् कालविशेषो भवति जघन्यः, अस्य चेह जघन्यत्वं प्रत्याख्यान नियमविशेषादिषु विशेषत उपयोगित्वात्, अन्यथा अतिसूक्ष्मतरस्यापि समयादिलक्षणस्य सिद्धान्तोक्तस्य कालस्य सम्भवात् ॥ ६११ ॥ उत्कृष्टः पूर्वकोटीप्रमाणः, अयमपि चारित्रकालमानमाश्रित्य उत्कृष्टः उक्तः, अन्यथा पल्योपमादिरूपस्यापि कालस्य सम्भवात्, मध्ये पुनर्भवन्त्यनेकानि स्थानानि वर्षादिभेदेन कालस्य, अत्र पुनर्यथालन्दकल्पप्रक्रमे पथ्थरात्रं 'यथे' त्यागमानतिक्रमेण लन्दं-काल उत्कृष्टं भवति, तेनैवात्रोपयोगात् ॥ ६१२ ॥ यस्मात्पश्वरात्रं चरन्ति पेटार्धपेटायन्यतमायां वीध्यां भैक्षनिमित्तं पञ्चरात्रिन्दिवान्यटन्ति तस्माद्भवन्ति यथालन्दिनः, विवक्षितयथालन्दभावात् तथा पश्चैव पुरुषा भवन्ति गच्छो-गणस्तेषां - यथालन्दिकानां पञ्चको हि गणोऽनुं कल्पं प्रतिपद्यते इत्युत्कृष्टमेकैकस्य गणस्य पुरुषपरिमाणमेतदिति ॥ ६१३॥ अत्र बहुवक्तव्यत्वान्निरवशेषाभिधाने प्रन्थगौरवप्रसक्त्या यथालन्दिककल्पस्यातिदेशमाह-यैव च जिनकल्पे - जिनकल्पविषया मेरा-मर्यादा पञ्चविधतुलनादिरूपा सैव च यथालन्दिकानामपि प्रायशः, नानात्वं | -भेदः पुनर्जिनकल्पिकेभ्यो यथालन्दिकानां 'सूत्रे' सूत्रविषयं तथा मिक्षाचर्यायां मासकल्पे च चकारात्प्रमाणविषयं चेति ॥ ६१४ ॥ अथातिदेशपूर्व कमल्पवक्तव्यत्वात्प्रथमं मासकल्पनानात्वमेवाह - यथालन्दिका द्विविधाः गच्छे प्रतिबद्धा अप्रतिबद्धाश्च गच्छे च प्रतिव jainelibrary.org Page #340 -------------------------------------------------------------------------- ________________ प्रव० सा रोद्धारे तत्त्वज्ञानवि० - ॥१७३॥ ४ धोऽमीषां कारणतः किश्चिदश्रुतस्यार्थस्य श्रवणार्थमिति मन्तव्यं, ततो यथालन्दिकानां गच्छे अप्रतिबद्धानामुपलक्षणत्वात्प्रतिबद्धानां च 31 ७० यथा 'तवेण सत्तेण' इत्यादिभावनारूपा सर्वापि सामाचारी यथा जिनकल्पिकानां पूर्वमुक्ता तथैव समवसेया, नवरं-केवलं द्विविधानामपि लन्दिकाः | यथालन्दिकानां जिनकल्पिकेभ्यः काले-कालविषये विशेषो-भेदो ज्ञातव्यः, तमेवाह-'उउ वासे पणग चउमासो'त्ति ऋतौ-ऋतु- गा. ६११ बद्धकाले वर्षे-वर्षाकाले च यथासङ्ख्यं दिनपञ्चकं मासचतुष्टयं चैकत्रावस्थानं भवति, इयमत्र भावना-ऋतुबद्धे काले यथालन्दिकाः साधवो ६२२ यदि विस्तीर्णो प्रामादिर्भवति तदा तं गृहपतिरूपामिः षड्भिर्वीथीमिः परिकलय एकैकस्यां वीभ्यां पञ्च पञ्च दिवसानि भिक्षामटन्ति, तत्रैव च वसन्ति, एवं षड्भिर्वीथीभिरेकस्मिन् प्रामे मासः परिपूर्णो भवति, तथाविधविस्तीर्णग्रामाभावे तु निकटतमेषु षट्सु ग्रामेषु पञ्च पञ्च दिवसान वसन्ति, उक्तं च कल्पभाष्ये-"एकेकं पंचदिणे पण पणएण य निढिओ मासो। एतचूर्णिश्च-जइ एगो चेव गामो सवियारोत्ति-वित्थिण्णो ता छ वीहीओ काउं एकेकीए पंच पंच दिवसाणि हिंडन्ति बीयाएवि पंच दिवसे जाव छट्ठीएवि पंच दिवसा, एवं एगगामे मासो भवइ, अह नत्थि एगो गामो सवियारो तो हवंतऽहालंदियाण छग्गामा खेत्तस्स परियंतेणं, तेसिं एकेक पंच दिवसाणि अच्छन्ति, एवं मासो विभजमाणो पणपणएण निट्ठिओ होई"त्ति ॥६१५॥ अथ यथालन्दिकानामेव परस्परं भेदमा-गच्छप्रतिबद्धानां पुनर्यथालन्दिकानां गच्छाप्रतिबद्धेभ्यः सकाशात् विशेषो-भेदो भवति, तमेवाह-तेषां गच्छप्रतिबद्धयथालन्दिकानां यः क्रोशपञ्चकलक्षणः क्षेत्रावग्रहः स आचार्याणामेव भवति, यस्याचार्यस्य निश्रया ते विहरन्ति तस्यैव स क्षेत्रावग्रहो भवतीति भावः, गच्छाप्र- ॥१७३॥ तिबद्धानां तु जिनकल्पिकवत् क्षेत्रावग्रहो नास्तीति ।। ६१६ ॥ अथ द्विविधानामपि यथालन्दिकानां भिक्षाचर्यानानात्वं विवक्षुराह-ऋतुबद्धे काले एकस्यां वसतो 'पञ्चक' पञ्च दिवसानि यावदवतिष्ठन्ते, वर्षासु पुनश्चतुरो मासान यावदेकस्यां वसतौ तिष्ठन्ति, प्रामे पड़ -- KASKR-RRE+२५ - -- Jan Educational For Private Personal use only Khainelibrary.org Page #341 -------------------------------------------------------------------------- ________________ AAAAAAAAAE% वीथीः कुर्वन्ति, अयमर्थः-यथालन्दिका गृहपतिरूपाभिः षड्भिर्वीथीमिमं परिकल्पयन्ति, एकैकस्यां च वीध्यां पञ्च पञ्च दिवसानि | मिक्षा पर्यटन्ति, तत्रैव च वसतिं विदधति, उक्तं च पञ्चकल्पचूर्णी-छन्भागे गामो कीरइ, एगेगे पञ्चदिवसं भिक्खं हिंडंति, तत्थेव वसंति, वासासु एगत्थ चउम्मासो"त्ति, तासु च वीथीषु दिवसे दिवसे नियमतोऽन्यामन्यां भिक्षामटन्ति, उद्धृतादिमिक्षापञ्च कमध्यादेकस्मिन् दिवसे यां मिक्षामटन्ति न पुनर्द्वितीयेऽपि दिने तामेवाटन्ति किन्त्वन्यामिति भावः, इत्थं तावदस्माभिर्व्याख्यातं सुधिया ४ तु समयाविरोधेनान्यथाऽपि व्याख्येयमिति ॥ ६१७ ॥ अथ सूत्रनानात्वं निर्दिदिक्षुर्यथालन्दिकभेदानेवाह-यथालन्दिका द्विविधाः-गच्छ प्रतिबद्धा इतरे च-गच्छाप्रतिबद्धाः, ते पुनरेकैकशो द्विभेदाः-जिनकल्पिकाः स्थविरकल्पिकाश्च, तत्र यथालन्दिककल्पपरिसमाप्त्यनन्तरं ये जिनकल्पं प्रतिपत्स्यन्ते ते जिनकल्पिकाः, ये तु स्थविरकल्पमेवाश्रयिष्यन्ति ते स्थविरकल्पिकाः, इह च ये गच्छे प्रतिबद्धास्तेषां प्रतिबन्धोऽनेन कारणेन भवति–'अत्थस्से'त्यादि, अर्थस्यैव न सूत्रस्य, देश:-एकदेशोऽद्याप्यसमाप्तो-न गुरुसमीपे परिपूर्णो गृहीत इति तद्ग्रहणाय गच्छे प्रतिवन्धस्तेषां, तस्यावश्यं गुरुसमीपे ग्रहीष्यमाणत्वादिति ॥ ६१८ ॥ अथ परिपूर्ण सूत्रार्थ गुरुसमीपे गृहीत्वैव कथं कल्पं न प्रतिपद्यन्ते ? इत्याह-लग्नादिषु त्वरमाणेषु-शुभेषु लग्नयोगचन्द्रबलादिषु झगित्यागतेषु सत्सु अन्येषु च लग्नादिषु दूरकालवर्तिषु न तथाभव्येषु वाऽगृहीतपरिपूर्णसूत्रार्था अपि लग्नादिभव्यतया कल्पं प्रतिपद्यन्ते, ततः प्रतिपद्य तं कल्पं गच्छान्निर्गय गुर्वधिष्ठितात्क्षे-5|| त्राद् प्रामनगरादेर्बहिर्दूरदेशे स्थिता विशिष्टतरनिष्ठुरनिखिलनिजानुष्ठाननिरता गृह्णति यदगृहीतं-अनधीतमर्थजातं, तत्र चायं विधिः यदुत आचार्यः स्वयं तत्र गत्वा तेभ्यो यथालन्दिकेभ्यः 'तयंति तमर्थशेष प्रयच्छति-ददाति, अथ त एवाचार्यसमीपमागत्य किमिति 8 तमर्थशेषं न गृह्णन्तीत्याह-'खेत्तं इंताणे'त्यादि, क्षेत्रमध्यं समागच्छतां तेषां यथालन्दिकानामेते-वक्ष्यमाणा दोषाः, तथाहि-वंदमा Jain Educat onal For Private Personal Use Only H -- w .jainelibrary.org Page #342 -------------------------------------------------------------------------- ________________ प्रव० सा रोद्धारे तत्त्वज्ञानवि० ॥ १७४ ॥ Jain Education नेषु गच्छवासिषु साधुषु अवन्दमानेषु च कल्पस्थितेषु लोकमध्ये परिवादो - निन्दा भवति, तथाहि--यथालन्दिकानां कल्पस्थित्यैव आचार्य मुक्तवा अन्यस्य साधोः प्रणामं कर्तुं न कल्पते, गच्छसाधवश्च महान्तोऽपि तान् वन्दन्ते, ते पुनर्न प्रतिवन्दन्ते, ततो लोको वदेद् यथा दुष्टशीला एते येन अन्यान् साधून् वन्दमानानपि न व्याहरन्ति न वन्दन्ते वा गच्छसम्बन्धिसाधूनां वा उपरि भ्रष्टत्वाशङ्का भवेत्, अवश्यमेते दुःशीला निर्गुणाश्च येन न वन्दन्ते, आत्मार्थिका वा एते येन अप्रतिवन्दमानानपि वन्दन्ते इति । अथ यदि जङ्घावलक्षीणतया तत्सकाशं गन्तुं न तरेत्-यदि न शक्नुयादाचार्यस्तदा एति-आगच्छति, केत्याह- अन्तरपल्लीं- मूलक्षेत्रात्सार्धद्विगव्यूतस्थं ग्रामविशेषं यद्वा प्रतिवृषभप्रामान्-मूलक्षेत्राद् द्विगव्यूतस्थान् मिक्षाचर्यामामान् अथवा बहिर्मूलक्षेत्रात् मूलक्षेत्र एव वा अन्यवसतिं वाशब्दान्मूलवसतिमिति, इयमत्र भावना-यद्याचार्यो यथालन्दिकसमीपे गन्तुं न शक्नोति तदा यस्तेषां यथालन्दिकानां मध्ये धारणाकुशलः सोऽन्तरपट्टीमागच्छति, आचार्यस्तु तत्र गत्वाऽर्थ कथयति, अत्र पुनः साधुसङ्घाटको मूलक्षेत्राद्भक्तं पानं च गृहीत्वा भाचार्याय ददाति, स्वयं चाचार्य: सन्ध्यासमये मूलक्षेत्रमायाति, अथान्तरपल्लीमागन्तुं न शक्नोति तदा अन्तरपल्लीप्रतिवृषभग्रामयोरन्तराले गत्वाऽर्थ कथयति, तत्रापि गन्तुं शक्तयभावे प्रतिवृषभप्रामे, तत्रापि गन्तुमशक्तौ प्रतिवृषभप्राममूलक्षेत्रयोरन्तराले, तत्रापि गन्तुमसामर्थ्ये मूलक्षेत्रस्यैव बहिविजने प्रदेशे, अथ तत्रापि गन्तुमसमर्थस्तदा मूलक्षेत्रमध्य एवान्यस्यां वसतौ गत्वा तत्रापि गमनशक्त्यभावे मूलवसतावेव प्रच्छनं भचार्यस्तस्मै यथालन्दिकायार्थशेषं प्रयच्छतीति, उक्तं च कल्पचूण - "आयरिए सुत्तपोरिसिं अत्थपोरिसिं च गच्छे ठियाणं दारं अहालंदियाणं सगासं गन्तुं अत्थं सारेइ, अह न तरह दोवि पोरिसीओ दाडं गन्तुं तो सुत्तपोरिसिं दार्ड वच्चइ, अत्थपोरिसिं च सीसेणं दवावेइ, अथ सुत्तपोरिसिंपि दाउँ गन्तुं न तरह तो दोवि पोरिसीओ सीसेणं दवावेइ, अप्पणा अहालंदिए वाएइ, जइ न सकेइ आय Sk ७० यथालन्दिकाः गा. ६११६२२ ॥ २७४ ॥ jainelibrary.org Page #343 -------------------------------------------------------------------------- ________________ Jain Education रिलो खेतबहिं अहालंदियसगासं गन्तुं ताहे जो तेसिं अहालंदियाणं धारणाकुसलो सो अंतरपलि आसन्नखेत्तबहिं एइ, आयरिया तत्थ गन्तुं अत्थं कहिंति, एत्थ पुण संघाडो भत्तपाणं गहाय आयरियस्स नेइ, गुरू य वेयालियं पडिएइत्ति, एवंपि असमत्थे गुरू अंतरपल्लि - याए पडिवसभगामस्स य अंतरा वाएइत्ति, असइ पडिवसभे वाएइ, असइ पडिवसभस्स वसभगामस्स य अंतरा वाएइ, असइ वसभ गामस्स बहियाए वाएइ, अतरंते सग्गामे अन्नाए वसहीए, अतरंते एक्कवसहीए, तीए च अपरिभोगे ओवासे वाएइ" इत्यादि, 'तीए च अपरिभोगे'त्ति तस्यां च -मूलवसतावपरिभोगे तथाविधजनानाकीर्णस्थाने तेभ्योऽर्थशेषं प्रयच्छतीति योगः, तत्र च ये गच्छसाधवो महान्तोऽपि ते यथालन्दिकं वन्दन्ते स पुनर्यथालन्दिकस्तान वन्दत इति, एवं तमर्थशेषं गृहीत्वा ततः परं निष्ठितप्रयोजनत्वाद्गच्छे अप्रतिबद्धाः सन्तो यथालन्दिकाः स्वेच्छया-स्वकल्पानुरूपं विहरन्ति - निजकल्पं परिपालयन्त इति ।। ६१९ ।। ६२० ।। ६२१ ॥ ६२२ ॥ अथ जिनकल्पिकस्थ विरकल्पिकभेदभिन्नानां परस्परं विशेषमाह - जिणकप्पियावि तहियं किंचि तिमिच्छंपि ते न कारेंति । निप्पडिकम्मसरीरा अवि अच्छिमलंपि न वणिति ॥ ६२३ ॥ थेराणं नाणत्तं अतरंतं अप्पिनंति गच्छस्स । तेऽवि य से फासुएणं करेंति सव्वंपि परिकम्मं ॥ ६२४ || एक्केकपडिग्गहगा सप्पाउरणा भवंति थेरा उ । जे पुण सिं जिणकप्पे भयएसिं वत्थपायाई ॥ ६२५ || गणमाणओ जहण्णा तिण्णि गणा सयग्गसो य उ कोसा । पुरिसपमाणे पनरस सहस्तसो चेव उक्कोसा ।। ६२६ || पडिवज्ञमाणगा वा एकाद हवे jainelibrary.org Page #344 -------------------------------------------------------------------------- ________________ R प्रव० सा रोद्धारे तत्त्वज्ञा नवि० ॥१७५॥ OSHOLESTORE ज ऊणपक्खेवे । होति जहण्णा एए सयग्गसो चेव उक्कोसा ॥ ६२७ ॥ पुवपडिवनगाणवि उक्को- ७०परिहासजहण्णसो परीमाणं । कोडिपुरत्तं भणियं होइ अहालंदियाणं तु ॥ ६२८॥ रिकाः जिनकल्पिकाश्च यथालन्दिकास्तदा-कल्पकाले मारणान्तिकेऽप्यातङ्के समुत्पन्ने न कामपि चिकित्सां ते कारयन्ति, यथाकल्पस्थितेः, गा. ६१९. अपिच निष्प्रतिकर्मशरीरा:-प्रतिकर्मरहित्तदेहास्ते भगवन्तः, तत आस्तां तावदन्यत्, अक्षिमलमपि नापनयन्त्यप्रमादातिशयादिति ६२८ ॥ ६२३ ॥ स्थविरकल्पिकयथालन्दिकानां जिनकल्पिकयथालन्दिकेभ्यो नानात्वं-भेदः, यथा अशक्नुवन्तं व्याधिबाधितं सन्तं स्वसाधु-IA मर्पयन्ति गच्छस्य-गच्छवासिसाधुसमूहस्य, स्वकीयपञ्चकगणपरिपूरणार्थ च तस्य स्थाने विशिष्टधृतिसंहननादिसमन्वितमन्यं मुनिं स्वकल्पे प्रवेशयन्ति, तेऽपि च गच्छवासिनः साधवः 'सेत्ति तस्याशक्नुवतः प्रासुकेन-निरवद्येनानपानादिना कुर्वन्ति सर्वमपि परिकर्मप्रतिजागरणमिति ।। ६२४ ॥ किञ्च-स्थविराः-स्थविरकल्पिकयथालन्दिका अवश्यमेव एकैकपतद्ग्रहकाः-प्रत्येकमेकैकपतप्रधारिणः तथा सप्रावरणाश्च भवन्ति, ये पुनरेषां-यथालन्दिकानां मध्ये जिनकल्पे भविष्यन्ति जिनकल्पिकयथालन्दिका इत्यर्थः भाज्ये तेषां वस्त्रपात्रे-सप्रावरणाप्रावरणपतग्रहधारिपाणिपात्रभेदभिन्ना भाविजिनकल्पापेक्षया केषाच्चिद्वस्त्रपात्रलक्षणमुपकरणं भवति केषांचिच्च नेत्यर्थः ॥ ६२५ ॥ अथ सामान्येन यथालन्दिकप्रमाणमाह-गणमानतो-गणमाश्रित्य जघन्यतस्त्रयो गणाः प्रतिपद्यमानका भवन्ति, शताप्रशश्च | -शतपृथक्त्वमुत्कृष्टतो गणमानं, पुरुषप्रमाणं त्वेतेषां प्रतिपद्यमानकानां जघन्यतः पञ्चदश, पञ्चको हि गणोऽमुं कल्पं प्रतिपद्यते गणाश्च ॥१७५॥ जघन्यतस्त्रयः ततः पञ्च त्रिमिर्गुणिताः पञ्चदश, उत्कृष्टतः पुनः पुरुषप्रमाणं सहस्रशः-सहस्रपृथक्त्वं ॥ ६२६ ॥ पुरुषप्रमाणमेवाश्रित्य पुनर्विशेषमाह-प्रतिपद्यमानका एते जघन्यत एकादयो वा भवेयुः न्यूनप्रक्षेपे सति, यथालन्दिककल्पे हि पञ्चमुनिमयो गच्छः, तत्र च For Private Personal Use Only Thainelibrary.org Page #345 -------------------------------------------------------------------------- ________________ Jain Educatio | यदा ग्लानत्वादिकारणवशतो गच्छसमर्पणादिना तेषां न्यूनता भवति तदैकादिकः साधुस्तं कल्पं प्रवेश्यते येन पञ्चको गच्छो भवति, | एवं जघन्या एते प्रतिपद्यमानकाः, तथा शताग्रश उत्कृष्टाः प्रतिपद्यमानका एवेति ॥ ६२७ ॥ पूर्वप्रतिपन्नानामपि सामान्येनोत्कृष्टतो 'जघन्यतश्च परिमाणं कोटिपृथक्त्वं भणितं भवति यथालन्दिकानां उक्तं च कल्पचूण - " पडिवजमाणगा जहणेणं तिन्नि गणा उक्कोसेणं सयपुहुत्तं, पुरिसपमाणेणं पडिवज्जमाणगा जहणणेणं पन्नरस पुरिसा, उक्कोसेणं सहस्सपुहुत्तं, पुव्वपडिवन्नगाणं जहणणेणं कोडिपुहुत्तं, | उक्कोसेणवि कोडिपुहुत्त" मिति, केवलं जघन्यादुत्कृष्टं विशिष्टतरं ज्ञेयमिति ७७ ।। ६२८ ।। इदानीं 'निज्जामयाण अडयाल 'त्ति एकस| प्ततितमं द्वारमाह उत १ दार २ संधार ३ कहग ४ वाईय ५ अग्गदारंमि ६ । भत्ते ७ पाण ८ वियारे ९-१० कहग ११ दिसा जे समत्था य १२ ॥ ६२९ ॥ एएसिं तु पयाणं चउक्कगेणं गुणिजमाणाणं । निजामयाण संखा होइ जहासमयनिट्ठिा ॥ ६३० ॥ उवत्तंति परावत्तयंति पडिवण्णअणसणं चउरो १ । तह चउरो अब्भंतर दुवारमूलंमि चिति २ ॥ ६३१ ॥ संधारयसंथरया चउरो ३ चउरो कर्हिति धम्मं से ४ | चउरो य वाइणो ५ अग्गदारमूले मुणिचक्कं ६ ॥ ६३२ ॥ चउरो भत्तं ७ चउरो य पाणियं तदुचियं निहालंति ८ । चउरो उच्चारं परिद्ववंति ९ चउरो य पासवणं १० ॥६३३॥ उरो बाहिं धम्मं कर्हिति ११ चउरो य चउसुविदिसासु । चिट्ठति १२ उवद्दवरक्खया सह Page #346 -------------------------------------------------------------------------- ________________ प्रव० सा रोद्धारे तत्त्वज्ञानवि० ॥१७६॥ स्सजोहिणो मुणिणो ॥६३४ ॥ ते सवाभावे ता कुजा एकेक्कगेण ऊणा जा । तप्पासहिय एगो ७१ निर्याजलाइअण्णेसओ बीओ ॥ ६३५॥ मकाः 'सव्वत्ते'त्यदिगाधाद्वयं, निर्यामका-ग्लानप्रतिचारिणः, ते च पार्श्वस्थावसन्नत्वादिदोषदुष्टा अगीतार्थाश्च न कर्तव्याः किन्तु कालौचित्येन | |गा.१२९गीतार्थतादिगुणयुक्ता विशेषतो वैयावृत्त्यकरणोद्यताः, एते च उत्कर्षतोऽष्टचत्वारिंशद्भवन्ति, तद्यथा-'उच्चत्त'त्ति उद्वर्तनादिशरीरपरिचेष्टाका- ६३५ |रिणः १ 'दार'त्ति अभ्यन्तरद्वारमूलस्थायिनः २ 'संथार'त्ति संस्तारककर्तारः ३ 'कहग'त्ति अनशनिनः पुरतो धर्मकथकाः ४ 'वाइय'त्ति वादिनः ५ 'अग्गदारंमि'त्ति अग्रद्वारमूलावस्थायकाः ६ 'भत्त'त्ति तदुचितभक्तानयनयोग्याः ७ 'पान'त्ति पानानयनयोग्याः ८ 'वियार'त्ति उच्चारप्रश्रवणयोर्ग्रहणं, ततः उच्चारपरिष्ठापकाः ९ प्रश्रवणपरिष्ठापकाश्च १० 'कहग'त्ति' बहिर्धर्मकथकाः ११ 'दिसा जे समत्था य'त्ति दिशासु पूर्वाद्यासु चतसृष्वपि ये समर्थाः-सहस्रयोधिप्रभृतयः १२ ॥ एएसिं तु पयाण'ति एतेषां पूर्वोक्तानां द्वादशानामपि पदानां प्रत्येकं साधुचतुष्टयसद्भावात् चतुष्ककेण गुण्यमानानां निर्यामकसङ्ख्या भवति यथा-येन प्रकारेण समये-सिद्धान्ते निर्दिष्टा-कथिता अष्टचत्वारिंशल्लक्षणेत्यर्थः, अन्ये तु उच्चारप्रश्रवणपरिष्ठापने मिलितेऽपि चतुरोऽभिधाय ततो दिक्षु प्रत्येकं द्वौ द्वावित्यष्टौ महायोधाग्मन्यन्ते इत्येवमष्टचत्वारिंशतं प्रतिपादयन्तीति ॥ ६२९-६३० ॥ अथ सूत्रकृदेवैतान् विवृणोति-'उवत्तंते'त्यादि गाथाचतुष्टयं, इह च उत्सर्गतस्तावदनशनिना स्वयमेवोद्वर्त्तनादि विधेयं, अथ न शक्नोति तदा तं प्रतिपन्नानशनं चत्वारः साधव उद्वर्तयन्ति परावर्त्तयन्ति च, उपलक्षणमेतत् , उत्थापनोपवेशनबहिर्निर्गमनान्तःप्रवेशनोपधिप्रत्युपेक्षणादिकमपि तदीयं परिकर्म त एव कुर्वन्ति, तथा ॥१७६॥ अभ्यन्तरद्वारमूले जनसम्मदरक्षणार्थ चत्वारः साधवस्तिष्ठन्ति, जनसम्म हि कदाचिदनशनिनोऽसमाधिरप्युत्पद्येत, तथा चत्वारस्तद-४ For Private & Personal use only Join Education a l W inelibrary.org Page #347 -------------------------------------------------------------------------- ________________ कानुकूलसुखस्पर्शाद्युपेतं समाधिसंवर्धनाय संस्तारकमास्तृणन्ति, तथा चत्वारः साधवो विशिष्टदेशनालब्धिसम्पन्नाः सततं कथयन्ति 'से तस्य विदितवस्तुतत्त्वस्यापि संवेगसमुल्लासकं धर्म, तथा तस्यानश निनः प्रभावनामतिशायिनी श्रावकलोकैः क्रियमाणां दृष्ट्वा केचिद् दुरात्मानस्तामसहमानाः सर्वज्ञमतनिराकरणाय वाददानायोपतिष्ठन्ते ततस्तेषां तिरस्करणाय वादिनो-वावदूकाश्चत्वारः प्रमाणप्रवीणाः प्रगु-IM णीभूतास्तिष्ठन्ति, तथाऽप्रद्वारमूले प्रत्यनीकादिप्रवेशरक्षार्थ मुनिचतुष्क-चत्वारः साधवः सामोपेतास्तिष्ठन्ति, तथा प्रत्याख्यातेऽप्याहारे परीषहपीडितो यद्यसौ कथमप्याहारमभिलषति तदा मा कथञ्चिदसौ प्रत्यनीकदेवताधिष्ठितो याचते इति परीक्षार्थ प्रथमतस्तावत्पृच्छयते यथा-कस्त्वं गीतार्थो वा अगीतार्थो वा प्रतिपन्नाशन एवमेव वा? इदानी दिनं वर्तते रात्रिवेत्यादि, एवं च पृष्टे यद्यसौ प्रस्तुतं वक्ति | DIL तदा ज्ञायते न देवताधिष्ठितः किन्तु परीषहपीडित इति ज्ञात्वा समाधिसम्पादनाय किञ्चिदाहारो दीयते, ततस्तद्बुलेन परीषहान् परिभूय प्रस्तुतपारगामी भवति, अथ वेदनार्दित आहारं न करोति तदाऽऽर्तध्यानोपगतस्तिर्यक्षु भवनपतिव्यन्तरेषु वा समुत्पद्येत, प्रत्यनीकेषु च भवनपतिव्यन्तरेषूत्पन्नः कोपवशात्कदाचित्पाश्चात्ययतीनामुपद्रवमपि कुर्यादिति ततश्चत्वारो मुनयस्तस्यानशनिन उचितं-योग्य आहारं 'निभालयन्ति' गवेषयन्ति, तथा चत्वारो देहदाहाद्युपशमसमर्थ पानीयमन्वेषयन्ति, तथा चत्वार उच्चार-पुरीषं परिष्ठापयन्ति-परित्यजन्ति, तथा चत्वारः प्रश्रवणं-मूत्रं परिष्ठापयन्ति, तथा चत्वारो बहिर्भागे जनानां पुरतश्चेतश्चमत्कारकारिणं मनोहारिणं धर्म कथयन्ति, तथा चत्वारश्चतसृष्वपि दिक्षु क्षुद्रोपद्रवरक्षकाः सहस्रयोधिनो-महामल्ला मुनयस्तिष्ठन्ति, क्षुद्रोपद्रवनिवारणार्थमेकैकश्चतसृष्वपि दिक्षु तिष्ठ-10 तीत्यर्थः ॥ ६३१-६३२-६३३-६३४ ॥ अथैते परिपूर्णा यदा न प्राप्यन्ते तदा किमित्याह-ते-निर्यामकाः सर्वेषामष्टचत्वारिंशत्सङ्ख्यानामभावे एकैकहान्या तावत्कार्या यावजघन्यतोऽवश्यं द्वौ निर्यामको, तत्रैकस्तत्पार्श्वस्थितः-तस्य-प्रतिपन्नानशनस्य सर्वदैव ॐॐॐ*** १२-६३३-६३४ ॥ अर्थते पारणा महामला सुनयस्तिष्ठन्ति, क्षुद्रोपद्रवनिवारणा मनोहारिणं धर्म कथयन्ति, 2 Jain Educa t ion For Private & Personel Use Only vow.jainelibrary.org Page #348 -------------------------------------------------------------------------- ________________ प्रव० सा रोद्धारे ७२ महाव| तभावना गा.६३४. तत्त्वज्ञानवि० ६४० ॥१७७॥ SANSACROCCASSES समीपावस्थायी, द्वितीयस्तु जलाद्यन्वेषको भक्तपानाद्यानयनार्थ पर्यटतीति, एकेन पुनर्निर्यामकेन न कर्तव्यैवानशनप्रतिपत्तिः, यदुक्तं'एगो जइ निजवगो अप्पा चत्तो परो पवयणं च । सेसाणमभावेऽवि हु ता बीओऽवस्स कायब्वो ॥ १॥ त्ति [ यद्यको निर्यामकस्तर्हि आत्मा त्यक्तः परः प्रवचनं च । तस्मात् शेषाणामभावेऽपि चावश्यं द्वितीयः कर्त्तव्यः (निर्यामकः) ॥१॥] ७१ ॥ ६३५॥ इदानीं 'पणवीसं भावणाओ' इति द्वासप्ततितमं द्वारमाह इरियासमिए सया जए १ उवेह भुंजेज व पाणभोयणं । आयाणनिक्खेवदुगुंछ ३ संजए समाहिए संजयए मणो ४ वई ५॥ ६३६ ॥ अहस्ससच्चे ६ अणुवीय भासए ७, जे कोह ८ लोह ९ भय १० मेव वजए । से दीहरायं समुपेहिया सया, मुणी हु मोसंपरिवजए सिया ॥ ६३७ । सयमेव उ उग्गहजायणे ११ घडे मइमं निसम्मा १२ सह भिक्खु उग्गहं १३ । अणुन्नविय भुंजीय पाणभोयणं १४ जाइत्ता साहम्मियाण उग्गहं १५ ॥ ६३८॥ आहारगुत्ते १६ अविभूसियप्पा १७ इत्थी न निज्झाय १८ न संथवेजा १९ । बुद्धे मुणी खुडुकहं न कुज्जा २० धम्मागुपेही संधए बंभचेरं ॥ ६३९ ॥ जे सद्द २१ रूव २२ रस २३ गंधमागए २४, फासे य संपप्प मणुण्णपावए २५ । गेहिं पओसं न करेज पंडिए, से होइ दंते विरए अकिंचणे ॥ ६४०॥ 'इरियासमिए' इत्यादि वृत्तपञ्चक, प्राणातिपातादिनिवृत्तिलक्षणमहाव्रतानां दावा॑पादनार्थ भाव्यन्ते-अभ्यस्यन्ते इति भावनाः, अनभ्यस्यमानामि वनाभिरनभ्यस्यमानविद्यावन्मलीमसीभवन्ति महाव्रतानीति, ताश्च प्रतिमहाव्रतं पञ्च पञ्च भवन्ति, तत्र प्रथममहाव्रतस्य ॥१७७॥ Jain Educatio RTrainelibrary.org n For Private al Personal Use Only Page #349 -------------------------------------------------------------------------- ________________ Jain Education ताः कथ्यन्ते, ईरणं इर्या - गमनं तत्र समितः- उपयुक्तः, असमितो हि प्राणिनो हिंस्यादिति प्रथमा भावना १ तथा सदा-सर्वकालं 'यतः' सम्यगुपयुक्तः सन् 'उवेह'त्ति अवलोक्य भुञ्जीत वाशब्दाद् गृहीत वा पानभोजनं, अयमर्थः - प्रतिगृहं पात्रमध्यपतितः पिण्डचक्षुराद्युपयुक्तेन तत्समुत्थागन्तुकसत्त्वरक्षणार्थं प्रत्यवेक्षणीयः आगत्य च वसतौ पुनः प्रकाशवति प्रदेशे स्थित्वा सुप्रत्यवेक्षितं पानभोजनं विधाय प्रकाशप्रदेशावस्थितेन भोक्तव्यं, अनवलोक्य भुञ्जानस्य हि प्राणिहिंसा सम्भवतीति द्वितीया, २ तथा 'आदाननिक्षेपौ' पात्रादेर्यहणमोक्षावागमप्रतिषिद्धी 'जुगुप्सति' न करोतीति आदाननिक्षेपजुगुप्सकः, आगमानुसारेण प्रत्यवेक्षणप्रमार्जनपूर्वमुपयुक्तः सन्नु| पधेरादाननिक्षेपौ करोतीत्यर्थः, अजुगुप्सको हि सत्त्वव्यापादनं विदध्यादिति तृतीया ३ तथा 'संयतः' साधुः 'समाहितः' समाधानपरः सन् 'संयतते' प्रवर्तयत्यदुष्टं मनो, दुष्टं हि मनः क्रियमाणं काय संलीनतादिकेऽपि सति कर्मबन्धाय सम्पद्यते श्रूयते हि प्रसन्नचन्द्रो राजर्षिर्मनोगुत्यभाविताऽहिंसाव्रतो हिंसामकुर्वन्नपि सप्तमनरक पृथ्वीयोग्यं कर्म निर्मितवानिति चतुर्थी ४ एवं वाचमप्यदुष्टां प्रवर्तयेत् दुष्टां (हि तां ) प्रवर्तयन् जीवान् विनाशयेदिति पञ्चमी ५, तत्त्वार्थे तु अस्याः स्थाने एषणासमितिलक्षणा भावना भणिता, इति प्रथमव्रतभावनाः पञ्च । अथ द्वितीयमहाव्रतभावना भण्यन्ते - अत्र अहास्यात्- हास्यपरिहारात् 'सत्यः' सत्यवाक्, हास्येन ह्यनृतमपि ब्रूयादिति प्रथमा १ तथा 'अनुविचिन्त्य' सम्यग्ज्ञानपूर्वकं पर्यालोच्य 'भाषको' वक्ता, अनालोचितभाषी हि कदाचिन्मृषाऽप्यभिदधीत, ततश्चात्मनो वैरपीडादयः सत्त्वोपघातश्च भवेदिति द्वितीया २ तथा यः क्रोधं लोभं भयमेव वा वर्जयेत्-परिहरेत् स एव मुनिर्दीर्घरात्रं - मोक्षं 'समुपेक्षिता' | सामीप्येन मोक्षावलोकनशीलः सन् 'सदा' सर्वकालं हु-निश्चयेन 'मोसं 'ति अनुस्वारस्यालाक्षणिकत्वान्मृषापरिवर्जकः 'सिया' स्यात्, अयमर्थ:- क्रोधपरवशो हि वक्ता स्वपरनिरपेक्षो यत्किश्चनभाषी मृषाऽपि भाषेत अतः क्रोधस्य निवृत्तिरनुत्पादो वा श्रेयानिति तृतीया jainelibrary.org Page #350 -------------------------------------------------------------------------- ________________ प्रव० सा- रोद्धारे तत्त्वज्ञानवि० तभावना गा. ६३६६४० ॥१७८॥ ३ तथा लोभामिभूतचित्तोऽप्यत्यर्थमर्थकाझ्या कूटसाक्षित्वादिना वितथभाषी भवति, अतः सत्यवतमनुपालयता लोभः प्रत्याख्येय इति || चतुर्थी ४ तथा भयातः निजप्राणादिरक्षणेच्छया सत्यवादितां व्यभिभरति ततो निर्भयवासनाऽऽधानमात्मनि विधेयमिति पञ्चमी ५ |इति द्वितीयमहावतभावनाः पञ्च । अथ तृतीयमहावतभावनाः प्रोच्यन्ते, तत्र स्वयमेव-आत्मनैव न तु परमुखेन साधुः प्रभु प्रभुस|न्दिष्टं वा सम्यक्परिज्ञाय अवग्रहस्य-देवेन्द्रराजगृहपतिशय्यातरसाधर्मिकभेदमिन्नस्य याचने-याञ्चायां प्रवर्तते, परमुखेन हि याचनेस्वामियाचने च परस्परविरोधेन च अकाण्डधाटनादयोऽदत्तपरिभोगादयश्च दोषा इति प्रथमा १ तथा तत्रैवानुज्ञापितावग्रहे तृणादिप्र-5 हणार्थ मतिमान घटेत-चेष्टेत निशम्य-आकावग्रहप्रदातुस्तृणाद्यनुज्ञावचनं, अन्यथा तददत्तं स्यादिति द्वितीया २ तथा 'सदा सर्वकालं भिक्षुरवग्रहं स्पष्टमर्यादया याचेत, अयमर्थः-सकृद्दत्तेऽपि स्वामिनाऽवग्रहे भूयो भूयोऽवग्रह याचनं कर्तव्यं, पूर्वलब्धेऽवग्रहे ग्लानाद्यवस्थायां मूत्रपुरीषोत्सर्गपात्रकरचरणप्रक्षालनस्थानानि दायकचित्तपीडापरिहारार्थ याचनीयानीति तृतीया ३ तथाऽनुज्ञाप्य गुरुमन्यं वा भुजीत पानभोजनं, अयमर्थः-सूत्रोक्तेन विधिना प्रासुकमेषणीयं लब्धमानीयालोचनापूर्व गुरवे निवेद्य गुरुणाऽनुज्ञातो मण्डल्यामेकको वाऽश्रीयात्, उपलक्षणमेतत् , अन्यदपि यत्किञ्चिदौधिकौपग्रहिकभेदमुपकरणं धर्मसाधनं तत्सर्व गुरुणाऽनुज्ञातमेव भोक्तव्यं अन्यथाऽदत्तमेव परिभुक्तं स्यादिति चतुर्थी ४ तथा समानो धर्मः सधर्मस्तेन चरन्तीति साधर्मिकाः-प्रतिपन्नैकशासनाः संविग्नाः साधवः, तेषां पूर्वपरिगृहीतक्षेत्राणामवग्रहं मासादिकालमानेन पञ्चक्रोशादिक्षेत्ररूपं याचित्वा स्थानादि कार्य, तदनुज्ञातं हि तत्र उपाश्रयादि समस्तं गृह्णीयात् , अन्यथा चौर्य स्यादिति पञ्चमी ५ एतास्तृतीयव्रतभावनाः पञ्च । इदानी चतुर्थव्रतभावनाः प्रतिपाद्यन्ते-तत्र आहारे गुप्तः स्यात् न पुनः स्निग्धमतिमात्रं भुजीत, यतो निरन्तरवृष्यस्निग्धमधुररसप्रीणितः प्रधानधातुपरिपोषणेन वेदोदयादब्रह्मापि सेवेत, अतिमात्राहारस्य तु ॥१७८॥ lain Education International For Private Personel Use Only Page #351 -------------------------------------------------------------------------- ________________ 5A5 % * ** न केवलं ब्रह्मावतविलोपविधायित्वाद्वर्जनं कायक्लेशकारित्वादपीति प्रथमा १ तथा अविभूषितात्मा-विभूषाविरहितः, देहलानविलेपनादिविविधविभूषानिरतो हि नितान्तमुद्रिक्तचित्ततया ब्रह्मविराधकः स्यादिति द्वितीया २ तथा स्त्रियं न निरीक्षेत, तव्यतिरेकात्तदङ्गान्यपि * वदनस्तनप्रभृतीनि सस्पृहं न प्रेक्षेत, निरन्तरमनुपमवनितावयवविलोकने हि ब्रह्मबाधासम्भव इति तृतीया ३ तथा स्त्रियं न संस्तुवीत-1 स्त्रीमिः सह परिचयं न कुर्यात् तत्संसक्तवसतितदुपभुक्तशयनासनादिसेवनेन, अन्यथा ब्रह्मवतभङ्गः स्यादिति चतुर्थी ४ तथा बुद्धः-अवगततत्त्वो मुनिः क्षुद्रां-अप्रशस्यां ब्रह्मचर्यप्रस्तावात् स्त्रीविषयां कथां न कुर्यात् , तत्कथाऽऽसक्तस्य हि मानसोन्मादः सम्पद्येत इति पञ्चमी ५ एताभिः पञ्चभिर्भावनामि वितान्तःकरणो धर्मानुप्रेक्षी-धर्मसेवनतत्परःसाधुः सन्धत्ते-सम्यक्पुष्टिं नयति ब्रह्मचर्यमिति चतुर्थमहाव्रतभावनाः । अथ पञ्चमवतभावना निगद्यन्ते-तत्र यः साधुः शब्दरूपरसगन्धान् आगतान-इन्द्रियविषयीभूतान् , मकारोऽयमलाक्षणिकः, स्पर्शाश्च सम्प्राप्य-समासाद्य मनोज्ञान्-मनोहारिणः पापकान्-विरूपान् इष्टाननिष्टांश्चेत्यर्थः, गृद्धि-अभिष्वङ्गलक्षणां प्रद्वेषं च-अप्रीतिलक्षणं यथाक्रमं न कुर्यात् पण्डितो-विदिततत्त्वः सन् स दान्तो जितेन्द्रियो विरत:-सर्वसावद्ययोगेभ्यो भवत्यकिञ्चन:-किश्चन बाह्याभ्यन्तरपरिग्रहभूतं नास्यास्तीतिव्युत्पत्त्या परिग्रहविरतिव्रतवानित्यर्थः, अन्यथा शब्दादिषु मूर्छादिसद्भावात् पञ्चमव्रतविराधना स्यादिति पञ्चसु विषयेष्वभिष्वङ्गप्रद्वेषवर्जनात् पञ्चमव्रतस्य पञ्च भावनाः, मिलितास्तु पञ्चविंशतिरिति, एताश्च समवायाङ्गतत्त्वार्थादिषु किञ्चिदन्यथाऽपि दृश्यन्ते इति ॥ ६३६ ॥ ६३७ ॥ ६३८ ॥ ६३९ ॥ ६४० ॥७२॥ इदानीं 'असुहाओ पणवीसं'ति त्रिसप्ततितमं द्वारमाह कंदप्पदेव १ किविस २ अभिओगा ३ आसुरी ४ य सम्मोहा ५ । एसा हु अप्पसत्था पंचविहा ** PRAKAR Jain Eduetan w ainelibrary.org Page #352 -------------------------------------------------------------------------- ________________ प्रव० सा रोद्धारे तत्वज्ञानवि० ७३ अशुभभावना गा. ६४१ ॥१७॥ भावणा तत्थ ॥ ६४१॥ कंदप्पे १ कुक्कुइए २ दोसीलत्ते य ३ हासकरणे ४ य । परविम्हियजणणेऽविय ५ कंदप्पोऽणेगहा तह य॥ ६४२ ॥ सुयनाण १ केवलीणं २ धम्मायरियाण ३ संघ ४ साहूणं । माई अवण्णवाई किविसियं भावणं कुणइ ।। ६४३॥ कोउय १ भूईकम्मे २ पसिणेहिं ३ तह य पसिणपसिणेहिं ४ । तहय निमित्तेणं ५ चिय पंचवियप्पा भवे सा य ॥ ६४४ ॥ सह विग्गहसीलतं १ संसत्ततवो २निमित्तकहणं च ३। निक्किवयाविय ४ अवरा पंचमगं निरणुकंपत्तं ५॥ ६४५ ॥ उम्मग्गदेसणा १ मग्गदूसणं २ मग्गविपडिवित्ती य३ । मोहो य ४ मोह जणणं ५ एवं सा हवह पंचविहा ॥ ६४६॥ __ कन्दर्पः-कामस्तत्प्रधाना निरन्तरं नर्मादिनिरततया विटप्राया देवविशेषाः कन्दर्पास्तेषामियं कान्दी, एवं देवानां मध्ये किल्बिषा:पापा अत एवास्पृश्यादिधर्मका देवाश्च ते किल्विषाश्चेति वा देवकिल्विषास्तेषामियं किल्विषी, आ-समन्तात् आभिमुख्येन युज्यन्ते-प्रेष्यकमणि व्यापार्यन्ते इत्याभियोग्याः-किङ्करस्थानीया देवविशेषास्तेषामियमाभियोगी,असुरा-भुवनवासिदेवविशेषास्तेषामियमासुरी, संमुह्यन्तीति सम्मोहा-मूढात्मानो देवविशेषास्तेषामियं सम्मोही, एषा हु-स्फुटं 'पञ्चविधा' पञ्चप्रकारा 'अप्रशस्ता' सङ्केिष्टा भावना तत्तत्स्वभावाभ्यासरूपा भणितेति शेषः, आसां च मध्ये संयतोऽपि सन् यो यस्यां भावनायां वर्तते कथञ्चिद्भावमान्द्यात् स तद्विधेष्वेव-कन्द-117 पादिप्रकारेषु देवेषु गच्छति चारित्रलेशप्रभावात् , उक्तं च-'जो संजओऽवि एयासु अप्पसत्थासु वट्टइ कहिंचि । सो तविहेसु गच्छइ ॥४ सुरेसु भइओ चरणहीणो॥१॥' [यः संयतोऽपि एतासु अप्रशस्तासु वर्तते कथंचित् स तद्विधेषु गच्छति सुरेषु भक्तश्चरणहीनः॥१॥] अत्र ॥१७९॥ Jain Educational sold R ainelibrary.org Page #353 -------------------------------------------------------------------------- ________________ Jain Education 'भइओ चरणहीणो 'ति यः पुनः सर्वथापि चारित्ररहितः सभाज्यो - विकल्पनीयः, कदाचित्तद्विधेष्वेव सुरेषूत्पद्यते कदाचिच नारकतिर्यक्कुमानुषे| ष्विति ॥ ६४१ ॥ एताश्च पञ्चापि भावनाः प्रत्येकं पञ्भ्वविधाः, तत्र प्रथमं पञ्चविधां कन्दर्पभावनामाह - 'कंदप्पे त्यादि, कन्दर्पे कौकुच्ये दुःशीलत्वे हास्यकारणे परविस्मयजननेऽपि च विषये भवति कन्दर्प :- कन्दर्पविषया भावना कान्दर्पिकी इत्यर्थः, 'अनेक विधा' पश्वप्रकारा, तत्र उच्चैःस्वरेण हसनं तथा परस्परं परिहासः तथा गुर्वादिनाऽपि सह निष्ठुरवक्रोक्त्यादयः स्वेच्छालापाः तथा कामकथाकथनं तथा एवं चैवं च कुर्विति विधानद्वारेण कामोपदेशः तथा कामविषया प्रशंसा च कन्दर्पशब्देनोच्यते, तदुक्तम् — ' कहकहकहस्स हसणं कंदप्पो अणिहुया य संलावा । कंदप्पकहाकहणं कंदप्पुवएस संसा य ॥ १ ॥” [ कहकहकहेति हसनं कन्दर्पः अनिभृताञ्च संलापाः । कन्दर्पकथाकथनं कन्दर्पोपदेशः कन्दर्पप्रशंसा च ॥१॥ ] तथा कुकुचो - भाण्डचेष्टा तस्य भावः कौकुच्यं तद् द्वेधा - कायकौकुन्यं वाक्कौकुच्यं च तत्र कायकौकुच्यं यत्स्वयमहसन्नेव भ्रूनयनादिभिर्देहावयवैर्हासकारकैस्तथा तथा चेष्ठां करोति यथा परो हसतीति, यदुक्तम्- 'भुमनयणवयणदसणच्छएहिं करचरणकण्णमाईहिं । तं तं करेइ जह हस्सए परो अत्तणा अहसं ॥ १ ॥” [ नयनवदनदशनच्छदेन करचरणकर्णा| दिभिः । तत्तत् करोति यथा परो हसति आत्मनाऽहसन् ॥ १ ॥] वाक्कौकुच्यं तु यत्परिहासप्रधानैस्तैस्तैर्वचन जातैर्विविधजीवविरुतैर्मु- + खातोयवादितया च परं हासयतीति, यदुक्तम् - "वाया कुक्कुइओ पुण तं जंपइ जेण हस्सए अन्नो । नाणाविहजीवरुए कुम्बइ मुहतूरए चैव ॥ १ ॥” [ वाकौत्कुचिकः पुनस्तत् जल्पति येन हसति अन्यः । नानाविधजीवरुतानि मुखतूर्यमेव च करोति ॥ १ ॥ ] तथा दुष्टं शीलं - स्वभावो यस्य स दुःशीलः तद्भावो दुःशीलत्वं, तत्र यत्सम्भ्रमावेशवशादपर्यालोच्य द्रुतं द्रुतं भाषते यच्च शरत्काले दर्पोर प्रधानबलीवई इव द्रुतं द्रुतं गच्छति यच्च सर्वत्रासमीक्षितं कार्य द्रुतं द्रुतं करोति यश्च स्वभावस्थितोऽपि तीत्रोद्रेकवशाद्दर्पेण स्फुटतीव w.jainelibrary.org Page #354 -------------------------------------------------------------------------- ________________ P प्रव० सारोद्धारे तत्त्वज्ञानवि० RAD ॥१८ ॥ स्फुटति च एतद् दुःशीलत्वं, यदुक्तम्-भासइ दुर्य दुयं गच्छए य दरिओव्व गोव सो सरए । सव्वदुयहुयकारी फुट्टइ व ठिओवि ७३ अशुभदप्पेणं ॥१॥" [भाषते द्रुतं द्रुतं गच्छति च दृप्तो गौरिव शरदि । सर्वद्रुतद्रुतकारी स्थितोऽपि दर्पण स्फुटतीव ॥ १॥] तथा| भावनाः भाण्ड इव परेषां छिद्राणि-विरूपवेषभाषाविषयाणि निरन्तरमन्वेषयन् विचित्रैस्तादृशैरेव वेषवचनैर्यद् द्रष्टुणामात्मनश्च हासं जनयति गा. ६४१ तद् हास्यकारणं, यदुक्तम्-"वेसवयणेहिं हास जणयंतो अप्पणो परेसिं च । अह हासणोत्ति भन्नइ घयणोव्व छले नियच्छन्तो ॥१॥"ता [ वेषवचनाभ्यां हास्यमात्मनः परेषां च जनयन् । अथ हास्यकारक इति भण्यते भाण्ड इव छलं पश्यन् ॥ १ ॥] 'घयणो'त्ति भाण्डः, तथा इन्द्रजालप्रभृतिभिः कुतूहलैः प्रहेलिकाकुहेटिकादिमिश्च तथाविधग्राम्यलोकप्रसिद्धैर्यात्स्वयमविस्मयमानो बालिशप्रायस्य जनस्य मनोविभ्रममुत्पादयति तत्परविस्मयजननं, यदुक्तम्-"सुरजालमाइएहिं तु विम्हयं कुणइ तविहजणस्स । तेसु न विम्हयइ सयं आहट्टकुहेडएहिं च ॥१॥" [तद्विधजनस्येन्द्रजालादिभिर्विस्मयं करोति । तः न स्वयं विस्मयते प्रहेलिकाकुहेडकैः ॥ १॥] अत्र 'आहट्ट'त्तिप्रहेलिका कुहेडकः-आमाणकप्रायः प्रसिद्ध एव ॥ ६४२ ॥ अथ देवकिल्बिषीं भावनां पञ्चविधामाह-'सुये'त्यादि, श्रुतज्ञानस्य-द्वादशाङ्गी-1 रूपस्य केवलिना-केवलज्ञानवता धर्माचार्याणां-धर्मोपदेष्टणां सङ्घस्य-साधुसाध्वीश्रावकश्राविकासमुदायरूपस्य साधूनां-यतीनां अवर्णवादी मायी च-खशक्तिनिगृहनादिना मायावान् देवकिल्विषीं भावनां करोति, तत्र अवर्ण:-अश्लाघा असद्दोषोद्घट्टनमितियावत् , स चैवं श्रुतज्ञानस्य-पृथिव्यादयः कायाः षड्जीवनिकायामपि व्यावर्ण्यन्ते शस्त्रपरिज्ञाध्ययनादिष्वपि बहुशस्त एव, एवं व्रतान्यपि-प्राणातिपातनिवृत्त्यादीनि तान्येव पुनः पुनस्तेषु तेषु सूत्रेषु प्रतिपाद्यन्ते, तथा त एव प्रमादा-मद्यादयः अप्रमादाश्व-तद्विपक्षभूता भूयो ॥१८॥ भूयश्च तत्र तत्र कथ्यन्ते, न पुनरधिकं किञ्चिद्पीति पुनरुक्तदोषः, अन्यच मोक्षार्थ घटयितव्यमितिकृत्वा किं सूत्रे सूर्यप्रज्ञत्यादिना %* Jain Educationrnetri For Private Personel Use Only D ainelibrary.org Page #355 -------------------------------------------------------------------------- ________________ प्र. सा. ३१ Jain Education ज्योतिःशास्त्रेण ?, तथा मोक्षार्थमभ्युद्यतानां यतीनां किं योनिप्राभृतोपनिबन्धेन ?, भवहेतुत्वाज्ज्योतिषयोनिप्राभृतप्रभृतीनामिति, उक्तं च - " काया क्या य तेच्चिय ते चैव पमाय अप्पमाया य । मोक्खाहिगारियाणं जोइसजोणीहिं किं कज्जं ? || १ ||" [ कायाः व्रतानि च तान्येव त एव प्रमादा अप्रमादाश्च । मोक्षाधिकारिणां ज्योतिषयोनिभिः किं कार्यम् ? ॥ १ ॥ ] केवलिनामवर्णवादो यथा-किमेषां ज्ञानदर्शनोपयोगौ क्रमेण भवत उत युगपत् ?, तत्र यदि क्रमेणेति पक्षः कक्षीक्रियते तदा ज्ञानकाले न दर्शनं दर्शनकाले च न ज्ञानमिति परस्परावरणतैव प्राप्ता, अथ युगपदिति द्वितीयः पक्षः सोऽप्ययुक्तः, यत एककालत्वाद् द्वयोरप्येकतापऽऽत्तिः प्राप्नोति, उक्तं च- "एग तरसमुप्पाए अन्नोऽन्नावरणया दुवेहंपि । केवल सणणाणाणमेगकाले य एगत्तं ॥ १ ॥ [ एकतरसमुत्पादे अन्योऽन्यावरणता द्वयोरपि | केवलज्ञानदर्शनयोः एककाले एकत्वं ॥ १ ॥ ] धर्माचार्याणामवर्णवादो यथा- न शोभनैतेषां जातिः नैते लोकव्यवहारकुशलाः न चैते औचित्यं विदन्तीत्यादि विविधं गुरून् प्रति भाषते, न चैतेषां विनयवृत्त्या वर्तते, तथा अहितरिछद्राण्यन्वेषयन् सर्वसमक्षं गुरूणामेवा - सतोऽपि दोषान् वदति, सर्वदैव च तेषां प्रतिकूलतामाचरतीति उक्तं च - "जचाईहिं अवण्णं विभासइ वट्टइ न यावि उववाए। अहिओ छिप्पेही पगासवाई अणणुकूलो || १ ||” [ जात्यादिभिरवर्णं विभाषते न चाप्युपपाते वर्त्तते । अहितश्छिद्रपेक्षी प्रकाशवाद्यननुकूलः ॥ १ ॥ ] सङ्घस्यावर्णवादो यथा - बहवश्व पशुशृगालादीनां सङ्घाः तत्कोऽयमिह सङ्घो भवतामाराध्य इत्यादि वदति, साधूनामवर्णवादो यथा - नामी साधवः परस्परमपि सहन्ते अत एव देशान्तरं परस्परस्पर्धया परिभ्रमन्ति अन्यथा एकत्रैव संहत्या तिष्ठेयुः, तथा मायावितया सर्वदैव लोकावर्जनाय मन्दगामिनः, महतोऽपि च प्रति प्रकृत्यैव निष्ठुराः, तदैव रुष्टास्तदैव तुष्टाच, तथा गृहिभ्यस्तैस्तैश्चादुवचनैरात्मानं रोचयन्ति, सर्वदा सर्ववस्तुसञ्चयपराव, उक्तं च - "अविसहणाऽतुरियगई अणाणुवित्तीय अवि गुरुपि । खणमित्तपी Page #356 -------------------------------------------------------------------------- ________________ प्रव० सा रोद्धारे तत्त्वज्ञानवि० ॥ १८१ ॥ Jain Education इरोसा गिहिवच्छलगा य संचइगा ॥ १ ॥” [ अविषहणा अत्वरितगतयः गुरूणामप्यननुवृत्तयः । क्षणमात्रप्रीतिरोषाः गृहिवत्सलकाच संचयिकाः ॥ १ ॥ ] अन्यैरप्युक्तं - "अनित्यताशब्दमुदाहरन्ति भग्नां च तुम्बीं परिशोचयन्ति । यथा तथाऽन्यं च विकत्थयन्ति, हरीतकीं नैव परित्यजन्ति ॥ १ ॥" अन्यत्र तु 'सव्वसाहूणं'ति पठित्वा 'मायी'ति भिन्नैव पञ्चमी भावना प्रतिपादिता, यथा - "गूहइ आयसहावं छायइ य गुणे परस्स संतेवि । चोरोव्व सब्वसंकी गूढायारो हवइ माई || १ || ” [ गूहते आत्मस्वभावं परस्य च सतोऽपि गुणान् आच्छादयति । चौर इव सर्वशङ्की गूढाचारो भवति मायी ॥ १ ॥ ] ॥ ६४३॥ अथ आभियोगीं भावनां पञ्चभेदामाह - 'कोउये 'त्यादि, अत्र सप्तमी तृतीयार्थे ततः कौतुकेन १ भूतिकर्मणा २ प्रश्नेन ३ प्रश्नाप्रश्नेन ४ निमित्तेन ५ च पञ्चविकल्पा-पश्चभेदा भवेत् सा च-आमियोगिकी भावना, तत्र बालादीनां रक्षादिकरणनिमित्तं स्नपनकरभ्रमणाभिमन्त्रणधुकरणधूपदानादि यत्क्रियते तत्कौतुकं उक्तं च|" विण्हवणहोमसिर परिरया य खारडहणाइं धूवे य । असरिसवेसग्गहणं अवतासणउच्छुभणबंधा ॥ १ ॥” [ अपि स्नपनहोमशिरः परिरयाश्च क्षारदहनानि धूपश्च । असदृशवेषग्रहणं अवत्रासनं क्षेपणं बन्धः ॥ १ ॥ ] तथा च सति शरीरभाण्डकरक्षार्थं भस्मसूत्रादिना यत्परिवेष्टनकरणं तद् भूतिकर्म, उक्तं च- "भूईए मट्टियाइ व सुत्तेण व होइ भूइकम्मं तु । वसहीसरीरभंडयरक्खा अभिओगमाईया ॥ १ ॥” [ भूत्या मृत्तिकया वा सूत्रेण वा भवति भूतिकर्म तु । वसतिशरीरभाण्डरक्षा अभियोगादिकाश्च ॥ १ ॥ ] तथा यत्परस्य पार्श्वे लाभालाभादि पृच्छयते स्वयं वा अङ्गुष्ठदर्पणखङ्गतोयादिषु दृश्यते स प्रश्नः उक्तं च - " पण्हो य होइ पसिणं जं पासइ वा सयं तु तं पसिणं । अंगुङ्कुचिट्ठपए दप्पणअसितोयकुड्डाई ॥ १ ॥” [ प्रश्नश्च भवति प्रच्छनं यत् पश्यति वा स्वयं तु स प्रश्नः । अङ्गुष्ठोच्छिष्टपदे दर्पणासितोयकुड्यादिषु ॥ १ ॥ ] तथा स्वप्ने स्वयं विद्यया कथितं घण्टिकाद्यवतीर्णदेवतया वा कथितं सत् यदन्यस्मै शुभाशुभ ७३ अशुभभावनाः गा. ६४१. ६४६ ॥ १८१ ॥ v.jainelibrary.org Page #357 -------------------------------------------------------------------------- ________________ Jain Education Int | जीवितमरणादि परिकथयति स प्रश्नाप्रश्नः उक्तं च - "पसिणापसिणं सुमिणे विज्जासिद्धं कहेइ अन्नस्स | अहवा आइंखणियाघंटियसिहं | परिकहेइ ॥ १ ॥” [ प्रश्नाप्रश्नः स्वप्ने विद्याशिष्टं अन्यस्मै कथयति । अथवा आखिंणिकाघण्टिकाशिष्टं परिकथयति ॥ १ ॥ ] तथा नि'मित्तं - अतीतानागतवर्तमानवस्तुपरिज्ञानहेतुर्ज्ञान विशेषः, उक्तं च- "तिविहं होइ निमित्तं तीयपडुप्पण्णऽनागयं चैव । तेण विणा उन नेयं नज्जइ तेणं निमित्तं तु ॥ १ ॥” [ त्रिविधं भवति निमित्तमतीतं वर्त्तमानमनागतं चैव । तेन विना तु न ज्ञेयं ज्ञायते तेन निमित्तं तु ॥ १ ॥ ] एतानि च कौतुकभूतिकर्मादीनि गौरवादिनिमित्तं कुर्वाणः साधुरभियोगनिर्वृत्तं कर्म बघ्नाति, अपवादपदेन तु गौरवरहितः सन्नतिशयज्ञाने सति निःस्पृहवृत्त्या यदा करोति तदाऽसौ आराधक एवं उच्यं च गोत्रं बनातीति तीर्थोन्नतिकरणात् उक्तं च- " एयाणि गारवट्ठा कुणमाणो आभियोगियं बंधे । बीयं गारवरहिओ कुब्बइ आराहगुचं च ॥ १॥" [ एतानि गौरवार्थं कुर्वन् आभियोगिकं बध्नाति | द्वितीयं पदं गौरवरहितः करोति आराधक उच्चैर्गोत्रं च ॥ १ ॥ ] ॥ ६४४ ॥ अथ आसुरी भावनां पञ्चभेदामाह - 'सई'त्यादि, सदा विग्रहशीलत्वं १ संसक्ततपः २ निमित्तकथनं च ३ निष्कृपताऽपि चापरा ४ पञ्च मकं च निरनुकम्पत्व ५ मिति, तत्र 'सदा' सर्वकालं 'विग्रहशीलत्वं' पश्चादननुतापितया क्षमणादावपि प्रसस्त्यप्राप्त्या च विरोधानुबन्धः, यदाह " निचं विग्गहसीलो काऊण य नाणुतप्पई पच्छा । न य खामिओ पसीयइ सपक्खपरपक्खओ वावि ॥ १ ॥” [ नित्यं विग्रहशीलः कृत्वा च पश्चान्नानुतप्यते न च क्षमितः प्रसीदति स्वपक्षपरपक्षतो वाऽपि ॥ १ ॥ ] तथा संसक्तस्य - आहारोपधिशय्यादिषु सदा प्रतिबद्धभावस्य आहाराद्यर्थमेव च तपः - अनशनादितपश्चरणं संसक्ततपः, यदाह - " आहारउवहि सेज्जासु जस्स भावो उ निश्वसंसत्तो । भावोवहओ कुणइ व तवोवहाणं तदट्ठाए ॥ १ ॥” [ आहारोपधिशय्यासु यस्य तु भावो नित्यं संसक्तः । उपहतभावो वा करोति तपउपधानं तदर्थाय ॥ १ ॥ ] तथा त्रैकालिकस्य लाभालाभ ainelibrary.org Page #358 -------------------------------------------------------------------------- ________________ प्रव० सा रोद्धारे तत्त्वज्ञानवि० भावनाः गा.६४१६४६ ॥१८२॥ सुखदुःखजीवितमरणविषयस्य निमित्तस्य कथनं-अभिमानाभिनिवेशाद्व्याकरणं, यदाह-"तिबिहनिमित्तं एकेक छव्विहं जं तु वन्नियं पुव्वं । अभिमाणाभिनिवेसा वागरियं आसुरं कुणइ ॥ १॥"[त्रिविधं निमित्तमेकैकं षड्डिधं यत्तु पूर्व वर्णितं । अभिमानादभिनिवेशाच्च | व्याकृतमासुरी करोति ॥ १॥] तथा स्थावरादिसत्त्वेष्वजीवप्रतिपत्त्या गतघृणः कार्यान्तरव्यासक्तः सन् गमनासनादि यः करोति कृत्वा च नानुतप्यते केनचिदुक्तः सन् स निष्कृपः तद्भावो निष्कृपता, यदाहुः-"चंकमणाईसु सत्तो सुनिक्किवो थावराइसत्तेसुं । काउं च नाणुतप्पइ एरिसओ निक्किवो होइ ॥ १॥" [चक्रमणादिषु सक्तः सुनिष्कृपः स्थावरादिसत्त्वेषु कृत्वा च नानुतप्यते ईदृशो निकृपो भवति ॥ १॥] तथा यः कृपापात्रं कुतश्चिद्धेतोः कम्पमानमपि परं दृष्ट्वा क्रूरतया कठिनभावः सन् नानुकम्पाभाग्भवति स निरनुकम्पः तस्य भावो निरनुकम्पत्वं, यदाह-"जो उ परं कंपंत दवण न कंपए कढिणभावो । एसो य निरणुकंपो पन्नत्तो वीयरागेहिं ॥१॥" [ यस्तु परं कम्पमानं दृष्ट्वा नानुकम्पते कठिनभावः । एष च निरनुकम्पः प्रज्ञप्तो वीतरागैः ॥१॥] ॥६४५।। अथ सांमोही भावनां पञ्चविधामाह-'उम्मग्गे'त्यादि, उन्मार्गदेशना १ मार्गदूषणं २ मार्गविप्रतिपत्तिः ३ मोहः ४ मोहजननं च ५ एवं सा सांमोही भावना भवति पञ्चविधा, तत्र पारमार्थिकानि ज्ञानादीन्यदूषयन्नेव तद्विपरीतं धर्ममार्ग यदुद्दिशति सा उन्मार्गदेशना, आह च-नामाणादि अदूसितो तब्विवरीयं तु उवदिसइ मग्गं । उम्मग्गदेसगो एस आयअहिओ परेसिं च ॥ १॥" [ज्ञानादि अदूषयन तद्विपरीतं तु देशयति मार्गम् । उन्मार्गदेशक एष आत्मनोऽहितः परेषां च ॥१॥] तथा पारमार्थिकं ज्ञानदर्शनचारित्रलक्षणं भावमार्ग तत्प्रतिपन्नांश्च साधून पण्डितमानी खमनीषानिर्मितर्जातिदूषणैर्यद् दूषयति तन्मार्गदूषणं, आह च-"नाणाइतिहामग्गं दूसइ जो जे य मग्गपडिवन्ना। अबुहो जाईए खलु भन्नइ सो मग्गदूसत्ति ॥१॥" [ज्ञानादिविधामार्ग दूषयति यः ये च मार्गप्रतिपन्नाः (तान् ) अबुधो जात्या | १८२॥ Jain EducationalMonal For Private Personal Use Only Page #359 -------------------------------------------------------------------------- ________________ Jain Education भणति स खलु मार्गदूषक इति भण्यते ॥ १ ॥ ] तथा तमेव ज्ञानादिमार्गमसदूषणैर्दूषयित्वा जमालिवद्देशत उन्मार्ग यत्प्रतिपद्यते सा मार्गविप्रतिपत्तिः, आह् च - " जो पुण तदेव मग्गं दूसित्ता अपंडिओ सतक्काए । उम्मग्गं पडिवज्जइ विप्पडिवण्णो स मग्गस्स ॥ १ ॥ " [ यः पुनस्तमेव मार्ग दूषयित्वाऽपण्डितः स्वतर्केण उन्मार्ग प्रतिपद्यते स मार्गात् विप्रतिपन्नः ॥ १ ॥ ] तथा निकाममुपहतमतिः सन्नतिगहनेषु ज्ञानादिविचारेषु यन्मुह्यति यश्च परतीर्थिक सम्बन्धिनीं नानाविधां समृद्धिमालोक्य मुह्यति स संमोहः, आह च-“ तह तह उवहयमइओ मुज्झइ नाणचरणंतरालेसु । इड्डीओ य बहुविहा दहुं जत्तो तओ मोहो || १ || ” [ तथा तथा उपहमतिकः ज्ञानचरणान्तरेषु मुह्यति बहुविधा ऋद्धीश्च दृष्ट्वा यतः ततो मोहः || १ || ] तथा स्वभावेन कपटेन वा दर्शनान्तरेषु परस्य मोहमुत्पादयति तन्मोहजननं, आह च - " जो पुण मोहेइ परं सब्भावेणं च कइयवेणं वा । संमोहभावणं सो पकरेइ अबोहिलाभाय ॥ १ ॥” [ यो मोह - यति पुनः परान् सद्भावेन कैतवेन वा स सम्मोहीभावनां प्रकरोति अबोधिलाभाय ॥ १ ॥ ] एताश्च पञ्चविंशतिरपि भावनाः सम्यक्चारित्रविघ्नविधायित्वादशुभा इति यतिभिः परिहर्तव्याः, यदुक्तम् - " एयाओ विसेसेणं परिहरइ चरणविग्घभूयाओ । एयनिरोहाउ चिय सम्मं चरपि पार्वति ॥ १ ॥” [ एता विशेषेण परिहरति चरणविघ्नभूताः । एतन्निरोधादेव सम्यक् चरणमपि प्राप्नुवन्ति ॥ १ ॥ ] त्ति ७३ ॥ ६४६ ॥ इदानीं 'संखा महवयाणं' ति चतुःसप्ततं द्वारमाह पंचवओ खलु धम्मो पुरिमस्स य पच्छिमस्स य जिणस्स । मज्झिमयाण जिणाणं चउधिहो होइ विन्नेओ ।। ६४७ ।। पञ्चतः खलु - प्राणातिपातमृषावादादत्तादानाब्रह्मपरिग्रहविरतिलक्षणपश्ञ्च महाव्रत एवं धर्मः - चारित्रधर्मः पूर्वस्य च - प्रथमस्य च w.jainelibrary.org Page #360 -------------------------------------------------------------------------- ________________ प्रव० सा रोद्धारे तत्त्वज्ञानवि० ॥ १८३ ॥ Jain Education ऋषभजिनस्य पश्चिमस्य च - चरमस्य वर्धमानजिनस्य मुनीनामिति शेषः, मध्यमकानां - अजितनाथादीनां पार्श्वनाथान्तानां द्वाविंशतेर्जिनानां सम्बन्धिसाधूनां चतुर्व्रतः - चतुर्यामो भवति विज्ञेयः, इह हि तत्तत्कालस्वभावादेव त्रिविधाः पुरुषा भवन्ति - ऋजुजडा वक्रजडा ऋजुप्रज्ञाश्च तत ऋजव :- शाठ्य रहितास्ते च ते जडाश्च तथाविधोहापोहव्यपोहादुक्तमात्रार्थप्राहिण ऋजुजडाः केऽपि प्रथमतीर्थकर - साधवः, ते च नटावलोकनज्ञातेन ज्ञातव्याः, तथाहि -किल केचित् प्रथमतीर्थकरसाधवो विचारगोचराचिरेण वसतावागताः, पृष्टाश्च गुरुमि: - किमिति भश्चिराद्यूयमागताः ?, ते च ऋजुत्वादवोचन् यथा नटं नृत्यन्तमालोकयन्तो वयमस्थाम, ततो गुरुस्तानन्वशात्-यदुत | रागादिनिबन्धनं नटनृत्तावलोकनं मा पुनर्भवन्तो व्यधुः, तेऽपि तथैव गुरूणां गिरं प्रतिपेदिरे, अपरेद्युश्च तथैव ते गुरुपृष्टा व्यजिज्ञपन्यथा नदीं नृत्यन्तीं पश्यन्तः स्थिताः, गुरुभिर्भणितं - ननु पूर्वमेव निषिद्धा यूयं, अथ ते ऋजुजडत्वादूचुः - नटनृत्तनिरीक्षणं भवद्भिः प्रत्यषिद्ध्यत न नदीनृत्तनिरीक्षणमिति, नटे हि निषिद्धे रागनिमित्तत्वान्नटी निषिद्धैवेति प्रत्येतुं तैर्न शकितमिति ते ऋजुजडाः, तथा वक्रजडा :- शठत्वमुग्धत्वधर्मद्वययुक्ताः केचिश्चरमतीर्थकर साधवः, तेऽप्येवमेव नददृष्टान्तेनावगन्तव्याः, नवरं ते तथैव गुरुभिर्निवारिताः पुनरन्यदा नटीनिरीक्षणं कृत्वा चिरादागताः पृष्टाश्च वक्रजडत्वादुदरबाधाद्यसदुत्तराणि वितेरुः, निर्बन्धेन च गुरुभिः पृष्टा अस्माभिर्नटी निरीक्षितेत्युक्तवन्तः, सुतरामुपालब्धाश्च सन्तो जडत्वात्कथितवन्तो-यथा नट एव न द्रष्टव्य इत्यस्माभिरधिगतमासीदिति, तथा आर्जवयुक्ताः प्रज्ञावन्तश्च ऋजुप्रज्ञा मध्यमद्वाविंशतिजिनसाधवो महाविदेहवतिनश्च तेऽपि तथैव नटोदाहरणादेव प्रतिपत्तव्याः, ते हि किल तथैव नटनिरीक्षणं प्रति प्रतिषिद्धाः प्राज्ञत्वात्स्वयं विमृश्य रागादिहेतुतया नटीनिरीक्षणमपि परिहृतवन्तः, ततश्च मध्यमजिनसाधव ऋ| जुत्वेन यथोपदिष्टानुपालनात् प्राज्ञत्वेनोपदेशमात्रादप्यशेषहेयार्थायूहनेन तत्परिहारसमर्थत्वाच्च सुखप्रतिबोध्याः, अतो न अपरिगृहीतायाः ७४ महात्रतसंख्या गा. ६४७ ॥ १८३ ॥ Jainelibrary.org Page #361 -------------------------------------------------------------------------- ________________ स्त्रियः परिभोगः स्यादिति परिग्रहविरमणेनैव मैथुनविरति प्रतिपद्यन्ते इत्यतस्तेषां परमार्थतः पञ्चयामोऽपि चतुर्यामः, प्रथमजिनसाधूनां तु ऋजुजडत्वेन बहुधा बहुभिश्चोपदेशैः समस्तहेयार्थज्ञानसम्भवात् चरमजिनसाधूनां च वक्रजडत्वात्तेन तेन व्याजेन हेयार्थसेवासम्भवात्परिग्रहबिरतिब्रतेनैव मैथुनविरतिव्रतं सगृहीतमिति न प्रतिपत्तिः ततः पञ्चयाम एव तेषां धर्म इति ७४ ।। ६४७ ॥ इदानी "किइकम्माण य दिणे संख'त्ति पञ्चसप्ततं द्वारमाह. चत्तारि पडिक्कमणे किहकम्मा तिणि हंति सज्झाए । पुचण्हे अवरण्हे किहकम्मा चउदस ह.. वंति ॥ ६४८॥ - चत्वारि प्रतिक्रमणे कृतिकर्माणि-वन्दनकानि भवन्ति, तत्र आलोचनवन्दनकं प्रथमं क्षामणकवन्दनकं द्वितीयं आचार्यप्रभृतिसर्वस-1 स्य क्षमणपूर्वमाश्रयणाय वन्दनकं तृतीयं प्रत्याख्यानवन्दनकं चतुर्थ, तथा स्वाध्याये त्रीणि वन्दनकानि, तत्र खाध्यायप्रस्थापने एक वन्दनं स्वाध्यायप्रवेदने द्वितीयं स्वाध्यायकरणानन्तरं च तृतीयं, एवं पूर्वाह्वे-प्रत्युषसि सप्त वन्दनकानि अपराह्वेऽप्येतान्येव सप्त, कालग्रहणोद्देशसमुद्देशानुज्ञादिवन्दनकानां स्वाध्यायवन्दनेष्वेवान्तर्भावात् , तदेवमेतानि ध्रुवाणि कृतिकर्माणि प्रतिदिवसं चतुर्दश भवन्ति अभतार्थिकस्य, भक्तार्थिकस्य तु अपराहे प्रत्याख्यानवन्दनेनाभ्यधिकानीति ७५ ।। ६४८ ॥ सम्प्रति 'खेत्ते चारित्ताणं संख'त्ति षट्| सप्ततितमं द्वारमाह तिण्णि य चारित्ताई बावीसजिणाण एरवयभरहे । तह पंचविदेहेसुं बीयं तइयं च नवि होइ ॥६४९॥ Jain Educati o n For Private & Personel Use Only F w .jainelibrary.org Page #362 -------------------------------------------------------------------------- ________________ प्रव० सारोद्धारे तत्त्वज्ञानवि० ॥ १८४ ॥ Jain Educatio त्रीयेव चारित्राणि - सामायिकसूक्ष्मसम्पराययथाख्यातलक्षणानि पञ्चसु भरतेषु पञ्चसु चैरवतेषु प्रथमचरमवर्जितानां द्वाविंशतेर्मध्यमजिनानां काले, तथा पञ्चस्वपि महाविदेहेषु साधूनां भवंति, द्वितीयं - छेदोपस्थापनीयं तृतीयं च परिहारविशुद्धिकं कदाचनापि न भवतीति, प्रथमचरमतीर्थकरयोश्च भरतैरवतेषु पञ्चापि सामायिकादीनि चारित्राणि भवन्तीत्यर्थादुक्तं भवतीति ७६ ॥ ६४९ ॥ इदानीं 'ठियकप्पो' ति सप्तसप्ततं द्वारमाह सिजायरपिंडंमि य १ चाज्जामे य २ पुरिसजिट्ठे य ३ । किइकम्मस्स य करणे ४ ठिकप्पो म ज्झिमाणं तु ॥ ६५० ॥ इह कल्पः-साधुसमाचारः स च सामान्येन दशधा – “आवेलुकु १ देसिय २ सेल्वायर ३ रायपिंड ४ किइकम्मे ५ । वय ६ जिट्ठ ७ | पडिकमणे ८ मासं ९ पज्जोसवणकप्पो १० ।। १ ।। " एष च दशविधोऽपि सततासेवनेन प्रथमचरमजिनसाधूनामवस्थितः कल्पः, मध्यमजिनसाधूनां चतुर्षु स्थानेषु स्थितत्वात् षट्सु चास्थितत्वाद्दशस्थानकापेक्षयाऽनवस्थितः कल्पः, उक्तं च- "ठिय अट्ठियओ य कप्पो आलुकाइए ठाणेसु । सव्वेसु ठिया पढमो चउ ठिय छसु अट्ठिया बीओ ॥ १ ॥” [ स्थितोस्थितश्च कल्प अचेलक्यादिकेषु स्थानेषु । सर्वेषु स्थिताः प्रथमः चतुर्षु स्थिताः षट्स्वस्थिता द्वितीयः ॥ १ ॥ ] तथा मध्यमजिनसाधूनामपि चतुर्षु स्थानेषु सदैवावस्थितत्वेन षट्सु च स्थानेषु कादाचित्कावस्थानेन स्थितोऽस्थितश्च द्विधा कल्पः सम्भवति, तत्र तेषां स्थितकल्पस्तावदुच्यते - शय्यात| रपिण्डे - वक्ष्यमाणस्वरूपे तथा चतुर्णा यामानां व्रतानां समाहारश्चतुर्यामं तदेव चातुर्यामं तत्र तथा पुरुष एव ज्येष्ठो - रत्नाधिकः पुरुषज्येष्ठस्तत्र तथा कृतिकर्मणो - वन्दनकस्य करणे - विधाने स्थितः - अवस्थितः कल्पो - मर्यादा मध्यमानां - मध्यमद्वाविंशतिसाधूनां तुशब्दा ७५ कृतिकर्मसंख्या ७६क्षेत्रेचा रित्रसंख्या ७७ स्थित कल्पः गा. - ६५० ॥ १८४ ॥ Page #363 -------------------------------------------------------------------------- ________________ Jain Education न्महाविदेह साधूनां च एतदुक्तं भवति - मध्यमजिनसाधवो महाविदेहसाधवश्च प्रथमचरमजिनसाधुवदवश्यमेव शय्यातरपिण्डं परिहरन्तितथा परिग्रहविरमणान्तर्भूतमैथुनविरतिव्रतत्वेन सर्वदैव चतुर्यामं धर्मं मन्यन्ते तथा प्रथमपश्चिमजिनसाधूनां महात्रतारोपणलक्षणया उप| स्थापनया यथा ज्येष्ठत्वं तद्वन्मध्यमजिनसाधूनामपि सर्वेषां प्रव्रज्यया ज्येष्ठत्वं सर्वदैव ज्ञेयं, तथा अभ्युत्थानलक्षणं द्वादशावर्त्तादिरूपं च द्विविधमपि कृतिकर्म साधुभिः साध्वीमिश्च यथापर्यायवृद्धिं विधेयं साध्यश्च पर्यायज्येष्ठा अपि अद्यदिनदीक्षितैरपि साधुभिर्न वन्दनीयाः पुरुषप्रधानत्वाद् धर्मस्य अनेकदोषसम्भवाच्च, ते चामी – “तुच्छत्तणेण गव्वो जायइ न य संकए परिभवेणं । अन्नोवि होज्ज दोसो थियासु माहुज्जाहिज्जासु ॥ १ ॥” [ तुच्छत्वेन गर्यो जायते न च शङ्कते परिभवे । अन्योऽपि भवेद्दोषः स्त्रीषु माधुर्यहार्यासु ॥ १ ॥ ] स्त्रीषु | माधुर्यहार्यासु 'माधुर्येण - कोमलवचनेन हर्तुं शक्यास्खित्यर्थः, तदेवमेतानि चत्वार्यपि स्थानानि सर्वेषामपि साधूनां नित्यमवस्थितानीति स्थितकल्पः ७७ ।। ६५० ॥ इदानीं 'अट्ठियकप्पो'त्ति अष्टसप्ततं द्वारमाह आचेलक्कु १ देसिय २ पडिक्कमणे ३ रायपिंड ४ मासेसु ५ । पजुसणाकप्पंमि य ६ अट्ठियकप्पो roat ॥ ६५१ ॥ आचेलको धम्मो पुरिमस्स य पच्छिमस्स य जिणस्स । मज्झिमाणणाणं होइ सचेलो अचेलो वा ॥ ६५२ ॥ मज्झिमगाणं तु इमं कडं जमुद्दिस्स तस्स चैवन्ति । नो कपइ सेसाणं तु कप तं एस मेरन्ति ॥ ६५३ ॥ सपडिकमणो धम्मो पुरिमस्स य पच्छिमस्स य जिणस्स । मज्झिमयाण जिणाणं कारणजाए पडिक्कमणं ॥ ६५४ || असणाइचउकं वत्थपत्तकंबल पायपुंछणए । निवपिंडंमि न कप्पति पुरिमअंतिमजिणजईणं ॥ ६५५ ॥ पुरिमेयरतित्थक w.jainelibrary.org Page #364 -------------------------------------------------------------------------- ________________ प्रव० सा रोद्धारे तत्त्वज्ञा नवि० ॥ १८५ ॥ Jain Education 'राण मासकप्पो ठिओ विणिद्दिट्ठो । मज्झिमगाण जिणाणं अट्ठियओ एस विण्णेओ । ६५६ ॥ पज्जोसवणाकप्पो चेवं पुरिमेयराइभेएणं । उक्कोसेयरभेओ सो नवरं होइ विन्नेओ ॥ ६५७ ॥ चाउम्मासुकोसो सत्तरि राईदिया जहन्नो उ । थेराण जिणाणं पुण नियमा उक्कोसओ चैव ॥ ६५८ ॥ आचेलक्ये औद्देशिके प्रतिक्रमणे राजपिंडे मासकल्पे पर्युषणाकल्पे च सतत सेवनीयत्वाभावान्मध्यमजिनसाधूनामस्थित कल्पो ज्ञातव्यः, ते ह्येतानि स्थानानि कदाचिदेव पालयन्तीति ॥ ६५१ ॥ तत्र आचेलक्यस्वरूपं तावदाह - 'आचे' इत्यादि, अविद्यमानं नञ् कुत्सार्थे कुत्सितं वा चेलं यस्यासावचेलकस्तद्भाव आचेलक्यं तद्योगाद्धर्मोऽपि चारित्रलक्षण आचेलक्यः स पूर्वस्य च - युगादिदेवस्य पश्चिमस्य च - श्रीमहावीर - जिनस्य सम्बन्धिसाधूनां भवति, अयमत्र भावार्थ:- अचेला द्विधा - अविद्यमानवस्त्रा विद्यमानवस्त्राश्च तत्र तीर्थकरा अविद्यमानवस्त्राः सन्तोऽचेला भवन्ति पुरुहूतोपनीतदेवदूष्यापगमानन्तरं, तीर्थकरव्यतिरिक्तास्तु साधवो विद्यमानैरपि वस्त्रैरचेलाः, स्वल्पमूल्यश्वेतखण्डि - तवस्त्राश्रयणात् दृश्यते च लोके विवक्षितवस्त्राभावे सचेलत्वेऽपि विशिष्टार्थाप्रसाधकत्वेना सत्त्वाविशेषादचेलव्यवहारः, यथा काचित्पु रन्ध्री परिजीर्णशाटिकापरिधाना तन्तुवायमाह - नग्नाऽहं देहि मे शादिकामिति, मध्यमकानां पुनर्द्वाविंशतेर्जिनानां सम्बन्धिसाधूनां | भवति - स्यात्सचेल :- सवस्त्रोऽचेलो वा - निर्वस्त्रो धर्मः, कुतः ? - तेषामृजुप्राज्ञत्वान्महामूल्य पञ्चवर्णानामितरेषां च वस्त्राणां परिभोगानुज्ञानात्, प्रथमपश्चिमजिनसाधूनां तु ऋजुजडत्वेन वक्रजडत्वेन च महाधनादिवस्त्राणामननुज्ञानात् श्वेतखण्डितादीनामेव चानुज्ञानादचेलक इति ||६५२ ॥ ' उद्देसिय'त्ति व्याख्यायते - 'मज्झिमेत्यादि, उद्देशेन - साधुसङ्कल्पेन निर्वृत्तमौदेशिकं - आधाकर्म अत्र स्थितास्थितकल्पविचारे विवक्षितं ततो मध्यमजिनसाधूनामिदं- औदेशिकं यमेव-साध्वादिकमुद्दिश्य कृतं - निर्वर्तितं तस्यैव न कल्पते, इतिः वाक्यसमाप्तौ, शेषाणां तु ७८ अस्थि तकल्पः गा. ६५१६५८ ॥ १८५ ॥ jainelibrary.org Page #365 -------------------------------------------------------------------------- ________________ SCESCHOCOLACROSSC- SCANCote उद्दिष्टसाधुभ्योऽन्येषां तदौदेशिकं ग्रहीतुं कल्पते, कस्मादेवमित्याह-'एषा' अनन्तरोक्ता 'मेर'त्ति मर्यादा ऋजुप्राज्ञसाधून प्रज्ञापनीयलो8 कांश्चाधिकृत्य जिनैः कृतेतिकृत्वा, प्रथमपश्चिमजिनतीर्थे तु यमुद्दिश्य कृतमाधाकर्म तत्तस्यापि न कल्पते शेषसाधूनामपीति ॥६५३॥'पडि- कमण'त्ति प्रतन्यते-सप्रतिक्रमण:-'सपडि'इत्यादि, उभयकालं षड्विधावश्यककरणयुक्तो धर्मः-चारित्रधर्मः पूर्वस्य च पश्चिमस्य च जिनस्य संबन्धिसाधूनां, मध्यमजिनसाधूनां तु कारणे-प्रतिक्रमणविशोधनीयातिचाररूपे जाते-समुत्पन्ने सति प्रतिक्रमणं कर्तव्यं, कारणाभावे सर्वदाऽपि ते न प्रतिक्रामन्ति, अयमभिप्रायः-प्रथमपश्चिमजिनसाधूनामतिचारो भवतु वा मा वा तथाऽप्यवश्यतया प्रभाते प्रदोषे च षडिधाऽऽवश्यकप्रतिक्रमणं गमनागमननद्यवतारादिषु च नियमेनेर्यापथिकाप्रतिक्रमणं कर्तव्यं, ऋजुजडवक्रजडतया तेषामुपकारित्वात् , मध्यमजिनमुनीनां पुनः प्रायेणातीचार एव न सम्भवति ऋजुप्रज्ञत्वात्तेषां, अथ कथञ्चित्कदाचनापि सम्भवति तदा तत्क्षणादेव रोगचिकित्सोदाहरणेन प्रतिक्रमणमुक्तरूपं कुर्वन्ति, यथा हि जातमात्र एव रोगे चिकित्सा क्रियमाणा सुखावहा भवति, एवं तत्काल एवातीचारविशुद्धये विधीयमानं प्रतिक्रमणमपीति ॥६५४॥ 'रायपिंड'त्ति व्याख्यानयन्नाह-'असणे'त्यादि, अशनादिचतुष्कं-अशनपानखादिमस्खादिमरूपा आहाराश्चत्वारः वस्त्रं पात्रं कम्बलं पादप्रोज्छनकं चेत्येतान्यष्टौ 'नृपपिण्डे' नृपपिण्डविषये चक्रवादिसत्कानीत्यर्थः प्रथमान्तिमजिनयतीनां न कल्पन्ते, अनेकदोषसम्भवात् , तथाहि-राजकुले मिक्षार्थ ब्रजतां यतीनामनवरतमस्तोकराजकुललोकनिर्गमप्रवेशादिभिः संमदिमङ्गलबुद्ध्या वा पात्रभङ्गदेहघातादयः सम्भवन्ति, चौरहेरिकघातकादिसम्भावनया राजकोपात्कुलगणसङ्घायुपघातश्च लोकमध्ये च गर्दा यथा अहो राजप्रतिप्रहमेते गर्हणीयमपि न परित्यजन्ति, गर्हणीयता च तस्य स्मातैरेवमुच्यते-"राजप्रतिग्रहदग्धानां, ब्राह्मणानां युधिष्ठिर! । स्विन्नानामिव बीजानां, पुनर्जन्म न विद्यते ॥१॥" मध्यमजिनसाधूनां पुनर्नृपपिण्डः कल्पतेऽपि, ते हि ऋजुप्रज्ञत्वा % Jan Education For Private Personal use only Paw.jainelibrary.org Page #366 -------------------------------------------------------------------------- ________________ प्रव० सा- ५ द्विशेषतोऽप्रमादित्वेनोक्तदोषपरिहारप्रभविष्णवो भवन्ति, इतरे तु ऋजुजडवक्रजडत्वेन न तथेति ॥ ६५५ || 'मास'त्ति प्रकटयन्नाह - 'पुरी'रोद्धारे त्यादि, पूर्वेतरतीर्थकराणां - प्रथमपश्चिमजिनसाधूनां मासकल्पः - एकत्र मासावस्थितिरूपः समाचारः स्थितः - अवस्थितो निर्दिष्टः कथितः, तेषां | मासकल्पाभावेऽनेकदोषसम्भवात् उक्तं च - "पडिबंधो लहुयत्तं न जणुवयारो न देसविन्नाणं । नाणाराहणमेए दोसा अविहारपक्खमि | ॥ १ ॥ अस्या व्याख्या - प्रतिबन्धः - शय्याशय्यातरादिवस्तुष्वभिष्वङ्गो भवति, तथा लघुत्वं लाघवं एते हि स्वगृहं परित्यज्य गृहान्तरादिषु व्यासक्ता एवं लोकसम्भावनोत्पादनात् तथा न जनोपकारो-न विविधदेशस्थित भव्यजनानामुपदेशदानादिभिर्गुणः कृतो भवति | अथवा न देशान्तरस्थित सुविहितजनस्योपचारो - वन्दनादिपूजा जनेभ्यो वा सकाशादुपचारो न लब्धो भवति सुविहितजनव्यवहारो वा न परिपालितः स्यात् तथा न-नैव देशेषु - विविधमण्डलेषु सञ्चरतां विज्ञानं विचित्रलोकलोकोत्तरव्यवहारपरिज्ञानं तथा न-नैव आज्ञाराधनं - आगमोक्तार्थानुपालनं, आगमो ह्येवं - 'मुत्तूण मासकप्पं अन्नो सुत्तंमि नत्थि य विहारो ।' [ मुक्तत्वा मासकप्पं नास्त्यन्यः सूत्रे | विहारः ] एते - अनन्तरोक्ता दोषाः - दूषणान्यविहारपक्षे - मासकल्पेन विहाराभ्युपगमाभावे इति । अथ कदाचिद् दुर्भिक्षादिकालदोषसंयमाननुगुणत्वा दिक्षेत्र दोषशरीराननुकूल भक्तलाभादिद्रव्यदोषग्लानत्वज्ञानहान्यादि भावदोषवशतो यद्यप्येष मासकल्पो न बहिर्वृत्त्या क्रियते तथाप्यवश्यम्भावेन भावतो वसतिसंस्तारकव्यत्ययादिभिः क्रियमाणत्वादवस्थितः, यदुक्तं - "कालाइदोसओ जइ न दव्वओ एस कीरई नियमा । भावेण उ कायव्वो संथारगवच्चयाईहिं ॥ १ ॥ ।” [ कालादिदोषतो यदि न द्रव्यत एष क्रियते । भावेन तु नियमात् संस्तारकव्यत्ययादिभिः कर्त्तव्यः ॥ १ ॥ ] मध्यमजिनसाधूनां पुनरस्थितकः - अनवस्थितः एषः - मासकल्पो विज्ञेयो - ज्ञातव्यः, ऋजुप्रज्ञत्वेन तेषामधिकावस्थानेऽपि पूर्वोक्तदोषासम्भवात् उक्तं च - " दोसासइ मज्झिमगा अच्छंति उ जाव पुव्वकोडीवि । विहरंति य वासासुवि तत्त्वज्ञानवि० ॥ १८६ ॥ Jain Educatio **% ७८ अस्थितकल्पः गा. ६५१६५८ ॥ १८६ ॥ Page #367 -------------------------------------------------------------------------- ________________ अकद्दमे पाणरहिए य ॥१॥ मिन्नपि मासकप्पं करंति तणुयंपि कारणं पप्प । जिणकप्पियावि एवं एमेव महाविदेहेसुं ॥२॥" [ दोध्वसत्सु मध्यमास्तिष्ठन्ति यावत् पूर्वकोटीमपि । विहरन्ति वर्षास्वपि च अकर्दमे प्राणरहिते च ॥१॥ मासकल्पमपूर्णमपि कुर्वन्ति तनुकमपि कारणं प्राप्य । जिनकल्पिका अप्येवं एवमेव महाविदेहेषु ॥२॥] 'पज्जोसवण'त्ति व्याख्यानयनाह-पजो'इत्यादि, परि-सर्वथा वसनं एकत्र निवासो निरुक्तविधिना पर्युषणा तद्रूपः कल्पः पर्युषणाकल्पः न्यूनोदरताकरणं विकृतिनवकपरित्यागः पीठफलकादिसंस्तारकादानं Pउच्चारादिमात्रकसङ्ग्रहणं लोचकरणं शैक्षाप्रत्राजनं प्राग्गृहीतानां भस्मडगलकादीनां परित्यजनं इतरेषां ग्रहणं द्विगुणवर्षांपग्रहोपकरणधरणं अभिनवोपकरणाग्रहणं सक्रोशयोजनात्परतो गमनवर्जनमित्यादिको वर्षाकालसमाचार इत्यर्थः, सोऽपि न केवलं मासकल्प एव, एवंउक्तक्रमेण, तमेवाह-पूर्वतरादिभेदेन-आदिमान्तिममध्यमसाधुविशेषेण, अयमर्थः-प्रथमपश्चिमजिनयतीनां पर्युषणाकल्पोऽवस्थितो मध्यम|जिनमुनीनां त्वनवस्थित इति, अत्रैव विशेषमाह-उत्कर्षतरभेदः-उत्कृष्टजघन्यभेदः स पर्युषणाकल्पः, नवरं-केवलं भवति-स्याद्विज्ञेयःअवसेय इति ॥ ६५७ ॥ एतावेव भेदो व्याचष्टे-'चाउ०' चतुर्णा मासानां समाहारश्चतुर्मासं तदेव चातुर्मासं तद्यावदुत्कर्षः-उत्कृष्टः पर्युषणाकल्पः, आषाढपूर्णिमायाः कार्तिकपूर्णिमा यावदित्यर्थः, जघन्यः पुनः सप्ततिं रात्रिन्दिवानि-अहोरात्राणि भाद्रशुक्लपञ्चम्याः कार्तिकपूर्णिमा यावदित्यर्थः, केषामयं पर्युषणाकल्प इत्याह-स्थविराणां-प्रथमपश्चिमजिनसम्बन्धिस्थविरकल्पिकसाधूनां जिनानां पुनः-पूर्वातिमतीर्थकृजिनकल्पिकानां नियमात्-निश्चयेन उत्कृष्ट एव-मासचतुष्टयप्रमाण एव पर्युषणाकल्पः, निरपवादत्वाचेषामिति ।। ६५८ ॥ इदानीं 'चेइय'त्ति एकोनाशीतितमं द्वारमाह भत्ती १ मंगल चेइय २ निस्सकड ३ अनिस्सकडचेइयं ४ वावि । सासयचेय ५ पंचममुवइई म. सा.३२ Jain Education a l For Private Personal Use Only sanelibrary.org का Page #368 -------------------------------------------------------------------------- ________________ प्रव० सा रोद्धारे तत्त्वज्ञा नवि० ॥ १८७ ॥ Jain Education जिवरिदेहिं ॥ ६५९ ॥ गिहि जिणपडिमाए भत्तिचेइयं १ उत्तरंगघडियंमि । जिणबिंबे मंगलचेइति २ समयन्त्रणो विंति ॥ ६६० ॥ निस्सकडं जं गच्छस्स संतियं तदियरं अनिस्सकडं ४ | सिद्धाrयणं च ५ इमं चेइयपणगं विणिद्दिहं ॥ ६६१ ॥ नीयाई सुरलोए भन्तिकयाई च भरहमाहिं । निस्सास्सियाई मंगलकयमुत्तरंगंमि ॥ ६६२ ॥ वारत्तयस्स पुत्तो पडिमं कासीय चेइरम् । तत् य थली अहेसी साहम्मियचेइयं तं तु ॥ ६६३ ॥ 'भत्ती ०' गाथापंचकं, चैत्यशब्दस्य प्रत्येकमभिसम्बन्धाद्भक्तिचैत्यं मङ्गलचैयं निश्राकृतं चैत्यमनिश्राकृतं चैत्यं शाश्वतचैत्यं च पञ्चममु| पदिष्टं - नामतः कथितं जिनवरेन्द्रैरिति ॥ ६५९ ॥ एतान्येव व्याचष्टे - ' गिही 'त्यादि गाथाद्वयं गृहे जिनप्रतिमायां यथोक्तलक्षणाद्युपेतायां प्रतिदिनं त्रिकालं पूजावन्दनाद्यर्थं कारितायां भक्तिचैत्यं, तथा उत्तरङ्गस्य - गृहद्वारोपरिवरिवर्तितिर्यकाष्ठस्य मध्यभागे घटिते-निष्पा दिते जिनबिम्बे मङ्गलचैत्यमिति 'समयज्ञाः' सिद्धान्तवेदिनो 'ब्रुवते' वदन्ति, मथुरायां हि नगर्यां गृहे कृते मङ्गलनिमित्तमुत्तरङ्गेषु प्रथममर्हत्प्रतिमाः प्रतिष्ठाप्यन्ते, अन्यथा तद् गृहं पतति, तथा चावोचाम स्तुतिषु — “जंमि सिरिपासपडिमं संतिकए करइ पडिगिह| दुवारे । अज्जवि जणो पुरिं तं महुरमधन्ना न पेच्छति ॥ १ ॥” [ यस्यां श्रीपार्श्वप्रतिमां शान्तिकृते करोति प्रतिगृहे द्वारि । अद्यापि जन: तां पुरीं मथुरामधन्या न प्रेक्षन्ते ॥ १ ॥ ] तथा 'निश्राकृतं' यद्गच्छस्य कस्यापि सत्कं स एव गच्छस्तत्र प्रतिष्ठादिप्रयोजनेष्वधिक्रियते अन्यः पुनस्तत्र किञ्चित्प्रतिष्ठादिकं कर्तुं न लभते इत्यर्थः, तथा 'तदियरं 'ति तस्मात् - निश्राकृतादितरत्-अनिश्राकृतं यत्र सर्वेऽपि गच्छाः प्रतिष्ठाप्रत्राजनक मालारोपणादीनि प्रयोजनानि कुर्वते इति, तथा 'सिद्धायतनं च' शाश्वतजिनायतनं च इदं चैत्यपञ्चकं 'विनिर्दिष्टं' ७९ चैत्य पंचकं गा. ६५९. ६६३ ॥ १८७ ॥ w.jainelibrary.org Page #369 -------------------------------------------------------------------------- ________________ Jain Education Inte विशेषेण कथितमिति ॥ ६६० ॥ ६६१ ॥ अथवाऽन्येन प्रकारेण पश्च चैत्यानि भवन्ति, तत्राह - 'नीयाई' इत्यादिगाथाद्वयं, 'नि| त्यानि शाश्वतानि चैत्यानि तानि च 'सुरलोके' देवभूमौ उपलक्षणत्वान्मेरुशिखरे कूटनन्दीश्वररुचकवरादिषु च भवन्ति, तथा भक्ति"कृतानि भरतादिभिः कारितानि, मकारोऽयमलाक्षणिकः, तानि च निश्राकृतानि अनिश्राकृतानि चेति द्वेधा, तथा मङ्गलार्थं कृतं मङ्गलकृतं चैत्यं मथुरादिपुरीषु उत्तरङ्गप्रतिष्ठापितं । तथा वारत्तकमुनेः पुत्रो 'रम्ये' रमणीये 'चैत्ये' देवगृहे 'प्रतिमां' तस्यैव वारत्तकमुनेः प्रतिकृतिमकार्षीत्, तत्र च स्थलीति रूढिरभूत्, तत्तु साधर्मिकचैत्यमिति, भावार्थस्तु कथानकादवसेयः तच्चेदं - वारत्तकं नगरं, अभ यसेनो राजा, तस्य च वारत्तको नाम मन्त्री, एकदा च धर्मघोषनामा मुनिर्भिक्षार्थं तस्य गेहं प्रविष्टः, तद्भार्या च तस्मै मिक्षादानाय | घृतखण्डसम्मिश्रपायसपरिपूर्ण पात्रमुत्पाटितवती, अत्रान्तरे च कथमपि ततः खण्डसम्मिश्रो घृतबिन्दुर्भूमौ पतितः, ततः स महात्मा | धर्मघोषमुनिर्भगवदुपदिष्टभिक्षाग्रहणविधि विधानविहितोद्यमश्छर्दितदोषदुष्टेयं मिक्षा तस्मान्न कल्पते ममेति मनसि विचिन्त्य भिक्षामगृहीत्वा गृहान्निर्जगाम, वारत्तकमन्त्रिणा च मत्तवारणोपविष्टेन दृष्टो भगवान्निर्गच्छन्, चिन्तितं च- किमनेन मुनिना मदीया मिक्षा न गृहीतेति ?, एवं च यावच्चिन्तयति तावत्तं भूमौ निपतितं खण्डयुक्तघृतबिन्दु मक्षिकाः समेत्याशिश्रियन् तासां च भक्षणाय प्रधाविता | गृहगोधिका तस्या अपि वधाय प्रधावितः सरटः तस्यापि च भक्षणाय प्रधावति स्म मार्जारी तस्या अपि वधाय प्रधावितः प्राघूर्णक श्वा तस्यापि च वधाय प्रतिद्वन्द्वी प्रधावितोऽन्यो वास्तव्यः श्वा ततो द्वयोरपि तयोः शुनोरभूदन्योऽन्यं युद्धं निजनिजशुनक पराभवपीडया च प्रधावितयोर्द्वयोरपि तत्स्वाभिनोरभूत्परस्परं लकुटालकुटि महायुद्धं दृष्टं चैतत्सर्वमपि वारत्तकमन्त्रिणा, परिभावितं च घृतादेर्विन्दुमात्रेऽपि भूमौ पतिते यत एवंविधाऽधिकरणप्रवृत्तिः अत एवाधिकरणभीरुर्भगवान्, अहो सुदृष्टो भगवता धर्मः, को हि नाम भगवन्तं ainelibrary.org Page #370 -------------------------------------------------------------------------- ________________ प्रव० सा रोद्धारे •तत्त्वज्ञानवि० पुस्तकपंचक गा.६६४. ॥१८८॥ वीतरागमन्तरेणैवमनपायं धर्ममुपदेष्टुमलंभविष्णुः, ततो ममापि स एव देवता तदुक्तमेवानुष्ठानमनुष्ठातुमुचितमिति विचिन्त्य संसारसुखविमुखः शुभध्यानोपगतः सजातजातिस्मरणो देवताऽर्पितसाधुलिङ्गो दीर्घकालं संयममनुपाल्य केवलज्ञानमासादितवान् , कालक्रमेण च सिद्धः, ततस्तत्पुत्रेण स्नेहापूरितमानसेन देवगृहं कारयित्वा रजोहरणमुखपोत्तिकापरिग्रहधारिणी पितृप्रतिमा तत्र स्थापिता सत्रशाला च तत्र प्रवर्तिता सा च साधर्मिकस्थलीति सिद्धान्ते भण्यते ७९ ॥ ६६२ ।। ६६३ ॥ इदानीं 'पुत्थगपंचगं'ति अशीतितमं द्वारमाह गंडी १ कच्छवि २ मुट्ठी ३ संपुडफलए ४ तहा छिवाडी य ५। एयं पोत्थयपणगं वक्खाणमिणं भवे तस्स ॥ ६६४ ॥ बाहल्लपुहुत्तेहिं गंडीपोत्थो उ तुल्लगो दीहो १ । कच्छवि अंते तणुओ मज्झे पिहुलो मुणेयव्वो ॥ ६६५ ॥ चउरंगुलदीहो वा वद्दागिइ मुट्टिपुत्थगो अहवा । चउरंगुलदीहो च्चिय चउरंसो होइ विन्नेओ॥ ६६६॥ संपुडगो दुगमाई फलया वोच्छं छिवाडिमित्ताहे । तणुपत्तूसियरूवो होइ छिवाडी बुहा बेंति ॥ ६६७ ॥ दीहो वा हस्सो वा जो पिहलो होइ अप्प बाहल्लो । तं मुणियसमयसारा छिवाडिपोत्थं भणंतीह ॥ ६६८॥ 'गंडी०' गाथापंचकं, गण्डिकापुस्तकं कच्छपीपुस्तकं मुष्टिकापुस्तकं संपुटफलकपुस्तकं छेदपाटिपुस्तकं च, एतत्पुस्तकपञ्चकं च ज्ञातव्यमिति शेषः, तस्य च-पुस्तकपञ्चकस्य इद-वक्ष्यमाणं व्याख्यानं भवेदिति ॥ ६६४ ॥ तदेवाह-'बाहल्ले'त्यादि गाथाचतुष्टयं, बाहल्यं-पिण्डः पृथुत्वं-विस्तरः ताभ्यां तुल्यः-समानश्चतुरस्रो दीर्घश्च गण्डीपुस्तको ज्ञेयः, तथा कच्छपीपुस्तक उभयपार्श्वयोरन्ते-पर्यन्तभागे तनुकः-सूक्ष्मो मध्यभागे च पृथुलो-विस्तृतोऽल्पबाहल्यो ज्ञातव्यः, तथा चतुरङ्गुल:-अङ्गुलचतुष्टयप्रमाणः प्राकृतत्वात् सेर्लोपः ॥१८ ॥ JainEducationHINA For Private Personal use only M ainelibrary.org Page #371 -------------------------------------------------------------------------- ________________ Jain Education | दीर्घो वा आयतो वृत्ताकृतिः - वर्तुलाकारो मुष्टिपुस्तकः, अथवा चतुरङ्गुलदीर्घ एव - अङ्गुलचतुष्कायाम एव चतुरस्रः - चतुष्कोणो मुष्टि पुस्तको भवति विज्ञेय:, तथा सम्पुटफलकपुस्तको यत्र द्व्यादीनि उभयोः पार्श्वयोः फलकानि - पृष्ठकानि भवन्ति, वणिग्जनस्य उद्धार निक्षे| पाद्याधारः सम्पुटकाख्य उपकरणविशेष इति भावः, इदानीं वक्ष्ये छेदपाटीपुस्तकं, यथा तनुभिः - स्तोकैः पत्रैरुच्छ्रितरूपः - किञ्चिदुन्नतो | भवति छेदपाटीपुस्तक इति बुधा ब्रुवते, लक्षणान्तरमाह - दीर्घो वा महान् हखो वा-लघुर्यः पृथुलो - विस्तृतोऽल्पबाहल्यश्च - स्वल्पपिण्डो भवति तं ज्ञातसमयसाराश्छेदपाटीपुस्तकं भणन्तीह - शासने, न चैतत्स्वमनीषिकया व्याख्यायते, यदुक्तं निशीथचूर्णी - ' दीहो बाहल - पुहुत्तेण तुल्लो चतुरस्सो गंडीपुत्थगो, अंते तणुओ मज्झे पिहुलो अप्पबाहल्लो कच्छभी, चतुरङ्गुलो दीहो वा वृत्ताकृति मुट्ठीपुत्थगो, अहवा चतुरङ्गुलदीहो चउरस्सो मुट्ठिपुत्थगो, दुगाइफलगा संपुडगं, दीद्दो इस्सो वा पिहुलो अप्पबाहल्लो छिवाडी, अहवा तणुपत्तेहिं उस्सिभो छिवाडी "त्ति ८० ।। ६६५ ।। ६६६ ॥ ६६७ ।। ६६८ ॥ इदानीं 'दंडपंचगं' ति एकाशीतितमं द्वारमाह tional लट्ठी १ तहा विलट्ठी २ दंडो य ३ विदंडओ य ४ नाली अ ५ । भणियं दंडयपणगं वक्खाणमिणं भवे तस्स ॥ ६६९ ॥ लट्ठी आयपमाणा विलट्ठी चउरंगुलेण परिहीणा । दंडो बाहुपमाणो विदंडओ क्वमित्तो उ ॥ ६७० ॥ लट्ठीए चउरंगुल समूसिया दंडपंचगे नाली । नइपमुहजतारे तीए थग्विज्जए सलिलं ॥ ६७१ ॥ बज्झइ लट्ठीए जवणिया विलट्ठीऍ कत्थइ दुवारं । घट्टिजर ओवस्सयतणयं तेणाइरक्खट्ठा ॥ ६७२ ॥ उउबद्धम्मि उदंडो विदंडओ धिप्पर वरिसयाले । Page #372 -------------------------------------------------------------------------- ________________ नवि० प्रव० सा- जं सो लहुओ निजह कप्पंतरिओ जलभएणं ॥ ६७३ ॥ विसमाइ वद्धमाणाई दस य पवाई २८१ दंडरोद्धारे एगवन्नाई । दंडेसु अपोल्लाइं सुहाई सेसाई असुहाई ॥ ६७४॥ पंचक तत्त्वज्ञा- 'लट्ठी०' गाथाषटं, यष्टिस्तथा वियष्टिस्तथा दण्डस्तथा विदण्डस्तथा नालिका एतद्दण्डपञ्चक भणितं तीर्थकरगणधरैः, तस्य च-दण्ड |गा.६६९पञ्चकस्य इदं-वक्ष्यमाणस्वरूपं व्याख्यानं भवेत् । एतदेवाह-'लट्ठी' इत्यादि सार्धगाथा, यष्टिरात्मप्रमाणः-सार्धहस्तत्रयमानः, विय ६७४ ष्टिर्यष्टेः सकाशाच्चतुर्भिरङ्गुलैः परिहीनो-न्यूनो भवति, दण्डो बाहुप्रमाणः-स्कन्धप्रदेशप्रमाण: विदण्डः कक्षामात्रक:-कक्षाप्रमाणः, ॥१८९॥ नालिका यष्टेः सकाशाच्चतुरङ्गुलसमुच्छ्रिता-आत्मप्रमाणाच्चतुर्भिरङ्गुलैरतिरिक्ता षोडशाङ्गुलाधिकहस्तत्रयमानेत्यर्थः, दण्डपञ्चके–दण्डपभाञ्चकमध्ये नाली नाम दण्डः पञ्चम इति ।। इदानीं एतेषां पञ्चानामपि दण्डानां प्रयोजनं प्रतिपिपादयिषुरनानुपूर्व्या अपि व्याख्यानदत्वात्प्रथमं नालिकायाः प्रयोजनमाह-'नइपमुहजलुत्तारे तीए थग्घिजए सलिलं ।' नदीप्रमुखजलोत्तारे-नदीहदादिकमुत्तरीतुमनो-13 भिर्मुनिभिस्तया नालिकया स्ताध्यते-सलिलं इदं गाधमगाधं वा इति परिमीयते ॥ ६६९ ॥ ६७० ॥ ६७१ ॥ अथ यष्ट्यादीनां प्रयोजनमाह-'बज्झे'यादि, यट्या-यष्टिदण्डकेन उपाश्रये भोजनादिवेलायां सागारिकादिरक्षणार्थ यवनिका-तिरस्करिणी बध्यते, तथा वियष्ट्या-वियष्टिदण्डकेन कुत्रापि प्रत्यन्तप्रामादौ तस्करादिरक्षणार्थमुपाश्रयसत्कं द्वारं घट्टयते-आहन्यते, येन खाटकारश्रवणात् तस्करशु ॥ १८९॥ नकादयो नश्यन्तीति, तथा ऋतुबद्धे काले मिक्षाभ्रमणादिवेलायां दण्डको गृह्यते, तेन हि प्रद्विष्टानां द्विपदानां मनुष्यादीनां चतुष्पदानां 8 गवावादीनां बहुपदानां शरभादीनां निवारणं क्रियते, दुर्गस्थानेषु च व्याघ्रचौरादिभये प्रहरणं भवति, वृद्धस्य च अवष्टम्भनहेतुर्भवतीदत्यादिप्रयोजनं, वर्षाकाले विदण्डको गृह्यते, यद्-यस्मात्स लघुको भवति ततः कल्पान्तरित:-कल्पस्याभ्यन्तरे कृतः सुखेनैव नीयते, Jain Education a l For Private Personel Use Only rary.org Page #373 -------------------------------------------------------------------------- ________________ जलभयेन-यथाऽप्कायेन न स्पृश्यत इति ॥ ६७२ ॥ ६७३ ॥ इदानीमेतेषां दण्डानां शुभाशुभस्वरूपप्रतिपादनायाह-विसे'त्यादि, पूर्वोक्तेषु पञ्चसु दण्डकेषु पर्वाणि-प्रन्थिमध्यानि एवंविधानि शुभानि भवन्तीति सम्बन्धः, तत्र विषमाणि-एकत्रिपञ्चसप्तनवरूपाणि तथा * दश च-दशसङ्ख्यानि तथा वर्धमानानि-उपर्युपरि प्रवर्धमानमानानि तथा एकवर्णानि-न पुनश्चित्तलकानि तथा 'अपोल्लाई' अशुषिराणि निबिडानीत्यर्थः एवंविधविशेषणविशिष्टपर्वोपेताः स्निग्धवर्णा मसृणा वर्तुलाश्च दण्डका यतिजनस्य प्रशस्ता इति भावः, 'सेसाई असुहाईति शेषाणि-पूर्वोक्तविशेषणविपरीतस्वरूपाणि पर्वाणि अशुभानि-अप्रशस्तानीति, एकादिपर्वाणां च शुभाशुभफलमित्थमोपनियुक्तावुक्तं, यथा-"एगपव्वं पसंसंति, दुपव्वा कलहकारिया । तिपव्वा लाभसंपन्ना, चउपव्वा मारणंतिया ॥१॥ पंचपव्वा य जा लट्ठी, पंथे कलनिवारिणी । छपवाए य आयंको, सत्तपव्वा निरोगिया ॥२॥ अट्ठपव्वा असंपत्ती, नवपव्वा जसकारिया । दसपव्वा उ जा लट्ठी, तहियं सव्वसंपया ॥ ३ ॥” इति ८१ ॥ ६७४ ॥ इदानीं 'तणपणगंति व्यशीतितमं द्वारमाह तणपणगं पुण भणियं जिणेहिँ जियरागदोसमोहेहिं । साली १ वीहिय २ कोद्दव ३ रालय ४ रन्ने तणाई च ५॥ ६७५॥ तृणपञ्चकं पुनर्भणितं जिनैर्जितरागद्वेषमोहैर्यथा शालिव्रीहिककोद्रवरालकसम्बन्धीनि तृणानि-पलालप्रायाणि अरण्ये-अरण्यविषयाणि च, तत्र शालयः-कलमशालिप्रभृतयः ब्रीयः-पष्टिकादयः कोद्रवो-धान्यविशेषः प्रतीतः रालक:-कॉविशेषः अरण्यतृणानिश्यामाकप्रमुखानि ।। ८२ ।। ६७५ ॥ इदानीं 'चम्मपंचगं'ति व्यशीतितमं द्वारमाह in Education For Private & Personel Use Only Chinaw.jainelibrary.org Page #374 -------------------------------------------------------------------------- ________________ प्रव० सा रोद्धारे तत्त्वज्ञानवि० ॥ १९० ॥ Jain Education अ १ एल २ गावो ३ महिसी ४ मिगाणमजिणं च ५ पंचमं होइ । तलिगा १ खल्लग २ बद्धे ३ hter ४ कित्ती य ५ बीयं तु ॥ ६७६ ॥ अजाः- छगलिकाः एडका - अजविशेषाः गावो महिष्यश्च प्रतीताः मृगा- हरिणाः, एतेषां सम्बन्धीनि पञ्च अजिनानि - चर्माणि भवन्ति, अथवा द्वितीयादेशेन इदं चर्मपञ्चकं, यथा - 'तलिग'त्ति उपानहस्ताश्च एकतलिकाः, तदभावे यावच्चतुस्तलिका अपि गृह्यन्ते, अचक्षुर्विषये रात्रौ गम्यमाने सार्थवशाद्दिवापि मार्ग मुक्त्वा उन्मार्गेण गम्यमाने स्तेनश्वापदादिभयेन वा त्वरितं गम्यमाने कण्टकादिसंरक्षणार्थमेताः पादयोः क्रियन्ते यद्वा कश्चित्सुकुमारपादत्वाद्गन्तुमसमर्थो भवति ततः सोऽपि गृह्णातीति, तथा खल्लकानि - पादत्राणानि, यस्य हि पादौ विचर्चिकावातेन स्फुटितौ भवतः स मार्गे गच्छन् तृणादिभिर्दूयते यद्वा कस्यचित्सुकुमारपादत्वात् शीतेन पार्ण्यादिप्रदे| शेषु विपादिकाः स्फुटन्ति ततस्तद्रक्षणार्थं तानि पादयोः परिधीयन्ते, तथा 'वद्धे'त्ति वर्धास्ते च त्रुटितोपानहादिसन्धानार्थं गृह्यन्ते, तथा कोशक: - चर्ममय उपकरण विशेषः, यदि हि कस्यचित्पादनखाः पाषाणादिषु प्रतिस्खलिता भज्यन्ते तदा तेषु कोशकेष्वङ्गुल्योऽङ्गुष्ठो वा क्षिप्यन्ते, अथवा नखरदनिकाधारः कोशकः, तथा कृत्ति : - मार्गे दावानलभयाद्गच्छे यच्चर्म धियते यत्र वा प्रचुरः सचित्तपृथिवीकायो भवति तत्र पृथिवीकाययतनार्थं कृत्तिमास्तीर्य अवस्थानादि क्रियते यद्वा कदाचित्तस्करैर्मुषिता भवेयुस्ततोऽन्यप्रावरणाभावे तामपि प्रावृण्वन्तीत्येतद् द्वितीयं यतिजनयोग्यं चर्मपञ्चकं भवति ८३ || ६७६ ॥ इदानीं 'दूसपंचगं'ति चतुरशीतितमं द्वारमाह अपडिले हिदू से तूली १ उवहाणगं च २ नायव्वं । गंडुवहाणा ३ ऽऽलिंगिणि ४ मसूरए ५ चेव पोत्तम ।। ६७७ ॥ पल्हवि १ कोयवि २ पावार ३ नवयए ४ तह य दाढिगाली य ५ । दुष्पि ८२ तृण पंचक ८३ चर्म पंचकं ८४ दूष्यपंचकं गा. ६७५६८० ॥ १९० ॥ jainelibrary.org Page #375 -------------------------------------------------------------------------- ________________ लेहियदूसे एयं बीयं भवे पणगं ॥ ६७८ ॥ पल्हवि हत्थुत्थरणं कोयवओ रूयपूरिओ पडओ। दढगाली धोयपोती सेस पसिद्धा भवे भेया ॥ ६७९॥ खरडो १ तह वोरुट्ठी २ सलोमपडओ ३ तहा हवइ जीणं ४ । सदसं वत्थं ५ पल्हविपमुहाणमिमे उ पज्जाया ॥ ६८०॥ । 'अप्पे' त्यादिगाथाचतुष्कं, दूष्यं-वस्त्रं, तद् द्विविधं-अप्रत्युपेक्षं दुष्प्रत्युपेक्षं च, तत्र यत्सर्वथाऽपि न प्रत्युपेक्षितुं शक्यते तद्प्रत्यु पेक्षं, यच्च सम्यक् न शक्यते प्रत्युपेक्षितुं तद् दुष्प्रत्युपेक्षं, तत्र अप्रत्युपेक्षितदूष्यपञ्चकं यथा-तूली-सुसंस्कृतरूतभृतोऽर्कतूलादिभृतो * वा विस्तीर्णः शयनीयविशेषः, तथा उपधानक-हंसरोमादिपूर्णमुच्छीर्षकं, तथा उपाधानकस्योपरि कपोलप्रदेशे या दीयते सा गण्डो पधानिका गल्लमसूरिकेत्यर्थः, तथा जानुकूर्परादिषु या दीयते सा आलिङ्गिनी, तथा वस्त्रकृतं चर्मकृतं वा वृत्तं बूर्यादिपूर्णमासनं मसूरकः, |एतानि सर्वाण्यपि पोतमयानि-वस्त्रमयानि प्रायेणेति ॥ ६७७ ॥ अथ दुष्प्रत्युपेक्षितपञ्चकमाह-पल्लविः कोयविः प्रावारकः नवतकं तथा दृढगालिश्च एतद् दुष्प्रत्युपेक्षितदूष्यविषयं द्वितीयं पञ्चकं भवेत् ॥ ६७८ ॥ अथैतदेव व्याख्यानयन्नाह-पल्हविः-हस्त्यास्तरणं, हस्तिनः | पृष्ठे यदास्तीर्यते खरड इत्यर्थः ये चान्ये आस्तरकादयोऽल्परोमयुक्ता बहुरोमयुक्ता वा ते सर्वेऽप्यत्रान्तर्भवन्ति, यदुक्तं निशीथचूणौं|"जे य वडुअत्थरगइच्चाई माणभेआ महरोमा उल्लुतरोमा वा ते सव्वे इत्थ निवयंति"त्ति 'वडुअत्थरगाइ'त्ति यः किल उष्ट्रोपरि न्यस्यते, तथा कोयविको-रूतपूरितः पटः, वूरुट्ठीति यदुच्यते, ये चान्ये उल्बणरोमाणो नेपालकम्बलप्रभृतयस्ते सर्वे अत्रान्तर्भवन्ति, उक्तं च-"जे अन्ने एवमाइभेआ उव्वणरोमा कंबलगाइआ ते सव्वे इत्थ निवयंति"ति, तथा दृढगालिधौतपोतिका ब्राह्मणानां सम्बन्धि सदशं परिधानवस्त्रमित्यर्थः, ये चान्ये द्विसरसूत्रपटीप्रभृतयो भेदास्ते सर्वेऽत्र निपतन्ति, उक्तं च-"विरलिमाई भूरिभेआ सब्वे इत्य For Private & Personal use only dw.jainelibrary.org Page #376 -------------------------------------------------------------------------- ________________ प्रव० सा- ४ निवयंति” त्ति, विरलिमाइत्ति - दोरियाप्रमुखाः, शेषौ च - प्रावारनवतकलक्षणौ प्रसिद्धावेव भेदौ, तत्र प्रावारः - सलोमकः पटः, स च माणिकीप्रभृतिकाः, अन्ये तु प्रावारको - बृहत्कम्बलः परियच्छिर्वेत्याहुः, नवतं च - जीणमिति ॥ ६७९ ॥ अथ पल्हविप्रमुखाणां पञ्चनामपि सुखावबोधार्थ क्रमेण पर्यायानाह - 'खरे'त्यादि, इयं च व्याख्यातार्था ८४ ॥ ६८० ॥ इदानीं 'पञ्च अवग्गहभेय'त्ति पञ्चाशीतितमं द्वारमाह रोद्धारे तत्त्वज्ञा नवि० ॥ १९१ ॥ Jain Education I देविंद १ राय २ हिवइ ३ सागरि ४ साहम्मि ५ उग्गहे पंच । अणुजाणाविय साहूण कप्पए सव्वा वसि ॥ ६८१ ॥ अणुजाणावेयत्रो जईहिं दाहिणदिसाहिवो इंदो १ । भरहंमि भरहराया २ जंसो छक्खंडमहिनाहो || ६८२ ॥ तह गिवईवि देसस्स नायगो ३ सागरित्ति सेज्जई ४ | साहम्मिओ सूरी जंमि पुरे विहियवरिसालो ५ || ६८३ ॥ तप्पडिबद्धं तं जाव दोणि मासे अओ जईण सया । अणणुन्नाए पंचहिवि उग्गहे कप्पड़ न ठाउं ॥ ६८४ ॥ ८५ अवगुह पंचक गा. ६८१६८४ 'देविंदे' त्यादिगाथाचतुष्कं देवेन्द्रराजगृहपतिसागारिकसाधर्मिकाणां सम्बन्धिनः पश्वावग्रहाः - आभवनव्यवहारा भवन्ति ततस्ताननुज्ञाप्य साधूनां - त्रतिनां कल्पते सर्वदा वस्तुं वासं कर्तुं नान्यथेति ॥ ६८१ ॥ एतदेव व्यक्तं व्याचष्टे - 'अणुजाणावेयधे त्यादि गाथात्रयं, इह लोकमध्यवर्तिनो मेरुमहामहीधरस्य बहुमध्यभागे ऊर्द्धाधिः प्रतररूपा तिर्यक् च एकप्रादेशिकी श्रेणिरस्ति, तया च सर्वो| Sपि लोको द्विधाकृतो दक्षिणार्धमुत्तरार्ध च तत्र दक्षिणार्ध शक्रस्याभवति उत्तरार्धं च ईशानस्य, ततो दक्षिणार्धवर्तिभिर्थतिभिर्दक्षिण- ४ ॥ १९१ ॥ | दिशाया- दक्षिण लोकार्धस्याधिपतिरिन्द्रः शक्राभिधोऽनुज्ञापयितव्यः उत्तरार्धवर्तित्रतिभिस्तु ईशानेन्द्रः १, तथा चक्रवत्र्यायो राजानो w.jainelibrary.org Page #377 -------------------------------------------------------------------------- ________________ यावन्मात्रस्य क्षेत्रस्य प्रभवन्ति तावत्प्रमाणं क्षेत्रं राजावग्रहः, तत्र तिर्यग् मागधादिषु तीर्थेषु यावच्चक्रवर्तिनः शरो ब्रजति ऊर्द्धमपि क्षुल्लहिमवद्गिरौ चतुःषष्टिं सूत्रादेशेन द्विसप्ततिं वा योजनानि यावत् , उक्तं च कल्पचूर्णी-'उड़े जाव सरो चेव चुल्लहिमवंतकुमारस्स | मेराए वञ्चति चउसद्धिं जोयणाणि सुत्ताएसेण बावत्तरि'ति, अधस्तु गर्तावटादिषु, ततो भरतक्षेत्रे भरतश्चक्री यतिभिरनुज्ञापयितव्यः, यद्-यस्मात्कारणात् स षट्खण्डमहीनाथः, उपलक्षणमेतत् ततः स्वस्वकाले सगरादयोऽप्यनुज्ञापयितव्याः, एवमैरवतादिष्वपि निजनिजचक्रवर्तिनः २, तथा गृहपतिः-देशस्य-मण्डलस्य नायक:-अधिपतिः तदवग्रहे-तदधिष्ठितमण्डलरूपे वसद्भिः सोऽप्यनुज्ञापयितव्यः ३, तथा सागारिक:-शय्यापतिर्वसतिस्वामीत्यर्थः तमप्यनुज्ञाप्य वृत्तिवरण्डकादिपरिक्षिप्तगृहादिरूपे तवाहे स्थातव्यं, एष च तिर्यक् | विज्ञेयः, अधस्तु द्वयोरपि गृहपतिसागारिकयोर्वापीकूपभूमिगृहादिपर्यन्तः ऊर्दू पुनः पर्वतपादपादिशिखरान्तोऽवग्रह इति ४, तथा समानो धर्मः सधर्मस्तेन चरतीति साधर्मिकः सूरि:-आचार्यः, उपलक्षणत्वादुपाध्यायादिश्व, ततः स आचार्यादिर्यस्मिन् पुरे-नगरे विहितवर्षाकाल:-कृतचतुर्मासकस्तन्नगरं गव्यूतपञ्चकादाक् तस्याचार्यादेः प्रतिबद्धं तद्वग्रह इत्यर्थः, अयं च क्षेत्रतः, कालतस्तु वर्षाकालानन्तरमपि द्वौ मासौ, एते पञ्च अवग्रहाः, अतः पञ्चभिरेतैर्देवेन्द्रादिमिरननुज्ञाते अवप्रहे यतीनां सदा-सर्वकालं न कल्पते स्थातुं-अवस्थानं कर्तुमिति, अत्र चोत्तरोत्तरेणावग्रहेण पूर्वः पूर्वो बाधितो बोद्धव्यः, यथा राजावग्रहण देवेन्द्रावग्रहो बाधितः, तथाहि-राजावग्रहे राज्ञ एव प्राधान्यं, न देवेन्द्रस्य, ततस्तत्र राजैवानुज्ञापयितव्यो न तु देवेन्द्र इति, एवं राजावग्रहमपि गृहपत्यवग्रहो बाधते, तमपि सागारिकावग्रहः, तमपि साधर्मिकावग्रह इति ।। ८५ ॥ ६८२ ॥ ६८३ ॥ ६८४ ॥ इदानीं 'परीसह'त्ति षडशीतं द्वारमाह खुहा १ पिवासा २ सी ३ उण्हं ४, दंसा ५ चेला ६ रइ ७थिओ८ । चरिया ९ निसीहिया lain Education For Private Personal Use Only M ainelibrary.org Page #378 -------------------------------------------------------------------------- ________________ प्रव० सारोद्धारे तत्त्वज्ञा नवि० ॥ १९२ ॥ Jain Education १० सेज्जा ११, अक्कोस १२ वह १३ जायणा १४ || ६८५ ॥ अलाभ १५ रोग १६ तणफासा १७, मल १८ सक्कार १९ परीसहा । पन्ना २० अन्नाण २१ सम्मत्तं २२, इइ बावीसं परीसहा ॥ ६८६ ॥ दंसणमोहे दंसणपरीस हो पन्नऽनाण पढमंमि । चरमेऽलाभपरीसह सत्तेव चरितमोहम्मि ॥६८७॥ अकोस अरइ इत्थी निसीहियाऽचेल जायणा चेव । सक्कारपुरक्कारे एक्कारस वेयणिज्जंमि ॥ ६८८ ॥ पंचेव आणुपुत्री चरिया ६ सेज्जा ७ तहेव जल्ले य ८ । वह ९ रोग १० तणफासा ११ सेसेसुं नत्थ अवयारो ॥ ६८९ ॥ बावीसं बायरसंपराय चउद्दस य सुहुमरायम्मि । छउमत्थवीयरागे चउदस एक्कारस जिमि ॥ ६९० ॥ वीसं उक्कोसपए वहति जहन्नओ य एको य। सीओसिणचरियनिसीहिया य जुगवं न वर्हति ॥ ६९१ ॥ 'खुहे' त्यादिगाथासप्तकं, मार्गाच्यवनार्थं निर्जरार्थं च परि - सामस्त्येन सह्यन्त इति परीषहाः, तत्र मार्गाच्यवनार्थं दर्शनपरीषहः प्रज्ञापरीषहश्व, शेषा विंशतिर्निर्जरार्थं, एते च द्वाविंशतिसङ्ख्याः क्षुत्पिपासाशीतोष्णदंशाचेलारति स्त्री चर्यानैषेधिकीशय्याऽऽक्रोशवधयाच्या| लाभरोगतृणस्पर्शमलसत्कारप्रज्ञाऽज्ञानसम्यक्त्वानि, अमीषां च यथाक्रमं सङ्क्षेपतोऽयमर्थः - क्षुद्वेदनामुदितामशेषवेदनातिशायिनीं सम्य| ग्विषमाणस्य जठरान्तर्विदाहिनीमागमविहितेन भक्तेन शमयतोऽनेषणीयं च परिहरतः क्षुत्परीषहविजयो भवति, अनेषणीयग्रहणे तु न विजितः स्यात् क्षुत्परीषहः, अयं चाशेषपरीषहाणां मध्येऽतिदुस्सह इत्यादावुपन्यस्तः १ तदनु बुभुक्षापीडितस्य तदुपशमनायोच्चावचेषु | गृहेषु हिण्डमानस्य श्रमवशात् तृष्णा जायते, ततः पिपासापरीषहो द्वितीयस्थाने, एवमप्रेतनपरीषाणामप्युत्तरोत्तरभणने कारणं ज्ञातव्य ८६ परी पहाः २२ गा. ६८५६९१ ॥ १९२॥ w.jainelibrary.org Page #379 -------------------------------------------------------------------------- ________________ मिति, तत्र पातुमिच्छा-पिपासा सैवात्यन्तव्याकुलीकरणहेतुरपि शीतलजलाद्यप्रार्थनतः परिषयमाणा पिपासापरीषहः, एषणीयभावे तु प्राणियालुना समग्रमनेषणीयं परिहरता शरीरस्थितिः कार्या २ तथा 'श्यैङ्गता'वित्यस्य गत्यर्थत्वात् कर्तरि क्तः, ततो 'द्रवमूर्तिस्पर्शयोः श्य' (पा०६-१-२४) इति सम्प्रसारणे स्पर्शवाचित्वाच्च 'इयोऽस्पर्श' (पा०८-२-४७) इति नत्वाभावे शीत-शिशिरस्पर्शः तदेव परीषहः शीतपरीषहः, शीते महत्यपि पतति जीर्णवसनः परित्राणवर्जितो नाकल्प्यानि वासांसि गृह्णाति शीतत्राणाय आगमोक्तेन विधिना एषणीयमेव कल्पादि गवेषयेत् परिभुजीत वा, नापि शीता” ज्वलनं ज्वालयेत् अन्यज्वालितं वा न सेवेत, एवमनुतिष्ठता शीतपरीषहजयः कृतो भवति ३ तथा 'उष् दाहे' इत्यस्य उणादिनक्प्रत्ययान्तस्योष्णं-निदाघादितापात्मकं तदभितप्तशिलादिरूपं च तदेव परीषह उष्णपरीषहः, उष्णतप्तोऽपि न जलावगाहनस्नानव्यजनवातादिकं वांछेत, न चातपत्रााष्णत्राणायादीत, किन्तूष्णमापतितं सम्यक्सहेत, एवमनुतिष्ठ|तोष्णपरीषहजयः कृतो भवति ४ तथा दशन्ति-भक्षयन्ति इति पचाद्यचि दंशाः मशकयूकामत्कुणादिक्षुद्रसत्त्वोपलक्षणमेतत् त एव परीसाहो दंशपरीषहः, दंशमशकादिभिर्दश्यमानोऽपि न ततः स्थानादपगच्छेत् , न च तदपनयनार्थ धूमादिना यतेत, नापि व्यजनादिना तन्नि-13 वारयेदित्येवं दंशादिपरीषहजयः कृतः स्यात् , एवमन्यत्रापि क्रिया योज्या ५ तथा चेलस्याभावोऽचेलं जिनकल्पिकादीनां अन्येषां तु यतीनां भिन्नं स्फुटितमल्पमूल्यं च चेलमप्यचेलमुच्यते, यथा कुत्सितं शीलमशीलमिति, तदेव परीषहोऽचेलपरीवहः, अमहामूल्यानि खण्डितानि मलिनानि च वासांसि साधुर्धारयेत् , न च तथाविधवस्त्रः सन् मम प्राक्परिगृहीतं वस्त्रं नास्ति नापि तथाविधो दातेति दैन्यं गच्छेन् , अन्यलाभसम्भावनया प्रमुदितमानसश्च न भवेदिति ६ तथा रमणं रतिः-संयमविषया धृतिस्तद्विपरीता त्वरतिः सैव परीषहोऽरतिपरीपहः, विहरतस्तिष्ठतो वा यद्यरतिरुत्पद्यते तत्रोत्पन्नारतिनाऽपि सम्यग्धारामरतेनैव भवितव्यं ७ तथा स्यायते: स्तृणातेवा नटि टित्त्वात् । म.सा.३३ Join Education For Private & Personal use only jainelibrary.org Page #380 -------------------------------------------------------------------------- ________________ प्रव० सा रोद्धारे तत्त्वज्ञानवि० ६२ ॥१९३॥ CROSORXSASTER बीपि स्त्री सैव तद्गतरागहेतुगतिविभ्रमेङ्गिताकारविलोकनेऽपि त्वरुधिरमांसमेदस्नायवस्थिसिराबणैः सुदुर्गन्धि । कुचनयनजघनवदनो ८६ परीरुमूच्छितो मन्यते रूपम् ॥१॥ तथा-निष्ठीवनं जुगुप्सत्यधरस्थं पिबति मोहितः प्रसभम् । कुचजघनपरिश्रावं नेच्छति तन्मोहितो भजते || पहाः २२ २॥' इत्यादितत्स्वरूपपरिभावनातः परिषद्ममाणत्वात्परीषहः स्त्रीपरीषहः, अयमर्थः-न स्त्रीणामङ्गप्रत्यङ्गस्थानहसितललितविभ्रमाद्या-18|गा.६८५. |श्चित्ताक्षेपकारिणीश्चेष्टाश्चिन्तयेत्, न जातुचिच्चक्षुरपि तत्र निक्षिपेत् मोक्षमार्गार्गलासु ललनासु कामबुद्धयेति ८ तथा चरणं चर्या द्रव्यतो प्रामानुग्रामविहरणात्मिका भावतस्त्वेकस्थानमधितिष्ठतोऽप्यप्रतिबद्धता सैव परीषहश्चर्यापरीषहः, वर्जितालस्यो ग्रामनगरकुलादिष्वनियतवसतिनिर्ममत्वात्प्रतिमासं चर्यामाचरेदिति ९ तथा निषेधनं निषेधः-पापकर्मणां गमनादिक्रियायाश्च प्रतिषेधः स प्रयोजनं यस्याः सा नैषे|धिकी-शून्यागारस्मशानादिका स्वाध्यायादिभूमिः सैव परीषहो नैषेधिकीपरीषहः, अन्यत्र तु निषद्येत्येवं पठ्यते, तत्र निषीदन्त्यस्यामिति निषद्या-स्थानं स्त्रीपशुपण्डकविवर्जितं तत्र इष्टानिष्टोपसर्गान् अनुद्विनः सम्यक्सहेत १० तथा शेरतेऽस्यामिति शय्या-उपाश्रयः संस्तारको वा सैव परीषहः शय्यापरीषहः समविषमभूमिकं पांशूत्करप्रचुरमतिशिशिरं बहुधर्मकं वा उपाश्रयं वा मृदुकठिनादिभेदेनोच्चावचं संस्तारकं वा प्राप्य न कदाचिदप्युद्विजेत् ११ तथा आक्रोशनमाक्रोश:-अनिष्टवचनं स एव परीषहः आक्रोशपरीषहः तद्यदि सत्यं तर्हि कः कोपः? शिक्षयति हि मामयमुपकारी, न पुनरेवं करिष्यामीति, अनृतं चेत् सुतरां कोपो न कर्तव्यः, उक्तं च-"आक्रुष्टेन मतिमता तत्त्वार्थविचारणे मतिः कार्या । यदि सत्यं कः कोपः ? स्यादनृतं किमिह कोपेन ? ॥१॥” इत्यादि परिभाव्य न कोपं कुर्यात् १२५ तथा हननं वधः-ताडनं स एव परीषहो वधपरीषहः, परैर्हि दुरात्मकैः पाणिपाणिलत्ताकशादिमिः प्रद्वेषादितस्ताडनं क्रियमाणं सम्य ॥१९३॥ क्सहेत, न पुनः कोपकलुषितान्तःकरणो भवेत् , चिन्तयेच्च-अन्यदेवेदं शरीरमात्मनः पुद्गलसंहतिरूपं, आत्मा पुनर्न शक्यत एव ध्वंस M Jain d For Private Personal Use Only ainelibrary.org an Page #381 -------------------------------------------------------------------------- ________________ RECOLOGICHERECORRC-REAK यितुं, अतः स्वकृतफलमुपनतमिदं ममेति १३ तथा याचनं याचा प्रार्थनेत्यर्थः सैव परीषहो याञ्चापरीषहः, भिक्षोहि वस्त्रपात्रानपानप्रतिश्रयादि परत एव सर्वमपि लभ्यं, शालीनतया च यद्यपि याञ्चां कर्तुं न शक्नोति तथापि त्रपामपहाय प्रागल्भ्यभाजा सजाते कार्ये स्वधर्मकायपरिपालनाय याचनमवश्यं कार्यमिति १४ तथा लम्भनं लाभो न लाभोऽलाभ:-अभिलषितविषयाप्राप्तिः स एव परीषहोऽलाभपरीषहः, याचनीयालाभेऽपि-"बहुं परघरे अस्थि, विविहं खाइमसाइमं । न तत्थ पंडिओ कुप्पे, इच्छा दिज परो न वा ॥१॥ [बहु परगृहेऽस्ति विविधं खाद्यस्वाद्यं । न तत्र पण्डितः कुप्येत् इच्छा परो दद्यात् न वा ॥ १ ॥] इत्यादि परिभाव्य प्रसन्नचेतसाऽविकृतवदनेन च भवितव्यं १५ तथा रोग:-कण्डूज्वरादिरूपः स एव परीषहो रोगपरीषहः, ज्वरकासश्वासादिके सत्यपि न गच्छनिर्गता जिनकल्पिकादयश्चिकित्साविधापने प्रवर्तन्ते, किन्तु सम्यगेव तदधिसहन्ते स्वकर्मणः फलमिदमुदितमिति चिन्तयन्तः, गच्छवासिनस्त्वस्पबहुत्वालोचनया सम्यग् सहन्ते प्रवचनोक्तेन वा विधिना चिकित्सामपि कारयन्तीति १६ तथा तरन्तीति तृणानि, औणादिको नक्त इस्वत्वं च, तेषां स्पर्शस्तृणस्पर्शः स एव परीषहस्तृणस्पर्शपरीषहः, अशुषिरतृणस्य हि दर्भादेः परिभोगोऽनुज्ञातो गच्छनिर्गतानां गच्छ-10 वासिनां च यतीनां, तत्र येषां शयनमनुज्ञातं निष्पन्नानां ते तान् दर्भान् भूमावीषदातादियुक्तायामास्तीर्य संस्तारोत्तरपट्टको च दर्भाणामुपरि विधाय शेरते, चौरापहृतोपकरणो वा अत्यन्तजीर्णत्वात्प्रतनुसंस्तारकपट्टको वा तदुपरि शेते, तत्र च शयानस्य यद्यपि कठिनतीक्ष्णाप्रभागैस्तृणैरत्यन्तपीडा समुपजायते तथापि परुषदर्भादितृणस्पर्श सम्यक् सहेतेति १७ तथा मल:-प्रस्वेदजलसम्पर्कतः कठिनीभूतं रजः स एव परीषहो मलपरीषहः, मलो हि वपुषि स्थिरतां गतो ग्रीष्मोष्मसन्तापजनितधर्मजलार्द्रतां प्राप्तो दुर्गन्धिर्महान्तमुद्वेगमापादयति, तदपनयनाय न कदाचिदभिषेकाद्यमिलापं कुर्यादिति १८ तथा सत्कारो-भक्तपानान्नवस्त्रपात्रप्रदानवन्दनाभ्युत्थानासनसम्पादनस For Private Personal Use Only Jain Education in linelibrary.org Page #382 -------------------------------------------------------------------------- ________________ प्रव० सा रोद्धारे तत्त्वज्ञानवि० ॥१९४॥ द्भूतगुणोत्कीर्तनादिरूपा प्रतिपत्तिः स एव परीषहः सत्कारपरीपहः, सत्कारं हि परस्माज्जायमानं दृष्ट्वा नोत्कर्षाद्याकुलं चेतः कुर्यात् ८६ परीअसत्कारितो वा न प्रद्वेषं ब्रजेत् १९ तथा प्रज्ञायतेऽनया वस्तुतत्त्वमिति प्रज्ञा-बुद्ध्यतिशयः स एव परीपहः प्रज्ञापरीषहः, मनोज्ञप्रज्ञाप्राग्भारप्राप्तौ हि न गर्वमुद्वहेत् , प्रज्ञाप्रतिपक्षेणाप्यबुद्धिकत्वेन परीषहो भवति नाहं किञ्चिजाने मूर्योऽहं सर्वैः परिभूत इत्येवं परि षहाः २२ गा.६८५तापमुपागतस्य कर्मविपाकोऽयमिति मत्वा तदकरणात्तत्परीषहजय: २० तथा ज्ञायते वस्तुतत्त्वमनेनेति ज्ञान-श्रुताख्यं तदभावोऽज्ञानं स एव परीषहोऽज्ञानपरीषहः, आगमशून्योऽहमिति न मनसि खेदं विद्ध्यात् , एतत्प्रतिपक्षेणापि ज्ञानेन परीषहो भवति, ततः समग्रश्रुतपारगोऽहमिति नोत्सेकं गच्छेदिति २१ तथा सम्यक्त्वं-सम्यग्दर्शनं तदेव क्रियादिवादिनां विचित्रमतश्रवणेऽपि सम्यक् परिषह्यमाणं निश्चलचित्ततया धार्यमाणं परीषहः सम्यक्त्वपरीषहः, आवश्यके तु असम्यक्त्वपरीषह इति पठितं, तत्र चैवं व्याख्या-सर्वपापस्थानेभ्यो विरत: प्रकृष्टतपोऽनुष्ठायी निस्सङ्गश्चाहं तथापि धर्माधर्मात्मदेवनारकादिभावान्न प्रेक्षे ततो मृषा समस्तमेवेदमिति असम्यक्त्वपरीषहः, तत्रैवमालोचयेत्-धर्माधौं पुण्यपापलक्षणौ यदि कर्मरूपौ पुद्गलात्मको ततस्तयोः कार्यदर्शनादनुमानसमधिगम्यत्वं, अथ क्षमाक्रोधादिकौ धर्माधौं ततः स्वानुभवादात्मपरिणामरूपत्वात्प्रत्यक्षविरोधः, देवास्त्वत्यन्तसुखासक्तत्वान्मनुष्यलोके च कार्यस्याभावाद् दुष्षमानुभावाञ्च न दर्शनगोचरमायान्ति, नारकाः पुनर्निरन्तरमेवातितीव्रवेदनााः पूर्वकृतदुष्कर्मोदयनिगडबन्धनवशीकृतत्वादस्वतत्राः कथमिह समायान्तीत्यादि परिभावयतोऽसम्यक्त्वपरीषहजयो भवतीति, इतिशब्द इयत्ताप्रदर्शनार्थः, एते क्षुदादयः सम्यक्त्वान्ता द्वाविंशतिरिति | न न्यूनाधिकाः परीषहा भवन्तीति । सम्प्रत्येतेषां द्वाविंशतेरपि परीषहाणां समवतारश्चिन्त्यते स च द्वेधा-प्रकृतिसमवतारो गुणस्थानक|समवतारश्च, तत्र प्रकृतिसमवतारे ज्ञानावरणवेदनीयमोहनीयान्तरायलक्षणासु चतसृषु प्रकृतिषु द्वाविंशतिरपि परीषहाः समवतरन्ति &ा॥१९४॥ Jain Educatio n al For Private Personal Use Only Page #383 -------------------------------------------------------------------------- ________________ ॥ ६८५ ॥ ६८६ ॥ तत्र च यस्य यत्रावतारस्तमाह-'दंसणे'त्यादि गाथात्रयं, मोहनीयं द्विधा-चारित्रमोहनीय दर्शनमोहनीयं च, तत्र दर्शनमोहे-मिथ्यात्वादित्रयलक्षणे दर्शनपरीषहः-सम्यक्त्वपरीषह एकोऽवतरति, तदुदये तस्य भावात् , तथा ‘पन्नऽनाण'त्ति प्राकृत-|| त्वेन प्रथमाद्विवचनलोपात् प्रज्ञाऽज्ञाने-प्रज्ञापरीषहोऽज्ञानपरीषहश्च प्रथमे-ज्ञानावरणकर्मण्यवतरतः, तत्क्षयोपशमोदयाभ्यामनयोः सद्भावात् , तथा चरमे-अन्तरायकर्मणि अलाभपरीषहोऽवतरति, लाभान्तरायोदयनिबन्धनत्वादलाभस्य, तथा चारित्रमोहे-चारित्रमोहनीयनाम्नि मोहनीयभेदे आक्रोशारतिस्रीनषेधिक्यचेलयाच्यासत्कारपुरस्कारलक्षणाः सप्तैव परीषहा अवतरन्ति, अयमर्थः-क्रोधोदयादाक्रोशपरीषहः अरतिमोहनीयोदयादरतिपरीषहः पुंवेदोदयात्स्त्रीपरीषहः भयकर्मोदयान्नैषेधिकीपरीषहः जुगुप्सोदयादचेलपरीपहः मानोदयाद्याच्यापरीषहः लोभोदयात्सत्कारपुरस्कारपरीषह इति, अत्र च सत्कारो-वस्त्रादिभिः पूजनं पुरस्कारः-अभ्युत्थानादिप्रतिपत्तिः यद्वा सत्कारेण पुर|स्कारः-पुरस्करणं ततस्तावेव स एव वा परीषहः सत्कारपुरस्कारपरीषह इति, तथा एकादश परीषहा वेदनीयेऽवतरन्ति तदुदयावन्तीत्यर्थः, ते चैते 'पञ्चेव आणुपुवि' पञ्चैव-पञ्चसङ्ख्या एव, ते च कचिदनानुपूर्व्या अपि व्याख्याङ्गत्वात्तयाऽपि स्युरित्याह-आनुपूर्व्या-परिपाट्या क्षुत्पिपासाशीतोष्णदंशमशकाख्या इतियावत् तथा चर्या शय्या 'जल्ले यत्ति जल्लो-मलः, वधो रोगस्तृणस्पर्शश्वेत्येकादश, शेषेषु-पूर्वोक्तकर्मचतुष्टयव्यतिरिक्तेषु दर्शनावरणायुर्नामगोत्राख्येषु कर्मसु नास्ति परीषहाणामवतार:-अन्तर्भावः, तदुदये परीपहाणामसम्भ वात् ॥ ६८७ ॥ ६८८ ॥ ६८९ ॥ अधुना गुणस्थानकसमवतारमाह्-'बावीसंगाहा, द्वाविंशतिरित्यपिशब्दस्य लुतनिर्दिष्टत्वाद् द्वाविं४ शतिरपि परीषहा बादरसम्परायनाम्नि गुणस्थानके, कोऽर्थः ? अनिवृत्तिबादरसम्परायं नवमगुणस्थानं यावत् सर्वेऽपि परीषहाः सम्भव न्तीति, तथा चतुर्दश चशब्दस्यैवकारार्थत्वाचतुर्दशसङ्ख्या एव-क्षुत्पिपासाशीतोष्णदेशमशकचर्याशय्यावधालाभरोगतृणस्पर्शमलप्रज्ञाऽज्ञा Jain Education na For Private & Personel Use Only AMw.jainelibrary.org Page #384 -------------------------------------------------------------------------- ________________ प्रव० सा रोद्धारे तत्त्वज्ञानवि० ॥ १९५ ॥ Jain Education I नरूपाः परीषहाः सूक्ष्मरागे - सूक्ष्मसम्परायनाम्नि दशमगुणस्थान के उदयमासादयन्ति मोहनीयस्य क्षपितत्वेन उपशमितत्वेन वा सप्तानां चारित्रमोहनीयप्रतिबद्धानां दर्शनमोहनीयप्रतिबद्धस्य चैकस्य तत्रासम्भवादिति भावः, तथा छद्म-आवरणं तत्र स्थितश्छद्मस्थः वीत:अपगतो रागः समस्तमोहोपशमात्सकलमोहक्षयाच्च यस्य स तथा ततः कर्मधारयः, छद्मस्थवीतरागशब्देन उपशान्तमोहक्षीणमोहलक्षणं गुणस्थानकद्वयं परिगृह्यते, तत्रापि उक्तरूपा एव चतुर्दश परीषहाः सम्भवन्तीति, तथा जिने-सयोगिकेवल्ययोगिकेवलिलक्षणे त्रयोदशचतुर्दशगुणस्थानकद्वये परीषहकारणभूतस्य वेदनीयस्यैव सद्भावात्तत्प्रतिबद्धा एव एकादश परीपहाः सम्भवन्ति, उक्तं च- "क्षुत्पिपासा च शीतोष्णे, दंशाश्चर्या वधो मलः । शय्या रोगतृणस्पर्शों, जिने वेद्यस्य सम्भवात् ॥ १ ॥” इति ॥ ६९० ॥ नन्वेते परीषहा एकस्मिन् काले उत्कृष्टतो जघन्यतश्च एकस्मिन् प्राणिनि कियन्तः प्राप्यन्ते ?, तत्राह - 'वीसं' गाहा विंशतिरुत्कृष्टपदे चिन्त्यमाने परीषहा वर्तन्ते युगपदेकत्र प्राणिनि, जघन्यतश्च - जघन्यपद्माश्रित्य एक एव परीषहः, ननूत्कृष्टपदे किं न द्वाविंशतिरपि परीषहा एकत्र वर्तन्ते ? इत्याह | शीतोष्णे चर्यानिषेधिक्यौ च युगपद् - एककालमेकत्र न वर्तेते-न सम्भवतः, परस्परपरिहारस्थितिलक्षणत्वादमीषां, तथाहि - न शीतमु| ष्णेन सह भवति नोष्णं शीतेन सह न चर्यायां नैषेधिकी न च नैषेधिक्यां सत्यां चर्येति, अतो यौगपद्येनामीषामसम्भवाद् द्वयोरभावान्नोत्कृष्टतोऽपि द्वाविंशतिरेकदा परीषहा वर्तन्त इति, ननु नैषेधिकीवत्कथं शय्यापि चर्यया सह न विरुध्यते ?, अत्रोच्यते, निरोधबाधादितस्त्वङ्गनिकादेरपि तत्र सम्भवात्, नैषेधिकी तु स्वाध्यायादीनां भूमिष्वेव प्रायः स्थिरतायामेवानुज्ञाता इति तस्या एव चर्यया वि- 2 ॥ १९५ ॥ | रोध इति, तत्त्वार्थे तु उत्कृष्टतोऽप्येकोनविंशतिरेवोक्ताः, चर्याशय्यानिषद्यादीनामेकस्य सम्भवे द्वयोरभावात्, तथाहि -चर्यायां सत्यां ८६ परीपहाः २२ गा. ६८५६९१ jainelibrary.org Page #385 -------------------------------------------------------------------------- ________________ निषधाशय्ये न स्तः निषद्यायां तु शय्याचर्ये शय्यायां पुनर्निषद्याचर्ये न भवत इति ८६ ॥ ६९१ ॥ इदानीं 'मंडलि सत्त'त्ति सप्ताशीतं द्वारमाह सुत्ते १ अत्थे २ भोयण ३ काले ४ आवस्सए य ५ सज्झाए ६ । संथारे ७ चेव तहा सत्तेया मंडली जइणो ॥ ६९२॥ सूत्रे-सूत्रविषयेऽर्थे-अर्थविषये भोजने काले-कालप्रहे आवश्यके-प्रतिक्रमणे स्वाध्यायप्रस्थापने संस्तारके चैव सप्तैता मण्डल्यो यतेः, एतासु चैकैकेनाचाम्लेन प्रवेष्टुं लभ्यते नान्यथेति ८७ ॥ ६९२ ।। इदानीं 'दसठाणववच्छेओ'त्ति अष्टाशीतं द्वारमाह मण १ परमोहि २ पुलाए ३ आहारग ४ खवग ५ उवसमे ६ कप्पे ७ । संयमतिय ८ केवल ९ सिज्झणा य जंबुमि वोच्छिन्ना ।। ६९३ ॥ पदैकदेशेऽपि पदसमुदायदर्शनात् मनःपर्ययज्ञानं तथा परम:-प्रकृष्टस्तदुत्पत्ताववश्यमेव केवलज्ञानलाभादवधिः-मूर्त्तद्रव्यपरिच्छेदी ज्ञानविशेषः परमावधिः स च क्षेत्रतोऽलोकेऽपि लोकप्रमाणासङ्ख्येयखण्डविषयः कालतस्तु असङ्ख्येयोत्सर्पिण्यवसर्पिणीविषयः तथा पुलाकलब्धिस्तथा आहारकशरीरलब्धिस्तथा क्षपकश्रेणिस्तथोपशमश्रेणिस्तथा कल्पो-जिनकल्पः तथा संयमत्रिकं परिहारविशुद्धिसूक्ष्मसम्पराययथाख्यातलक्षणचारित्रत्रयं तथा केवलं केवलज्ञानं तथा सेधना-सिद्धिगमनं इत्येते दश पदार्था जम्बूस्वामिनि व्यवच्छिन्ना:-जम्बूस्वाम्यनन्तरमेतेषामभाव इत्यर्थः, इह च केवलिग्रहणेन सिज्झणाग्रहणेन वाऽऽगते यत् उभयोरुपादानं तत् यः केवली स नियमात्सिद्ध्यति | यश्च सिद्ध्यति स नियमात् केवली सन्निति ख्यापनार्थ, तथा प्रथमसंहननं वर्षभनाराचं प्रथमं संस्थान-समचतुरस्रं, यश्चान्तर्मुहूर्तेन Jain Education p al For Private & Personel Use Only A ainelibrary.org Page #386 -------------------------------------------------------------------------- ________________ रोद्धारे तत्त्वज्ञा नवि० ॥१९६॥ लाचतुर्दशानामपि पूर्वाणामुपयोगोऽनुप्रेक्षणं एते त्रयोऽप्यर्था अपश्चिमे चतुर्दशपूर्वधरे स्थूलभद्रस्वामिनि व्यवच्छिन्नाः उक्तं च-"संघयणं||८७ मण्ड|संठाणं च पढमगं जो य पुव्वउवओगो । एए तिन्निवि अत्था वोच्छिन्ना थूलभदंमि ॥ १॥" [प्रथमकं संहननं संस्थानं यश्च पूर्वोप- ल्यः योगः एते त्रयोऽप्यर्था व्यवच्छिन्नाः स्थूलभद्रे ॥ १॥] ॥ ८८ ॥ ६९३ इदानीं 'खवगसेढि'त्ति एकोननवतितमं द्वारमाह ४८८ दशअणमिच्छमीससम्म अह नपुंसित्थीवेयछक्कं च । पुंवेयं च खवेइ कोहाईएवि संजलणे ॥ ६९४ ॥ व्यवच्छेदः कोहो माणो माया लोहोऽणताणुबंधिणो चउरो। खविऊण खवइ संढो मिच्छं मीसं च सम्मत्तं ८९क्षपक॥ ६९५ ॥ अप्पच्चक्खाणे चउरो पञ्चक्खाणे य सममवि खवेइ । तयणु नपुंसगइत्थीवेयदुगं ख श्रेणिः विय खवइ समं ॥ ६९६ ॥ हासरइअरइपुंवेयसोयभयजुयदुगुंछ सत्त इमा । तह संजलणं कोहं गा. ६९२माणं मायं च लोभं च ॥ ६९७ ॥ तो किट्टीकयअस्संखलोहखंडाई खविय मोहखया । पावइ लोयालोयप्पयासयं केवलं नाणं ।। ६९८ ॥ नवरं इत्थी खवगा नपुंसगं खविय खवइ थीवेयं । हासाइछगं खविउं खवइ सवेयं नरो खवगो॥ ६९९ ॥ इह क्षपकश्रेणिप्रतिपत्ता पुमान् वर्षाष्टकस्योपरि वर्तमानो वर्षभनाराचसंहननी शुद्धध्यानार्पितमना अविरतदेशविरतप्रमत्ताप्रमत्तसंयतानामन्यतमः केवलं यद्यप्रमत्तसंयतः पूर्ववित्तर्हि शुक्लध्यानोपगतः शेषस्तु सर्वोऽपि धर्मध्यानोपगतः, तत्र प्रथमतोऽनन्तानुबन्धिनां विसंयोजनाऽभिधीयते-इह श्रेणिमप्रतिपद्यमाना अपि अविरताश्चतुर्गतिका अपि क्षायोपशमिकसम्यग्दृष्टयो देशविरतास्तिर्यञ्चो मनुष्या वा सर्वविरतास्तु मनुष्या एव सर्वामिः पर्याप्तिभिः पर्याप्ता यथासम्भवं विशुद्ध्या परिणमन्तोऽनन्तानुबन्धिनां क्षपणार्थ यथाप्रवृत्तकरणापूर्व Jain Education For Private Personel Use Only Page #387 -------------------------------------------------------------------------- ________________ Jain Education करणानिवृत्तिकरणाख्यानि त्रीणि करणानि कुर्वन्ति, करणवक्तव्यता च सर्वाऽपि कर्मप्रकृत्यादिभ्योऽवसेया, अनिवृत्तिकरणं च प्राप्तः | सन् अनन्तानुबन्धिनां स्थिति कर्मप्रकृत्यभिहितस्वरूपेणोद्वलनासङ्क्रमेणाधस्तादावलिकामात्रं मुक्त्वा उपरि निरवशेषाननन्तानुबन्धिनो | विनाशयति, आवलिकामात्रं तु स्तिबुकसङ्क्रमेण वेद्यमानासु प्रकृतिषु सङ्क्रमयति, तदेवं क्षपितानन्तानुबन्धिचतुष्को दर्शनमोहक्षपणार्थं यथाप्रवृत्त्यादीनि त्रीणि करणानि करोति, अनिवृत्तिकरणाद्धायां च वर्तमानो दर्शनत्रिकस्य स्थितिसत्कर्म तावदुद्वलनासङ्क्रमेणोद्वलयति यावत्पल्योपमासयेय भागमात्रमवतिष्ठते, ततो मिध्यात्वदलिकं सम्यक्त्वमिश्रयोः प्रक्षिपति, तच्चैवं प्रथमसमये स्तोकं द्वितीयसमये ततोSसपेयगुणं एवं यावदन्तर्मुहूर्त चरमसमये आवलिकागतं मुक्त्वा शेषं द्विचरमसमय सङ्क्रमितदलि का दस पेयगुणं सङ्क्रमयति, आवलिकागतं तु तिबुकसङ्क्रमेण सम्यक्त्वे प्रक्षिपति, एवं मिथ्यात्वं क्षपितं, ततोऽन्तर्मुहूर्तेन सम्यग्मिथ्यात्वमप्यनेनैव क्रमेण सम्यक्त्वे प्रक्षिपति, ततः सम्यग्मिथ्यात्वमपि क्षपितं, ततः सम्यत्तत्वमपवर्तयितुं तथा लग्नो यथाऽन्तर्मुहूर्तेन तद्व्यन्तर्मुहूर्तमात्रस्थितिकं जातं, तच्च क्रमेणानुभूयमानमनुभूयमानं सत् समयाधिकावलिकाशेषं जातं, ततोऽनन्तरसमये तस्योदीरणाव्यवच्छेदः, ततो विपाकानुभवेनैव केवलेन वेदयति यावच्चरमसमयः, ततोऽनन्तरसमयेऽसौ क्षायिकसम्यग्दृष्टिजयते, इह यदि बद्धायुः क्षपकश्रेणिमारभते अनन्तानुबन्धिक्षयानन्तरं च मरणसम्भवतो व्युपरमते ततः कदाचिन्मिथ्यात्वोदयाद्भूयोऽप्यनन्तानुबन्धिन उपचिनोति, तद्वीजस्य मिध्यात्वस्याविनाशात्, | क्षीणमिथ्यादर्शनस्तु नोपचिनोति बीजाभावात् क्षीणसप्तकत्वप्रतिपतितपरिणामोऽवश्यं त्रिदशेपूत्पद्यते, प्रतिपतितपरिणामस्तु नानामतिसम्भवाद्यथापरिणामं सर्वगतिभाग्भवति, बद्धायुष्कोऽपि यदि तदानीं कालं न करोति तथापि सप्तके क्षीणे नियमादवतिष्ठते, न तु चारित्रमोहक्षपणाय यत्नमादधाति, अथ क्षीणसप्तको गत्यन्तरं सङ्क्रामन् कतितमे भवे मोक्षमुपयाति ?, उच्यते, तृतीये चतुर्थे वा भवे, w.jainelibrary.org Page #388 -------------------------------------------------------------------------- ________________ कस्बर प्रव० सा-8 तथाहि-यदि देवगतिं नरकगतिं वा सङ्क्रामति तदा देवभवान्तरितो नरकभवान्तरितो वा तृतीयभवे मोक्षं याति, अथ तिर्यक्षु मनुष्येषु ८९क्षपकरोद्धारे वा समुत्पद्यते तर्हि सोऽवश्यमसङ्ख्येयवर्षायुष्केषु मध्ये गच्छति न सङ्ख्येयवर्षायुष्केषु, ततस्तद्भवानन्तरं देवभवे देवभवाच्च च्युत्वा मनु-1|| श्रेणिः तत्त्वज्ञा- ध्यभवे ततो मोक्षं यातीति चतुर्थे भवे मोक्षगमनं, तथा क्षीणसप्तकः पूर्वबद्धायुष्कोऽपि यदि तदानीं कालं न करोति तर्हि कश्चिद्वैमानि- गा.६९४. नवि० केष्वेव बद्धायुष्कश्चारित्रमोहनीयोपशमार्थमपि यतते, न शेषभवेषु बद्धायुष्कः ॥ ननु यदि दर्शनत्रिकमपि क्षयमुपगतं तर्हि किमसौ सम्य-| ६९९ ग्दृष्टिरुतासम्यग्दृष्टिः ?, उच्यते, सम्यग्दृष्टिः, सम्यग्दर्शनाभावे सम्यग्दृष्टित्वमनुपपन्नमिति चेत् , तदसत् , इह निर्मदनीकृतकोद्रवकल्पा| ॥१९७॥ अपगतमिथ्यात्वभावा मिथ्यात्वपुद्गला एव यत्सम्यग्दर्शनं तदेव क्षीणं यत्पुनरात्मपरिणतिस्वभावं तत्त्वार्थश्रद्धानलक्षणं सम्यग्दर्शनं तन्न* क्षीणं, अपि च-तदतीव श्लक्ष्णशुभ्राभ्रपटलविगमे मनुष्यदृष्टिरिव विशुद्धतरस्वरूपं भवति, यदि पुनरबद्धायुः क्षपकश्रेणिमारभते ततः सप्तके क्षीणे नियमादनुपरतपरिणाम एव चारित्रमोहनीयक्षपणाय यत्नमारभते, चारित्रमोहनीयं च क्षपयितुं यतमानो यथाप्रवृत्तादीनि त्रीणि करणानि करोति, तद्यथा-यथाप्रवृत्तकरणमप्रमत्तगुणस्थानके अपूर्वकरणमपूर्वकरणगुणस्थानके अनिवृत्तिकरणमनिवृत्तिबादरसम्परा-14 यगुणस्थानके, तत्रापूर्वकरणे स्थितिघातादिमिरप्रत्याख्यानप्रत्याख्यानावरणकषायाष्टकं तथा क्षपयति स्म यथाऽनिवृत्तिकरणाद्धाप्रथमसमये तत्पल्योपमासङ्ख्येयभागमात्रस्थितिकं जातं, अनिवृत्तिकरणाद्धायाश्च सङ्ख्येयेषु भागेषु गतेषु सत्सु स्त्यानर्द्धित्रिकनरकतिर्यग्गतिनरकतिर्यगानुपूर्येकद्वित्रिचतुरिन्द्रियजातिस्थावरातपोद्योतसूक्ष्मसाधारणानां षोडशप्रकृतीनामुट्ठलनासक्रमेणोद्वल्यमानानां पल्योपमासयेयभागमात्रा स्थितिर्जाता, ततो बद्ध्यमानासु प्रकृतिषु तानि षोडशापि कर्माणि गुणसक्रमेण प्रतिसमयं प्रक्षिप्यमाणानि निःशेषतोऽपि क्षीणानि ||॥१९७॥ भवन्ति, इहाप्रत्याख्यानप्रत्याख्यानावरणकषायाष्टकं पूर्वमेव क्षपयितुमारब्धं परं तन्नाद्यापि क्षीणं केवलमपान्तराल एव पूर्वोक्तं प्रकृतिषो-| REC Jain Education a l For Private Personel Use Only jainelibrary.org Page #389 -------------------------------------------------------------------------- ________________ - %A डशकं क्षपितं पश्चात्तदपि कषायाष्टकमन्तर्मुहूर्तेन क्षपयतीत्येष सूत्रादेशः, अन्ये त्वाहुः-षोडश कर्माण्येव पूर्व क्षपयितुमारभते केवलमपान्तरालेऽष्टौ कषायान क्षपयति पश्चात् षोडश कर्माणीति, ततोऽन्तर्मुहूर्तेन नवानां नोकषायाणां चतुर्णा च सज्वलनानामन्तरकरणं, करोति, स्थापना, तञ्च कृत्वा नपुंसकवेददलिकमुपरितनस्थितिगतमुद्वलनविधिना क्षपयितुमारभते, तच्चान्तर्मुहूर्तेन पल्योपमासङ्ख्येयभाग-1 मात्रं जातं, ततः प्रभृति बद्ध्यमानासु प्रकृतिषु गुणसक्रमेण तद्दलिकं प्रक्षिपति, तञ्चैवं प्रक्षिप्यमाणं अन्तर्मुहूर्तेन निःशेष क्षीणं, अधस्तनस्थितिदलिकं च यदि नपुंसकवेदेन क्षपकश्रेणिमारूढस्ततोऽनुभवतः क्षपयति अन्यथा त्वावलिकामात्रं तद्भवति तच्च वेद्यमानासु प्रकृतिषु स्तिबुकसक्रमेण सक्रमयति तदेवं क्षपितो नपुंसकवेदः, ततोऽन्तर्मुहूर्तेन स्त्रीवेदोऽप्यनेनैव क्रमेण क्षिप्यते, तत: षट् नोकषायान् युगपत्क्षपयितुमारभते, ततः प्रभृति च तेषामुपरितनस्थितिगतं दलिकं न पुरुषवेदे सक्रमयति किन्तु सज्वलनक्रोध एव, एतेऽपि च | पूर्वोक्तविधिना क्षिप्यमाणा अन्तर्मुहूर्तेन निःशेषाः क्षीणाः, तत्समयमेव च पुंवेदस्य बन्धोदयोदीरणाव्यवच्छेदः समयोनावलिकाद्विकबद्धं 5 मुक्त्वा शेषदलिकक्षयश्च, ततोऽसाविदानीमवेदको जातः, क्रोधं च वेदयतः सतस्तस्य क्रोधाद्धायास्त्रयो विभागा भवन्ति, तद्यथा-अश्वकर्णकरणाद्वा किट्टिकरणाद्धा किट्टिवेदनाद्धा च, तत्राश्वकर्णकरणाद्धायां वर्तमानः प्रतिसमयमनन्तान्यपूर्वस्पर्धकानि चतुर्णामपि सज्वलनानामन्तरकरणादुपरितनस्थितौ करोति, अथ किमिदं स्पर्धकमिति ?, उच्यते, इह तावदनन्तानन्तैः परमाणुभिर्निष्पन्नान् स्कन्धान जीवः कर्मतया गृहाति, तत्र चैकैकस्मिन् स्कन्धे यः सर्वजघन्यरसः परमाणुस्तस्यापि रसः केवलिप्रज्ञया छिद्यमानः सर्वजीवेभ्योऽनन्तगुणान् रसभागान् प्रयच्छति अपरस्तानप्येकाधिकान् अन्यस्तु व्यधिकान् एवमेकोत्तरया वृद्ध्या तावन्नेयं यावदन्यपरमाणुरभव्यानन्तगुणान सिद्धानन्तभागेनाधिकान् रसभागान् प्रयच्छति, तन जघन्यरसा ये केचन परमाणवस्तेषां समुदायः समानजातीयत्वादेका वर्गणेत्युच्यते AR CARNA SSCR4oste - Jan Educh an inte For Private Personal Use Only Mininelibrary.org Page #390 -------------------------------------------------------------------------- ________________ प्रव० सा- रोद्धारे तत्त्वज्ञानवि० ॥१९८॥ अन्येषां त्वेकाधिकरसभागयुक्तानां समुदायो द्वितीया वर्गणा अपरेषां तु द्व्य धिकरसभागयुक्तानां समुदायस्तृतीया वर्गणा एवमनया दिशा८९क्षपक| एकैकरसभागवृद्धानामणूनां समुदायरूपा वर्गणाः सिद्धानन्तभागकल्पा अभव्यानन्तगुणा वाच्याः, एतासां च समुदायः स्पर्धकमित्यु- श्रेणिः च्यते, स्पर्धन्त इवोत्तरोत्तरवृद्ध्या परमाणुवर्गणा अत्रेतिकृत्वा, इत ऊर्द्धमेकोत्तरया निरन्तरया वृद्ध्या प्रवर्धमानो रसो न लभ्यते किन्तु गा. ६९४. ला सर्वजीवानन्तगुणैरेव रसभागः, ततस्तेनैव क्रमेण ततः प्रभृति द्वितीयं स्पर्धकमारभ्यते, एवमेव च तृतीयं, एवं तावद्वाच्यं यावदनन्तानि | | स्पर्धकानि, एतेभ्य एव चेदानी प्रथमादिवर्गणा गृहीत्वा विशुद्धिप्रकर्षवशादनन्तगुणहीनरसाः कृत्वा पूर्ववत्स्पर्धकानि करोति, न चैवंभूतानि पूर्व कदाचनापि कृतानि ततोऽपूर्वाणीत्युच्यन्ते, अस्यां चाश्वकर्णकरणाद्धायां वर्तमानः पुंवेदं समयोनावलिकाद्विकेन क्रोधे गुणस-31 क्रमेण सङ्क्रमयन् चरमसमये सर्वसङ्क्रमेण सक्रमयति, तदेवं क्षीणः पुंवेदः, अश्वकर्णकरणाद्धायां च समाप्तायां किट्टिकरणाद्धायां च वर्तमानश्चतुर्णामपि सज्वलनानां उपरितनस्थितिदलिकस्य किट्टीः करोति, किट्टयो नाम पूर्वस्पर्धकेभ्यः प्रथमादिवर्गणा गृहीत्वा विशु|द्धिप्रकर्षवशादत्यन्तहीनरसाः कृत्वा तासामेकोत्तरवृद्धित्यागेन बृदन्तरालतया व्यवस्थापन, यथा यासामेव वर्गणानामसत्कल्पनयाऽनुभागभागानां शतमेकोत्तरादि वाऽऽसीत् तासामेव विशुद्धिप्रकर्षवशादनुभागभागानां दशकस्य पञ्चदशकादेश्च व्यवस्थापनमिति, एताश्च किट्टयः परमार्थतोऽनन्ता अपि स्थूलजातिभेदापेक्षया द्वादश कल्प्यन्ते, एकै-( ग्रन्थानं ७०००) कस्य कषायस्य तिस्रस्तिस्रः, तद्यथा-प्रथमा द्वितीया तृतीया च, एवं क्रोधेन क्षपकश्रेणिं प्रतिपन्नस्य द्रष्टव्यं, यदा तु मानेन प्रतिपद्यते तदा उद्वलनविधिना क्रोधे क्षपिते सति शेषाणां त्रयाणां पूर्वक्रमेण नव किट्टीः करोति, मायया चेत्प्रतिपन्नस्तहि क्रोधमानयोरुद्वलनविधिना क्षपितयोः सतोः शेषद्विकस्य पूर्वक्रमेण षट् किट्टीः करोति, यदि पुनर्लोभेन प्रतिपद्यते तत उद्बलनविधिना क्रोधादित्रिके क्षपिते सति लोभस्य किट्टित्रिकं करोति, एष किट्टीकरण |॥१९८॥ Jain Education A leral For Private Personel Use Only jainelibrary.org Page #391 -------------------------------------------------------------------------- ________________ अवस्य प्रथमा समयान विधिः, किट्टीकरणाद्धायां निष्ठितायां क्रोधेन प्रतिपन्नः सन् क्रोधस्य प्रथमकिट्टिदलिकं द्वितीयस्थितिगतमाकृष्य प्रथमस्थितिं करोति वेदयते MIच तावद्यावत्समयाधिकावलिकामानं शेषः, ततोऽनन्तरसमये द्वितीयकिट्टिदलिकं द्वितीयस्थितिगतमाकृष्य प्रथमस्थितिं करोति वेदयते च तावद्यावत्समयाधिकावलिकामानं शेषः, ततस्तृतीयकिट्टिदलिकं द्वितीयस्थितिगतमाकृष्य प्रथमस्थितिं करोति वेदयते च तावद्यावत्समयाधिकावलिकामानं शेषः, तिसृष्वपि चामूषु किट्टिवेदनाद्धामुपरितनस्थितिगतं दलिकं गुणसङ्क्रमेणापि प्रतिसमयमसङ्ख्येयगुणवृद्धिलक्षणेन सज्वलने माने प्रक्षिपति, तृतीयकिट्टिवेदनाद्धायाश्चरमसमये सज्वलनक्रोधस्य बन्धोदयोदीरणानां युगपद् व्यवच्छेदः, सत्कर्मापि च तस्य समयोनावलिकाद्विकबद्धं मुक्त्वाऽन्यन्नास्ति, सर्वस्य माने प्रक्षिप्तत्वात् , ततो मानस्य प्रथमकिट्टिदलिकं द्वितीयस्थितिगतमाकृष्य प्रथ-18 मस्थितिं करोति वेदयते च तावद्यावदन्तर्मुहूर्त, क्रोधस्यापि च बन्धादौ व्यवच्छिन्ने सति तस्य दलिकं समयोनाबलिकाद्विकेन मानगुणसक्रमेण सक्रमयन् चरमसमये सर्व सक्रमयति, मानस्यापि च प्रथमकिट्टिदलिकं प्रथमस्थितीकृतं वेद्यमानं समयाधिकावलिकाशेष जातं, ततो मानस्य द्वितीयकिट्टिदलिकं द्वितीयस्थितिगतमाकृष्य प्रथमस्थिति करोति वेदयते च तावद्यावत्समयाधिकावलिकामानं शेष, ततस्तृतीयकिट्टिदालिकं द्वितीयस्थितिगतमाकृष्य प्रथमस्थितिं करोति वेदयते च तावद्यावत् समयाधिकावलिकामानं शेषः, तस्मिन्नेव च समये मानस्य बन्धोदयोदीरणानां युगपद्व्यवच्छेदः, सत्कर्मापि च तस्य समयोनावलिकाद्विकबद्धमेव, शेषस्य क्रोधशेषस्येव माने मायायां प्रक्षिप्तत्वात् , ततो मायायाः प्रथमकिट्टिदलिकं द्वितीयस्थितिगतमाकृष्य प्रथमस्थितिं करोति वेदयते च तावद्यावदन्तर्मुहूर्तमात्रं, सवलनमानस्य च बन्धादौ व्यवच्छिन्ने सति तस्य दलिकं समयोनावलिकाद्विकेन गुणसङ्क्रमेण मायायां सर्व प्रक्षिपति, मायाया अपि च प्रथमकिट्टिदलिकं द्वितीयस्थितिगतं प्रथमस्थितीकृतं वेद्यमानं समयाधिकावलिकाशेषं जातं, ततो मायाया द्वितीयकिट्टिदलिकं द्वितीयस्थिति समयामा प्र. सा.३४ Jain Education Rional For Private Personal Use Only Tww.jainelibrary.org Page #392 -------------------------------------------------------------------------- ________________ प्रव० सा रोद्धारे तत्त्वज्ञानवि० ॥ १९९॥ गतमाकृष्य प्रथमस्थितिं करोति वेदयते च तावद्यावत् समयाधिकावलिकामानं शेषः, ततस्तृतीयकिट्टिदलिकं द्वितीयस्थितिगतमाकृष्य ८९क्षपक. प्रथमस्थितिं करोति वेदयते च तावद्यावत्समयाधिकावलिकामात्रं शेषः, तस्मिन्नेव च समये मायाया बन्धोदयोदीरणानां युग- श्रेणिः पद्व्यवच्छेदः, सत्कर्मापि च तस्याः समयोनावलिकाद्विकबद्धमात्रमेव, शेषस्य गुणसक्रमेण लोभे प्रक्षिप्तत्वात् , ततो लोभस्य प्रथमकि-१ गा.६९४. ट्टिदलिकं द्वितीयस्थितिगतमाकृष्य प्रथमस्थितिं करोति वेदयते च तावद्यावदन्तर्मुहूर्त, सज्वलनमायायाश्च बन्धादौ व्यवच्छिन्ने सति । तस्या दलिकं समयोनावलिकाद्विकेन गुणसक्रमेण लोभे सर्व सङ्क्रमयति, सज्वलनलोभस्य च प्रथमकिट्टिदलिकं प्रथमस्थितीकृतं | वेद्यमानं समयाधिकावलिकामानं शेषं जातं, ततो लोभस्य द्वितीयकिट्टिदलिकं द्वितीयस्थितिगतमाकृष्य प्रथम स्थितिं करोति वेदयते च, | तां च वेदयमानस्तृतीयकिट्टिदलिक गृहीत्वा सूक्ष्मकिट्टीः करोति तावद्यावद् द्वितीयकिट्टिदलिकस्य प्रथमस्थितिकृतस्य समयाधिकावलिकामात्रं शेषः, तस्मिन्नेव च समये सज्वलनलोभस्य बन्धव्यवच्छेदो बादरकषायोदयोदीरणाव्यवच्छेदोऽनिवृत्तिबादरसम्परायगुणस्थानककालव्यवच्छेदश्च युगपजायते, ततः सूक्ष्मकिट्टिदलिकं द्वितीयस्थितिगतमाकृष्य प्रथमस्थितिं करोति वेदयते च, तदानीमसौ सूक्ष्मस-१ म्पराय उच्यते, पूर्वोक्ताश्चावलिकास्तृतीयकिट्टिगताः शेषीभूताः सर्वा अपि वेद्यमानासु परप्रकृतिषु स्तिबुकसक्रमेण सङ्क्रमयति, प्रथमद्वितीयकिट्टिगताश्च यथास्वं द्वितीयतृतीयकिट्टयन्तर्गता वेद्यन्ते, सूक्ष्मसम्परायश्च लोभस्य सूक्ष्मकिट्टीवेदयमानः सूक्ष्मकिट्टिदलिकं समयोनावलिकाद्विकबद्धं च प्रतिसमयं स्थितिघातादिभिस्तावत्क्षपयति यावत्सूक्ष्मसम्परायाद्धायाः सङ्ख्येया भागा गता भवन्ति एकोऽवशिप्यते, ततस्तस्मिन् सङ्ख्येये भागे सज्वलनलोभं सर्वापवर्तनयाऽपवर्त्य सूक्ष्मसम्परायाद्धासमं करोति, सा च सूक्ष्मसम्परायाद्धा अद्या- ॥१९९॥ प्यन्तर्मुहुर्तमाना, ततः प्रभृति च मोहस्य स्थितिघातादयो निवृत्ताः शेषकर्मणां तु प्रवर्तन्त एव, तां च लोभस्यापवर्तितां स्थितिमुदयो-पी orrent Jain Education Pujainelibrary.org a l Page #393 -------------------------------------------------------------------------- ________________ S UPLOADSANSLOCALSAROKAR दीरणाभ्यां वेदयमानस्तावद्गतो यावत्समयाधिकावलिकामानं शेषः, तत उदीरणा स्थिता, तत उदयेनैव केवलेन तां वेदयते यावच्चरमसमयः, तस्मिंश्च चरमसमये ज्ञानावरणपञ्चकदर्शनावरणचतुष्कयशःकीर्युच्चैोत्रान्तरायपञ्चकरूपाणां षोडशकर्मणां बन्धव्यवच्छेदः मोहनीयस्योदयसत्ताव्यवच्छेदश्च भवति, ततोऽसौ क्षीणकषायो जायते, तस्य च शेषकर्मणां स्थितिघातादयः पूर्ववत्प्रवर्तन्ते यावत्क्षीण. कषायाद्धायाः सङ्ख्येया भागा गता भवन्ति, एकः सङ्खयेयो भागोऽवतिष्ठते, तस्मिंश्च ज्ञानावरणपञ्चकान्तरायपञ्चकदर्शनावरणचतुष्टयनिद्राद्विकरूपाणां षोडशकर्मणां स्थितिसत्कर्म सर्वापवर्तनयाऽपवर्त्य क्षीणकषायाद्धासमं करोति, केवलं निद्राद्विकस्य स्वस्वरूपापेक्षया समयन्यून सामान्यतः कर्मरूपतया तु तुल्यं, सा च क्षीणकषायाद्धा अद्याप्यन्तर्मुहूर्त्तमाना, ततः प्रभृति च तेषां स्थितिघातादयः स्थिताः, शेषाणां तु भवन्त्येष, तानि च षोडश कर्माणि निद्राद्विकहीनानि उदयोदीरणाभ्यां वेदयमानस्ताव गतो यावत्समयाधिकावलिकामानं शेषः, तत उदीरणा निवृत्ता, तत आवलिकामानं यावदुदयेनैव केवलेन तानि वेदयते यावत्क्षीणकषायाद्धाया द्विचरमसमयः, तस्मिंश्च द्विचरमसमये निद्राद्विकं स्वरूपसत्तापेक्षया क्षीणं, चतुर्दशानां च प्रकृतीनां चरमसमये क्षयः, ततोऽनन्तरसमये केवली जायत इति ॥६९४॥ अथैना गाथा प्रतिपदं स्वयमेव सूत्रकृव्याख्याति-कोहो' इत्यादि गाथाद्वयं, क्रोधो मानो माया लोभ इत्येताननन्तानुबन्धिनश्चतुरः कषायान युगपत्क्षपयित्वा संढो'त्ति नपुंसकः श्रेणिप्रतिपत्ता मिथ्यात्वं मिश्र सम्यक्त्वं च क्रमेणान्तर्मुहूर्तेन क्षपयति, सर्वत्रापि च क्षपणाकालोऽन्तर्मुहूर्तमानः, श्रेणिपरिसमाप्तिकालोऽप्यन्तर्मुहूर्तमात्र एव, अन्तर्मुहूर्तानामसङ्ख्येयभेदत्वात् ॥ ६९५॥ ततोऽप्रत्याख्यानप्रत्याख्यानावरणान् अष्टौ कषायान 'सममपि' युगपदेव क्षपयति, तदनु नपुंसकस्त्रीवेदद्विकं युगपत्क्षपयति, स्त्रीवेदनपुंसकवेदक्षयसमकालमेव च पुंवेदस्य बन्धो व्यवच्छिद्यते, |तच्च क्षपयित्वाऽनन्तरं क्षपयति समं-युगपदेव इमा वक्ष्यमाणाः सप्त प्रकृतीः॥ ६९६ ॥ ता एवाह-'हासे'त्यादि, हास्यरत्यरतिपुंवेदशोक O-ASCARSAGNOSCORECIOUS Jain Education Nepal For Private & Personel Use Only jainelibrary.org का Page #394 -------------------------------------------------------------------------- ________________ प्रव० सा रोद्धारे तत्त्वज्ञा |९० उपशमश्रेणिः गा.७००७०८ नवि० ॥२० ॥ भयजुगुप्साख्या इमाः सप्त, तदनन्तरं सज्वलनक्रोधं ततः सज्वलनं मानं ततः सज्वलनां मायां तत: सज्वलनं लोभं च क्षपयतीति योगः, लोभस्य त्वयं विशेषः ।। ६९७ ॥ 'तो किट्टी' गाहा, लक्ष्णीकृतानि ततो-मायाक्षपणानन्तरं लोभस्य खण्डान्यसङ्ख्येयानि किट्टीकृतानि क्षपयित्वा सकलमोहक्षयात्प्राप्नोति लोकालोकप्रकाशकं केवलज्ञानमिति, इदं च लोभकिट्टिकरणं लोभेन श्रेणिं प्रतिपन्नस्य द्रष्टव्यं, यदा तु क्रोधेन श्रेणिं प्रतिपद्यते तदा क्रोधादीनां चतुर्णामपि किट्टीः करोति, मानेन तु मानादीनां त्रयाणां, मायया च मायालोभयोः किट्टीकरणं ज्ञेयमिति ॥६९८॥ अयं च क्षपणाक्रमः सूत्रे नपुंसकं क्षपकमाश्रित्योक्तः, यदा तु स्त्री प्रारम्भिका तदाऽयं विशेषः-'नवर'मित्यादि, नवरं-केवलं स्त्री क्षपिका पूर्व नपुंसकवेदं क्षपयति, ततः स्त्रीवेदं, स्त्रीवेदक्षयसमकालमेव च पुंवेदस्य बन्धव्यवच्छेदः, ततोऽवेदकः पूर्वोक्ताः पुंवेदहास्यादिषटुरूपाः सप्त प्रकृतीयुगपत्क्षपयति, शेषं तथैव, यदा तु पुरुषः प्रतिपत्ता भवति तदा पूर्व नपुंसकवेदं ततः स्त्रीवेदं ततो हास्यादिषट्कं क्षपयित्वा पश्चात्स्ववेद-पुंवेदं क्षपयति, शेषं तथैवेति ८९ ॥ ६९९ ॥ सम्प्रति 'उवसमसेढि'त्ति नवतितमं द्वारमाह अणदंसनपुंसित्थीवेयछक्कं च पुरिसवेयं च । दो दो एगंतरिए सरिसे सरिसं उवसमेइ ॥७००॥ कोहं माणं मायं लोभमणताणुबंधमुवसमइ । मिच्छत्तमिस्ससम्मत्तरूवपुंजत्तयं तयणु ॥७०१॥ इत्थिनपुंसगवेए तत्तो हासाइछक्कमयं तु । हासो रई य अरई य सोगो य भयं दुगुंछा य ॥७०२॥ तो पुंवेयं तत्तो अप्पचक्खाणपञ्चखाणा य । आवरणकोहजुयलं पसमइ संजलणकोहंपि ॥७०३॥ एयकमेण तिन्निवि माणे माया उ लोह तियगंपि। नवरं संजलणाभिहलोहतिभागे इय विसेसो॥७०४ ॥ संखेयाई किट्टीकयाई खंडाई पसमइ कमेणं । पुणरवि चरिमं For Private & Personal use only ॥२० ॥ Jain Education wjainelibrary.org Page #395 -------------------------------------------------------------------------- ________________ Jain Educatio खंड असंखखंडाई काऊण || ७०५ || अणुसमयं एक्केकं उवसामह इह हि सत्तगोवसमे । होइ agar तत्तो अनियही होइ नपुमाइ ॥ ७०६ ॥ पसमंतो जा संखेयलोहखंडाओ चरिमखंडस्स | संखाईए खंडे समंतो सुहुमराओ सो ॥ ७०७ ॥ इय मोहोवसमम्मि कयम्मि उवसंतमोहगुठाणं । सङ्घट्टसिद्धिहेऊं संजायइ वीयरायाणं ॥ ७०८ ॥ इहोपशमश्रेणिप्रारम्भकोऽप्रमत्तसंयत एव, उपशमश्रेणिपर्यवसाने त्वप्रमत्तसंयतप्रमत्तसंयत देश विरताविरतानामन्यतमो भवति, अन्ये | त्वाहुः - अविरत देशविरतप्रमत्ताप्रमत्तसंयतानामन्यतमोऽनन्तानुबन्धिनः कषायानुपशमयति, दर्शनत्रिकादिकं तु संयमे एव वर्तमानः, तत्र | प्रथममनन्तानुबन्धिनामुपशमनाऽभिधीयते, अविरतादीनामन्यतमोऽन्यतमस्मिन् योगे वर्तमानस्तेजः पद्मशुकुलेश्यान्यतमलेश्यायुक्तः साकारो|पयोगयुक्तोऽन्तः सागरोपमकोटीकोटीस्थितिसत्कर्मा करणकालात् पूर्वमप्यन्तर्मुहूर्तं यावद्विशुद्ध्यमानचित्तसन्ततिरवतिष्ठते, तथाऽवतिष्ठमा - नश्च परावर्तमानाः प्रकृतीः शुभा एव बध्नाति नाशुभाः, प्रतिसमयं चाशुभानां कर्मणामनुभागमनन्तगुणहान्या करोति शुभानां चानन्तगुणवृद्ध्या, स्थितिबन्धेऽपि च पूर्णे सत्यन्यं स्थितिबन्धं पूर्वपूर्वस्थितिबन्धापेक्षया पल्योपमासङ्ख्येयभागहीनं करोति, पूर्णे चान्तर्मुहूर्ते | क्रमेण यथाप्रवृत्तकरणा पूर्वकरणानिवृत्तिकरणाख्यानि प्रत्येकमान्तर्मुहूर्तिकानि त्रीणि करणानि करोति, चतुर्थी तूपशान्ताद्धां, करणवक्तव्यता च सर्वाऽपि कर्मप्रकृतेरवसेया, अनिवृत्तिकरणाद्धायाश्च सङ्ख्येयेषु भागेषु गतेषु एकस्मिन् भागेऽवतिष्ठमानेऽनन्तानुबन्धिनाम| धस्तादावलिकामात्रं मुक्त्वाऽन्तर्मुहूर्तमानमन्तरकरणमन्तर्मुहूर्तेन करोति, अन्तरकरणदलिकं चोत्कीर्यमाणं वध्यमानासु परप्रकृतिषु प्रक्षिपति, प्रथमस्थित्यावलिकागतं च दलिकं स्तिबुकसङ्क्रमेण वेद्यमानासु परप्रकृतिषु प्रक्षिपति, अन्तरकरणे च कृते द्वितीयसमयेऽनन्ता - Page #396 -------------------------------------------------------------------------- ________________ प्रव० सा- नुबन्धिनामुपरितनस्थितिदलिकमुपशमयितुमारभते, तद्यथा-प्रथमसमये स्तोकं द्वितीयसमये ततोऽसंख्यातगुणं तृतीयसमयेऽपि ततोऽसङ्ख्ये- ९० उप रोद्धारे 8 यगुणं यावदन्तर्मुहूर्तेन साकल्यतोऽनन्तानुबन्धिन उपशमिता भवन्ति, उपशमिता नाम यथा रेणुनिकरः सलिलबिन्दुनिवहैरभिषिच्यामि-18शमश्रेणिः तत्त्वज्ञा- षिच्य द्रुघणादिभिर्निकुट्टितो निस्पन्दो भवति तथा कर्मरेणुनिकरोऽपि विशुद्धिवारिपूरेण परिषिच्य परिषिच्यानिवृत्तिकरणरूपद्रुघणनिकु- गा.७००नवि० ट्टितः सक्रमणोदयोदीरणानिधत्तनिकाचनाकरणानामयोग्यो भवति, अन्ये तु अनन्तानुबन्धिनामुपशमनां न मन्यन्ते, किन्तु विसंयो-III ७०८ जनां क्षपणां, सा च प्रागेवोक्ता, सम्प्रति दर्शनत्रिकस्योपशमना भण्यते, इह क्षायोपशमिकसम्यग्दृष्टिः संयमे वर्तमानोऽन्तर्मुहूर्तेन दर्श॥२०१॥ नत्रिकमुपशमयति, उपशमयंश्च पूर्वोक्तकरणत्रयनिर्वर्तनेन विशुद्ध्या वर्धमानोऽनिर्वृत्तिकरणाद्धाया असङ्ख्येयेषु भागेषु गतेषु अन्तरकरणं करोति, तच्च कुर्वन् सम्यक्त्वस्य प्रथमस्थितिमन्तर्मुहूर्तमानां स्थापयति मिथ्यात्वमिश्रयोश्चावलिकामात्रं, उत्कीर्यमाणं च दलिकं त्रयाणामपि सम्यक्त्वस्य प्रथमस्थितौ प्रक्षिपति, मिथ्यात्वमिश्रयोः प्रथमस्थितिदलिकं सम्यक्त्वस्य प्रथमस्थितिदलिकमध्ये स्तिबुकसक्रमेण सक्रमयति, सम्यक्त्वस्य पुनः प्रथमस्थितौ विपाकानुभवतः क्रमेण क्षीणायामुपशमसम्यग्दृष्टिर्भवति, उपरितनदलिकस्य चोपशमना त्रयाणामपि मिथ्यात्वादीनामनन्तानुवन्धिनामुपरितनस्थितिदलिकस्येवावसेया, एवमुपशान्तदर्शनत्रिकः प्रमत्ताप्रमत्तपरिवृत्तिशतानि कृत्वा चारित्रमोहमुपशमयितुकामः पुनरपि यथाप्रवृत्तादीनि त्रीणि करणानि करोति, केवलमिह यथाप्रवृत्तकरणमप्रमत्तगुणस्थाने अपूर्वकरणं चापूर्वकरणगुणस्थाने, अपूर्वकरणे च स्थितिघातादिभिर्विशुद्धय ततोऽनन्तरसमयेऽनिवृत्तिकरणे प्रविशति, अनिवृत्तिकरणाद्धायाश्च सङ्ख्येयेषु भागेषु गतेषु दर्शनसप्तकवर्जितानामेकविंशतेर्मोहनीयप्रकृतीनामन्तरकरणं करोति, तत्र यस्य वेदस्य सज्वलनस्य च उदयोऽस्ति || २०१॥ तियोः स्वोदयकालमानां प्रथमस्थितिं करोति, शेषाणां त्वेकादशकषायाणामष्टानां च नोकषायाणामावलिकामात्र, वेदत्रिकसज्वलनचतु OCACAA% For Private Personal Use Only H Jan Education arjainelibrary.org Page #397 -------------------------------------------------------------------------- ________________ कोदयकालमानं अन्तरकरणगतदलिकप्रक्षेपस्वरूपं च ग्रन्थविस्तरभयान्न लिख्यते, अन्तरकरणं च कृत्वा ततो नपुंसकवेदमन्तर्मुहूर्तेनोपशमयति, तथाहि-प्रथमसमये स्तोकं द्वितीयसमये ततोऽसयेयगुणं एवं च प्रतिसमयमसङ्ख्येयगुणं तावदुपशमयति यावच्चरमसमयः, परप्रकृतिषु प्रतिसमयमुपशमितदलिकापेक्षया तावदसङ्ख्येयगुणं प्रक्षिपति यावद् द्विचरमसमयः, चरमसमये तूपशम्यमानं दलिकं परप्र-18 कृतिषु सङ्क्रम्यमाणदलिकापेक्षयाऽसङ्ख्येयगुणं द्रष्टव्यं, उपशान्ते च नपुंसकवेदे स्त्रीवेदं प्रागुक्तविधिनाऽन्तर्मुहूर्तेनोपशमयति, ततोऽन्तर्मुहूर्तेन हास्यादिषट्कं तस्मिंश्योपशान्ते तत्समयमेव पुरुषवेदस्य बन्धोदयोदीरणाव्यवच्छेदः, ततः समयोनावलिकाद्विकेन सकलमपि पुंवेदमुपशमयति, ततो युगपदन्तर्मुहूर्तमात्रेणाप्रत्याख्यानप्रत्याख्यानावरणक्रोधौ, तदुपशान्तौ च तत्समयमेव सज्वलनक्रोधस्य बन्धोद-18 योदीरणाव्यवच्छेदः, ततः समयोनाबलिकाद्विकेन सज्वलनक्रोधमुपशमयति, ततोऽन्तर्मुहूर्तेनाप्रत्याख्यानप्रत्याख्यानावरणौ मानौ युगपदुपशमयति, तदुपशान्तौ च तत्समयमेव सज्वलनमानस्य बन्धोदयोदीरणाव्यवच्छेदः, ततः समयोनावलिकाद्विकेन सज्वलनमानमुपशमयति, ततो युगपदन्तर्मुहूर्तेनाप्रत्याख्यानप्रत्याख्यानावरणमाये उपशमयति, तदुपशान्तौ च तत्समयमेव सज्वलनमायाया बन्धोदयोदीरणाव्यवच्छेदः, ततोऽसौ लोभवेदको जातः, लोभवेदनाद्धायाश्च त्रयो विभागास्तद्यथा-अश्वकर्णकरणाद्धा किट्टिकरणाद्धा किट्टिवेदनाद्धा च, तत्राद्ययोर्द्वयोनिभागयोर्वर्तमानः सज्वलनलोभस्य द्वितीयस्थितेः सकाशाद्दलिकमाकृष्य प्रथमस्थितिं करोति वेदयते च, अश्वकर्णकरणाद्धायां च वर्तमानः प्रथमसमय एव त्रीनपि लोभानप्रत्याख्यानप्रत्याख्यानावरणसज्वलनरूपान युगपदुपशमयितुमारभते, | विशुद्ध्या वर्धमानश्चापूर्वाणि स्पर्धकानि करोति, अपूर्वस्पर्धकशब्दार्थश्च प्रागेवोक्तः, सज्वलनमायायाश्च बन्धादौ व्यवच्छिन्ने सति ततः समयोनावलिकादिकेन सज्वलनमायामुपशमयति, एवमश्वकर्णकरणाद्धायां गतायां किट्टिकरणाद्धायां प्रविशति, तत्र च पूर्वस्पर्धकेभ्यो MARATHI RECCASSSSSSSACACACASSAX MARCH Mainelibrary.org Jain Education Intern Page #398 -------------------------------------------------------------------------- ________________ प्रव० सा रोद्धारे तत्त्वज्ञानवि० ॥ २०२ ॥ Jain Education Sपूर्वस्पर्धकेभ्यश्च द्वितीयस्थितिगतं दलिकं गृहीत्वा प्रतिसमयमनन्ताः किट्टीः करोति, किट्टिकरणाद्धायाश्चरमसमये युगपदप्रत्याख्यानप्रत्याख्यानावरण लोभावुपशमयति, तदुपशान्तौ च तत्समयमेव सज्ज्वलन लोभबन्धव्यवच्छेदो बादरसज्ज्वलनलोभोदयोदीरणाव्यवच्छेदश्च ततोऽसौ सूक्ष्मसम्परायो भवति, तदा चोपरितनस्थितेः सकाशात्कतिपयाः किट्टीः समाकृष्य प्रथमस्थितिं सूक्ष्मसम्परायाद्धातुल्यां करोति वेदयते च, सूक्ष्मसम्परायाद्धा चान्तर्मुहूर्तमाना, शेषं च सूक्ष्मं किट्टीकृतं दलिकं समयोनावलिकाद्विकबद्धं चोपशमयति, सूक्ष्मसम्परायाद्धायाश्च चरमसमये सब्ज्वलनलोभ उपशान्तो भवति, ततोऽनन्तरसमयेऽसावुपशान्तमोहो भवति, स च जघन्येनैकसमयमुत्कर्षतोऽन्तर्मुहूर्त यावल्लभ्यते, तत ऊर्द्ध नियमादसौ प्रतिपतति, प्रतिपातश्च द्विधा भवक्षयेण अद्धाक्षयेण च, तत्र भवक्षयो म्रियमाणस्य अद्धाक्षय उपशान्ताद्धायां समाप्तायां, अद्धाक्षयेण च प्रतिपतम् यथैवारूढस्तथैव प्रतिपतति, यत्र यत्र बन्धोदयो व्यवच्छिन्नस्तत्र तत्र प्रतिपतता सता तेन ते अद्धाक्षयेण आरभ्यन्ते इतियावत् प्रतिपतंश्च तावत्प्रतिपतति यावत्प्रमत्तसंयतगुणस्थानकं, कश्चित्पुनस्ततोऽप्यधस्तनं गुणस्थानकद्विकं याति कोऽपि सासादनभावमपि यः पुनर्भवक्षयेण प्रतिपतति स नियमादनुत्तरविमानवासिषूत्पद्यते, उत्पनच प्रथमसमय एव सर्वाण्यपि बन्धनादीनि करणानि प्रवर्तयतीत्येष विशेषः, उत्कर्षतश्चैकस्मिन् भवे द्वौ वारावुपशमश्रेणिं प्रतिपद्यते, यश्च द्वौ वारावुपशमश्रेणिं प्रतिपद्यते तस्य नियमात्तस्मिन् भवे क्षपक श्रेण्यभावः, यः पुनरेकवारं प्रतिपद्यते तस्य क्षपकश्रेणिर्भवेदपीत्येष कार्मप्रन्थिकाभिप्रायः आगमाभिप्रायेण त्वेकस्मिन् भवे एकामेव श्रेणिं प्रतिपद्यते, तदुक्तम् — 'मोहोपशम एकस्मिन् भवे द्विः स्यादसन्ततः । यस्मिन् भवे तूपशमः, क्षयो मोहस्य तत्र न ॥ १ ॥” इति ननूपशमश्रेणिमविरतादय एवारभन्ते ते च यथासम्भवं सम्य| ग्मिथ्यात्वानन्तानुबन्ध्यप्रत्याख्यानप्रत्याख्यानावरणानामुपशमाद्भवन्ति अन्यथा तेषामुदये सम्यक्त्वादिलाभायोगात् ततः कथमिदानीं onal ९० उपशमश्रेणिः गा. ७००० ७०८ ॥ २०२ ॥ ww.jainelibrary.org Page #399 -------------------------------------------------------------------------- ________________ Jain Education तेषामुपशमो भण्यते ?, तदसत् पूर्वं हि तेषां क्षयोपशम एवासीत् नोपशमस्तत इदानीमुपशमः क्रियते, ननु क्षयोपशमोऽप्युदिते क मशे क्षीणेऽनुदिते चोपशान्ते भवति उपशमोऽपि चेत्थंभूत एव ततः कोऽनयोर्विशेषः ? येनैवमुच्यते पूर्वं क्षयोपशम आसीन्नोपशम इति, सत्यं, इह क्षयोपशमे तदावारकस्य कर्मणः प्रदेशतोऽनुभवोऽस्ति उपशमे तु नेति विशेषः, ननु यदि सत्यपि क्षयोपशमे मिथ्यात्वानन्तानुबन्ध्यादिकषायाणां प्रदेशानुभवोऽस्ति तर्हि कथं न सम्यक्त्वादिगुणविघातो भवति ?, तदुदये ह्यवश्यं सम्यक्त्वादिलाभः सन्नप्यपगच्छति यथा सासादनसम्यग्दृष्टेरिति, नैष दोषः, प्रदेशानुभवस्य मन्दानुभावत्वात्, मन्दानुभावो छुदयो न स्वावार्यगुणविघातमाधातुमलं, यथा चतुर्ज्ञानिनो मतिज्ञानावरणादीनां विपाकतोऽप्युदयः, तथाहि - मतिज्ञानावरणादिकं कर्म ध्रुवोदयं ध्रुवोदयत्वाच्चावश्यं विपाकतोऽनुभवनीयं, विपाकानुभवापेक्षयैव ध्रुवोदयत्वाभिधानात्, अथ च तत्सकलचतुर्ज्ञानिनो न मत्यादिज्ञानविघातकृद्भवति, तदुदयस्य मन्दानुभावत्वात्, तद्यदि विपाकतोऽप्यनुभूयमानं मन्दानुभावोदयत्वान्न स्वावार्यगुणविघाताय प्रभवति ततः प्रदेशतोऽनुभूयमानमनन्तानुबन्ध्यादि सुतरां न भविष्यति, तदुदयस्यातीव मन्दानुभावत्वादिति । अथ गाथाक्षरार्थः कथ्यते - एकदेशेन समुदायोपचारात् 'अण'त्ति अनन्तानुबन्धिनः क्रोधमानमायालोभान् उपशमयति, इयं च क्रिया सर्वत्र योज्या, ततो दर्शनं दर्शस्तत् त्रिविधं मिथ्यात्वमिश्रसम्यक्त्वस्वरूपं पुञ्जत्रयं ततो नपुंसकवेदं ततः स्त्रीवेदं ततो हास्या दिषट्कं - हास्यरत्यरतिशोकभयजुगुप्सालक्षणं ततः पुरुषवेदं ततो द्वौ द्वौ क्रोधाद्यौ एकान्तरितौ- सज्वलनक्रोधाद्यन्तरितौ सदृशौ - क्रोधादित्वेन तुल्यौ सदृशं तुल्यं युगपदिति भावः, अयमर्थ:-अप्रत्याख्यानप्रत्याख्यानावरणक्रोधयुगलं युगपत् प्रशमयति, ततः सज्वलनक्रोधमित्यादि । ७०० ॥ अथैनां गाथां स्वयमेव सूत्रकृद्व्याख्याति — 'कोहं' गाहा, गतार्थी, 'इत्थी' गाहा सुगमा, नवरं दर्शनत्रयोपशमानन्तरं नपुंसक वेद स्रीवेदौ युगपदुपशमयति, अयं च नपुंसकवेदेन nal w.jainelibrary.org Page #400 -------------------------------------------------------------------------- ________________ प्रव० सा रोद्धारे तत्त्वज्ञानवि० ९. उपशमश्रेणिः गा.७००. ॥२०३॥ श्रेणि प्रतिपन्नस्य क्रम उक्तः, इहायं सम्प्रदायः-स्त्रीवेदेन पुरुषवेदेन वा उपशमश्रेणिं प्रतिपद्यमानो यस्मिन् स्थाने नपुंसकवेदमुपशमयति तदूरं यावन्नपुंसकवेदेनापि श्रेणिं प्रतिपन्नः सन् नपुंसकवेदमेव केवलमुपशमयति, तत ऊर्द्ध पुनर्नपुंसकवेदं स्त्रीवेदं च युगपदुपशम- यितुं लग्नः, स च तावद्गतो यावन्नपुंसकवेदोदयाद्धाया द्विचरमसमयः, तस्मिंश्च समये स्त्रीवेद उपशान्तः, नपुंसकवेदस्य च एका समयमात्रा उदयस्थितिर्वर्तते, शेषं सर्वमुपशान्तं, तस्यामप्युदयस्थितावतिक्रान्तायामवेदको भवति, ततः पुरुषवेदादिकाः सप्त प्रकृतीर्युगपदुपशमयितुं यतते, शेषं तथैव, यदा तु स्त्रीवेदेन श्रेणिं प्रतिपद्यते तदा प्रथमतो नपुंसकवेदमुपशमयति, पश्चात् स्त्रीवेदं, तं च तावदुपशमयति यावत्स्वोदयस्य द्विचरमसमयः, तस्मिंश्च समये एका चरमसमयमात्रामुदयस्थितिं वर्जयित्वा शेषं सकलमपि स्त्रीवेदस्य सत्कं दलिकमुपशमितं, ततश्चरमसमये गतेऽवेदका सती पुरुषवेदहास्यादिषट्करूपाः सप्त प्रकृतीयुगपदुपशमयति, शेषं तथैव, पुरुषवेदेन पुनः श्रेणिं प्रतिपद्यमानस्य स्वरूपं प्रथमगाथायामेवोक्तं ॥ ७०१ ॥ ७०२ ॥ 'तो पुंवेयं' गाहा, उत्तानार्था, 'एवे'त्यादि अनेनैव क्रोधोपशमक्रमेण ४ त्रीनप्यप्रत्याख्यानप्रत्याख्यानावरणसञ्ज्वलनाख्यान्मानान् तिस्रश्च माया लोभत्रिकं च प्रशमयतीति योगः, नवरं-केवलं सज्वलनाभिधलोभस्य त्रिभागे किट्टिवेदनाद्धालक्षणे लोभे इति-वक्ष्यमाणो विशेषः, तमेवाह ।। ७०३ ।। ७०४ ॥ 'संखेयाई' इत्यादि, गाथाचतुष्टयं, किट्टीकृतानि-लक्ष्णीकृतानि सज्वलनलोभखण्डानि सङ्ख्यातानि क्रमेणानुसमयं प्रशमयति, चरमं च खण्डं पुनरप्यसङ्ख्येयानि खण्डानि कृत्वाऽनुसमयमेकैकमुपशमयति ॥७०५।१७०६॥७०७॥ इदानीं याः प्रकृतीरुपशमयन् येषु गुणस्थानकेषु वर्तते तदाह-'इह ही'त्यादि, इह हि श्रेणिप्रतिपत्ताऽनन्तानुबन्धिचतुष्कदर्शनविकरूपसप्तकोपशमे कृते सति भवत्यपूर्वः-अपूर्वकरणगुणस्थानके वर्तत इत्यर्थः, ततः परं 'नपुमाईत्ति नपुंसकवेदादिप्रकृतीः प्रशमयन् यावत्सङ्ख्येयानि बादरलोभखण्डानि प्रशमयति तावदनिवृत्तिवादरो भवति, अनिवृत्तिबाद | ॥२०॥ in Education H ana For Private Personel Use Only COMw.jainelibrary.org Page #401 -------------------------------------------------------------------------- ________________ रगुणस्थाने वर्तते इत्यर्थः, तदनु चरमस्य सूक्ष्मकिट्टीकृतखण्डस्य सङ्ख्यातीतानि-असङ्ख्येयानि खण्डानि प्रशमयन् सूक्ष्मसम्परायगुणस्थानके भवति, इत्येवं मोहनीयोपशमे कृते सति उपशान्तमोगुणस्थानं भवति, तच्च सर्वार्थसिद्धिहेतुः सञ्जायते वीतरागाणामप्रतिपतितभावानामिति शेष इति ९० ॥ ७०८ । इदानीं 'थंडिल्लाण चउवीस उ सहस्से'त्ति द्वारमेकनवतितममाह अणावायमसंलोए १, परस्साणुवघायए २। समे ३ अज्झुसिरे यावि ४, अचिरकालकयंमि ५ य ॥७०९ ॥ विच्छिन्ने ६ दूरमोगाढे ७, नासन्ने ८ विलवजिए ९ । तसपाणबीयरहिए १०, उच्चाराईणि वोसिरे ॥ ७१०॥ अनापातमसंलोकं १ परस्य अनौपघातिकं २ समं ३ अशुषिरं ४ अचिरकालकृतं ५ विस्तीर्ण ६ दूरमवगाढं ७ अनासन्नं ८ बिलवर्जितं ९ त्रसप्राणबीजरहितं १० यत्स्थण्डिलं तत्र उच्चारादीनि-पुरीषप्रश्रवणप्रभृतीनि व्युत्सृजेत्, तत्र परस्येत्युभयत्र सम्बन्धात् न विद्यते आपातः-अभ्यागमः परस्य-अन्यस्य स्वपक्षस्य परपक्षस्य वा यस्मिन् स्थण्डिले तदनापातं, न विद्यते संलोको-दर्शनं वृक्षादिच्छन्नत्वाद्यत्र परस्य तदसंलोकं, अत्र च चतुर्भङ्गी, तद्यथा-अनापातमसंलोकमिति प्रथमो भङ्गः अनापातं संलोकवदिति द्वितीयः आपातवदसंलोकमिति तृतीयः आपातवत् संलोकवच्चेति चतुर्थः, अमीषां चतुर्णा भङ्गानां मध्ये प्रथमो भङ्गोऽनुज्ञातः शेषास्तु प्रतिषिद्धाः, इह च चरमभङ्गव्याख्याने अन्ये विधिप्रतिषेधरूपाः सुज्ञाना भवन्तीति चरमभङ्गस्यैव स्वरूपं निरूप्यते-तत्र आपातवत्स्थण्डिलं द्विविधं ज्ञातव्यं, तद्यथा-स्वपक्षापातवत् परपक्षापातवच्च, स्वपक्षः-संयतवर्गः परपक्षो-गृहस्थादिः, स्वपक्षापातवदपि द्विविधं-संयतापातवत् संयसापातवच्च, संयता अपि द्विविधाः-संविज्ञा असंविज्ञाश्च, संविज्ञा-उद्यतविहारिणः असंविज्ञाः-शिथिलाः पार्श्वस्थादयः, संविज्ञा अपि COCCASIOCOCCASTROCCOLOCIEOCHR Jain Education Intel For Private & Personel Use Only Urainelibrary.org Page #402 -------------------------------------------------------------------------- ________________ प्रव० सा- द्विविधा:-मनोज्ञा अमनोज्ञाश्च, मनोज्ञा-एकसामाचारिकाः अमनोज्ञाश्च-विभिन्नसामाचारिकाः, असंविज्ञा अपि द्विविधाः-संविज्ञपा- ९१स्थण्डि रोद्धारे |क्षिका असंविज्ञपाक्षिकाच, संविज्ञपाक्षिका-निजानुष्ठाननिन्दिनो यथोक्तसुसाधुसमाचारप्ररूपकाः असंविज्ञपाक्षिका-निर्धर्माणः सुसा- ल स्वरूपं तत्त्वज्ञा- धुजुगुप्सकाः, उक्तं च-तत्थावायं दुविहं सपक्खपरपक्खओ य नायव्वं । दुविहं होइ सपक्खे संजय तह संजईणं च ॥ १॥ संवि- गा.७०९. नवि० ग्गमसंविग्गा संविग्गमणुन्नएयरा चेव । असंविग्गावि दुविहा तप्पक्खियएयरा चेव ।। २॥” परपक्षापातवदपि स्थण्डिलं द्विविध-मनु- | ७१० घ्यापातवत् तिर्यगापातवञ्च, एकैकमपि त्रिविधं-पुरुषापातवत् रुयापातवन्नपुंसकापातवच्च, तत्र मानुषपुरुषापातवत् त्रिविधं-दण्डिकपु॥२०४॥ रुषापातवत् कौटुम्बिकपुरुषापातवत् प्राकृतपुरुषापातवच्च, दण्डिका-राजकुलानुगताः कौटुम्बिकाः-शेषा महर्द्धिकाः इतरे-प्राकृताः, ते च त्रयोऽपि प्रत्येक द्विविधाः-शौचवादिनोऽशौचवादिनश्च, एवं व्यापातवन्नपुंसकापातवञ्च प्रत्येकं प्रथमतो दण्डिकादिभेदतस्त्रिविधं, ततः शौचवाद्यशौचवादिभेदतः पुनरेकैकं द्विविधमवसेयं, उक्तं च-"परपक्खेऽवि य दुविहं माणुसतेरिच्छगं च नायव्वं । एकेकंपि च तिविहं पुरिसित्थिनपुंसकं चेव ॥ १॥ पुरिसावायं तिविहं दण्डियकोडुबिए य पागइए । ते सोयऽसोयवाई एमेव नपुंसइत्थीसुं ॥२॥"13 अथ तिर्यगापातवत् कथ्यते तत्र तिर्यञ्चो द्विविधाः-दृप्ता अदृप्ताश्च, दृप्ता-दर्पवन्त: अदृप्ताः-शान्ताः, तेऽपि प्रत्येकं त्रिविधा:-जघन्या उत्कृष्टा मध्यमाश्च, जघन्या मूल्यमङ्गीकृत्य एडकादयः उत्कृष्टा हस्त्यादयः मध्यमा महीपादयः, एते किल पुरुषा उक्ताः, एवमेव स्त्रीनपुंसका अपि वक्तव्याः, नवरं ते दृप्ता अदृप्ताश्च प्रत्येक द्विधा विज्ञेयाः, तद्यथा-जुगुप्सिता अजुगुप्सिताश्च, जुगुप्सिता गर्दभ्यादयः इतरेऽजुगुप्सिताः, उक्तं च-"दित्तमदित्ता तिरिया जहन्नउक्कोसमज्झिमा तिविहा । एमेव थीनपुंसा दुगुंछिअदुगुंछिया नवरं ॥ १॥" २०४॥ उक्तमापातवत्स्थण्डिलं, संलोकवत्पुनर्मनुष्येष्वेव द्रष्टव्यं, ते च मनुष्याखिविधा:-तद्यथा-पुरुषाः स्त्रियो नपुंसकाश्च, एकैके प्रत्येकं त्रिविधाः For Private 3 Personal Use Only S w.jainelibrary.org Page #403 -------------------------------------------------------------------------- ________________ 6451-5 Man प्राकृताः कौटुम्बिका दण्डिकाच, ते पुनरेकैके द्विविधाः-शौचवादिनोऽशौचवादिनश्च, उक्तं च- आलोगो मणुएK पुरिसित्थीनपुसगाण बोद्धव्यो । पागडकुडुंविदंडिय असोय तह सोयवाईणं ॥ १ ॥” तत्रैवमापातसंलोको चरमभङ्गे तृतीये आपातो द्वितीये संलोक उक्तभेदप्रभेदयुक्तः । इदानीमेतेषु स्थण्डिलेषु गमने दोषाः प्रतिपाद्यन्ते-तत्र स्वपक्षसंयतसंविग्नामनोज्ञानामापाते सति न गन्तव्यं, अधिकरणदोषसम्भवात् , तथाहि-आचार्याणां परस्परं विभिन्नाः सामाचार्यः, ततोऽमनोज्ञानां सामाचारीवितथाचरणदर्शने सति शैक्षाणां स्वसामाचारीपक्षपातेन नैषा सामाचारीति कलहः स्यात् , असंविनानामपि पार्श्वस्थादीनामापाते न गन्तव्यं, ते हि प्रचुरेण पानीयेन पुतप्रक्षालनं कुर्वन्ति, ततस्तेषां कुशीलानां प्रचुरवारिणा पुतनिर्लेपकरणं दृष्ट्वा शैक्षकाणां शौचवादिना मन्दधर्माणां च एतेऽपि प्रव्रजिता एवेति वरमेते इत्यनुकूलतया तेषां समीपे गमनं स्यात् , मनोज्ञानामापातेऽपि गमनं कर्तव्यं, संयत्यापातस्तु सर्वथाऽपि परिहर्तव्य इति स्वपक्षापातदोषाः, परपक्षापातेऽपि यदि पुरुषापातं स्थण्डिलं ब्रजति तदा नियमतोऽतिप्रचुरमनाविलं च जलं नेतव्यं, अन्यथाऽत्यल्पे कलुपे वा सर्वथा पानीयाभावे वा यदि गतो भवेत्ततस्ते दृष्ट्वा अशुचयोऽमी इत्यवर्णवादं विध्युः, मा कोऽप्यमीपामशुचीनामन्नपानादि दद्यादिति भिक्षाप्रतिषेधं वा कुर्युः, अभिनवप्रवृत्तस्य च कस्यचित् श्रावकस्य विपरिणामो वा भवेदिति, बीनपुंसकापाते पुनरात्मनि परे तदु-1 भयस्मिन् वा शङ्कादयो दोपा भवन्ति, तत्रात्मनि साधुः शङ्काविपरीक्रियते यथा एष किमप्युद्धामयति, परे स्त्री नपुंसको वा शक्यते । यथैते पापकर्माण एनं साधु कामयन्ते इति, तदुभयस्मिन् यथा द्वावप्येतौ परस्परमत्र मैथुनार्थमागतो, तथा व्यापाते नपुंसकापाते वा जास साधुरात्मपरोभयसमुत्थेन दोपेण खिया पण्डकेन वा सार्ध मैथुनं कुर्यात् तत्र च केनचिदागारिकेण दृष्ट्वा राजकुलादिवाकृष्येत ततः। प्रवचनस्योड्डाह इत्यादि, दृप्ततिर्यगापातेन शृङ्गादिताडनमारणादयो दोषाः, गर्हिततिर्यवीनपुंसकापाते पुनर्जनस्य मैथुनशङ्का स्यात् कदा Join Educati o nal For Private Personal Use Only jainelibrary.org Page #404 -------------------------------------------------------------------------- ________________ प्रव० सा नवि० ॥ २०५ ॥ | चिञ्च प्रतिसेवनामपि कुर्यादिति ॥ उक्ता आपाते दोषाः एवमेव संलोकेऽपि तिर्यग्योनिकान् वर्जयित्वा मनुष्येषु द्रष्टव्याः, तिरश्चां हि रोद्धारे & संलोके नास्ति कश्चिदनन्तरोदितो दोषः, मनुष्याणां पुनः स्त्रीपुरुषनपुंसकानां संलोके ये आपाते दोषा उक्तास्त एवं वेदितव्याः, अर्थ तत्त्वज्ञा- कदाचिदात्मपरोभयसमुत्था मैथुनदोषा न भवेयुस्तथाप्यमी सम्भाव्यन्ते यथा केचिदेवमाहुर्यदुत ययैव दिशा उच्चारार्थमस्माकं युवतिवर्गो व्रजति तयैव दिशा एतेऽपि प्रव्रजिता व्रजन्ति, तन्नमस्मदीयां कामपि कामिनीं कामयमाना दत्तसङ्केता वा तदालोके तिष्ठन्ति, तथा नपुंसकः स्त्री वा स्वभावतो वातदोषेण वा विकृतं सागारिकं दृष्ट्वा तद्विषयाभिलापमूर्च्छामापन्ना तं साधुमुपसर्गयेत् तस्मात् त्रयाणामपि संलोको वर्जनीयः, तदेवं चरमभङ्गे आपातसंलोकदोषाः तृतीये आपातदोषाः द्वितीये च संलोकदोषा भवन्ति, प्रथमे पुनः स्थण्डिले ते द्वयेऽप्यापातसंलोकदोषा न संति ततस्तत्र गमनं कर्तव्यं, उक्तं च - "आवायदोस तइए बीए संलोगओ भवे दोसा । ते दोवि नत्थि पढमे तहिं गमणं भणियविहिणा उ || १ ||” १। तथा उपघातः-उड्डाहादि प्रयोजनमस्य तदौपघातिकं स्थण्डिलं, तत् त्रिविधंआत्मौपघातिकं प्रवचनौपघातिकं संयमौपघातिकं च तत्रात्मौपघातिकमारामादि, तत्र हि संज्ञां व्युत्सृजतो यतस्तत्स्वामिनः सकाशात् पिट्टनादिप्रसङ्गः, प्रवचनौपघातिकं पुरीषस्थानं, तद्धि जुगुप्सितमशुच्यात्मकत्वात्, ततस्तत्र संज्ञाव्युत्सर्गे ईदृशा एते इति प्रवचनोपघातः स्यात् संयमौपघातिकमङ्गारादिदाहस्थानं, तत्र हि संज्ञान्युत्सर्जने तेम्यारम्भिणोऽन्यत्रास्थण्डिलेऽग्निज्वालनादि कुर्वन्ति यजन्ति वा तां संज्ञामस्थण्डिले ततश्च संयमोपघात इति, यतश्चैते दोषा भवन्त्यतोऽनौपघातिके स्थण्डिले व्युत्सर्जनीयं एवमन्यत्रापि भावनीयं २ । तथा समं-अविषमं विषमे हि व्युत्सृजतो यतेः पतनं स्यात् तत्र चात्मविराधना, पुरीषं प्रश्रवणं वा प्रलोठत् पट्कायानुपमयतीति संयमविराधना च ३ । तथा 'अज्झुषिरं' यत्तृणादिच्छन्नं न भवति, शुषिरे हि संज्ञादि व्युत्सृजतो वृश्चिकदंदशूकादिदशने Jain Education ९१स्थण्डि लस्वरूपं गा. ७०९. ७१० ॥ २०५ ॥ jainelibrary.org Page #405 -------------------------------------------------------------------------- ________________ Jain Education | नात्मनो विराधना पुरीषप्रश्रवणाक्रमणेन च त्रसस्थावरप्राणिप्रणाशनतः संयमविराधना ४ । तथा अचिरकालकृतं - स्वल्पकालनिविष्टं, | अयमर्थ:- यानि स्थण्डिलानि यस्मिन् ऋतावनिप्रज्वालनादिभिः कारणैरचित्तानि कृतानि तस्मिन्नेव ऋतौ तान्यचिरकालकृतानि भवन्ति, यथा हेमन्ते कृतानि हेमन्त एव अचिरकालकृतानि, ऋत्वन्तरव्यवहितानि तु चिरकालकृतानि ततः सचित्तत्वान्मिश्रीभूतत्वाद्वा अस्थण्डिलानि तानीति, यत्र पुनरेकं वर्षाकालं सधनो ग्राम उषितस्तत्र द्वादश वर्षाणि यावत्स्थण्डिलं भवति ततः परमस्थण्डिलं ५ । तथा विस्तीर्णमहत्, तत् त्रिधा - जघन्यं मध्यममुत्कृष्टं च तत्र जघन्यमायामविष्कम्भाभ्यां हस्तप्रमाणं, उत्कृष्टं द्वादश योजनानि, तच्च चक्रवर्तिस्कन्धावारनिवेशे समवसेयं, शेषं तु मध्यममिति ६ । तथा दूरमवगाढं - गम्भीरं यत्राधस्ताच्चत्वार्यङ्गुलान्यग्नितापादिना अचित्ता भूमिस्तज्जघन्यं, यस्य पुनरधस्तात्पञ्चाङ्गुलप्रभृतिकं तदुत्कृष्टं दूरमवगाढं, अत्र च वृद्धसम्प्रदायः -- ' चउरङ्गुलोगाढे सन्ना वोसिरिज्जइ न काइयत्ति ७ । तथा अनासन्नं - आरामादेर्नातिसमीपस्थं, इह किल आसन्नं द्विविधं - द्रव्यासन्नं भावासन्नं च तत्र द्रव्यासन्नं देवकुलहर्म्यप्रामारामग्रामक्षेत्रमार्गादीनां निकटं, तत्र च द्वौ दोषौ– संयमोपघात आत्मोपघातश्च तथाहि स देवकुलादिस्वामी तत्साधुभ्युत्सृष्टं पुरीषं केनचित्कर्म करेणान्यत्र त्याजयति, ततस्तत्प्रदेशविलेपने हस्तप्रक्षालने च संयमोपघातः, आत्मोपघातञ्च स गृहाद्यधिपतिः प्रद्विष्टः सन् कदाचित्ताडयतीति, भावासन्नं नाम तावत्तिष्ठति यावत्संज्ञा मनाग् नागच्छति, ततस्त्वरितं गच्छन् केनचिद्भूर्तेन भावासन्नतामुपगम्य धर्मप्रच्छनादिव्याजेनार्धपथ एव धृतः, ततश्च तस्य पुरीषवेगं धारयत आत्मविराधना, मरणस्य ग्लानत्वस्य वाऽवश्यम्भावात् अनधिसहेन च सता तेन लोकपुरतोऽस्थाने संज्ञाव्युत्सर्गे पुनर्जङ्घादिलेपने वा प्रवचनविराधना, संयमोपघातादि तत्रैवाप्रत्युपेक्षितस्थण्डिले व्युत्सृजतो भवतीति ८ । तथा बिलवर्जितं भूमिरन्धादिरहितं, बिलयुक्ते हि स्थण्डिले संज्ञां व्युत्सृजतो यदा बिले प्रविशन्त्या संज्ञया प्रश्रवणेन च onal w.jainelibrary.org Page #406 -------------------------------------------------------------------------- ________________ SSESCREE ७१० प्रव० सा- तद्गताः पिपीलिकाप्रभृतयः प्राणिनो व्यापाद्यन्ते तदा संयमविराधना सर्पादिभक्षणे चात्मविराधना ९ । तथा सप्राणवीजरहितं-स्था & ९१स्थण्डिरोद्धारे वरजङ्गमजन्तुजातवियुक्तं, तद्युक्ते हि स्थण्डिले संज्ञाब्युत्सर्ग कुर्वाणस्य साधोह्रौं दोषौ-संयमविराधना आत्मविराधना च, तत्र त्रसेषु लस्वरूपं तत्त्वज्ञाबीजेषु च प्राणव्यपरोपणात् संयमविराधना सुप्रतीता, बसेष्वात्मविराधना तेभ्यो भक्षणाद्युपद्रवसम्भवात् , बीजेष्वात्मविराधना अतितीक्ष्ण गा.७०९नवि० गोक्षुरकादिबीजानां पादेषु लगनतः पादप्रलोठनेन पतनतो वेति १० । अमीषां चानन्तरोदितानां दशानां पदानामेकद्वित्रिचतुःपञ्चषट् सप्ताष्टनवदशकैः संयोगाः कर्तव्याः, तेषु च भङ्गाः सर्वसङ्ख्यया चतुर्विशत्यधिक सहस्रं, अथ कस्मिन् संयोगे कियन्तो भङ्गकाः ?, उच्य॥२०६॥॥ दन्ते, इह भङ्गानामानयनार्थमियं करणगाथा-"उभयमुहं रासिदुगं हेछिल्लाणंतरेण भय पढमं । लद्धहरासिविभत्ते तस्सुवरि गुणितु संजोगा ॥१॥” अस्या अक्षरगमनिका-इह दशानां पदानां व्यादिसंयोगभङ्गा आनेतुमभिप्रेतास्ततस्तावत्प्रमाणौ द्वौ राशी उभयमुखौ स्थाप्येते, किमुक्तं भवति ?-एककादीन दशकपर्यन्तानङ्कान पूर्वानुपूर्योपरि स्थापयित्वा तेषामधस्तात् पश्चानुपूर्व्या भूय एककादयो दशकपर्यन्ता अङ्काः स्थापनीयाः, स्थापना चेयं १ १० ४५ १२० २१० २५२ २१० १२० ४५ १० अत्राधस्तनराशिपर्यन्तवर्तिन एककस्योपरि यो दशकस्ते एककसंयोगे दश भङ्गा द्रष्टव्याः, न च तत्र करणगाथाया व्यापारी, व्यादिसंयोगभङ्गानयनायैव तस्याः प्रवृत्त्वात् , ततोऽधस्तनराशिपर्यन्तवर्तिन एककस्थानन्तरेण द्विकलक्षणेनोपरितनराशौ पश्चानुपूर्व्या प्रथममकं ॥२०६॥ Jain Education sa For Private & Personel Use Only Aljainelibrary.org Page #407 -------------------------------------------------------------------------- ________________ Jain Education दशकरूपं भजेत् तस्य भागाकारं कुर्यात्, ततो लब्धाः पञ्च यतो दश द्विधा विभक्ताः पञ्चैव भवन्ति, 'लद्धहरा सिविभत्ते'त्ति अधोराशिना द्विकलक्षणेनोपरितने प्रथमे अङ्के दशकलक्षणे विभक्ते सति लब्धेन अङ्केन पञ्चकेन तस्य द्विकलक्षणस्योपरितनमङ्कं नवकलक्षणं गुणयेत्-ताडयेत्, जाताः पञ्चचत्वारिंशत्, इत्थं च गुणयित्वा संयोगा:- संयोगभङ्गा वाच्याः, यथा द्विकसंयोगे भङ्गाः पञ्चचत्वारिंशदिति, ततो भूयोऽपि त्रिकसंयोगभङ्गानयनाय प्रथमपादरहिता करणगाथा व्यापार्यते, यथाऽधस्तनराशिस्थितेन द्विकादनन्तरेण त्रिकेणोपरितनराशिव्यवस्थितं त्रिकोपरितनाटकरूपाङ्कापेक्षयाऽऽद्यं पञ्चचत्वारिंशल्लक्षणमंकं भजेत्, ततो लब्धाः पञ्चदश, यतः पञ्चचत्वारिंशत् त्रिधा विभक्ताः पञ्चदशैव भवन्ति, तैश्चाधोराशिनोपरितने अङ्के विभक्ते लब्धैः पञ्चदशभिस्त्रिकलक्षणस्याङ्कस्योपरितनमष्ट्रकलक्षणमङ्कं गुणयेत्, गुणिते च सति जातं विंशत्युत्तरं शतं एतावन्तस्त्रिकसंयोगे भङ्गाः, पुनश्चाधस्तनराशिस्थितेन त्रिकादनन्तरेण चतुष्क केणोपरितनराशिस्थितं चतुष्कोपरितनसप्तकरूपाङ्कापेक्षया प्रथमं विंशत्युत्तरशतलक्षणमंकं भजेत्, लब्धा त्रिंशत्, यतो विंशत्युत्तरं शतं चतुर्भिर्भक्तं त्रिंशदेव भवति, तया च त्रिंशता चतुष्कस्योपरि यः सप्तकः स गुण्यते, जाते द्वे शते दशोत्तरे, एतावन्तश्चतुष्ककसंयोगे भङ्गाः, एवं पञ्चकादिसंयोगेष्वपि भङ्गा आनेतव्याः यावदशकसंयोगे एको भङ्गः, एवं चैककसंयोगे दश भङ्गाः द्विकसंयोगे पञ्चचत्वारिंशत् त्रिकसंयोगे विंशं शतं चतुष्कसंयोगे द्वे शते दशोत्तरे पञ्चकसंयोगे द्वे शते द्विपश्वाशदधिके पटकसंयोगे द्वे शते दशोत्तरे सप्तकसंयोगे विंशं शतं अष्टकसंयोगे पञ्चचत्वारिंशत् नवकसंयोगे दश दशकसंयोगे एकः सर्वमीलने च त्रयोविंशत्युत्तरं सहस्रमशुद्धभङ्गानां भवति, चतुविशस्तु शुद्धो भङ्गो यद्यपि करणेन नागच्छति तथाप्येतन्मध्ये तं प्रक्षिप्य भङ्गसङ्ख्या पूरणीया, यतः सर्वभङ्गप्रसारे क्रियमाणे पर्यन्ते शुद्धभङ्गस्यागतिः, उक्तं च—“दस पणयाल विसोत्तरसयं च दोसय दसुत्तरा दो य । बावन्न दो दसुत्तर विसुत्तरं पञ्च चत्ता य ॥ १ ॥ jainelibrary.org Page #408 -------------------------------------------------------------------------- ________________ ९२ पूर्वाणां नामादि गा.७११. ७१८ प्रव०सा- दस एको य कमेणं भङ्गा एगादिचारणाएसुं । सुद्धेण समं मिलिया भङ्गसहस्सं चउव्वीसं ॥२॥" ९१ ।। ७१०॥ इदानीं 'पुवाणं रोद्धारे नामाइं पयसंखासंजुयाई चउदसवित्ति द्विनवतं द्वारमाहतत्त्वज्ञा उप्पायं पढमं पुण एक्कारसकोडिपयपमाणेणं । बीयं अग्गाणीयं छन्नउई लक्खपयसंखं ॥ ७११॥ नवि० विरियप्पवायपुवं सत्तरिपयलक्खलक्खियं तइयं । अत्थियनत्थिपवायं सट्टीलक्खा चउत्थं तु ॥७१२॥ नाणप्पवायनामं एयं एगूणकोडिपयसंखं । सच्चप्पवायपुवं छप्पयअहिएगकोडीए ॥२०७॥ ॥७१३ ॥ आयप्पवायपुत्वं पयाण कोडी उ हुंति छत्तीसं । समयप्पवायगवरं असीई लक्ख पयकोडी॥ ७१४ ॥ नवमं पच्चक्खाणं लक्खा चुलसी पयाण परिमाणं । विजप्पवाय पनरस सहस्स एक्कारस उ कोडी ॥ ७१५॥छच्चीसं कोडीओ पयाण पुवे अवंझणामंमि । छप्पन्न लक्ख अहिया पयाण कोडी उ पाणाउ ।। ७१६ ॥ किरियाविसालपुवं नव कोडीओ पयाण तेरसमं । अद्धत्तेरसकोडी चउदसमे बिंदुसारम्मि ॥ ७१७॥ पढमं आयारंगं अट्ठारस पयसहस्सपरिमाणं । एवं सेसंगाणवि दुगुणादुगुणप्पमाणाई ॥ ७१८॥ 'उप्पायेंत्यादिगाथाष्टकं, यत्रोत्पादमङ्गीकृत्य सर्वद्रव्यपर्यायाणां प्ररूपणा कृता तदुत्पादपूर्व प्रथम, तच्च पदप्रमाणेन-पदसङ्ख्यामाश्रित्यैकादशकोटिप्रमाणं, प्रथमपूर्व एकादश पदानां कोटय इत्यर्थः, इह यत्रार्थोपलब्धिस्तत्पदमित्यादिपदलक्षणसद्भावेऽपि तथाविधसम्प्रदायाभावादत्तस्य प्रमाणं न सम्यगवगम्यत इति, तथा यत्र सर्वेषां द्रव्याणां पर्यायाणां जीवविशेषाणां चागं-परिमाणं वर्ण्यते तदअायणीयं द्वितीयं पूर्व, GASTRIOSINGARENCO-CA ॥२०७ Jain Educatio t ional For Private Personal Use Only w.jainelibrary.org Page #409 -------------------------------------------------------------------------- ________________ RCESCORESCCSCRICK अग्रं-परिमाणं तस्य अयन-गमनं परिच्छेद इत्यर्थः तस्मै हितमप्रायणीयमिति व्युत्पत्तेः, तस्य पदपरिमाणं षण्णवतिर्लक्षाणि, तथा यत्र DIजीवानां सकर्मेतराणामजीवानां च वीर्य प्रोच्यते-प्ररूप्यते तद्वीर्यप्रवादं तृतीयं पूर्व, तस्य पदपरिमाणं सप्ततिर्लक्षाणि, तथा यल्लोकेऽस्ति वस्तु धर्मास्तिकायादि यच्च नास्ति खरशृङ्गादि अथवा स्याद्वादाभिप्रायेण सर्व वस्तु स्वरूपेणास्ति पररूपेण नास्तीत्येवं यत्र प्रोच्यते तदस्तिनास्तिप्रवादं चतुर्थ, तदपि पदपरिमाणतः षष्टिलक्षाणि, तथा यत्र ज्ञानं मत्यादिकं पञ्चविधं स्वरूपभेदप्रभेदादिभिः प्रोद्यते तत् ज्ञानप्रबाद नाम पञ्चमं पूर्व, एतच्च पदपरिमाणमानित्यैकेन पदेन न्यूना एका कोटिः, तथा सत्यं-संयमः सत्यवचनं वा तद्यत्र सभेदं सप्रतिपक्षं च प्रोद्यते तत् सत्यप्रवादं षष्ठं पूर्व, तस्य पदपरिमाणं पभिः पदैरधिका एका कोटिः, तथा यत्रात्मा-जीवोऽनेकनयैः प्रोद्यते तदात्मप्रवाद सप्तमं पूर्वं, तस्य पदपरिमाणं षट्त्रिंशत्कोटयः, तथा समयः-सिद्धान्तार्थः स चात्र कर्मरूपो गृह्यते ततः कर्मस्वरूपं यत्र प्ररूप्यते तत् | |समयप्रवादं वरं-प्रधानमष्टमं पूर्व, अन्यत्र तु कर्मप्रवामित्युच्यते, तत्रापि कर्म-ज्ञानावरणादिकमष्टविधं प्रकृतिस्थित्यनुभागप्रदेशादिभिर्भदै रन्यैश्चोत्तरोत्तरभेदैर्यत्र प्रोद्यते तत्कर्मप्रवादं पूर्व, तस्य पदपरिमाणमेका कोटिरशीतिश्च लक्षाणि, तथा यत्र सर्वप्रत्याख्यानस्वरूपं सप्रभेद * प्रोद्यते तत् प्रत्याख्यानप्रवादं नवम, तस्य पदानां परिमाणं चतुरशीतिर्लक्षाः, तथा यत्रानेकविधा विद्यातिशयाः साधनानुकूल्येन सिद्धि प्रकर्षेण वर्ण्यते तद्विद्यानुप्रवादं दशम, तस्य पदपरिमाणमेकादश कोटयः पञ्चदश च सहस्राणि, तथाऽवन्ध्यनामधेयमेकादशं पूर्व, वन्ध्यं | नाम निष्फलं न वन्ध्यं अवन्ध्यं सफलमित्यर्थः, तत्र हि सर्वे ज्ञानतपःसंयोगाः शुभफलेन सफला वर्ण्यन्ते अप्रशस्ताश्च प्रमादादिकाः सर्वे अशुभफला वर्ण्यन्ते अतोऽवन्ध्यं, अन्ये तु कल्याणमित्याहुः, अर्थस्तु तत्रापि स एव, तस्मिंश्च पदपरिमाणं षड्विंशतिकोटयः, तथा यत्र प्राणा-जीवाः पञ्चेन्द्रियत्रिविधबलोच्छासनिःश्वासरूपा वा आयुश्चानेकधा वर्ण्यते तत् प्राणायुादशं पूर्व, तत्र पदपरिमाणमेका | Jain Education M ainelibrary.org Page #410 -------------------------------------------------------------------------- ________________ प्रव० सा- रोद्धारे तत्त्वज्ञा- नवि० RECENCESCA-SMIRE कोटिः षट्पञ्चाशञ्च लक्षाः, तथा यत्र क्रिया:-कायिक्यादिका विशाला-विस्तीर्णाः सभेदत्वादभिधीयन्ते तत् क्रियाविशालं त्रयोदर्श९२ पर्वाणां पूर्व, तत्र पदपरिमाणं नव कोटयः, तथा बिन्दुसारमिति लोकशब्दोऽत्र लुमो द्रष्टव्यः, ततश्च लोके-जगति श्रुतलोके वाऽक्षरस्योपरि | नामादि बिन्दुरिव सारं-सर्वोत्तमं सर्वाक्षरसन्निपातलब्धिहेतुत्वाल्लोकबिन्दुसार, तत्परिमाणमर्धत्रयोदशपदकोट्य इति, समवायांगटीकायां तु सागा.७११पदपरिमाणविपये किंचिदन्यथात्वमपि दृश्यते इति । ननु पूर्वाणीति कः शब्दार्थः ?, उच्यते, यस्मात्तीर्थङ्करस्तीर्थप्रवर्तनाकाले गणधराणां सर्वसूत्राधारत्वेन पूर्व पूर्वगतसूत्रार्थ भाषते तस्मात् पूर्वाणीति भणितानि, गणधराः पुनः श्रुतरचनां विदधाना आचारादिक्रमेण रचयन्ति स्थापयन्ति च, मतान्तरेण तु पूर्वगतः सूत्रार्थः पूर्वमहता भाषितो गणधरैरपि पूर्वगतं श्रुतमेव पूर्व रचितं पश्चादाचारादिकं, नन्वेवं यदाचारनिर्युक्तायुक्तं-'सव्वेसि आयारो' इत्यादि तत्कथं ?, उच्यते, तत्र स्थापनामाश्रित्य तथोक्तं इह तु अक्षररचनामधिकृत्य भणितं पूर्व पूर्वाणि कृतानीति ॥ ७११ ॥ ७१२ ।। ७१३ ॥ ७१४ ॥ ७१५ ॥७१६॥ ७१७ ॥ अथ पदसत्याप्रस्तावादाचारादीनामप्यङ्गानां पदसङ्ख्यामाह-पढम' इत्यादिगाथा, प्रथममाचाराङ्गगमष्टादशपदसहस्रप्रमाणं, एवम्-अनेनैव प्रकारेण सूत्रकृदङ्गस्थानाङ्गप्रभृतीनि शेषाङ्गान्यपि द्विगुणद्विगुणपदप्रमाणानि, तथाहि-सूत्रकृदङ्ग पत्रिंशत्पदसहस्रं स्थानाङ्गं द्विसप्ततिपदसहस्रं एवमुत्तरोत्तराणामपि समवायादीनामङ्गानां क्रमेण द्विगुणता पदानां प्रतिपत्तव्या, यावद्विपाकश्रुते एकादशे अङ्गे पदपरिमाणमेका कोटी चतुरशीतिर्लक्षाः द्वात्रिंशच्च | सहस्राणीति । ननु पूर्व तावत् पूर्वाणि भगवद्भिर्गणभृद्भिः क्रमेण अध्यन्ते पूर्व करणात्पूर्वाणीति पूर्वसूरिप्रदर्शितव्युत्पत्तिश्रवणात् , पूर्वेषु च सकलस्यापि वाङ्मयस्यावतारो, न खलु तदस्ति यत्पूर्वेषु नाभिहितं, ततः किं शेषाङ्गविरचनेनाङ्गबाह्यविरचनेन वा ?, उच्यते, इह विचित्रा | ॥२०८॥ जगति प्राणिनः, तत्र ये दुर्मेधसस्ते पूर्वाणि नाध्येतुमीशते, पूर्वाणामतिगम्भीरार्थत्वात् , स्त्रीणां च पूर्वाध्ययनेऽनधिकार एव, तासां तुच्छ Jain Education D eal For Private Personel Use Only jainelibrary.org Page #411 -------------------------------------------------------------------------- ________________ 5A4%AAR त्वादिदोषबहुलत्वात् , उक्तं च-"तुच्छा गारवकलिया चलिंदिया दुब्बला य धीईए । इइ अतिसेसज्झयणा भूयावाओ य नो थीणं ॥१॥" [तुच्छा गौरवकलिताश्चलेन्द्रिया धृत्या च दुर्बला इतिहेतोरतिशायीन्यध्ययनानि भूतवादश्च न स्त्रीणां ॥ १॥] अत्रातिशे-15|| |पाध्ययनानि-उत्थानश्रुतादीनि विविधविशिष्टातिशयसम्पन्नानि शास्त्राणि, भूतवादो-दृष्टिवादः । ततो दुर्मेधसां स्त्रीणां चानुग्रहाय शेषागानामङ्गवाह्यस्य च विरचनमिति ॥ ९२ ॥ ७१८ ॥ इदानीं 'निग्गंथ'त्ति त्रिनवतं द्वारमाह पंच नियंठा भणिया पुलाय १ बउसा २ कुसील ३ निग्गंथा ४ । होइ सिणाओ य ५तहा एक्केको सो भवे दुविहो ॥ ७१९॥ गंथो मिच्छत्तधणाइओ मओ जे य निग्गया तत्तो । ते निग्गंथा वुत्ता तेसि पुलाओ भवे पढमो ॥ ७२० ॥ मिच्छत्तं वेयतियं हासाई छक्कगं च नायवं । कोहाईण चउकं चउदस अभितरा गंथा ॥ ७२१ ॥ खेत्तं वत्थु धणधन्नसंचओ मित्तनाइसंजोगो। जाणसयणासणाणि य दासा दासीउ कुवियं च ॥ ७२२ ॥ धन्नमसारं भन्नइ पुलायसद्देण तेण जस्स समं । चरणं सो हु पुलाओ लद्धीसेवाहि सो य दुहा ॥ ७२३ ॥ उवगरणसरीरेसु बउसो दुविहोवि होइ पंचविहो । आभोग १ अणाभोए २ संवुड ३ अस्संबुडे ४ सुहमे ५॥ ७२४ ॥ आसेवणा कसाए दुहा कुसीलो दुहावि पंचविहो । नाणे १ सण २ चरणे ३ तवे ४ य अहसुहुमए ५ चेव ॥ ७२५ ।। उवसामगो १ य खवगो २ दुहा नियंठो दुहावि पंचविहो । पढमसमओ १ अपढमो २ चरम ३ अचरमो ४ अहासुहुमो ५॥ ७२६ ॥ पाविजइ अहसयं खवगाणुवसामगाण Jain Education FOilona For Private & Personel Use Only jainelibrary.org Page #412 -------------------------------------------------------------------------- ________________ प्रव० सा रोद्धारे तत्त्वज्ञानवि० ९३ निग्रन्थपंचकं गा.७१९. ७३० ॥२०९॥ चउपन्ना। उक्कोसओ जहन्नेको व दुगं व तिगमहवा ॥ ७२७॥ सुहझाणजलविसुद्धो कम्ममलावेक्खया सिणाओत्ति । दविहो य सो सजोगी तहा अजोगी विणिहिट्टो॥ ७२८ ।। मूलत्तरगुणविसया पडिसेवा सेवए पुलाए य । उत्तरगुणेसु बउसो सेसा पडिसेवणारहिया ॥ ७२९॥ निग्गंथसिणायाणं पुलायसहियाण तिण्ह वोच्छेओ । समणा बउसकुसीला जा तित्थं ताव होहिंति ॥७३०॥ 'पंचे'त्यादिगाथाद्वादशकं, ग्रन्थादान्तरान्मिध्यात्वादेर्बाह्याच्च धर्मोपकरणवर्जधनादेर्निर्गता निम्रन्थाः-साधवः, ते पञ्चविधा उक्ताः, यथापुलाको बकुशः कुशीलो निर्ग्रन्थः स्नातकश्चेति, एतेषां च पुलाकादीनां सर्वेषां सामान्यतश्चारित्रसद्भावेऽपि मोहनीयकर्मक्षयोपशमादिवैचित्र्या-1 द्भेदोऽवगन्तव्यः, एकैकोऽपि स पुलाकादिर्द्विविधो भवेत् , द्वैविध्यं च सूत्रकृदेवाने प्रकटयिष्यति ॥७१९॥ अथ सूत्रकार एव निर्ग्रन्थशब्द-1 व्युत्पत्तिमाह-'गंथो' गाहा, प्रध्यते-बध्यते कषायवशगेमात्मनेति ग्रन्थः यद्वा प्रश्नाति-बध्नात्यात्मानं कर्मणेति ग्रन्थः, स द्विभेदःआभ्यन्तरो बाह्यश्च, तत्राभ्यन्तरो मिथ्यात्वादिश्चतुर्दशविधः बाह्यश्च धनादिको दशविधो 'मतः' कथितः, तस्माञ्च द्विभेदादपि ग्रन्थाद् ये निर्गतास्ते निम्रन्था 'उक्ताः' भणिताः, 'तेषां' निर्ग्रन्थानां पञ्चभेदानां मध्ये पुलाकः प्रथमो भवेत् ।। ७२० ॥ अथ चतुर्दशविधाभ्यन्तरग्रन्थप्रतिपादनामाह्-'मिच्छत्तं' गाहा, मिथ्यात्वं-तत्त्वार्थाश्रद्धानं वेदत्रिक-पुंस्त्रीनपुंसकवेदलक्षणं हास्यादिषट्कं च-हास्यरत्यरति| भयशोकजुगुप्सालक्षणं ज्ञातव्यं, तत्र हास्य-विस्मयादिषु वक्रविकाशात्मकं रतिः-असंयमे प्रीतिः अरतिः-संयमेऽप्रीतिः, उक्तं च"अरई य संजमम्मी होइ रईऽसंजमे यावि"त्ति भयं-इहलोकादिसप्तधा, शोकः-इष्टवियोगान्मानसं दुःखं जुगुप्सा-अस्नानादिमलिन CHARACCASEASEANSAR ॥ २० Jain Education For Private & Personel Use Only jainelibrary.org Page #413 -------------------------------------------------------------------------- ________________ SoctoCAR S तनुमुनिहीलना, तथा चाह-"अण्हाणमाइएहिं साहुं तु दुगुंछई दुगुंछ"त्ति [अस्नानादिमिः साधु जुगुप्सते जुगुप्सेति] । तथा क्रोधादीनां चतुष्क-क्रोधमानमायालोभलक्षणं एते चतुर्दश आभ्यन्तरा ग्रन्थाः ॥ ७२१॥ अथ बाह्यं ग्रन्थमाह-क्षेत्रं-सेत्वादि वास्तु-खातादि धनं च-15 हिरण्यादि धान्यं च-शाल्यादि तयोः सञ्चयो-राशिर्धनधान्यसञ्चयः मित्राणि च-सहवर्धितादीनि ज्ञातयश्च-स्वजनास्तैः संयोगःसम्बन्धो मित्रज्ञातिसंयोगः, यानानि च-शिबिकादीनि शयनानि च-पल्यंकादीनि आसनानि च-सिंहासनादीनि यानशयनासनानि, चः समुच्चये दासा-अङ्कपतिताः दास्योऽपि-तथाविधा एव कुप्यं च-विविधगृहोपस्करात्मकं, अत्र च धनधान्यसञ्चयो मित्रज्ञातिसंयो. गश्चेति द्वौ, शेषाश्चाष्टेति दशविधो बाह्यग्रन्थः ॥ ७२२ ।। अथ पुलाकादीन् व्याचिख्यासुः प्रथमं पुलाकव्याख्यानमाह-'धन्नमसारं' | गाहा, पुलाकशब्देनासारं-निःसारं धान्यं तण्डुलकणशून्यं पलखिरूपं भण्यते तेन पुलाकेन सम-सदृशं यस्य साधोश्चरणं-चारित्रं भवति स पुलाकः, पुलाक इव पुलाक इतिकृत्वा, अयमर्थः-तपःश्रुतहेतुकायाः सङ्घादिप्रयोजने सबलवाहनस्य चक्रवादेरपि चूर्णने समर्थाया लब्धेरुपजीवनेन ज्ञानाद्यतिचारासेवनेन वा सकलसंयमसारगलनात् पलजिवन्निःसारो यः स पुलाकः, स च द्विधा-लब्ध्या सेवया च, लब्धिपुलाकः सेवापुलाकश्चेत्यर्थः, तत्र लब्धिपुलाको देवेन्द्रर्द्धिसमसमृद्धिको लब्धिविशेषयुक्तः, यदाह-संघाइयाण कजे चुण्णेजा चकवटिमवि जीए । तीए लद्धीऍ जुओ लद्धिपुलाओ मुणेयब्बो ॥१॥"[संपादिकानां कार्ये चूर्णयति चक्रवर्तिनमपि यया । तया 1 लब्ध्या युतो लब्धिपुलाको ज्ञातव्यः ॥ १॥] अन्ये त्वाहुः-आसेवनतो यो ज्ञानपुलाकस्तस्येयमीदृशी लब्धिः स एव च लब्धिपुलाको न तद्व्यतिरिक्तः कश्चिदपर इति, आसेवापुलाकस्तु पञ्चविधः-ज्ञानपुलाकः दर्शनपुलाकः चारित्रपुलाकः लिङ्गपुलाकः यथासूक्ष्मपुलाकश्च, तत्र स्खलितमिलितादिमिरतिचारैनिमाश्रित्यात्मानमसारं कुर्वन् ज्ञानपुलाकः, एवं कुदृष्टिसंस्तवादिभिर्दर्शनपुलाकः, मूलो-18 R C-CHANGRECROCHECCESCRI. OGRESCRESTLis wwwantarima HainEducation For Private Personal use only 2w.jainelibrary.org Page #414 -------------------------------------------------------------------------- ________________ परमात्तरगुणप्रतिषेवणया चारित्रविराधनतश्चरणपुलाकः, यथोक्तलिङ्गाधिकग्रहणान्निष्कारणान्यलिङ्गकरणाद्वा लिङ्गपुलाकः, किञ्चित्प्रमादान्मन-11९३ निग्र रोद्धारे साऽकल्प्यग्रहणाद्वा यथासूक्ष्मपुलाकः, अन्यत्र पुनरेवमुक्तं-"आहासुहुमो य एएसु चेव चउसुवि जो थोवथोवं विराहेइ"त्ति ॥ ७२३॥ न्थपंचकं तत्त्वज्ञा- अथ बकुशमाह-'उवगरण' गाहा, बकुशः शबलः कर्बुर इति पर्यायाः, एवम्भूतश्च सातिचारत्वात् संयमोऽत्राभिप्रेतः, ततश्च बकुश-5/गा.७१९नवि० संयमयोगात्साधुरपि बकुशः, सातिचारत्वाच्छुद्ध्यशुद्धिव्यतिकीर्णचरण इत्यर्थः, स द्विविधः-उपकरणविषये शरीरविषये च, उपकरणबकुशः शरीरवकुशश्चेति भावः, तत्राकाल एव प्रक्षालितचोलपट्टकान्तरकल्पादिश्वोक्षवास:प्रियः पात्रदण्डकाद्यपि विभूषार्थ तैलमात्रयोज्ज्वलीकृत्य ॥२१ ॥ धारयन्नुपकरणबकुशः, तथाऽनागुप्तव्यतिरेकेण करचरणवदनप्रक्षालनमक्षिकर्णनासिकाद्यवयवेभ्योऽपि दूषिकामलाद्यपनयनं दन्तपवनकरणं केशसंस्कारं च देहविभूषार्थमाचरन् शरीरबकुशः, अयं च द्विविधोऽपि सामान्यतः पञ्चविधः, तद्यथा-आभोगबकुशः अनाभो गबकुशः संवृतबकुशः असंवृतबकुशः सूक्ष्मबकुशश्च, अत्राभोगः-साधूनामकृत्यमेतच्छरीरोपकरणविभूषणमित्येवम्भूतं ज्ञानं तत्प्रधानो सबकुंश आभोगवकुशः, शरीरोपकरणविभूषयोः सहसाकारी अनाभोगबकुशः, संवृतो-गुप्तो लोके अविज्ञातदोषः संवृतबकुशः, प्रकटनकारी तु असंवृतबकुशः, मूलोत्तरगुणाश्रितं वा संवृतासंवृतत्वं किञ्चित्प्रमादी नेत्रमलाद्यपनयनात् सूक्ष्मवकुशः, एते च बकुशाः सामा-| शान्येन ऋद्धियशस्कामाः सातगौरवाश्रिताः अविविक्तपरिवाराः छेदयोग्यशबलचारित्रयुक्ता अवगन्तव्याः, तत्र ऋद्धिः-प्रचुरवस्त्रपात्रादि प्राप्तिः यशश्च-गुणवन्तो विशिष्टाः साधव इत्यादिप्रवादरूपख्यातिगुणस्तत्कामाः-तदभिलाषिणः, सात-सुखं तत्र गौरव-आदरस्तदाश्रिताः, नातीवाहोरात्राभ्यन्तरानुष्ठेयासु क्रियास्वभ्युद्यता इति भावः, अविविक्त:-असंयमादपृथग्भूतः समुद्रफेनादिना निघृष्टजस्तैला-13॥२१०॥ दिना विहितशरीरमृजः कर्तरिकाकल्पितकेशः स परिवारो येषां तेऽविविक्तपरिवाराः छेदयोग्यं-सर्वदेशच्छेदार्ह शबलं-अतिचारकर्बुरं यच्चा-1 Jain Education 11 For Private Personel Use Only jainelibrary.org Page #415 -------------------------------------------------------------------------- ________________ प्र. सा. ३६ Jain Education In 1 |रित्रं तेन युक्ताः छेदयोग्यशबलचारित्रयुक्ताः ॥ ७२४ ॥ अथ कुशीलमाह - 'आसेवणा' गाहा, मूलोत्तरगुणविराधनात् स वलनकषायोदयाद्वा कुत्सितं शीलं - चारित्रं यस्य स कुशीलः, स च द्विधा - आसेवनाकुशीलः कषायकुशीलव, आसेवना - संयमस्य विपरीताऽऽराधना | तया कुशील आसेवनाकुशीलः कषायैः - सडवलनक्रोधाद्युदयलक्षणैः कुशीलः कषायकुशीलः, द्विविधोऽपि कुशीलः पश्वविधो- ज्ञानदर्शनचरणतपोयथासूक्ष्मभेदात्, अयमर्थः - प्रतिसेवनाकुशीलः पञ्चविधो ज्ञानदर्शनचारित्रतपः प्रतिसेवकः सूक्ष्मप्रतिसेवकञ्च तत्र ज्ञानदर्श| नचारित्रतपांस्युपजीवन् तत्प्रतिसेवक उच्यते, अन्ये तु तपःस्थाने लिङ्गं पठन्ति एष एव शोभनस्तपस्वीत्यादिप्रशंसया यस्तुष्यति स सूक्ष्मप्रतिसेवकः, कपायकुशीलोऽपि पञ्चविधो-ज्ञानदर्शनचारित्रतपः कषायकुशीलः सूक्ष्मकषायकुशीलश्च तत्र ज्ञानदर्शनतपांसि सव|लनक्रोधकषायाद्युपयुक्तो यः स्वस्वविषये व्यापारयति स तत्तत्कषायकुशील उच्यते, कषायाविष्ट एव यः कस्यापि शापं प्रयच्छति स चारित्रकपायकुशीलः, मनसा तु क्रोधादीन् कुर्वन् सूक्ष्मकषायकुशीलः, अथवा सवलनक्रोधादिकषायाविष्ट एव ज्ञानदर्शनचारित्रतपांसि यो विराधयति - अतीचारमलिनानि करोति स ज्ञानादिकषायकुशीलः, सूक्ष्मकपायकुशीलस्तु तथैवेति ॥ ७२५ ॥ अथ निर्ग्रन्थमाह'उवसामगो य' गाहा, निर्गतो मोहनीयकर्मलक्षणात् प्रन्थादिति निर्ग्रन्थः, स द्विधा - उपशान्तमोहः क्षीणमोहश्च सूत्रे च 'वर्तमानसामीप्ये वर्तमानवद्वे 'ति न्यायादतीतकालाभिधानेऽपि 'उवसामगो य खवगो' न्ति वार्तमानिको वुण्प्रत्ययः उक्तं च - " सो उवसंतक - साओ खीणकसाओ व "त्ति, तत्र उपशान्तः- उपशमं नीतो विद्यमान एव सङ्क्रमणोद्वर्तनादिकरणायोग्यत्वेन व्यवस्थापितो मोहो-मोहनीयं कर्म येन स उपशान्तमोहः, तथा क्षीणो मोहो यस्य स क्षीणमोहः, सूक्ष्मसम्परायावस्थायां सज्वलनलोभमपि निःशेषं क्षपयित्वा | सर्वथा मोहनीयकर्माभावं प्रतिपन्न इत्यर्थः, स द्विविधोऽपि प्रत्येकं पञ्चविधस्तद्यथा - प्रथमसमयनिर्मन्थोऽप्रथम समयनिर्प्रन्थश्वरमसमय jainelibrary.org Page #416 -------------------------------------------------------------------------- ________________ ९३ निम्र प्रव० सा रोद्धारे तत्त्वज्ञा न्थपंचक गा.७१९ नवि० ७३० ॥२११॥ EXCLAM. निर्ग्रन्थोऽचरमसमयनिर्ग्रन्थो यथासूक्ष्मनिर्ग्रन्थश्चेति, तत्रान्तर्मुहूर्तप्रमाणे निर्ग्रन्थकालसमयराशौ प्रथमसमये निर्ग्रन्थत्वं प्रतिपद्यमानः प्रथमसमयनिर्ग्रन्थः १, अन्यसमयेषु च वर्तमानोऽप्रथमसमयनिर्ग्रन्थः २ पूर्वानुपूर्व्या व्यपदिश्यते, तथा चरमे-अन्तिमे समये वर्तमानश्चरमसमयनिर्ग्रन्थः ३ शेषेषु पुनर्वर्तमानोऽचरमसमयनिर्ग्रन्थः पश्चानुपूर्व्या निर्दिश्यते, यथासूक्ष्मनिर्ग्रन्थः पुनः सामान्येन प्रथमादिसमयाविवक्षया सर्वेषु समयेषु वर्तमानो यथासूक्ष्मनिर्ग्रन्थः पञ्चम इति विवक्षया भेद एपामिति ॥ ७२६ ॥ अथैते उपशान्तमोहाः क्षीणमोहाश्च निर्ग्रन्था एकस्मिन् समये यावन्तः प्राप्यन्ते तदाह-'पाविज्जई' गाहा, एकस्मिन् समये प्रवेशमङ्गीकृत्य प्राप्यतेऽष्टोत्तरशतं क्षपकाणां-क्षीणमोहानां, उपशामकाना-उपशान्तमोहानां पुनश्चतुष्पञ्चाशत् , इदं च उत्कर्षतः, जघन्येन तु क्षीणमोहा उपशान्तमोहाश्च एको वा द्वौ वा त्रयो वा प्राप्यन्ते, अयमभिप्राय:-क्षीणमोहास्तावत्कदाचिद्भवन्ति कदाचिन्न भवन्ति, क्षपकश्रेणेरुत्कर्षतः षण्मासमान| स्यान्तरस्य सद्भावान्निरन्तरमसम्भवात् , ततो यदा भवन्ति तदा युगपदेकसमये क्षपकश्रेण्यां जघन्यत एकादयः उत्कृष्टतोऽष्टोत्तरशतप्रमाणा एवं प्रविशन्ति नाधिकाः, एतच्च सूत्रे युगपदेकसमयप्रविष्टानङ्गीकृत्योक्तं, नानासमयप्रविष्टानङ्गीकृत्य पुनरुत्कृष्टतः शतपृथक्त्वं, तथाहि-अन्तर्मुहूर्तस्वरूपे क्षपकश्रेणिकाले एकस्मिन् समये युगपदेवैकादयो यावदुत्कृष्टतोऽष्टोत्तरशतप्रमाणा जीवा मोहक्षपणाय प्रविष्टाः अन्यस्मिन्नपि समये एतावन्तोऽपरस्मिन्नपि च समये एतावन्तः प्रविष्टाः एवं नानासमयप्रविष्टान् सर्वानप्यङ्गीकृत्य सर्वस्मिन्नप्यन्तर्मुहूर्तप्रमाणे क्षपकश्रेणिकाले सामान्येन पञ्चदशस्वपि कर्मभूमिषु कदाचिच्छतपृथक्त्वं क्षीणमोहानां प्राप्यते, ततः परं क्षपकश्रेणेरपि निरन्त रमभावात् । आह-नन्वन्तर्मुहूर्तमानेऽपि क्षपकश्रेणिकालेऽसङ्ख्याताः समयाः प्राप्यन्ते, तत्र च प्रतिसमयं यद्येकैकः प्रविशति तथाप्यहै सङ्ख्यया भवन्ति किं पुनरष्टोत्तरशतप्रवेशे इति ?, अत्रोच्यते, स्यादेवं यदि प्रतिसमयमसङ्ख्यातेष्वपि समयेष्वेवं तत्प्रवेशः स्यात्, एतच्च ॥२११॥ CACCE Jain Education a INE l For Private Personel Use Only jainelibrary.org Page #417 -------------------------------------------------------------------------- ________________ नास्ति, केपचिदेव समयेष्वेवं तत्प्रवेशसम्भवात् तथैवातिशायिभिदृष्टत्वाद्गर्भजमनुष्याणामपि चासङ्ख्यातानामसम्भवाद्विशेषतस्तु चारि-18 |त्रिणां, न च गर्भजमनुष्यं चारित्रिणं मुक्त्वाऽन्यः क्षपकश्रेणि प्रतिपद्यत इति । तथा उपशान्तमोहा अपि कदाचिद्भवन्ति कदाचिन्न | भवन्ति, उपशमश्रेणेरुत्कर्षतो वर्षपृथक्त्वप्रमाणस्यान्तरस्यापि सद्भावात् , तत्र च यदा भवन्त्यमी तदा जघन्यत एकादय उत्कर्षतस्तु चतुष्प-1 |ञ्चाशत्प्रमाणा एव जीवा एकस्मिन् समये उपशमणि प्रतिपद्यन्ते नाधिकाः, नानासमयप्रविष्टाः पुनरुत्कृष्टतः सयाताः, एतदुक्तं भवति-अन्तर्मुहूर्तलक्षणे उपशमश्रेणिकाले एकस्मिन् समये युगपदेव एकादयो यावदुत्कृष्टतश्चतुष्पञ्चाशत् प्रविष्टाः अन्यस्मिन्नपि समये || एतावन्तः अपरस्मिन्नपि समये एतावन्तः प्रविष्टाः, एवं नानासमयप्रविष्टान् सर्वांनप्यङ्गीकृत्य सर्वस्मिन्नप्यन्तर्मुहूर्तमाने उपशमश्रेणिकाले | |सामान्येन सर्वस्मिन्नपि मनुष्यक्षेत्रे कदाचिदुत्कृष्टतः सङ्ख्याता उपशान्तमोहाः प्राप्यन्ते, ततः परमुपशमश्रेणेनिरन्तरमभावात् , असङ्ख्येयाः कथममी न प्राप्यन्ते ? इत्याद्याक्षेपपरिहारौ पूर्ववद्वाच्याविति ।। ७२७ ।। अथ स्नातकमाह-'सुहझाण' गाहा, शुभं-प्रशस्तं ध्यानंशुक्लध्यानलक्षणं तदेव कर्ममलापेक्षया-घातिकर्ममलपटलप्रक्षालनापेक्षया जलं-सलिलं तेन विशुद्धो-निर्मलः स्नातक इति भण्यते, क्षालितसकलघातिकर्ममलपटलत्वात् स्मात इव स्नातः स एव स्नातक: केवलीत्यर्थः, स च द्विविधो निर्दिष्टः-सयोगी अयोगी च, तत्र मनो वाक्कायव्यापारवान् सयोगी सर्वथा समुच्छिन्नमनोवाक्कायव्यापारस्त्वयोगी, एतेषां च पुलाकादीनां व्याख्याप्रज्ञप्तौ पन्नवणवेय' इत्यादि1|ग्रन्थोक्तैः षट्त्रिंशता द्वारैर्विचारोऽस्ति ।। ७२८ ॥ तत्र बहुतरोपयोगित्वात् शेषद्वारोपलक्षणार्थ प्रतिसेवनाद्वारमाह-'मूलुत्तरगुण'| गाहा, मूलगुणाः-प्राणातिपातनिवृत्त्यादयः उत्तरगुणाः-पिण्डविशुद्ध्यादयः तद्विषया 'प्रतिसेवा' सेवा-सम्यगाराधना तत्प्रतिपक्षस्तु प्रतिसेवा विराधनेत्यर्थः 'सेवए'त्ति सूचकत्वात्सूत्रस्य प्रतिसेवना कुशीले पुलाके च, अयमर्थः-पुलाकप्रतिसेवना कुशीलप्रतिसेवना, मूलगु RRESEAR-SCREESEX JainEduca For Private Personel Use Only T ww.jainelibrary.org Page #418 -------------------------------------------------------------------------- ________________ प्रव० सा रोद्धारे तत्त्वज्ञानवि० ९४ श्रमणपंचक गा.७३१. ॥२१२॥ E णानामुत्तरगुणानां चान्यतमस्य विराधना, तत्त्वार्थभाष्ये तु "प्रतिसेवना पञ्चानां मूलगुणानां रात्रिभोजनविरतिषष्ठानां पराभियोगाद् बलात्कारेणान्यतमं प्रतिसेवमानः पुलाको भवति, मैथुनमेवेत्येके, प्रतिसेवनाकुशीलो मूलगुणानविराधयन्नुत्तरगुणेषु काञ्चिद्विराधनां प्रतिसेवते” इत्युक्तं, तथा उत्तरगुणेषु प्रतिसेवको बकुशः, उत्तरगुणानामेव विराधको न मूलगुणानामित्यर्थः, शेषास्तु कषायकुशीलनिर्ग्रन्थस्नातकाः प्रतिसेवनारहिताः, मूलगुणानामुत्तरगुणानां च अविराधका एवेति भावः, अत्र च यत्पुलाकादीनां मूलोत्तरगुणविराधकत्वेऽपि निर्ग्रन्थत्वमुक्तं तजघन्यजघन्यतरोत्कृष्टोत्कृष्टतरादिभेदतः संयमस्थानानामसङ्ख्येयतया तदात्मकतया च चारित्रपरिणतेरिति भावनीयं, चारित्रपर्याया अपि चामीषां पञ्चानामपि प्रत्येकमनन्ताः, यत उक्तम्-"पुलागस्स णं भंते! केवइया चरित्तपज्जवा पन्नत्ता ?, गोयमा ! अणंता चरित्तपज्जवा पन्नत्ता, एवं जाव सिणायस्स"त्ति ॥ ७२९ ॥ अथैते पुलाकादयः पञ्चापि कियन्तं कालं यावत्प्राप्यन्ते ?, तत्राह-निर्ग्रन्थस्नातकानां पुलाकसहितानां त्रयाणामपि निर्ग्रन्थभेदानां व्यवच्छेदः-अभावो 'मणपरमोहिपुलाए' इत्यादिवचनात् जम्बूस्वामिनोऽनन्तरमेते त्रयोऽपि न जाता इत्यर्थः, बकुशकुशीललक्षणाः पुनः श्रमणाः-साधवो यावत्तीर्थं तावद्भविष्यन्ति, 'बकुसकुसीलेहिं वट्टए तित्यं' इति वचनात् ९३ ॥ ७३० ॥ इदानीं 'समण'त्ति चतुर्नवतं द्वारमाह निग्गंथ १ सक्क २ तावस ३ गेरुय ४ आजीव ५ पंचहा समणा । तम्मि निग्गंथा ते जे जिणसासणभवा मुणिणो ॥ ७३१ ॥ सक्का य सुगयसीसा जे जडिला ते उ तावसा गीया । जे धाउरत्तवत्था तिदंडिणो गेरुया ते उ॥७३२॥ जे गोसालगमयमणुसरंति भन्नति ते उ आजीवा । समणत्तणेण भुवणे पंचवि पत्ता पसिद्धिमिमे ।। ७३३ ॥ - % * ॐ M ॥२१२॥ ॐ Jain Education For Private & Personel Use Only ww.jainelibrary.org Page #419 -------------------------------------------------------------------------- ________________ Jain Education निर्ग्रन्थाः शाक्यास्तापसा गैरुका आजीवाश्च पश्वधा - पञ्चभेदाः श्रमणा भवन्ति, 'तंमित्ति प्राकृतत्वादेकवचनं, ततस्तेषु - श्रिमणेषु मध्ये निर्मन्थास्ते भण्यन्ते ये जिनशासनभवाः - प्रतिपन्नपारमेश्वरप्रवचनाः मुनयः साधवः, तथा शाक्या: सुगतशिष्या - बौद्धा इत्यर्थः, ये च जटिला - जटाधारिणो वनवासिपाखण्डिनस्ते तापसा गीताः -- कथिताः, ये धातुरक्तवस्त्रास्त्रिदण्डिनस्ते तु गैरुकाः परित्राजका इत्यर्थः, तथा ये गोशालक मतमनुसरन्ति भण्यन्ते ते तु आजीवका इति एते पञ्चापि श्रमणत्वेन भुवने प्रसिद्धि प्राप्ता इति ९४ ।। ।। ७३१ ।। ७३२ । ७३३ ॥ इदानीं 'गासेसण'ति पञ्चनवतं द्वारमाह संजोयणा १ पमाणे २ इंगाले ३ धूम ४ कारणे ५ चेव । उवगरणभत्तपाणे सबाहिरऽ अंतरा पढमा ॥ ७३४ ॥ कुक्कुडिअंडयमेत्ता कवला बत्तीस भोयणपमाणे । राणाssसायंतो संगारं करइ सचरितं ॥ ७३५ ॥ भुंजतो अमणुन्नं दोसेण सधूमगं कुणइ चरणं । वेयणआयंकप्पमुहकारणा छच पत्तेयं ॥ ७३६ ॥ वेयण १ वेयावचे २ इयरिट्ठाए य ३ संजमट्ठाए ४ । तह पाणवत्तियाए ५ छहं पुणधम्मचिंताए ६ । ७३७ ।। आयंके १ उवसग्गे २ तितिक्खया बंभचेरगुत्तीसु ३ । पाणिदया ४ तबऊ ५ सरीरवोच्छेयणट्ठाए ६ ॥ ७३८ ॥ ' संजोयणे 'ति गाथापूर्वार्ध, संयोजना प्रमाणं अङ्गारो धूमः कारणं चेति पञ्च प्रासैषणादोषाः, प्रासो-भोजनं तद्विषया एषणाशुद्धाशुद्धपर्यालोचनं प्रासैपणा तस्या दोषा प्रासैषणादोषाः, तत्र प्रथमं संयोजनामाह – 'उवगरणे' त्यादि उत्तरार्ध 'पढमत्ति दोषपस्वकापेक्षया प्रथमा-आद्या संयोजनेत्यर्थः, संयोजनं संयोजना - उत्कर्षतोत्पादनार्थं द्रव्यस्य द्रव्यान्तरेण मीलनं, सा द्विधा भवति - उप jainelibrary.org Page #420 -------------------------------------------------------------------------- ________________ प्रव० सा रोद्धारे तत्वज्ञानवि० ॥ २१३ ॥ Jain Education In ---- करणविषया भक्तपानविषया च, पुनरेकैका द्विधा - सबाह्याभ्यन्तरा - बाह्याभ्यन्तरभेदयुक्ता, बाह्या अभ्यन्तरा चेत्यर्थः, तत्र उपकरणवि पिया बाह्या संयोजना यथा कश्चित्साधुः कुत्रापि गृहे भव्यं चोलपट्टादिकं प्राप्य पुनरन्यत्र विभूषार्थं तदुचितं पटीप्रभृतिकं मार्गयित्वा वसतेर्बहिरेव प्रावृणोतीति, अभ्यन्तरा वसतौ निर्मलं चोलपट्टादिकं परिधाय विभूषानिमित्तं तद्नुरूपां निर्मलामेव नर्मादिपटी परिधातीति, तथा मिक्षार्थं हिण्डमानः सन् क्षीरादिकमनुकूलद्रव्यैः खण्डादिभिः सह रसगृद्ध्या रसविशेषोत्पादनाय बहिरेव संयोजयतीत्येषा बाह्या भक्तपानविषया संयोजना, अभ्यन्तरा पुनर्यद्वसतावागत्य भोजनवेलायां संयोजयतीति सा च त्रिधा - पात्रकविषया कवलविषया मुखविषया च तत्र भोजनसमये यत्पायसादि येन खण्डादिना रोचते तद्रसगृद्ध्या तेनैव सहैकस्मिन्नेव पात्रे संयोज्य स्थापयतीति प्रथमा, यदा तु हस्तगतमेव कवलतया उत्पाटितं सुकुमारिकादिकं खण्डादिना सह संयोजयति तदा द्वितीया, यदा पुनर्मण्डकादिकं मुखे प्रक्षिप्य पश्चाद्गुडादिकं प्रक्षिपति तदा तृतीयेति, अपवादश्चात्र - एकैकं साधुसङ्घाटकं प्रति प्रचुरघृतादिप्राप्तौ सत्यां भोजनानन्तरं यदि | कथमपि कियदप्युद्धरितं भवति तदा तदुद्धरितघृतादिनिर्गमनार्थं खण्डादिभिरपि तस्य संयोजनं न दोषाय, उद्धरितं हि घृतादि न खण्डादिकमन्तरेण मण्डकादिभिरपि सह भोक्तुं शक्यते प्रायस्तृप्तत्वात् न च परिष्ठापनं युक्तं घृतादिपरिष्ठापने स्निग्धत्वात् पश्चादपि पिपीलिकादिप्राणिप्रणाशसम्भवात्, तथा ग्लानभव्यीकरणार्थं यद्वा भक्तारोचकिनः प्रधानाहारलालितस्य सुखोचितस्य राजपुत्रादेर्वा साधूचितेन संयोगरहिताहारेणाद्यापि सम्यगभावितस्य शैक्षकस्य वा निमित्तं रसगृद्ध्यापि संयोजना कल्पत एवेति ॥ ७३४ ॥ इदानीं प्रमाणमाह'कुक्कुडि' इत्यादि गाथापूर्वार्ध, कुर्कुट्यण्डकमात्राः कवला द्वात्रिंशद्भोजनप्रमाणे इति, तत्र कुर्कुटी द्विधा - द्रव्यकुर्कुटी भावकुर्कुटी च, तत्र साधोः शरीरमेव कुर्कुटी तन्मुखमण्डकं, तत्राक्षिकपोलौष्टभ्रुवां विकृतिमनापाद्य यः कवलो मुखे प्रविशति एतत्प्रमाणं कवलस्य, अथवा ९५ ग्रासैपणापंचकं गा. ७३४७३८ ॥ २१३ ॥ jainelibrary.org Page #421 -------------------------------------------------------------------------- ________________ णि भोवणं भाकाहारस्तु अब तच तण्डल SAACASSEMESSACRESS कुर्कुटी-पक्षिणी तस्या अण्डकं प्रमाणं कवलस्य, तथा यावन्मात्रेणाहारेण भुक्तेन न न्यून नाप्यत्याध्मातमुदरं भवति धृतिश्च विशिष्टा सम्प द्यते ज्ञानदर्शनचारित्राणां च वृद्धिरुपजायते तावत्प्रमाण आहारो भावकुर्कुटी, तस्य द्वात्रिंशत्तिमो भागोऽण्डकं, तत्प्रमाणं कवलस्य, ततो ६ द्वात्रिंशत्कवलाः पुरुषस्याहारप्रमाणं, स्त्रियास्तु अष्टाविंशतिः नपुंसकस्य पुनश्चतुर्विंशतिः, उक्तं च तण्दुलवैचारिके-बत्तीसं कवला | पुरिसस्स आहारो अट्ठावीसं इत्थियाए चउव्वीसं पंडयस्स"त्ति, अधिकाहारस्तु अजीर्यमाणः सन् व्याधये वमनाय मृत्यवे चेति, यदभ्यधायि-"अइबहुयं अइबहुसो अइप्पमाणेण भोयणं भुत्तं । हादेज्ज व वामेज व मारेज व तं अजीरंतं ॥ १॥” इति [अतिबहुकमतिबहुशः अतिप्रमाणेन भोजनं भुक्तं । हादयेद्वा वमयेद्वा मारयेद्वा तदजीर्यमाणं ॥ १ ॥] इदानीमङ्गारदोषमाह-राएणे'त्यादि उत्तरार्ध, रागेण-अन्नस्य तदातुर्वा प्रशंसारूपेणास्वादयन्-अभ्यवहरन् प्रासुकमप्याहारं करोति स्वचारित्रं साङ्गारं, चरणेन्धनस्याङ्गारभूतत्वात् , अयमत्र भावार्थ:-इह द्विधा अङ्गाराः-द्रव्यतो भावतश्च, तत्र द्रव्यतः कृशानुदग्धाः खदिरादिवनस्पतिविशेषाः, भावतो रागाग्निना निर्दग्धं चरणेन्धनं, ततो यथा दग्धमिन्धनं धूमे गते सति अङ्गार इत्युच्यते एवमिहापि चरणेन्धनं रागाग्निना निर्दग्धं सदङ्गारक इत्युच्यते, ततश्च भोजनगतविशिष्टगन्धरसास्वावशेन सञ्जाततद्विषयमूर्छस्य सतोऽहो सुमृष्टमहो सुसंभृतमहो स्निग्धं सुपक्कं सुरसं चेत्येवं प्रशंसातः सहाङ्गारेण यद्वर्तते तत्साङ्गारमिति ॥ ७३५ ॥ इदानीं धूमदोषमाह-'भुजंतो' इत्यादि गाथापूर्वार्ध, द्वेषेण-अन्नस्य तदायकस्य |वा निन्दात्मकेन अमनोज्ञम्-अमधुरमाहारं भुजानश्चरणं-चारित्रं सधूमकं करोति, निन्दात्मककलुषभावस्वरूपधूमसम्मिश्रत्वात् , अत्राप्ययं भावार्थ:-इह द्विविधो धूमस्तद्यथा-द्रव्यतो भावतश्च, तत्र द्रव्यतोऽर्धदग्धानां काष्ठानां सम्बन्धी भावतो द्वेषाग्निना दह्यमानस्य चरणेन्धनस्य सम्बन्धी कलुषभावो निन्दात्मकः, ततो यथाऽङ्गारत्वमप्राप्तं ज्वलदिन्धनं सधूममुच्यते एवं द्वेषाग्निना दह्यमानं चरणेन्धनमपि RCROCCORRESCACCORCHECK Jain EducatioL ional IITU For Private Personal Use Only Tww.jainelibrary.org Page #422 -------------------------------------------------------------------------- ________________ प्रव० सा रोद्धारे तत्त्वज्ञानवि० ॥ २१४ ॥ Jain Education सधूमं ततश्च भोजनगतविरूपरसगन्धास्वादतो जाततद्विषयव्यलीकचित्तस्य सतोऽहो विरूपं कथितमपकमसंस्कृतमलवणं चेति निन्दावशाद्भूमेन सह यद्वर्तते तत्सधूमं चारित्रमिति ॥ अधुना कारणमाह - ' वेयणे' त्याद्युत्तरार्ध, वेदनातकप्रमुखानि पट् कारणानि प्रत्येकं भोजने अभोजने च ज्ञेयानि, पुंस्त्वं च प्राकृतत्वात्, अयमर्थः - वेदनादिभिः षड्भिः कारणैर्भोजनं कुर्वाणः आतङ्कप्रमुखैश्च षङ्गिः कारणैर्भोजनमकुर्वाणस्तीर्थकृदाज्ञां नातिक्रामति पुष्टकारणत्वात्, अन्यथा त्वतिक्रामत्येव रागादिभावादिति ॥ ७३६ ॥ तत्र वेदनादीनि षट् भोजनका | रणानि तावदाह - 'वेयण' गाहा, इह पदैकदेशे पदसमुदायोपचारात् सुळ्यत्ययाच्च 'वेयण'ति क्षुद्वेदनोपशमाय भुञ्जीतेति सर्वत्र क्रियासम्बन्धः, बुभुक्षा हि न शक्यते सोढुं बुभुक्षायाः सर्ववेदनातिशायित्वात् उक्तं च- 'छुहासमा वेयणा नत्थि' त्ति [ क्षुधासमा वेदना नास्ति ] तथा वैयावृत्त्यकरणाय, बुभुक्षितो हि गुर्वादीनां न शक्नोति वैयावृत्त्यं कर्तु तथा ईर्येति – ईर्यासमितिः सैव निर्जरार्थिभिरर्थ्यमानतया - ऽर्थस्तस्मै, बुभुक्षापीडितस्य हि चक्षुर्भ्यामपश्यतः कथमिव ईर्यासमिति परिपालनं स्यात् ?, तथा संयमार्थाय क्षुधार्त्तो हि न प्रेक्षोत्प्रेक्षा| प्रमार्जनादिलक्षणं संयमं विधातुमलं अतः संयमाभिवृद्ध्यर्थं, तथा प्राणा-उच्छ्रासादयो बलं वा प्राणास्तेषां तस्य वा वृत्तिः - पालनं तदर्थं | प्राणसंधारणार्थमित्यर्थः यद्वा प्राणप्रत्ययं - जीवितनिमित्तं, अविधिना ह्यात्मनोऽपि प्राणोपक्रमे हिंसा स्यात्, अत एवोक्तम्- 'भावियजिणवयणाणं ममत्तरहियाण नत्थि हु विसेसो । अप्पाणंमि परंमि य तो वज्जे पीडमुभओवि ॥ १ ॥' [भावितजिनवचनानां ममत्व| रहितानां नास्त्येव विशेषः । आत्मनि परस्मिन्नपि च ततो वर्जयेत् पीडामुभययोरपि ॥ १ ॥ ] षष्ठं पुनरिदं कारणं - यदुत 'धर्मचिन्तायै' | धर्मचिन्ता - धर्मध्यानचिन्ता श्रुतधर्मचिन्ता वा प्रन्थपरावर्तनचिन्तनवाचनादिरूपा, इयं शुभयरूपाऽपि बुभुक्षाऽऽकुलितेचतसो न स्यादार्त्तध्यानसम्भवादिति । इह च यद्यपि वेदनोपशमादीनां शाब्या वृत्त्या तदुपलक्षितभोजनफलत्वेन प्रतीतिः तथापि तैर्विना तन्निषेधसूचना - ९५ ग्रासैपणापंचकं गा. ७३४ ७३८ ॥ २१४ ॥ Page #423 -------------------------------------------------------------------------- ________________ Jain Education दार्थ्या वृत्त्या कारणत्वमेवैषामुपदर्शितं भवति, अत एव पष्ठमित्यत्र कारणमेव सम्बन्धितम् ॥ ७३७ ॥ अथातङ्कादीनि षडेवाभोजन| कारणान्याह - 'आयंके' गाहा, आतङ्के-ज्वरादौ रोगे समुत्पन्ने सति न भुञ्जीत, उपवासान् कुर्वतो हि प्रायेण ज्वरादयखुट्यन्ति, उक्तं च - "बलावरोधि निर्दिष्टं ज्वरादौ लङ्घनं हितम् । ऋतेऽनिलश्रमक्रोधशोककामक्षतज्वरान् ॥ १ ॥” तथोपसर्गे देवमनुष्यतिर्यक्कृते सजाते सति, तितिक्षया हेतुभूतया उपसर्गसहनार्थमित्यर्थः, उपसर्गश्च अनुकूलप्रतिकूल भेदाद् द्विविधः, तत्र मातापितृकलत्रादिस्वजनकृतोऽनुकूलः, ते हि स्नेहादिना प्रव्रज्यामोचनार्थ कदाचिदुपतिष्ठन्ते, तत्रोपसर्गोऽयमिति मत्वा नाश्रीयात् यतस्तमुपवासान् कुर्वन्तं वीक्ष्य तन्निश्चयावगमनान्मरणादिभयाद्वा मुञ्चन्तीति, प्रतिकूलोपसर्गश्च कुपितराजादिकृतः, तत्रापि न भुञ्जीत, विहितोपवासं हि साधुं समीक्ष्य राजादयोऽपि प्रायेण सञ्जातदद्या मुञ्चन्तीति, तथा ब्रह्मचर्यगुप्तिषु - ब्रह्मचर्यगुप्तिनिमित्तं मैथुनव्रतसंरक्षणार्थमित्यर्थः, उपवासान् हि विदधतः कामः कामं दूरमपक्रामति, यदुक्तम् — ' विषया विनिवर्तन्ते, निराहारस्य देहिनः ।' इति, तथा 'पाणिदयातवहेउ'त्ति प्राणिदयाहेतो:- जीवरक्षणार्थं, जलवृष्टौ महिकापाते सचित्तरजः पातादौ प्रभूतसूक्ष्ममण्डू किकामसिकाकोद्रविकादिसत्त्वसंसक्तायां वा भूमौ प्राणिदद्यानिमित्तमटनं परिहरन् न भुञ्जीत, तथा तपोहेतोः - तपःकरणनिमित्तं, एकद्विश्याद्युपवासकरणेन षण्मासान्तं यावत्तपः कुर्वतो न भोजनसम्भवः, तथा शरीरस्य व्यवच्छेदः - परिहारस्तदर्थं च, इह हि शिष्यनिष्पादनादिसकलकर्तव्यताऽनन्तरं पाश्चात्ये वयसि संलेखनाकरणेन यावज्जीवानशनप्रत्याख्यानकरणयोग्यमात्मानं कृत्वा भोजनं परिहरेत् नान्यथा, शिष्यनिष्पादनाद्यभावे प्रथमे द्वितीये वा वयसि शरीरपरित्यागार्थमनशन प्रत्याख्यानकरणे जिनाज्ञाभङ्गप्रसङ्गात् संलेखनामन्तरेणार्त्तध्यानादिसम्भवाच्च यदुक्तम् - " देहम्मि असंलिहिए सहसा धाऊहिं खिज्नमाणाहिं । जायइ अट्टज्झाणं सरीरिणो चरिमसमयम्मि ॥ १ ॥ [ देहेऽसंलिखिते सहसा धातुषु क्षीयमाणेषु । jainelibrary.org Page #424 -------------------------------------------------------------------------- ________________ स प्रव० सा रोद्धारे तत्त्वज्ञानवि० ७४४ ॥२१५॥ RECEMBERRORISAR जायते आर्तध्यानं शरीरिणश्चरमसमये ॥ १ ॥] इत्यादि, कारणत्वभावना चामीषां प्राग्वत् ९५ ॥ ७३८ ॥ इदानीं 'पिंडे पाणे |||९६ पिण्डय एसणासत्तगं'ति षण्णवतं द्वारमाह पानैषणाः संसह १ मसंसहा २ उद्धड ३ तह अप्पलेविया ४ चेव । उग्गहिया ५ पग्गहिया ६ उज्झिय गा.७३९धम्मा ७ य सत्तमिया ॥ ७३९ ॥ तंमि य संसट्ठा हत्थमत्तएहिं इमा पढम भिक्खा १। तविवरीया बीया भिक्खा गिण्हंतयस्स भवे २॥ ७४० ॥ नियजोएणं भोयणजायं उद्धरियमुद्धडा भिक्खा ३। सा अप्पलेविया जा निल्लेवा वल्लचणगाई ४॥७४१ ॥ भोयणकाले निहिया सराव. पमुहेसु होइ उग्गहिया ५ । पग्गहिया जं दाउं भुत्तुं व करेण असणाई ६॥ ७४२ ॥ भोयणजायं जं छडुणारिहं नेहयंति दुपयाई । अद्धच्चत्तं वा सा उज्झियधम्मा भवे भिक्खा ॥ ७४३ ।। पाणेसणावि एवं नवरि चउत्थीऍ होइ नाणत्तं । सोचीरायामाई जमलेवाडत्ति समयुत्ती॥७४४॥ 'संसट्टे'त्यादिगाथाषटुं, पिण्ड:-सिद्धान्तभाषया भक्तमुच्यते तस्य एपणा-ग्रहणप्रकारः पिण्डैषणा, सा च सप्तविधा, तद्यथा-असंसृष्टा १ संसृष्टा २ उद्धृता ३ तथा अल्पलेपिका ४ चैव अवगृहीता ५ प्रगृहीता ६ उज्झितधर्मा च सप्तमिका, अत्र च उत्तरोत्तरस्या अतिविशुद्धत्वात् इत्थं क्रमनिर्देशो द्रष्टव्यः, यत्पुनः सूत्रे संसृष्टायाः पूर्वमुपादानं तद्गाथाभङ्गभयादिति, इह च द्वये साधवो-गच्छान्तर्गता गच्छनिर्गताच, तत्र गच्छान्तर्गतानामेताः सप्तापि ग्रहीतुमनुज्ञाताः, गच्छनिर्गतानां पुनराद्ययोर्द्वयोरग्रहः पञ्चवभिग्रहः ॥ ७३९ ॥ अथैताः स्वयमेव व्याचष्टे- ॥ २१५॥ 'तंमी'त्यादिगाथाचतुष्टयम् , तमि'त्ति प्राकृतत्वात्तासु भिक्षासु मध्ये संसृष्टा हस्तमात्रकाभ्यां भवति, कोऽर्थः ?-संसृष्टेन-तक्रतीमनादिना| हरसACCOREOGANIC Jain Education For Private & Personel Use Only NAMw.jainelibrary.org Page #425 -------------------------------------------------------------------------- ________________ Jain Education Se खरण्टितेन हस्तेन संसृष्टेनैव च मात्रकेण - करोटिकादिना गृह्णतः साधोः संसृष्टा नाम भिक्षा भवति, इयं च द्वितीयाऽपि मूलगाथोक्तत्रमापेक्षया प्रथमा, अत्र च संसृष्टासंसृष्टसावशेषनिरवशेषद्रव्यैरष्टौ भङ्गाः, तेषु चाष्टमो भङ्गः संसृष्टो हस्तः संसृष्टं मात्रं सावशेषं द्रव्यमित्येष गच्छनिर्गतानामपि कल्पते, शेषास्तु भङ्गा गच्छान्तर्गतानां सूत्रार्थहान्यादिकं कारणमाश्रित्य कल्पन्त इति, तथा तद्विपरीता - संसृष्टा - | ख्यभिक्षाविपरीता द्वितीया असंसृष्टा नाम भिक्षा भवति, असंसृष्टेन हस्तेन असंसृष्टेन च मात्रकेण भिक्षां गृहृतः साधोरसंसृष्टेत्यर्थः, अत्र चासंसृष्टो हस्तोऽसंसृष्टं च मात्रं द्रव्यं पुनः सावशेषं वा स्यान्निरवशेषं वा, तत्र निरवशेषे पश्चात्कर्मदोषः तथापि गच्छस्य वालायाकुलत्वात्तन्निषेधो नास्ति अत एव सूत्रे तच्चिन्ता न कृता । तथा निजयोगेन - आत्मव्यापारेणैव भोजनजातं मूलस्थाल्यादेः सकाशादन्यत्र स्थास्यादावुद्धृतं तच्च साधोर्गृहत उद्धृता तृतीया भिक्षा भवति, तथा सा अल्पलेपिका नाम चतुर्थी मिक्षा या निर्लेपा वल्लचणकादिः, आदिशब्दात्पृथुकादिपरिग्रहः, अत्र चाल्पशब्दोऽभाववाचकः, ततोऽल्पलेपा निर्लेपा नीरसेत्यर्थः, यद्वाऽल्पः - स्तोको लेपः पश्चा| त्कर्मादिजनितः कर्मसंबन्धो वा यस्यां सा अल्पलेपा, उक्तं च आचाराङ्गे– 'असि खलु पडिग्गाहियंसि अप्पे पच्छाकम्मे अप्पे पज्जवजाए'त्ति अत्र च - पृथुकादिके गृहीतेऽप्यल्पं पश्चात्कर्मादि तथा अल्पं पर्यायजातं, अल्पं तुषादि त्यजनीयमित्यर्थः, तथा भोजनसमये निहितं - निक्षिप्तं शरावप्रमुखेषु - शरावकांस्यपात्रादिषु भाजनेषु भोक्तुकामस्य ढौकितं यद्भोजनजातं कूरादिकं तद् गृहृतो यतेरवगृहीता पञ्चमी भिक्षा भवति, अत्र च दात्रा कदाचित्पूर्वमेव उदकेन हस्तो मात्रकं वा धौतं स्यात्ततो यदि परिणतः पाण्यादिषूदकले पस्तदा कल्पते अन्यथा तु निषेध:, तथा भोजनवेलायां भोक्तुकामाय दातुमभ्युद्यतेन परिवेषकेण पिठरकादेरुद्धृत्य चटुकादिना उत्क्षिप्तं परेण च न गृहीतं प्रत्रजिताय दापितं यद्वा भोका स्वयं भोक्तुं करेण - निजहस्तेन यद् गृहीतमशनादि तद् गृहतो यतेः प्रगृहीता नाम षष्ठी मिक्षा ininelibrary.org Page #426 -------------------------------------------------------------------------- ________________ ९७ भिक्षाचर्याष्टकं गा.७४५७४९ प्रव० सा- भवति, तथा यद्भोजनजातममनोज्ञत्वादिना कारणेन परित्यागार्ह अन्ये च द्विपदादयो ब्राह्मणश्रमणातिथिकार्पटिकादयो न ईहन्ते-नाव- रोद्धारे | कान्ति तद् अर्धत्यक्तं वा गृहृतः साधोरुज्झितधर्मा नाम सप्तमी भिक्षा भवेदिति, आसु च सप्तस्वपि पिण्डैषणासु संसृष्टाद्यष्टभङ्गी भण- I तत्त्वज्ञा- नीया, नवरं चतुर्थ्यां नानात्वं, तस्या अलेपत्वात्संसृष्टाद्यभाव इति ॥ ७४० ॥ ७४१ ॥ ७४२ ॥ ७४३ ॥ अथ पानैषणासप्तकमाहनवि० 'पाणेसणा' गाहा, पानैषणाऽप्येवमेव संसृष्टादिका सप्तविधा ज्ञेया, नवरं-केवलं चतुर्थ्यामल्पलेपायां भवति नानात्वं-भेदः, यद् यस्मात् सौवीरायामादि-कालिकावस्रावणादि आदिशब्दादुष्णोदकतण्डुलोदकादि चालेपकृदिति 'समयोक्तिः' सिद्धान्तभणितिः, शेषं तु | ॥२१६॥ ईक्षुरसद्राक्षापानकाम्लिकापानकादि लेपकृत् , तद्धि पीयमानं यतेः कर्मलेपं करोति ९६ ॥ ७४४ ॥ इदानीं 'भिक्खायरियावीहीणमट्टगं'ति सप्तनवतं द्वारमाह उज्जु १ गंतुं पञ्चागइया २ गोमुत्तिया ३ पयंगविही ४ । पेडा य ५ अद्धपेडा ६ अभितर ७ बाहिसंवुक्का ८॥ ७४५ ॥ ठाणा उज्जुगईए भिक्खंतो जाइ वलइ अनडंतो। पढमाए १ बीयाए पविसिय निस्सरइ भिक्खंतो २॥ ७४६ ॥ वामाओ दाहिणगिहे भिक्खिज्जइ दाहिणाओ वामंमि । जीए सा गोमुत्ती ३ अड्डवियड्डा पयंगविही ४॥७४७॥ चउदिसि सेणीभमणे मज्झे मुक्कंमि भन्नए पेडा ५। दिसिद्गसंबद्धस्सेणिभिक्खणे अद्धपेडत्ति ६॥७४८॥ अभितरसंबुक्का जीए भमिरो बहिं विणिस्सरह ७ । बहिसंवुक्का भन्नइ एयं विवरीयभिक्खाए ८॥ ७४९॥ 'उजु'मित्यादिगाथापंचकं, भिक्षाचर्याविषया वीथयो-मार्गविशेषा भिक्षाचर्यावीथयः, ताश्च अष्टौ यथा-ऋज्वी १ गत्वा प्रत्यागति: २ NEHRASE A5% ||२१६॥ Jain Educationa lonal For Private & Personel Use Only How.jainelibrary.org Page #427 -------------------------------------------------------------------------- ________________ प्र. सा. ३७ Jain Education Int गोमूत्रिका ३ पतङ्गवीथिः ४ पेटा ५ अर्धपेटा ६ 'अभितरबाहि संबुक्क' ति शम्बूकशब्दस्य प्रत्येकमभिसम्बन्धाद्भ्यन्तरशम्बूका ७ बहिः | शम्बूका ८ च ।। ७४५ ।। तत्रैताः क्रमेण व्याचष्टे - 'ठाणे 'त्यादि, प्रथमायां वीथ्यां कश्चिद्यतिः स्वस्थानात् - निजवसतेः ऋजुगत्या - प्राञ्ज| लपथेन समश्रेणिव्यवस्थितगृहपङ्कौ भिक्षां भ्रमन् याति यावत्पङ्केश्वरमं गृहं ततोऽनटन् - भिक्षामगृह्णन् ऋजुगत्या तथैव वलति - निवर्तते, | द्वितीयायां गत्वाप्रत्यागतिकायां भ्रमन्- मिक्षां गृह्णन् समस्थितगृहपङ्कौ प्रविश्य द्वितीयपङ्कौ मिक्षमाण एव निःसरति प्रत्यागच्छति, को| ऽर्थः ? - उपाश्रयान्निर्गतः सन्नेकस्यां गृहपङ्कौ भिक्षमाणः क्षेत्रपर्यन्तं गत्वा प्रत्यागच्छन् पुनर्द्वितीयायां गृहपङ्कौ यस्यां भिक्षते सा गत्वाप्रत्यागतिका, गत्वा प्रत्यागतिर्यस्यामिति च विग्रहः, अन्ये तु ऋज्वीविपर्ययेण गत्वाप्रत्यागतिकां व्याख्यानयन्तीति, तथा वामाद् - वामगृहादक्षिणगृहे दक्षिणगृहाच्च वामगृहे यस्यां भिक्षते सा गोमूत्रिका, गो:-बलीवर्दस्तस्य मूत्रणं गोमूत्रिका तद्वद्या सा तथा, इयं हि परस्परा| भिमुखगृहपङ्कथोरेकस्यां गत्वा पुनरितरस्यां पुनस्तस्यां पुनरितरस्यां पुनस्तस्यामेवेत्येवं क्रमेण भावनीया, तथा अर्दवितर्दा -अनियता भिक्षा | 'पतङ्गवीथि:' पतङ्गः– शलभस्तस्य वीथिका - मार्गस्तद्वद्या सा तथा, पतङ्गगतिर्हि अनियतक्रमा भवति एवं या अनाश्रितक्रमा सा पतङ्गवीथिकेति, तथा पेटा - वंशदलमयं वस्त्रादिस्थानं जनप्रतीतं, सा च चतुरस्रा भवति, ततश्च साधुरभिग्रहविशेषाद्यस्यां चर्यायां प्रामादिक्षेत्रं | पेटावच्चतुरस्रं विभज्य मध्यवर्तीनि च गृहाणि मुक्तत्वा चतसृष्वपि दिक्षु समश्रेण्या मिक्षां भ्रमति सा पेटेति भण्यते, तथा दिग्द्वयसम्ब द्वयोर्गृहश्रेण्योर्भिक्षणेऽर्धपेटेति, पेटार्धसमान संस्थानगृह श्रेणिभिक्षणेऽर्धपेटेति भावः, तथा शम्बूकः - शङ्खस्तद्वत् शङ्खभ्रमिवदित्यर्थः या वीथि: सा शम्बूका, इयं च द्वेधा - अभ्यन्तरशम्बूका बहिः शम्बूका च, तत्र यस्यां क्षेत्रमध्यभागात् शङ्खवृत्तत्वगत्या मिक्षां भ्रमन् बहि| र्विनिःसरति-क्षेत्रबहिर्भागमागच्छति सा अभ्यन्तरशम्बूका, तथा बहिः शम्बूका भण्यते एतस्या - अभ्यन्तरशम्बूकाया विपरीतमिक्षया - ainelibrary.org Page #428 -------------------------------------------------------------------------- ________________ -kkk प्रव० सा- रोद्धारे तत्त्वज्ञानवि० श्चित्तदशकंगा. ७५०-८ ॥२१७॥ GRAMMAR विपरीतभिक्षणेन, यस्यां बहिर्भागात्तथैव मिक्षामटन् मध्यभागमायाति सा बहिःशम्बूकेति भावः, उक्तं च-'अभितरसंबुका बाहिरसं-18 बुक्का य, तत्थ अभितरसंबुक्काए संखनाभिखेत्तोवमाए आगिइए अंतो आढवइ बाहिरओ संनियट्टइ, इयरीए विवजओ"त्ति अन्ये तु| अभ्यन्तरशम्बूकाबहिःशम्बूकयोः परस्परं लक्षणविपर्ययमाहुः, पञ्चाशकवृत्तौ तु "शम्बूकावृत्ता-शङ्खवद्वृत्ततागमनं, सा च द्विविधा-प्रद-15 क्षिणतोऽप्रदक्षिणतश्चे"त्युक्तं, इह च गत्वाप्रत्यागतिकायां ऋज्व्याः प्रक्षेपात् शम्बूकाया एकत्वविवक्षणाच षडेव वीथयो ग्रन्थान्तरे द्र प्रतिपादिता इति ९७ ॥ ७४९ ॥ [इति प्रथमखण्डमेकगाथासहितं ९ सहस्ररूपं ] इदानीं 'दस पायच्छित्ताईति अष्टनवतं द्वारमाह आलोयण १ पडिक्कमणे २ मीस ३ विवेगे४ तहा विउस्सग्गे ५। तव ६ च्छेय ७ मूल ८ अणवट्ठिया य ९ पारंचिए चेव १० ॥७५० ॥ आलोइजइ गुरुणो पुरओ कजेण हत्थसयगमणे १। समिइपमुहाण मिच्छाकरणे कीरइ पडिक्कमणं २॥७५१॥ सदाइएसु रागाइविरयणं साहिउँ गुरूण पुरो। दिजइ मिच्छादुक्कडमेयं मीसं तु पच्छित्तं ३ ॥७५२॥ कज्जो अणेसणिज्जे गहिए असणाइए परिचाओ४ । कीरइ काउस्सग्गो दिढे दुस्सविणपमुहंमि ५॥७५३ ॥ निविगयाई दिजइ पुढवाइविघट्टणे तवविसेसो ६ । तवदुद्दमस्स मुणिणो किजइ पज्जायवुच्छेओ ७॥७५४॥ पाणाइवायपमुहे पुणवयारोवणं विहेयत्वं ८ ठाविजइ नवि एसुं कराइघायप्पदुट्ठमणो ९॥७५५ ॥ पारंचियमावजइ सलिंगनिवभारियाइसेवाहिं । अश्वत्तलिंगधरणे बारसवरिसाइं सूरीणं १० ॥७५६ ॥ नवरं दसमावत्तीऍ नवममज्झावयाण पच्छित्तं । छम्मासे जाव तयं जहन्नमुक्कोसओ RECASSOSSASSOCIENCES २१७॥ Jain Education Condijainelibrary.org a For Private & Personel Use Only l Page #429 -------------------------------------------------------------------------- ________________ Jain Education वरिसं ॥ ७५७ ॥ दस ता अणुसजंती जा चउद्दसपुधि पढमसंघयणी । तेण परं मूलंतं दुप्पसहो जाव चारिती ।। ७५८ ॥ 'आलोये 'त्यादिगाथानवकं, आङ्-मर्यादायां सा च मर्यादा इयं - 'जह वालो जंपतो कज्जमकज्जं च उज्जुअं भणइ । तं तह आलोएज्जा मायामयविमुक्का ॥ १॥ [यथा बालो जल्पन् कार्यमकार्य च ऋजुकं भणति । तथा तदालोचयेत् मायामविप्रमुक्तश्च ॥ १ ॥ |] अनया मर्यादया 'लोच दर्शने' चुरादित्वात् णिच् लोचनं लोचना- प्रकटीकरणं आलोचना, गुरोः पुरतो वचसा प्रकाशनमिति भावः, यत्प्रायश्चित्तमालोचनामात्रेण शुद्ध्यति तदालोचनार्हतया कारणे कार्योपचारादालोचना १, तथा प्रतिक्रमणं - दोषात्प्रतिनिवर्तनं अपुनः करणतया मिध्यादुष्कृतप्रदानमित्यर्थः तदर्ह प्रायश्चित्तमपि प्रतिक्रमणं, किमुक्तं भवति ? - यत् प्रायश्चित्तं मिथ्यादुष्कृतमात्रेणैव शुद्धिमासादयति न च गुरुसम - क्षमालोच्यते, यथा सहसाऽनुपयोगतः श्लेष्मादिप्रक्षेपादुपजातं प्रायश्चित्तं तथाहि - सहसाऽनुपयुक्तेन यदि श्लेष्मादि प्रक्षिप्तं भवति न च हिंसादिकं दोषमापन्नस्तर्हि गुरुसमक्षमालोचनामन्तरेणापि मिध्यादुष्कृतप्रदानमात्रेण स शुद्ध्यति तत्प्रतिक्रमणाईत्वात्प्रतिक्रमणं २, यस्मिन् पुनः प्रतिसेविते प्रायश्चित्ते यदि गुरुसमक्षमालोचयति आलोच्य गुरुसन्दिष्टः प्रतिक्रामति पञ्चाच्च मिथ्यादुष्कृतमिति ब्रूते तदा शुद्ध्यति तदालोचनाप्रतिक्रमणलक्षणोभयार्हत्वान्मिश्रं ३, तथा विवेक:- परित्यागः, यत्प्रायश्चित्तं विवेक एव कृते शुद्धिमासादयति नान्यथा, यथा आधाकर्मणि गृहीते, तद्विवेकार्हत्वाद्विवेकः ४ तथा व्युत्सर्गः - कायचेष्टानिरोधः, यद् व्युत्सर्गेण - कायचेष्टानिरोधोपयोगमात्रेण शुद्ध्यति प्रायश्चित्तं यथा दुःस्वप्नजनितं तत् व्युत्सर्गार्हत्वाद् व्युत्सर्गः ५, 'तवे 'त्ति यस्मिन् प्रतिसेविते निर्विकृतिका दिषण्मासान्तं तपो दीयते तत्तपोऽर्हत्वात्तपः ६, यस्मिन् पुनरापतिते प्रायश्चित्ते सन्दूषितपूर्वपर्यायदेशावच्छेदः शेषपर्यायरशानिमित्तं दुष्टव्याधिसंदूषितशरीरैकदेशच्छे jainelibrary.org Page #430 -------------------------------------------------------------------------- ________________ प्रव० सा रोद्धारे तत्त्वज्ञानवि० ॥ २१८ ॥ Jain Education दनमिव शेषशरीरावयवपरिपालनाय क्रियते तच्छेदार्हत्वाच्छेदः ७, 'मूल'त्ति यस्मिन् समापतिते प्रायश्चित्ते निरवशेषपर्यायोच्छेदमाधाय भूयो महाव्रतारोपणं तन्मूलाईत्वान्मूलं ८, येन पुनः प्रतिसेवितेन उत्थापनाया अप्ययोग्यः सन् कश्चित्कालं न व्रतेषु स्थाप्यते यावन्नाद्यापि प्रतिविशिष्टं तपश्चीर्णं भवति पश्चाच्च चीर्णतपास्तदोषोपरतौ त्रतेषु स्थाप्यते तदनवस्थार्हत्वादनवस्थितप्रायश्चित्तं यद्वा यथोक्तं तपो यावन्न कृतं तावन्न व्रतेषु लिङ्गे वा स्थाप्यते इत्यनवस्थाप्यः तस्य भावोऽनवस्थाप्यता ९, 'पारंचिए चेव'त्ति 'अंचू गतौ' यस्मिन् प्रतिसेविते लिङ्गक्षेत्रकालतपसां पारमश्चति तत्पाराञ्चितं, पाराचितमर्हति ' तदर्हती' ति ( पा०५ - १ - ६३ ) सूत्रेण डः पाराध्वितं यद्वा पारं - अन्तं प्रायश्चित्तानां तत उत्कृष्टतरप्रायश्चित्ताभावादपराधानां वा पारमश्वति गच्छतीत्येवंशीलं पाराचि तदेव पाराञ्चिकमिति १० ॥ ७५० ॥ अथैतानि स्वयमेव व्याचष्टे - ' आलोजइ' इत्यादिगाथाषट्कम्, कार्येण - अवश्यकरणीयेन मिक्षाग्रहणादिना हस्तशतात्परत: - ऊर्द्ध यद्गमनमुपलक्षणत्वादागमनादि च तदालोचर्हस्य गुरोः पुरत आलोच्यते- वचसा प्रकटीक्रियते, इयमत्र भावना - गुरुमापृच्छथ गुरुणाऽनुज्ञातः सन् स्वयोग्यभिक्षावस्त्रपात्रशय्यासंस्तारकपादप्रोञ्छनादि यदिवा आचार्योपाध्यायस्थविरबालग्लानरौक्ष कक्षपका समर्थप्रायोग्यवस्त्रपात्रभक्तपानौषधादि गृहीत्वा समागतो यद्वा उच्चारभूमेर्विहाराद्वा समागतः अथवा चैत्यवन्दननिमित्तं पूर्वगृहीतपीठफलकादिप्रत्यर्पणनिमित्तं वा बहुश्रुतापूर्वसंविद्मानां वंदनप्रत्ययं वा संशयव्यवच्छेदाय वा श्राद्धस्वज्ञात्यवसन्नविहाराणां श्रद्धावृद्ध्यर्थं वा साधर्मिकाणां वा संयमोत्साहनिमित्तं हस्तशतात्परं दूरमासन्नं वा गत्वा समागतो यथाविधि गुरुसमक्षमालोचयतीति, इयं चालोचना गमनागमनादिष्ववश्यकर्तव्येषु सम्यगुपयुक्तस्यादुष्टभावतया निरतिचारस्य छद्मस्थस्याप्रमत्तस्य यतेर्द्रष्टव्या, सातिचारस्य तूपरितनप्रायश्चित्तसम्भवात् केवलज्ञानिनश्च कृतकृत्यत्वेनालोचनाया अयोगात्, आह- यानि नामावश्यकर्तव्यानि गम्रनादीनि ९८ प्राय श्चित्तद शर्क गा. ७५०-८ ॥ २१८ ॥ w.jainelibrary.org Page #431 -------------------------------------------------------------------------- ________________ तेषु सम्यगुपयुक्तस्यादुष्टभावतया निरतिचारस्य छद्मस्थस्याप्रमत्तस्य किमालोचनया ?, तामन्तरेणापि तस्य शुद्धत्वात् , यथासूत्रं प्रवृत्तेः, सत्यमेतत् , केवलं याश्चेष्टानिमित्ताः सूक्ष्मप्रमादनिमित्ता वा सूक्ष्मा आश्रवक्रियास्ता आलोचनामात्रेण शुद्ध्वन्तीति तच्छुद्धिनिमित्तमालोचना |१ । तथा समितिप्रमुखाणां सहसाकारतोऽनाभोगतो वा कथमपि प्रमादे सति मिथ्याकरणे-अन्यथाकरणे प्रतिक्रमणं-मिथ्यादुष्कृतप्रदानलक्षणं प्रायश्चित्तं क्रियते, तत्र समितयः पञ्च, तद्यथा-ईर्यासमिति षासमितिरेषणासमितिरादानभाण्डमात्रनिक्षेपणासमितिरुच्चारप्रश्रवणखेलसिङ्घानजल्लपारिष्ठापनिकासमितिश्च, प्रमुखग्रहणाद्गुप्त्यादिपरिग्रहः, गुप्तयश्च तिस्रस्तद्यथा-मनोगुप्तिर्वचनगुप्तिः कायगुप्तिश्च, इयमत्र भावना-सहसाकारतोऽनाभोगतो वा ईर्यायां यदि कथां कथयन् ब्रजेत् भाषायामपि यदि गृहस्थभाषया ढडरस्वरेण वा भाषेत एषणायां | भक्तपानगवेषणवेलायामनुपयुक्तो भाण्डोपकरणस्यादाने निक्षेपे वा अप्रमार्जयिता अप्रत्युपेक्षिते स्थण्डिले उच्चारादीनां परिष्ठापयिता न | |च हिंसादोषमापन्नः तथा यदि मनसा दुश्चिन्तितं स्यात् वचसा दुर्भाषितं कायेन दुश्चेष्टितं तथा यदि कन्दर्पो वा हासो वा स्त्रीभक्तचौरजनपदकथा वा तथा क्रोधमानमायालोभेषु गमनं विषयेषु वा शब्दरूपरसगन्धस्पर्शलक्षणेष्वभिष्वङ्गः सहसाऽनाभोगतो वा कृतः स्यातत एतेषु सर्वेषु स्थानेषु आचार्यादिषु च मनसा प्रद्वेषादिकरणे वाचा अन्तरभाषादिकृतौ कायेन पुरोगमनादौ तथा इच्छामिथ्यातथाकारादिप्रशस्तयोगाकरणे च मिथ्यादुष्कृतप्रदानलक्षणं प्रायश्चित्तमिति २ । तथा शब्दादिषु-शब्दरूपप्रभृतिष्विष्टानिष्टविषयेषु 'रागादिविरचन' रागस्य-अभिष्वङ्गलक्षणस्य आदिग्रहणाद् द्वेषस्य-अप्रीतिलक्षणस्य मनोमात्रेण करणं गुरूणां पुरतः 'साहिति कथयित्वा यद्दीयते मिध्यादुष्कृतमेतत्प्रायश्चित्तं मिश्रमिति भणितं, इयमत्र भावना-नानाप्रकारान् शब्दादीन् विषयान् इन्द्रियविषयीभूताननुभूय कस्यचिदेवं संशयः स्याद् यथा शब्दादिषु विषयेषु रागद्वेषौ गतो वा न वेति, ततस्तस्मिन् संशयविषये मिश्र-पूर्व गुरूणां पुरत आलोचनं तदनन्तरं Jain Education For Private Personal use only Page #432 -------------------------------------------------------------------------- ________________ ९८ प्रायश्चित्तदशकंगा. ७५०-८ प्रव० सा- गुरुसमादेशेन मिथ्यादुष्कृतदानमित्येवंरूपं प्रायश्चित्तं भावतः प्रतिपद्यते, यदि हि निश्चितं भवति यथा अमुकेषु शब्दादिषु विषयेषु रागं रोद्धारे द्वेषं वा गत इति, तत्र तपोऽहं प्रायश्चित्तं, अथैवं निश्चयो-न गतो राग द्वेषं वा, तत्र स शुद्ध एव न प्रायश्चित्तविषयः ३ । तथाऽनेषतत्त्वज्ञा णीये-अशुद्धे अशनादिके-अशनपानखादिमस्खादिमरूपे सकलौधिकौपग्रहिकलक्षणे च वस्तुनि गृहीते सति परित्यागः कार्यः, इदमुक्तं भनवि० वति-सम्यगुपयुक्तेन केनापि साधुना भक्तपानादिकं गृहीतं पश्चात्कथमप्यप्रासुकमनेषणीयं वा ज्ञातं तत्र प्रायश्चित्तं तस्य गृहीतस्य भक्त॥२१९॥ पानादेः परित्यागः, उपलक्षणमेतत् तेन एतदपि द्रष्टव्यं-अशठभावेन गिरिराहुमेघमहिकारजःसमावृते सवितरि उद्गतबुद्ध्या अनस्तमित|बुद्ध्या वा गृहीतमशनादिकं पश्चाद् ज्ञातमनुद्गते अस्तमिते वा सूर्ये गृहीतं तथा प्रथमपौरुष्यां गृहीत्वा चतुर्थीमपि पौरुषी यावद् धृतम|शनादि शठभावेनाशठभावेन वा अर्धयोजनातिक्रमणेन नीतमानीतं वाऽशनादि तत्र विवेक एव प्रायश्चित्तमिति, शठाशठयोश्चेदं लक्षणं |-इन्द्रियविकथामायाक्रीडादिभिः कुर्वन् शठः ग्लानसागारिकास्थण्डिलभयादिकारणतोऽशठः ४, तथा दुःस्वप्नप्रमुखे दृष्टे सति तद्विशोधनाय क्रियते कायोत्सर्गः, तत्र दुःस्वप्नः-प्राणातिपातादिसावद्यबहुलः, प्रमुखग्रहणाद्गमनागमननौसंतरणादिपरिग्रहः, एतेषु विषये कायोत्सर्गलक्षणं प्रायश्चित्तमिति भावः, उक्तं च-गमणागमणवियारे सुत्ते वा सुमिणदसणे राओ। नावा नइसंतारे पायच्छित्तं विउस्स गो॥ १॥" [गमनागमनयोर्विचारे सूत्रे वा स्वप्नदर्शने रात्रौ । नावा नदीसंतरणे प्रायश्चित्तं व्युत्सर्गः ॥ १॥] अत्र 'सुत्ते वत्ति सूत्रे ल-सूत्रविषयेषु उद्देशसमुद्देशानुज्ञाप्रस्थापनप्रतिक्रमणश्रुतस्कन्धाङ्गपरिवर्तनादिष्वविधिसमाचरणपरिहाराय प्रायश्चित्तं कायोत्सर्गः ५। वा समु चये, तथा पृथिव्यादिविघट्टने-सचित्तपृथिवीकायादिसङ्घट्टने निर्विकृतिकादिकः षण्मासावसानस्तपोविशेषो दीयते छेदग्रन्थानुसारेण | 18 जीतकल्पानुसारेण वा, एतत्तपोलक्षणं प्रायश्चित्तमिति ६ । तथा तपसा दुर्दमस्य-विशोधयितुमशक्यस्य मुनेः क्रियते पर्यायव्यवच्छेदः CACASS ॥२१९॥ Jain Educat onal For Private Personal use only Krww.jainelibrary.org Page #433 -------------------------------------------------------------------------- ________________ महानतारोपणकालादारभ्य अहोरात्रपञ्चकादिना क्रमेण श्रामण्यपर्यायच्छेदनं, तत्र तपोदुर्दमो यः षण्मासक्षपकोऽन्यो वा विकृष्टतपःकरणसमर्थस्तपसा गर्वितो भवति यथा कि ममानेन प्रभूतेनापि तपसा क्रियते ? इति तपःकरणासमर्थो वा ग्लानासहबालवृद्धादिः तथाविधतप:श्रद्धानरहितो वा निष्कारणतोऽपवादरुचिर्वेति । तथा प्राणातिपातप्रमुखे-प्राणिवधमृषावादादिकेऽपराधे सङ्कल्प्य कृते पुनव्रतारोपणं-भूयोऽपि व्रतस्थापनं विधातव्यं, अयमर्थः-आकुट्टया पञ्चेन्द्रियजीववधे विहिते दर्पण मैथुने सेविते मृषावादादत्तादानपरिग्रहेषु च उत्कृष्टेषु प्रतिसेवितेषु आकुट्टया पुनः पुनः सेवितेषु वा मूलाभिधानमेतत्प्रायश्चित्तं भवतीति ८ । तथा करादिभिः-मुष्टियष्टिप्रभृतिभिर्घातो|मरणनिरपेक्षतया आत्मनः परस्य वा स्वपक्षगतस्य परपक्षगतस्य वा घोरपरिणामतः प्रहरणं तेन प्रदुष्टमना-अतिसलिष्टचित्ताध्यवसायो न व्रतेषु स्थाप्यते यावदुचितं तपो न कृतं स्यात् , उचितं च तपःकर्म उत्थाननिषदनाद्यशक्तिपर्यन्तं, स हि यदा उत्थानाद्यपि कर्तुमश-17 क्तस्तदा अन्यान प्रार्थयते-आर्या ! उत्थातुमिच्छामीत्यादि, ते तु तेन सह सम्भाषणमकुर्वाणास्तत्कृत्यं कुर्वन्ति, एतावति तपसि कृते तस्योत्थापना क्रियत इति ९ । तथा पाराञ्चिकं नाम दशमं प्रायश्चित्तमापद्यते स्वलिङ्गिनीनृपभार्या दिसेवामिः, आदिशब्दाल्लिङ्गिघातराजवधादिपरिग्रहः, एतच्च अव्यक्तलिङ्गधारिणां जिनकल्पिकप्रतिरूपाणां क्षेत्राहिःस्थितानां सुविपुलं तपः कुर्वतां महासत्त्वानां सूरीणांआचार्याणामेव जघन्यतः षण्मासान उत्कृष्टतो द्वादश वर्षाणि यावद्भवति, ततश्च-अतिचारपारगमनानन्तरं प्रव्राज्यते नान्यथेति १० ॥ ७५१।७५२॥७५३॥७५४||७५५॥७५६ ॥ अथात्रैव विशेषमाह-'नवर'मित्यादिगाथात्रयं, नवरं-केवलं दशमप्रायश्चित्तापत्तावपि सत्यां नवममेव-अनवस्थाप्यलक्षणं प्रायश्चित्तमध्यापकानां-उपाध्यायानां भवति, अयमर्थः-येषु येष्वपराधेषु पाराञ्चिकमापद्यते तेषु तेष्वपि बहुशः समासेवितेषु उपाध्यायस्यानवस्थाप्यमेव प्रायश्चित्तं भवति, न तु पाराञ्चिकं, उपाध्यायस्यानवस्थाप्यपर्यन्तस्यैव प्रायश्चित्तस्य PRAKACACAKERSARAIGAR Jain Education For Private 3 Personal Use Only Kerainelibrary.org Page #434 -------------------------------------------------------------------------- ________________ प्रव० सा रोद्धारे तत्त्वज्ञानवि० ॥ २२० ॥ प्रतिपादनात् एवं सामान्य साधूनामप्यनवस्थाप्यपाराञ्चिकयोग्येष्वपराधेषु सत्सु मूलपर्यन्तमेव प्रायश्चित्तमवगन्तव्यं तच्चानवस्थाप्यं जघन्यतः षण्मासान् यावद्भवति उत्कृष्टतस्तु वर्षमिति, इदं च आशातनानवस्थाप्यमाश्रित्योक्तं, प्रतिसेवनानवस्थाप्यापेक्षया तु जघन्यतो वर्षमुत्कृष्टतो द्वादश वर्षाणि, उक्तं च - " तत्थ आसायणाअणवटुप्पो जहनेणं छम्मासा उक्कोसेणं संवच्छरं, पडिसेवणाअणवटुप्पो जहनेणं वारस मासा उक्कोसेणं वारस संवच्छराणि "त्ति, तत्र तीर्थकर प्रवचनगणधराद्यधिक्षेपकारी आशातनानवस्थाप्यः, हस्तताडनसाधर्मिकान्यधार्मिकस्तैन्यकारी तु प्रतिसेवनानवस्थाप्यः । नन्वेतानि दशापि प्रायश्चित्तानि यावत्तीर्थं तावद्भवन्ति ? उत नेत्याह- 'दस ता' गाहा, यावश्चतुर्दश पूर्वी प्रथमसंहननी च तावद्दश प्रायश्चित्तानि अनुषजन्ति - अनुवर्तन्ते, एतौ च चतुर्दशपूर्विप्रथम संहननिनौ युगपदेव व्यवच्छिन्नौ, तयोश्च व्युच्छिन्नयोरनवस्थाप्यं पाराञ्चितं च व्यवच्छिन्नं, ततः परेण - अनवस्थाप्यपाराश्चितव्यवच्छेदादनन्तरमालोचनादि मूलान्तमष्ट - विधं प्रायश्चित्तं तावदनुवर्तमानं बोद्धव्यं यावद् दुष्प्रसभनामा सूरिः, तस्मिंश्च कालगते तीर्थं चारित्रं च व्यवच्छेदमुपयास्यतीति ९८ || ७५८ ॥ इदानीं 'ओहम्मि पयविभागम्मि सामायारीदुगं'ति नवनवतं शततमं द्वारमाह सामायारी ओहंम ओहनिज्जुत्तिजंपियं सवं । सा पयविभागसामायारी जा छेयगंधुत्ता ॥ ७५९ ॥ समाचरणं समाचार:- शिष्टजनाचरितः क्रियाकलापः समाचार एव सामाचार्य, भेषजादित्वात् खार्थे ष्यञ् ( पा० ५-४-२३ ) स्त्रीविवक्षायां ‘षिद्गौरादिभ्यश्चेति ( पा० ४ - १ - ४१ ) ङीष्, 'यस्ये' ( यस्येति च पा० ६-४-१४८ ) त्यकारलोपः, यस्य हल ( पा० ६-४-४९) इत्यनेन तद्वितयकारलोपः, परगमनं सामाचारी, सा त्रिधा भवति - ओघसामाचारी दशधासा|माचारी पदविभागसामाचारी च तत्र ओघः - सामान्यं तद्विषया सामाचारी - सामान्यतः सङ्क्षेपामिधानरूपा सा च ओघनिर्युक्तिज ९९-१०० ओघपद विभाग सामाचा यौं गा. ७५९ ॥ २२० ॥ Page #435 -------------------------------------------------------------------------- ________________ Jain Education ल्पितं सर्वं ज्ञेयं, तत्र हि व्रतिनामोघतः सर्वसमाचारः प्रत्युपेक्षणादिकः कथ्यते इति, तथा सा पदविभागसामाचारी या छेदग्रन्थेषु- जीतकल्प निशीथादिषूक्तेति, इह च साम्प्रतकालप्रत्रजितानां तथाविधश्रुतपरिज्ञानशक्तिविकलानामायुष्का दिहासमपेक्ष्य ओघसामाचारी नवमात्पूर्वात् तृतीयाद्वस्तुन आचाराभिधानात् तत्रापि विंशतितमात्प्राभृतात् तत्राप्योघप्राभृतप्राभृतात् निर्व्यूढा, पदविभागसामाचार्यपि | नवमपूर्वादेव निर्व्यूढेति ९९-१०० ।। ७५९ ।। इदानीमेकशततमं 'चक्कवालसामायारी'ति द्वारमाह jonal इच्छा १ मिच्छा २ तहक्कारो ३, आवस्सिया य ४ निसीहिया ५ । आपुच्छणा य ६ पडिपुच्छा ७, छंदणा य ८ निमंत्रणा ९ ॥ ७६० ॥ उवसंपया य १० काले, सामायारी भवे दसविहा उ । सिं तु पयाणं, पत्तेयपरूवणं वोच्छं ॥ ७६१ ॥ जइ अम्भस्थिज परं कारणजाए करेज्ज से कोई । तत्थ य इच्छाकारो न कप्पइ बलाभिओगो उ १ ॥ ७६२ ॥ संजमजोए अन्भुट्टियस्स जं किंपि वितहमायरियं । मिच्छा एयंति विद्याणिऊण मिच्छन्ति काय २ ॥ ७६३ ॥ कप्पाकप्पे परिनिgree ठाणे पंचसु ठियस्स । संयमतवड्डगस्स उ अविकप्पेणं तहक्कारो ३ ||७६४|| आवस्सिया विया अवस्rinaकारणे मुणिणो ४ । तम्मि निसीहिया जत्थ सेज्जठाणाइ आयरइ ५। ७६५ ॥ आपुच्छणा उकज्ने ६ पुवनिसिद्वेण होइ पडिपुच्छा ७ । पुवगहिएण छंदण ८ निमंत्रणा होअगहिएणं ९ ॥ ७६६ ॥ उवसंपया य तिविहा नाणे तह दंसणे चरिते य १० । एसा हु दसपयारा सामायारी तहऽन्ना य ॥ ७६७ ॥ ww.jainelibrary.org Page #436 -------------------------------------------------------------------------- ________________ प्रव० सारोद्धारे ॥ २२१ ॥ Jain Education 'इच्छे' यादिगाथाष्टकं, एषणमिच्छा करणं-कारः, कारशब्दः प्रत्येकमभिसम्बध्यते, इच्छया - बलाभियोगमन्तरेण करणं इच्छाकारः, तथा च इच्छाकारेण ममेदं कुर्विति, किमुक्तं भवति ? - इच्छाक्रियया न बलाभियोगपूर्विकया ममेदं कुर्विति, तथा मिथ्या वितथमनृतमिति पर्यायाः, मिथ्याकरणं मिथ्याकारो मिथ्याक्रियेत्यर्थः, तथा संयमयोगवितथाचरणे विदितजिनवचनसाराः साधवस्तत्क्रियाया वैतथ्यप्रदर्शनाय मिथ्याकारं विधते मिथ्याक्रियेयमिति, तथाकरणं तथाकारः, स च सूत्रप्रनादिगोचरो यथा भवद्भिरुक्तं तथैवेदमित्येवं स्वरूपः, तथा अवश्यं अवश्यशब्दोऽकारान्तोऽप्यस्ति ततोऽवश्यस्य - अवश्यं कर्तव्यस्य क्रिया आवश्यकी, चः समुच्चये, तथा निषेधेन-असंवृतगात्र चेष्टानिवारणेन निर्वृत्ता तत्प्रयोजना वा या शय्यादिप्रवेशनक्रिया सा नैषेधिकी, तथा आपृच्छनमापृच्छा सा विहारभूमिगमनादिषु प्रयोजनेषु गुरोः करणीया, चः पूर्ववत्, तथा प्रतिपृच्छा-प्रतिप्रश्नः, सा च प्राग्नियुक्तेनापि करणकाले कार्या निषिद्धेन वा प्रयोजनतः कर्तुकामेनेति, तथा छंदना - पूर्वगृहीतेनाशनादिना आमन्त्रणा विधेया, तथा निमन्त्रणा अगृहीतेनैवाशनादिना अहं भवदर्थमशनाद्यानयामीत्येवंरूपा, तथोपसम्पच्च विधिना देया, इयं काले-कालविषये सामाचारी भवेद् दशविधा, एवं तावत्समासत उक्ता, सम्प्रति प्रपञ्चतः प्रतिपदमभिधित्सुरिदमाह-- एतेषां पदानां तुर्विशेषणे विषयप्रदर्शनेन प्रत्येकं पृथक्पृथक्प्ररूपणां वक्ष्ये - कथयिष्यामि || ७६० ।। ७६१ ।। तत्रेच्छाकारो येष्वर्थेषु क्रियते तत्प्रदर्शनार्थमाह – 'जई 'त्यादि, यदीत्यभ्युपगमे अन्यथा साधूनामकारणे अभ्यर्थनैव न कल्पते, ततश्च यदि अभ्यर्थयेत्परं - अन्यं साधुं ग्लानादौ कारणजाते समुत्पन्ने सति, ततस्तेनाभ्यर्थयमानेन इच्छाकारः प्रयोक्तव्यः, यदिवा अनभ्यर्थितोऽपि कोऽप्यन्यः साधुः 'से 'ति तस्य कर्तुकामस्य कस्यचित्साधोः कारणजाते कुर्यात्, तत्रापि तेनानभ्यर्थितेन साधुना तस्य चिकीर्षितं कर्तुकामेन इच्छाकारः प्रयोक्तव्यः, इह विरलाः केचिदनभ्यर्थिता एव परकार्यकर्तार इति कोऽपीतिग्रहणं, अथ कस्मादिच्छा १०१ चक्रवालसमाचारी गा. ७६०-७ ॥ २२१ ॥ w.jainelibrary.org Page #437 -------------------------------------------------------------------------- ________________ ROSECUSERECTR कारप्रयोगः क्रियते ?, उच्यते, बलाभियोगो मा भूदिति हेतोः, तथा चाह-यतो न कल्पते बलाभियोगः साधूनां, तत इच्छाकारप्रयोगः कर्तव्यः, तुशब्दः कचिद्बलाभियोगोऽपि कल्पते इति सूचनार्थः ॥ ७६२ ॥ सम्प्रति मिथ्याकारविषयप्रतिपादनार्थमाह-'संजमजोए' गाहा, संयमयोगः-समितिगुप्तिरूपः तस्मिन् विषयेऽभ्युत्थितस्य सतो यत्किञ्चिद्वितर्थ-अन्यथाऽऽचरितं-आसेवितं भूतमिति शेषः,8 मिथ्या विपरीतमेतदिति विज्ञाय, किं ?-मिथ्येति कर्तव्यं-तद्विषये मिथ्यादुष्कृतं दातव्यमित्यर्थः, संयमयोगविषयायां च प्रवृत्ती वितथासेवने मिध्यादुष्कृतं दोषापनयनाय समर्थ न तूपेत्यकरणविषयायां नाप्यसकृत्करणगोचरायामिति ॥ ७६३ ॥ इदानीं तथाकारो यस्य दीयते तत्प्रतिपिपादयिपुराह-'कप्पाकप्पे' गाहा, कल्पो विधिराचार इति पर्यायाः कल्पविपरीतस्त्वकल्पो जिनस्थविरकल्पादिर्वा कल्पः चरकसुगतादिदीक्षा पुनरकल्प इति, कल्पश्चाकल्पश्च कल्पाकल्पमित्येकवद्भावः तस्मिन् परि-समन्तानिष्ठितः परिनिष्ठितो. ज्ञाननिष्ठां प्राप्तस्तस्य, अनेन च ज्ञानसम्पदुक्ता, तथा तिष्ठंति मुमुक्षवो येषु तानि स्थानानि-महाव्रतानि तेषु पञ्चसु-पञ्चसङ्ख्येषु स्थितस्य-आश्रितस्य, अनेन च मूलगुणसम्पत्तिरुक्ता, तथा संयमः-प्रत्युपेक्षोत्प्रेक्षादिः तपश्च-अनशनादि ताभ्यामादयस्य-सम्पन्नस्येत्यनेनोत्तरगुणयुक्ततामाह, तस्य, किमित्याह-'अविकल्पेन' निर्विकल्पं तदीयवचने वितथत्वाशङ्कामकुर्वाणेनेत्यर्थः तथाकारः, कार्य है। इत्यध्याहारः, कोऽभिप्रायः ?-एवंविधस्य गुरोर्वाचनादानादौ पृच्छनानन्तरमुत्तरदाने तथा सामाचारीशिक्षणादौ च यथा यूयं वदथ तथैवैतदित्यर्थसंसूचकस्तथाशब्दः प्रयोक्तव्यः ॥ ७६४ ॥ इदानीमावश्यिकीनैषेधिकीद्वारद्वयमाह- आवे'त्यादि, आवश्यकी विधेया वसतेर्निर्गच्छता साधुना अवश्यं गन्तव्ये ज्ञानादित्रयहेतुभूते मिक्षाटनादौ कारणे सति, अनेन निष्कारणगमननिषेध उक्तः, तथा बहिर्देशानिवृत्तेन तस्मिन् स्थाने नैषेधिकी विधेया यत्र शय्यास्थानाद्याचरति, तत्र शय्या-वसतिस्तस्यां स्थानं-अवस्थानं तच्च प्रस्तावात्प्रवेशलक्षणं १. एवंविधस्य गुरावा ७६४ ॥ इदानीमावकारणे सति, अनेन SASSZOROSAS E SSESE HainEducation For Private Personel Use Only A jainelibrary.org Page #438 -------------------------------------------------------------------------- ________________ प्रव० सा रोद्धारे तत्त्वज्ञानवि० ॥ २२२ ॥ Jain Education | आदिशब्दाच्चैत्य प्रवेशादिपरिग्रहः, बहिर्देशाद्वसत्यादौ प्रविशन् नैषेधिकीं विदध्यादिति भावः ॥ ७६५ ॥ साम्प्रतमापृच्छादिद्वारचतुष्टयमेकगाथया प्राह- 'आपुच्छेत्यादि, आपृच्छनमापृच्छा सा च कर्तुमभीष्टे कार्ये प्रवर्तमानेन गुरोः कार्या भगवन् ! अहं इदं करोमीति द्वारं । तथा पूर्वनिषिद्धेन सता यथा त्वयेदं न कर्तव्यमिति, उत्पन्ने च प्रयोजने कर्तुकामेन 'होइ पडिपुच्छ'त्ति भवति प्रतिपृच्छा, पूज्यैरिदं निषिद्धमासीत् इदानीं तेन कार्येण प्रयोजनं यदि पूज्या आदिशन्ति तदा करोमीत्येवंरूपा, पाठान्तरं वा 'पुव्वनिउत्तेण होइ पडिपुच्छत्ति पूर्वं नियुक्तेन सता यथा भवतेद् कार्यमिति तत्कर्तुकामेन गुरोः प्रतिपृच्छा भवति कर्तव्या अहं तत्करोमीति, तत्र हि गुरुः कदाचित्कार्याअन्तरमादिशति समाप्तं वा तेन प्रयोजनमिति द्वारं । तथा पूर्वगृहीतेनाशनादिना छंदना शेषसाधुभ्यः कर्तव्या यथा मयेदमशनाद्यानीतं यदि कस्यचिदुपयुज्यते ततोऽसाविच्छाकारेण ग्रहणं करोत्विति द्वारं । तथा निमन्त्रणा भवत्यगृहीतेनाशनादिना यथाऽहं भवतां | योग्यमशनाद्यानयामीति द्वारं ॥ ७६६ ॥ इदानीमुपसम्पद्वारमाह - 'उवेत्यादि, उपसम्पदनमुपसम्पत् कस्माच्चिदप्यपरगुरुकुलादपरस्य विशिष्टश्रुतादियुक्तस्य गुरोः समीपागमनमिति, सा च त्रिधा - ज्ञाने- ज्ञानविषया एवं दर्शनविषया चारित्रविषया च तत्र ज्ञानदर्शनयोः सम्बन्धिनी त्रिधा भवति-वर्तना सन्धना ग्रहणं च एतदर्थं हि उपसम्पद्यते इति, तत्र वर्तना - पूर्वगृहीतस्यैवास्थिरस्य सूत्रादेर्गुणनमिति, सन्धना च तस्यैव सूत्रादेः प्रदेशान्तरे विस्मृतस्य मीलना घट्टना योजनेत्यर्थः ग्रहणं पुनस्तस्यैव तत्प्रथमतया आदानं, एतत् त्रितयमपि सूत्रार्थतदुभयविषयमवगन्तव्यं, एवं ज्ञाने नव भेदाः, तथा दर्शनेऽपि दर्शनप्रभावकसंमत्यादिशास्त्रविषये एत एव भेदा विज्ञेया इति, तथा चारित्रविषया द्विधा सम्पत् - वैयावृत्त्यविषया क्षपणविषया च, अयमाशयः - चारित्रार्थमन्यगच्छसत्काचार्याय कश्चिद्वैयावृत्त्यकरत्वं प्रतिपद्यते, स च कालतः कश्चिदित्वरकालं कश्चिच यावज्जीवमिति, अत्राह परः - ननु किमत्रोपसम्पदा कार्य ?, १०१ च ऋवालसमाचारी JIT. ७६०-७ ॥ २२२ ॥ v.jainelibrary.org Page #439 -------------------------------------------------------------------------- ________________ स्वगच्छ एवायं चारित्रार्थ किमिति वैयावृत्त्यं न करोति ?, सत्यं, स्वगच्छे न तथाविधा निर्वाहादिसामग्री वैयावृत्त्यादिकरणक्षमा समस्ति ततः परगच्छोपसम्पदं करोतीति, तथा क्षपणविषयैवं भवति-यथा कश्चित्क्षपणार्थमुपसम्पद्यते, स च क्षपको द्विविधः-इत्वरो यावत्कथिकश्च, यावत्कथिक उत्तरकालेऽनशनकर्ता, इत्वरस्तु द्विविधो-विकृष्टक्षपकोऽविकृष्टक्षपकश्च, तत्राष्टमदशमादिकर्ता विकृष्टक्षपकः, पष्ठान्ततपःकारी तु अविकृष्टक्षपक इत्यादिस्वरूपमावश्यकादिभ्यो विज्ञेयमिति, एषा हुः-स्फुटं चक्रवाले-चक्रवालविषया चक्रवत्प्रतिपदं भ्रमन्ती दशविधा सामाचारी विज्ञेयेति शेषः, तथा अन्या च वक्ष्यमाणा सामाचारी दशविधा ज्ञेया ।। ७६७ ॥ तामेवाह पडिलेहणा १ पमजण २भिक्खि ३रिया ४ऽऽलोग ५ भुंजणा ६ चेव । पत्तगधुयण ७वियारा ८ थंडिल ९ आवस्सयाईया १० ॥ ७६८॥ पूर्वाहेऽपराहे च वस्त्रपात्रादीनां प्रत्युपेक्षणा विधेया १ तथा प्रमार्जना वसतेः पूर्वाहेऽपराहे च कर्तव्या २ तथा कृतकायिकादिव्यापाराः पात्राणि गृहीत्वा आवश्यकीकरणपूर्व वसतेर्निर्गत्याहारादिषु मूर्छामकुर्वन्तः पिण्डग्रहणैषणायां सम्यगुपयुक्ताः साधवो 'मिक्ख'त्ति मिक्षां गृह्णन्ति ३ तथा भिक्षाग्रहणानन्तरं नैपेधिकीपूर्व वसतौ प्रविश्य 'नमः क्षमाश्रमणेभ्य' इत्येवंरूपं वाचिकं नमस्कारमुच्चार्य योग्यदेशं चक्षुःप्रत्युपेक्षणापुरस्सरं रजोहरणेन प्रमृज्य 'ईरिय'त्ति ईर्यापथिकी प्रतिक्रामन्ति ४ कायोत्सर्गे च मिक्षाभ्रमणभाविनो निर्गमनादारभ्य प्रवेशपर्यन्तान् पुरःकर्मादीनतिचारान् गुरुनिवेदनार्थ चिन्तयन्ति, पारयित्वा च चतुर्विंशतिस्तवं पठन्तीति, तथा च चतुर्विशतिस्तवपाठानन्तरं भावतश्चारित्रपरिणामापन्नाः सन्तो गुरोर्गुरुसम्मतस्य वा ज्येष्ठार्यस्य पुरतो यदोदनादि येन प्रकारेण करोटिकाप्रभृतिभा|जनादिना गृहीतं तत्सर्व तथैव प्रवचनोक्तेन विधिना 'आलोय'त्ति आलोचयन्ति निवेदयन्तीत्यर्थः, तदनन्तरं दुरालोचितभक्तपानयो प्र.सा.३८ Jnin Education in SRI For Private Personal Use Only M inelibrary.org Page #440 -------------------------------------------------------------------------- ________________ प्रव० सा रोद्धारे तत्त्वज्ञानवि० ॥ २२३ ॥ Jain Education निमित्तमेषणानेषणयोर्वा निमित्तं कायोत्सर्ग कुर्वन्ति, 'इच्छामि पडिकमिडं गोयरचरियाए मिक्खायरियाए जाव तस्स मिच्छामि दुक्कडं, तस्स उत्तरीकरणेणं जाव वोसिरामि त्ति कायोत्सर्ग कुर्वन्ति च तत्र नमस्कारं 'जइ मे अणुग्गहं कुज्जा साहू' इत्यादि वा चिन्तयेत्, यदुक्तमोघनिर्युक्तौ — 'तहिं दुरालोइयभत्तपाणएसणमणेसणाए । अङ्कुस्सासे अहवा अणुग्गहाई व झाइज्जा ॥१॥ दशवैकालिके त्वस्मिन् कायोत्सर्गे 'अहो जिणेहिं असावज्जा' इतिगाथाचिन्तनं भणितं, पारयित्वा च चतुर्विंशतिस्तवभणनं, तदनु परिश्रमाद्यपनयनाय मुहूर्त्तमुपविष्टाः स्वाध्यायं विधतीति, तथा निःसागारिके स्थाने रागद्वेषविरहिताः सन्तो नमस्कारं पठित्वा सन्दिशत पारयाम इत्यभिधाय च गुरुणाऽनुज्ञाता व्रणलेपाद्युपमया भुञ्जन्ति-भोजनं कुर्वन्ति, तथा भोजनानन्तरमच्छोदकेन भाजनेषु समयप्रसिद्धं कल्पत्रयं दत्त्वा 'पत्तगधुवण' त्ति पात्रकाणां धावनं कुर्वन्ति, समयपरिभाषया त्रेप्यन्तीत्यर्थः, तदनु यद्यपि प्रागेवैकाशनकं प्रत्याख्यातं तथाप्यप्रमादार्थ 'सागारिकाकारेणं गुरुअन्भुट्ठाणेणं आउंटणपसारेणं पारिट्ठावणियागारेणं' इत्येषां प्राग्गृहीतानामाकाराणां च निरोधनार्थं प्रत्याख्यानं विधेयमिति, तथा 'वियार'त्ति विचार:- संज्ञाव्युत्सर्जनार्थ बहिर्गमनं तं वक्ष्यमाणविधिना कुर्वन्ति, तथा 'थंडिलं 'ति स्थण्डिलं - परानुपरोध प्रासुकभूभागलक्षणं तिर्यग् जघन्येन हस्तमात्रं प्रतिलेखयन्ति, तच्च सप्तविंशतिविधं तथाहि — कायिकायोग्यानि वसतेर्मध्ये षट् स्थण्डि - लानि बहिर्भागेऽपि षडेव, मिलितानि च द्वादश, एवमुच्चारयोग्यान्यपि द्वादश, त्रीणि च कालग्रहणयोग्यानीति तथा पूर्वोक्तविधिना 'आवस्य'त्ति आवश्यकं - प्रतिक्रमणं कुर्वन्ति, आदिशब्दात्कालग्रहणादिपरिग्रहः, इत्येषा प्रकारान्तरेण दशविधा प्रतिदिनसामाचारी समासतो व्याख्याता, विस्तरतस्तु पञ्चवस्तुकद्वितीयद्वारादवसेयेति १०१ ॥ ७६८ ॥ इदानीं 'निग्गंथत्तं जीवस्स पंच वाराओ भववासेति द्र्यु - तरशततमं द्वारमाह १०१ सा माचार्यः गा. ७६७ ૬૮ ॥ २२३ ॥ Page #441 -------------------------------------------------------------------------- ________________ Jain Education I उवसमसेणिचक्कं जायद जीवस्स आभवं नूणं । ता पुण दो एगभवे खवगस्सेणी पुणो गा ॥ ७६९ ॥ उपशमश्रेणिचतुष्कं -उपशमश्रेणिचतुष्टयमेव जायते - भवति जीवस्याभवं - संसारे वर्तमानस्य तत् नूनं - निश्चितं, उत्कर्षतो नानाभवेषु वारचतुष्टयमुपशमश्रेणि प्रतिपद्यत इति भावः, ते पुनरुपशमश्रेण्यौ एकस्मिन् भवे उत्कर्षतो द्वे भवतः, क्षपकश्रेणिः पुनरेकैवैकस्मिन् |भवे भवति, ततोऽयमर्थ:-उपशान्तमोहे क्षीणमोहे च गुणस्थानके निर्ग्रन्थत्वं भवति, तञ्चोपशमश्रेणिचतुष्टये क्षपकश्रेणौ चैकस्यां कृतायां पञ्चधा भवत्युत्कर्षतः संसारे वसतो जीवस्येति १०२ ॥ ७६९ ।। इदानीं 'साहुविहारसरूवं 'ति त्र्युत्तरशततमं द्वारमाह fter य बिहारो बीओ गीयत्थमीसओ भणिओ । एतो तइयविहारो नाणुन्नाओ जिणवरेहिं ॥ ७७० ॥ दवओ चक्खुसा पेहे, जुगमित्तं तु खेत्तओ । कालओ जाव रीएज्जा, उवउत्ते य भावओ ।। ७७१ ॥ गीतो-विज्ञातः कृत्याकृत्यलक्षणोऽर्थो यैस्ते गीतार्था - बहुश्रुताः साधवः तत्सम्बन्धित्वाद्गीतार्थः चशब्दः समुच्चये भिन्नक्रमश्च विहारोविचरणं प्रथम इति गम्यते, द्वितीयश्च - अन्यो विहारो गीतार्थैर्मिश्राः समन्विता येऽगीतार्थास्ते गीतार्थमिश्रास्तेषां सत्को गीतार्थमिश्रः | स एव गीतार्थमिश्रको भणित: उक्तो जिनैर्विधेयतया, पाठान्तरं गीतार्थनिश्रित इति, तत्र गीतार्थस्य निश्रा - आश्रयणं गीतार्थनिश्रा सा | सञ्जाता अस्येति गीतार्थनिश्रितः, इतः - आभ्यां द्वाभ्यां विहाराभ्यामन्यस्तृतीय एकानेकागीतार्थसाधुरूपो नानुज्ञातो - नानुमतो विधे jainelibrary.org Page #442 -------------------------------------------------------------------------- ________________ प्रव० सारोद्धारे तत्त्वज्ञानवि० ॥ २२४ ॥ Jain Education यतया जिनवरैरिति ।। ७७० ।। विहारश्चतुर्विधो भवति, द्रव्यतः क्षेत्रतः कालतो भावतश्च, एतदेवाह - 'दव ओ' इत्यादि, द्रव्यतश्चक्षुषा | प्रेक्षते मार्गस्थितान् जीवानिति शेषः, क्षेत्रतो युगमात्रं क्षेत्रं युगं-यूपं चतुर्हस्तप्रमाणं तत्प्रमाणां भूमिं निरीक्षेत अत्यासन्नस्य दृष्टस्यापि कस्यचिज्जीवादे रक्षितुमशक्यत्वात् ( ग्रन्थानं ८००० ) युगमात्राच परतः लक्ष्णजीवादेर्द्रष्टुमप्यशक्यत्वादिति युगमात्रग्रहणं, कालतो यावत्कालं मुहूर्त्तप्रहरादिकं 'रीएज'त्ति गच्छेत्, भावतश्च उपयुक्तः - सम्यगुप योगपर इति १०३ ।। ७७१ ॥ ॥ इति श्रीप्रवचनसारोद्धारवृत्तौ पूर्वभागः ॥ श्रेष्ठि- देवचन्द्र लालभाई जैनपुस्तकोद्धारे ग्रन्थाङ्कः ५८ wwwwwwwwwwww 3 १०२ उप शमश्रेणिः १०३ सा धुविहार स्वरूपं गा. ७६९ ७० ॥ २२४ ॥ jainelibrary.org Page #443 -------------------------------------------------------------------------- ________________ Jain Educationonal [All Rights Reserved by the trustees of the fund. ] Printed by Ramchandra Yesu Shedge, at the Nirnaya-sagar Press, No. 23, Kolbhat Lane, Bombay. Published by Shaha Jivanchand Sakerchand, for Sheth Devchand Lâlbhâi Jain Pustakoddhâr fund, at the office of Sheth Devchand Lalbhai Jain P. Fund, No 426 Javeri Bazar, Bombay. Page #444 -------------------------------------------------------------------------- ________________ त्रिविचनसारोद्धारवृत्तौ-पूर्वभागः // इति श्रेष्ठि-देवचन्द्र-लालभाई-जैनपुस्तकोद्धारे-ग्रन्थाङ्कः 58. For Private & Personel Use Only