________________
प्रव० सा
रोद्धारे तत्त्वज्ञानवि०
॥१०४॥
सारणं ७२ पुडपुडी ७३ पकं ७४ रओ ७५ मेहुणं ७६ । जूया ७७ जेमण ७८ जुज्झ ७९ विज ८० ३७ द्वारे वणिज ८१ सेजं ८२ जलं ८३ मजणं ८४ एमाईयमवजकज्जमुजुओ बजे जिणिंदालए॥४३६ ॥
मा आशात'खेलङ्केलि'मित्यादिादूलवृत्तचतुष्टयमिदं च यथाविदितं व्याख्यायते-तत्र जिनभवने इदमिदं च कुर्वन्नाशातनां करोतीति तात्प-18 नानां दर्यार्थः, आय-लाभं ज्ञानादीनां निःशेषकल्याणसम्पल्लतावितानाविकलबीजानां शातयंति-विनाशयंतीत्याशातनाः, तत्र खेलं-मुखश्लेष्माणं
शकं गा. जिनमन्दिरे त्यजति, तथा केलिं-क्रीडां करोति, तथा कलिं-वाकलहं विधत्ते, तथा कलां-धनुर्वेदादिकां खलूरिकायामिव तत्र शिक्षते, । ४३२ * तथा कुललयं-गण्डूषं विधत्ते, तथा ताम्बूलं तत्र चर्वयति, तथा ताम्बूलसम्बन्धिनमुद्गालमाविलं तत्र मुञ्चति, तथा गाली:-जकारमकारा- ३८ द्वारे
दिकास्तत्र ददाति, तथा कङ्गुलिका-लध्वी महतीं च नीति विधत्ते, तथा शरीरस्य धावनं-प्रक्षालनं कुरुते, तथा केशान् मस्तकादिभ्य- चतुरशीजास्तत्रोत्तारयति, तथा नखान् हस्तपादसम्बन्धिनः किरति, तथा लोहितं शरीरान्निर्गतं तत्र विसृजति, तथा भक्तोषं-सुखादिकां तत्र खा- तिः गा.
दति, तथा त्वचं व्रणादिसम्बन्धिनी पातयति, तथा पित्तं-धातुविशेषमौषधादिना तत्र पातयति, तथा वान्तं-वमनं करोति, तथा दश- ४३३-15 नान-दन्तान् क्षिपति तत्संस्कार वा कुरुते, तथा विश्रामणां-अङ्गे संबाधनं कारयति, तथा दामनं-बन्धनमजादितिरश्चां विधत्ते, तथा दन्ताक्षिनखगण्डनाशिकाशिरःश्रोत्रच्छवीनां सम्बन्धिनं मलं जिनगृहे त्यजति, तत्र छविः-शरीरं, शेषाश्च तवयवा इति प्रथमवृत्तं ॥१॥ तथा मत्रं-भूतादिनिग्रहलक्षणं राजादिकार्यपर्यालोचनरूपं वा कुरुते, तथा मीलनं-कापि स्वकीयविवाहादिकृत्यनिर्णयाय वृद्धपुरुषाणां तत्रोपवेशनं, तथा लेख्यक-व्यवहारादिसम्बन्धि तत्र कुरुते, तथा विभजनं-विभागं दायादादीनां तत्र विधत्ते, तथा भाण्डागारं निज
॥१०४॥ द्रव्यादेर्विधत्ते, तथा दुष्टासन-पादोपरिपादस्थापनादिकमनौचित्योपवेशनं कुरुते, तथा छाणी-गोमयपिण्डः, कपट-वस्त्रं, दालिः-मुद्गादिद्वि-|
Jain Education
For Private Personel Use Only
DILww.jainelibrary.org