SearchBrowseAboutContactDonate
Page Preview
Page 287
Loading...
Download File
Download File
Page Text
________________ ANSINH4E6-2 जगति प्रधानमिति, श्वानभक्तांस्तु प्रति-नैते श्वानः श्वान एव किन्तु कैलाशपर्वतादागत्य यक्षा एव श्वानरूपेण पृथिव्यां सञ्चरन्ति, तत एतेषां पूजा महते हिताय भवतीति, एवं काकादिष्वपि भावनीयं, तदित्थं वनीपकत्वकरणेनोत्पादितः पिण्डो वनीपकपिण्डः, बहु. दोषश्चायं, यतो धार्मिकेऽधार्मिके वा पावे दानं दत्तं निष्फलं न भवतीत्येवमप्युक्तेऽपात्रदानस्य पात्रदानसमतया प्रशंसनेन सम्यक्त्वातीचारः स्यात्, किं पुनः कुपात्रानेव शाक्यादीन् साक्षात्प्रशंसतः?, उक्तं च-दाणं न होइ अफलं पत्तमपत्तेसु संनिजुजतं । इय भणिएऽवि य दोसो पसंसओ किं पुण अपत्ते? ॥ १॥" [दानं न भवत्यफलं पात्रेष्वपात्रेषु च सन्नियोज्यमानं । इति भणितेऽपि दोषः * प्रशंसतः किं पुनरपात्राणि ॥ १ ॥] एवं हि शाक्यादिप्रशंसने लोके मिथ्यात्वं स्थिरीकृतं भवति, तथाहि-साधवोऽप्यमून् प्रशंसन्ति । | तस्मादेतेषां धर्मः सत्य इति, तथा यदि ते शाक्यादिभक्ता भद्रका भवेयुस्तत इत्थं साधुप्रशंसामुपलभ्य तद्योग्यमाधाकर्मादि समाचरेयुः, ततस्तल्लुब्धतया कदाचित् शाक्यादिव्रतं प्रतिपद्येरन , तथा लोके चाटुकारिण एते जन्मान्तरेऽप्यदत्तदाना आहाराद्यर्थ श्वान इवात्मानं दर्शयन्तीत्यवर्णवादः, अथ प्रत्यनीकास्तर्हि गृहनिष्काशनादि कुर्युः, तथा सर्वसावधनिरतानां तेषां प्रशंसने मृषावादप्राणातिपातादयोऽपि चानुमोदिताः स्युरिति ५॥ 'चिकिच्छे'त्ति चिकित्सनं चिकित्सा-रोगप्रतीकारः रोगप्रतीकारोपदेशो वा, सा द्विविधा-1 सूक्ष्मा बादरा च, तत्र सूक्ष्मा औषधवैद्यज्ञापनेन, बादरा स्वयं चिकित्साकरणेन अन्यस्मात्कारणेन वा, तत्र कश्चिज्ज्वरादिरोगाक्रान्तो गृही भिक्षाद्यर्थ गृहे साधु प्रविष्टं दृष्ट्वा पृच्छति-भगवन्नेतस्य मदीयस्य व्याधेर्जानीषे कमपि प्रतीकारमिति, स प्राह-भोः श्रावक! यादृशस्तवायं रोगस्तादृशो ममाप्येकदा सात आसीत् , स चामुकेनौषधेन ममोपशमं गत इति, एवं च अज्ञस्य गृहस्थस्य रोगिणो| भैषज्यकरणाभिप्रायोत्पादनादौषधसूचनं कृतं, अथवा रोगिणा चिकित्सा पृष्टो वदति-किमहं वैद्यो! येन रोगप्रतीकारं जाने इति, एवं Jain Education a l For Private Personal Use Only RINo.jainelibrary.org
SR No.600107
Book TitlePravachan Saroddhar Purvarddh
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1922
Total Pages444
LanguageSanskrit
ClassificationManuscript
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy