________________
प्रव० सा
रोद्वारे
तत्त्वज्ञानवि०
॥ १२७ ॥
Jain Education
निष्कषाय ॥ १ ॥ आनन्दाश्रुप्रातं कुर्वाणास्तेऽपि भूमिगतशीर्षाः । क्षमयन्ति यथार्ह यथार्ह क्षमितास्तेन ॥ २ ॥ ] निजपदस्थापितसूरेः शेषसाधूनां चानुशास्ति प्रयच्छति, यथा – “पालेज्जसु गणमेयं अप्पडिबद्धो य होज्ज सव्वत्थ । एसो य परंपरओ तुमंपि अंते कुणसु एवं ॥ १ ॥ पुव्वपवण्णं विणयं मा हु पमाएहि विणयजोग्गेसुं । जो जेण पगारेण उवजुज्जइ तं च जाणेहि ॥ २ ॥” तथा "ओमो समराइणिओ अप्पतरसुओ य मा य णं तुब्भे । परिभवह एस तुम्हवि विसेसओ संप्रयं पुज्जो || ३ ||" [ पालयेर्गणमेनमप्रतिबद्धश्च भवेः सर्वत्र । एष च परम्परकः त्वमप्यन्ते कुर्याः ॥ १ ॥ पूर्वप्रपन्ने विनये मा प्रमादीर्विनययोग्येषु यो येन प्रकारेणोपयुज्यते तं च जानीयाः ॥ २ ॥ ] [ अवमः समरानिकः अल्पतरश्रुत इति मैनं परिभूत युष्माकमेष संप्रति विशेषतः पूज्यः ॥ ३ ॥ ] $ इत्यादिशिक्षां दत्त्वा गच्छाद्विनिर्गते चक्षुर्गोचरातीते तस्मिन्नानन्दिताः साधवः प्रतिनिवर्तन्ते, एवं च प्रतिपन्नजिनकल्पो यत्र ग्रामादौ मासकल्पं चतुर्मासकं वा करिष्यति तत्र षट् भागान् ग्रामादेः कल्पयति, ततश्च यत्र भागे एकस्मिन् दिने गोचरचर्यायां हिण्डितस्तत्र पुनरपि सप्तम एव दिवसे पर्यटति, मिक्षाचर्यां ग्रामान्तरगमनं च तृतीयपौरुष्यामेव करोति, चतुर्थपौरुषी तु यत्रावगाहते तत्र नियमादवतिष्ठते, भक्तं पानकं च पूर्वोक्तपणाद्वयाभिप्रणालेपकृदेव गृह्णाति, एषणादिविषयं मुक्त्वा न केनापि सार्धं जल्पति, उपसर्गपरीषहान् सर्वानपि सहत एव, रोगेऽपि चिकित्सां न कारयत्येव तद्वेदनां तु सम्यगेव विषहते, एकाक्येव च भवति, अनापातासंलोकादिदशगुणोपेत एव स्थण्डिले उच्चारादि करोति, जीर्णवस्त्राणि च तत्रैव त्यजति, प्रमार्जनादिपरिकर्मविरहितायां वसतौ तिष्ठति, यद्युपविशति तदा नियमादुत्कटुक एव न तु निषद्यायामौपग्रहिकोपकरणस्यैवाभावात् मासकल्पेनैव चायं विहरति मत्तमतङ्गजव्याघ्रसिंहादिके च संमुखे समापतत्युन्मार्गगमनादिना ईर्यासमितिं न भिनत्ति, श्रुतसम्पदपि चास्य जघन्यतो नवमस्य पूर्वस्य तृतीयमाचारवस्तु, तत्र हि न्यक्षेण काल
For Private & Personal Use Only
६३ एकवसतिजि
नकल्पि
काः गा.
५४०
॥ १२७ ॥
jainelibrary.org