SearchBrowseAboutContactDonate
Page Preview
Page 247
Loading...
Download File
Download File
Page Text
________________ अ. सा. २२ Jain Education निराकरोति, ततो बाह्यममत्वे मूलत एव व्यवच्छेदिते पञ्चाद्देहोपध्यादिभ्यो ऽपि भिन्नमात्मानमवलोकयन् सर्वथा तेष्वपि निरभिष्वङ्गो भवति, बलभावनायां बलं द्विविधं शारीरं मनोधृतिबलं च तत्र शारीरमपि बलं जिनकल्पाईस्य शेषजनातिशायिकमेष्टव्यं तपःप्रभृतिभिस्तु अपकृष्यमाणस्य यद्यपि शारीरं बलं तथाविधं न भवति तथापि धृतिबलेनात्मा तथा भावयितव्यो यथा महद्भिरपि परीषहोपसर्गैर्न बाध्यते, एताभिः पञ्चभिर्भावनाभिर्भावितात्मा जिनकल्पिकप्रतिरूपो गच्छेऽपि प्रतिवसन्नुपध्याहारविषये द्विविधे परिकर्मणि प्रवर्तते, तत्र यदि पाणिपात्रलब्धिरस्ति ततस्तदनुरूपमेव परिकर्म चेष्टते, अथ पाणिपात्रलब्धिर्नास्ति ततः पतग्रहधारित्वपरिकर्मणि यथायोगं प्रवर्तते, आहारपरिकर्मणि तु तृतीयपौरुण्यामवगाढायां वल्लचणकादिकमन्तं प्रान्तं रूक्षं च - "संसट्टमसंसट्टा उद्घड तह अप्पलेवडा चेव । उग्गहिया पग्गहिया उज्झियधम्मा य सत्तमिया ॥ १ ॥” [ असंसृष्टा संसृष्टा उद्धृता तथा अल्पलेपिका । अवगृहीता प्रगृहीता | उज्झितधर्मा च सप्तमी ॥ १ ॥ ] एतासां सप्तानां पिण्डैषणानां मध्ये आद्यद्वयवर्ण्य शेषाणां पञ्चानां मध्यादन्यतरैषणाद्वयाभिग्रहेणाहारं गृह्णाति तत्राप्येकया भक्तमपरयाऽन्वेषणया पानकमिति ॥ एवमाद्यागमोक्तविधिना गच्छान्तर्गतः पूर्वमेवात्मानं परिकर्मयित्वा | ततो जिनकल्पं प्रतिपित्सुः समग्रमपि सङ्घ मीलयति, तदभावे स्वगणं तावद्वश्यमाह्वयते, ततस्तीर्थकरसमीपे तदभावे गणधरसन्निधाने तदसत्त्वे च चतुर्दशपूर्वधरसविधे तदसम्भवे दशपूर्वधरान्तिके तदलाभे तु वटाश्वत्थाशोकपादपादीनामासत्तौ महत्या विभूत्या जिनकल्पमभ्युपगच्छति, निजपदव्यवस्थापितं सूरिं सबालवृद्धं गच्छं विशेषतः पूर्वविरुद्धांश्च क्षमयति, तद्यथा - "जइ किंचि पमाएणं न सुदु भे वट्टियं मए पुवि । तं भे खामेमि अहं निस्सल्लो निक्कसाओ य ॥ १ ॥ आनंदमंसुपायं कुणमाणा तेऽवि भूमिगयसीसा । खामिंति तं जहरिहं जहारिहं खामिया तेणं ॥ २ ॥” [ यदि किञ्चित् प्रमादेन न सुष्ठु भवतां वृत्तं मया । तत् भवतां क्षमयाम्यहं निश्शल्यो For Private & Personal Use Only ainelibrary.org
SR No.600107
Book TitlePravachan Saroddhar Purvarddh
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1922
Total Pages444
LanguageSanskrit
ClassificationManuscript
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy