________________
प्रव० सा
रोद्धारे
तत्त्वज्ञा
नवि०
॥ १२६ ॥
Jain Education
परहितं च, जाताश्चेदानीं मम गच्छपरिपालनसमर्थाः शिष्याः, ततो विशेषतः साम्प्रतमात्महितं ममानुष्ठानमुचितं इति विचिन्त्य चेदं सति परिज्ञाने निजमायुः शेषं स्वयमेव पर्यालोचयति, परिज्ञानाभावे पुनरन्यमतिशायिनमाचार्यादिकं पृच्छति, तत्र स्वल्पे स्वायुषि | भक्तपरिज्ञानादीनामन्यतमन्मरणमङ्गीकरोति, अथ दीर्घमायुः केवलं जङ्घाबलपरिक्षीणस्तदा वृद्धवासं स्वीकुरुते, पुष्टायां तु शक्तौ जिनकल्पं प्रतिपद्यते, तं च प्रतिपत्तुकामः पूर्वमेव पञ्चभिस्तुलनाभिरात्मानं तोलयति, तद्यथा – “तवेण सत्तेण सुत्तेण, एगत्तेण बलेण य । तुलणा पंचहा वृत्ता जिणकप्पं पडिवज्जओ ॥ १ ॥” [ तपसा सत्त्वेन सूत्रेण एकत्वेन बलेन च । तुलना पञ्चधोक्ता जिनकल्पं प्रतिपद्यमानस्य ॥ १ ॥ ] तुलना भावना परिकर्म चेत्येकार्थानि, तत्राचार्योपाध्यायप्रवर्तकस्थविरगणावच्छेदकखरूपाः प्रायः पश्चैव जनाः प्रश|स्ताभिरेताभिः पञ्चभिर्भावनाभिर्जिनकल्पं प्रतिपित्सवः प्रथममेवात्मानं भावयन्ति, अप्रशस्तास्तु कन्दर्पदेव किल्विषाभियोगिकाऽऽसुरसम्मोहस्वरूपाः पञ्च भावना वक्ष्यमाणाः सर्वथा दूरतः परिहरन्ति तत्र तपसाऽऽत्मानं भावयंस्तथा क्षुधां पराजयति यथा देवाद्युपसर्गादि| नाऽनेषणीयादिकरणतो यदि षण्मासान् यावदाहारं न लभते तथापि न बाध्यते, सत्त्वभावनया तु भयं निद्रां च पराजयते, तत्र भयनिद्राजयार्थं रात्रौ सुप्तेषु सर्वसाधुपूपाश्रय एव कायोत्सर्गं कुर्वतः प्रथमा सत्त्वभावना भवति, द्वितीयाद्यास्तूपाश्रयबाह्यादिप्रदेशेषु, आह च "पढमा उवस्सयंमि य बीया बाहिं तइया चउक्कमि । सुन्नघरंमि चउत्थी अह पंचमिया मसामि ॥। १ ।।" [ प्रथमोपा - श्रये च द्वितीया बहिः तृतीया चतुष्के । शून्यगृहे चतुर्थी अथ पञ्चमी श्मशाने ॥ १ ॥ ] सूत्रभावनया तु निजनामवत्तथा परिचितं सूत्रं करोति यथा दिवा रात्रौ वा शरीरच्छायाद्यभावे ऽप्युच्छ्वासप्राणस्तोकलवमुहूर्तादिकं कालं सूत्रपरावर्तनानुसारेणैव सर्वं सम्यगवगच्छति, एकत्वभावनया चात्मानं भावयन् सङ्घाटकसंघाटक साध्वादिना सह पूर्वप्रवृत्तानालापसूत्रार्थ सुखदुःखादिप्रश्नमिथः कथादिव्यतिकरा
For Private & Personal Use Only
६३ एक
वसतिजि
नकल्पि
काः गा.
५४०
॥ १२६ ॥
jainelibrary.org