________________
प्रव० सा
रोद्धारे
तत्त्वज्ञानवि०
॥१०९॥
मुरहिमायते
यो डकार
४५२
शरीराप्यायकसुखस्पर्शादिसम्पादकत्वेन सर्वदाविकाशिकुसुमादिसमृद्ध्या च मनोरमा अनुकूलाः सम्पद्यन्ते १३ तथा यत्र भगवास्तिष्ठति ४० अतितत्र पांशुप्रसरप्रशमनार्थ गन्धोदकवृष्टिर्घनघनसारादिमिश्रमनोहारिवारिवृष्टिः १४ तथा वृष्टिः कुसुमानां-मन्दारपारिजातकचम्पकादीनां पञ्च- शयाः गा. वर्णानां श्वेतरक्तपीतनीलकालानां १५ तथा शकुनाः-पक्षिणो ददति प्रदक्षिणां, यत्र भगवान् सञ्चरति तत्र चाषशिखण्डिप्रभृतयः पक्षिणः ४३५-५० प्रदक्षिणगतयो भवन्तीत्यर्थः १६ तथा पवनः-संवर्तकवातो योजनं यावत्क्षेत्रशुद्धिविधायकत्वेन सुरभिशीतलमन्दत्वेन च अनुकूल:-सुखदो ४१ अष्टाभवति, यदुक्तं समवायाले-सीयलेणं सुहफासेणं सुरहिणा मारुएणं जोयणपरिमंडलं सम्वओ समंता संपमजिजइ"त्ति, [शीतलेन दश दोषाः सुरभिना सुखस्पर्शेन मारुतेन योजनपरिमण्डलं सर्वतः समन्तात् संप्रमायते ] १७ तथा यत्र भगवान् ब्रजति तत्र दुमाः-पादपाः प्रणमन्ति- गा. ४५१नम्रा भवन्ति १८ तथा यत्र भगवान् सलीलं सञ्चरति तत्र वाद्यन्ते दुन्दुभयो-महत्यो ढक्काः सजलजलधरवद्गम्भीरभुवनव्यापिघोषाः १९ इति सर्वजिनेन्द्रातिशयानां चतुस्त्रिंशत् चतुर्णामेकादशानामेकोनविंशतेश्च मीलनेन भवन्तीति । इह च यत्समवायाङ्गेन सह किञ्चिदन्यथा| त्वमपि दृश्यते तन्मतान्तरमवगन्तव्यं, मतान्तरबीजानि तु सर्वज्ञविज्ञेयानीति ४३५-४५०॥४०॥ सम्प्रति 'दोसा अट्ठारस'त्ति |एकचत्वारिंशत्तमं द्वारमाह
अन्नाण १ कोह २ मय ३माण ४ लोह ५ माया रहे ७ य अरई८य। निद्दा ९ सोय १० अलियवयण ११ चोरिया १२ मच्छर १३ भया १४ य ॥ ४५१ ॥ पाणिवह १५ पेम १६ कीला
18॥१०९॥ पसंग १७ हासा १८ य जस्स इय दोसा । अट्ठारस्सवि पणट्ठा नमामि देवाहिदेवं तं ॥ ४५२॥ 'अन्नाणे'त्यादिगाथाद्वयं, 'अज्ञान' संशयानध्यवसायविपर्ययात्मकं मौढ्यं, 'क्रोधः' कोपः, 'मदः' कुलबलैश्वर्यरूपविद्यादिमि-|
Jain Education
For Private & Personel Use Only
A
hjainelibrary.org