SearchBrowseAboutContactDonate
Page Preview
Page 325
Loading...
Download File
Download File
Page Text
________________ पडिलेहणाण गोसावराण्हउग्घाडपोरिसीसु तिगं । तत्थ पढमा अणुग्गय सूरे पडिक्कमणकरणाओ॥५९० ॥ मुहपोत्ति १ चोलपट्टो २ कप्पतिगं ३-४-५ दो निसिज ६-७ रयहरणं ८ । संथारु ९त्तरपट्टो १० दस पेहाऽणुग्गए सूरे ॥५९१॥ उवगरणचउद्दसगं पडिलेहिजइ दिणस्स पहरतिगे। उग्घाडपोरिसीए उ पत्तनिजोगपडिलेहा ॥५९२॥ पडिलेहिऊण उवहिं गोसंमि पमजणा उ वसहीए। अवरण्हे पुण पढमं पमजणा तयणु पडिलेहा ॥५९३ ॥ दोन्नि य पमज्जणाओ उउंमि वासासु तइय मज्झण्हे । वसहिं बहुसो पमजण अइसंघट्टऽन्नहिं गच्छे ॥ ५९४॥ प्रतिदिवसं साधुजनस्य प्रतिलेखनानां त्रिकं-तिस्रः प्रतिलेखनाः कर्तव्या भवन्ति, तद्यथा-एका 'गोस'त्ति प्रभाते द्वितीया 'अवरण्हे'त्ति अपराहे तृतीयप्रहरान्ते, तृतीया 'उग्घाडपोरिसि'त्ति उद्घाटपौरुष्यां समयभाषया पादोनप्रहरे, तत्र तासु तिसृषु प्रतिलेखनासु मध्ये प्रथमा तावत् प्रतिपाद्यते-यथा प्रभाते प्रतिक्रमणकरणानन्तरं अनुद्गते सूरे-सूर्योद्मादागमीषां दशानां स्थानानां प्रतिलेखना भवति ॥५९०॥ कानि पुनर्दश स्थानानीत्याह-मुखपोतिका १ चोलपट्टः २ कल्पत्रिकं-एक ऊर्णामयो द्वौ सूत्रमयौ ३-४-५ द्वे निषद्ये रजोहरणस्य, |एका सूत्रमयी अभ्यन्तरनिषद्या ६ द्वितीया वाह्या पादप्रोञ्छनरूपा ७ रजोहरणं ८ संस्तारकः ९ उतरपट्टश्च १०, एतेषां दशानामपि ४ स्थानानां 'प्रेक्षायां प्रतिलेखनायां कृतायामुद्गच्छति सूरः, कोऽर्थः ?-एतेषु दशसु स्थानेषु प्रत्युपेक्षितेषु सत्सु यथा सूर्य उद्गच्छति तथा प्रतिलेखना कर्तव्येति, अन्ये त्वेकादशं दण्डकमाहुः, यदुक्तं निशीथचूरें-'अन्ने भणंति-एकारसमो दंडओत्ति, कल्पचूर्णावप्युक्तं|'दंडओ एक्कारसमोत्ति, शेषं च वसत्यादिकमुदिते एव सूर्ये प्रत्युपेक्ष्यते इति, इह च सूत्रे प्रत्युपेक्षणीयस्थानमानमेवोक्तं न तु प्रतिलेख Jan Ede For Private Personal Use Only R wjainelibrary.org
SR No.600107
Book TitlePravachan Saroddhar Purvarddh
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1922
Total Pages444
LanguageSanskrit
ClassificationManuscript
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy