________________
प्रव० सा
रोद्धारे
तत्त्वज्ञानवि०
॥ १६५ ॥
Jain Education
कालियं वा रोगायकं पाउणेज्जा, केवलिपन्नत्ताओ धम्माओ भंसिज्जा" [ एकरात्रिकीं च मिक्षुप्रतिमां सम्यगनुपालयत इमानि त्रीणि स्थानानि हिताय भवन्ति, तद्यथा - अवधिज्ञानं वा समुत्पद्येत मनःपर्यवज्ञानं वा समुत्पद्येत असमुत्पन्नपूर्व वा केवलज्ञानं समुत्पद्येत ॥ उन्मादं वा लभेत दीर्घकालिकं वा रोगातङ्कं प्राप्नुयात् केवलिप्रज्ञप्तात् धर्मात् भ्रश्येत ] इतिशब्दः समाप्तौ इयं च प्रतिमा रात्रे - रनन्तरमष्टमकरणाञ्चतूरात्रिन्दिवमाना स्यात् यदाह - ' एगराइया चउहिं, पच्छा अट्टमं करेइ'ति । अत्र च 'साहरु दोवि पाए वाघा रियपाणि ठायए ठाणं । वाघारियलंचियभुओ अंते य इमीय लद्धित्ति ।। १ ।।” इयं गाथा केषुचित्सूत्रपुस्तकेषु न दृश्यत इति ॥ ५८८ ।। अथेन्द्रियनिरोधमाह -
फासण १ रसणं २ घाणं ३ चक्खू ४ सोयंति ५ इंदियासिं । फास १ रस २ गंध ३ वण्णा ४ सद्दा ५ विसया विणिदिट्ठा ॥ ५८९ ॥
स्पर्शनं रसनं घ्राणं चक्षुः श्रोत्रं चेति इन्द्रियाणि पञ्च, स्पर्शो रसो गन्धो वर्णः शब्दश्चेति तेषामिन्द्रियाणां यथाक्रमं विषया विनिर्दिष्टाः, अत्र च गाथायां यद्यपीन्द्रियनिरोधवचनं नास्ति तथाऽपीन्द्रियनिरोधस्य प्रस्तुतत्वादेतेषु विषयेषु इन्द्रियाणामासक्तिर्वर्जनीयेत्यर्थो ज्ञेयः । अनियन्त्रितानि हीन्द्रियाणि पदे पदे केशसागर एव पातयन्ति, यदभ्यधायि – “सक्तः शब्दे हरिणः स्पर्शे नागो रसे च वारिचरः । कृपणपतङ्गो रूपे भ्रमरो गन्धेन च विनष्टः ॥ १ ॥ पञ्चसु सक्ताः पञ्च विनष्टा यत्रागृहीतपरमार्थाः । एकः पञ्चसु सक्तः प्रयाति भस्मान्ततां मूढः ॥ २ ॥ तुरगैरिव तरलतरैर्दुर्दान्तैरिन्द्रियैः समाकृष्य । उन्मार्गे नीयन्ते तमोघने दुःखदे जीवाः ॥ ३ ॥ इन्द्रियाणां जये तस्माद्यत्नः कार्यः सुबुद्धिभिः । तज्जयो येन भविनां परत्रेह च शर्मणे ॥ ४ ॥ ५८९ ॥ अथ प्रतिलेखनामाह
For Private & Personal Use Only
६७ करण
सतौ
इन्द्रिय
निरोधः
५ गा. ५८९
॥ १६५ ॥
jainelibrary.org