________________
k1
प्रव० सा
रोद्धारे तत्त्वज्ञानवि०
२
सतौ
॥१४६॥
तया विपर्ययेण वा प्रयुज्यन्ते सा न सम्यस्क्रियेति, अयमपि च त्वत्पुनः सम्यग्होमादिक्रियाकरणाद् ज्ञायते यथा श्रोत्रियस्य पुत्र || इति, यदिवा वेदादिशात्रपारगस्य कस्यचिदुपाध्यायस्य पार्श्वे सम्यक् पठित इति, तत एवमुक्ते स ब्राह्मणो वदति-साधो ! त्वमवश्यं ब्राह्मणो येनेत्थं होमादीनामवितथत्वं जानासि, साधुश्च मौनेनावतिष्ठते, एतच सूचया खजातिप्रकटनं, असूचया तु जात्याजीवन पृष्टोऽपृष्टो वा आहाराद्यर्थ स्वजाति प्रकटयति यथाऽहं ब्राह्मण इति, अत्र चानेके दोषाः, तथाहि-यदि स ब्राह्मणो भद्रकस्तहि स्वजाति
१६ उत्पा
|दनादोषाः पक्षपातात्प्रभूतमाहारादिकं तन्निमित्तं पक्त्वा ददाति तत आधाकर्मदोषः, अथ प्रान्तस्तर्हि भ्रष्टोऽयं पापात्मा ब्राह्मण्यं परित्यक्तवानिति
जागा.५६७ विचिन्त्य स्वगृहान्निष्काशनादि करोति, एवं क्षत्रियादिजातिष्वपि, एवं कुलादिष्वपि भवनीयमिति ४॥ 'वणीमगे'त्ति 'वन
र ५६८ याचने' वनुते प्रायो दायकाभिमतेषु श्रमणादिष्वात्मानं भक्तं दर्शयित्वा पिण्डं याचते इति वनीपकः, कश्चिद्यतिर्निग्रन्थशाक्यतापसपरिव्राजकाजीवकद्विजप्राघूर्णकश्वानकाकशुकादिभक्तानां गृहिणां गृहे मिक्षा भ्रमन् प्रविष्टः, ततस्तेषां पुरतोऽशनादिलाभार्थ निम्रन्थादिगुणवर्णनेनात्मानं तद्भक्तं दर्शयति, तथाहि-स कदाचित्प्रविष्टो निर्ग्रन्थभक्तश्रावकगृहे निर्ग्रन्थानाश्रित्य वदति, यथा भोः श्रावककुलतिलक! तवैते गुरवः सातिशयज्ञानादिविभूषिता बहुश्रुताः शुद्धक्रियानुष्ठानपालनपरा विशदसामाचारीसमाचरणचमत्कृत चतुरधार्मिकजनमनसः शिवनगरमार्गसार्थवाहा इत्यादि, तथा शाक्योपासकगेहे प्रविष्टः शाक्यान भुजानानवलोक्य तदुपासकानां पुरतस्तत्प्रशंसां कुरुते, यथा अहो महानुभावाः शाक्यशिष्याश्चित्रलिखिता इव निश्चलाः प्रशान्तचित्तवृत्तयो भुखते, महात्मनामित्थमेव भोक्तुं युक्तं, दयालवो दानशीलाश्चैते इत्यादि, एवं तापसपरिव्राजकाजीवकद्विजानप्याश्रित्य तद्गुणतहानप्रशंसाकरणेन वनीपकत्वं विज्ञेयं, तथाऽतिथिभक्तानां पुरत एवं वदति-इह प्रायेण लोकः परिचितेषु यद्वाऽऽश्रितेषु उपकारिषु वा ददाति, यः पुनरध्वखिन्नमतिथि पूजयति तस्यैव दानं
Jain Educati
o
nal
KI
For Private Personal Use Only
wjainelibrary.org