________________
रा रहङ्कारकरणं परप्रधर्षणानिबन्धनं वा, 'मानो' दुरभिनिवेशामोचनं युक्तोक्ताप्रहणं वा, 'लोभो' गृद्धिः, 'माया' दंभः, 'रतिः' अभीIPाष्टपदार्थानामुपरि मनःप्रीतिः, 'अरतिः' अनिष्टसम्प्रयोगसंभवं मनोदुःखं, 'निद्रा' स्वापः, 'शोका' चित्तवैधुर्य, 'अलीकवचन' वितथ
भाषणं, 'चोरिका' परद्रव्यापहारः, 'मत्सरः' परसम्पदसहिष्णुता, 'भयं' प्रतिभयः, 'प्राणिवधः' प्राण्युपमर्दः, 'प्रेम' स्नेहविशेषः,
क्रीडाप्रसङ्गः' क्रीडायामासक्तिः, 'हासो हास्यं, इति यस्य दोषा अष्टादशापि प्रणष्टा नमामि देवाधिदेवं तमिति ४५१-४५२॥४१॥ | इदानीं 'अरिहचउकं ति द्विचत्वारिंशत्तमं द्वारमाह
जिणनामा नामजिणा केवलिणो सिवगया य भावजिणा । ठवणजिणा पडिमाउ दव्वजिणा
भाविजिणजीवा ॥ ४५३॥ जिनाश्चतुर्धा-नामजिनाः स्थापनाजिना द्रव्यजिना भावजिनाश्चेति, तत्र जिनानां-तीर्थकृतां नामानि ऋषभाजितसम्भवादीनि नामजिनाः, तथा अष्टमहाप्रातिहार्यादिसमृद्धिं साक्षादनुभवन्तः 'केवलिनः समुत्पन्नकेवलज्ञानाः 'शिवगताच' परमपदप्राप्ता भावतः-सद्भावतो जिना भावजिनाः, गाथानुलोम्याञ्च अनानुपूर्व्या भावजिना व्याख्याताः, 'स्थापनाजिनाः' प्रतिमाः काञ्चनमुक्ताशैलमरकतादिभिर्निर्मिताः, द्रव्यजि. नाये जिनत्वेन भाविनो-भविष्यन्ति जीवाः श्रेणिकादय इति ४५३॥४२॥ इदानीं 'निक्खवणतवो'त्ति त्रिचत्वारिंशत्तमं द्वारं विवृणोति
सुमइत्थ निचभत्तेण निग्गओ वासुपुज्जजिणो] चउत्थेण । पासो मल्लीवि य अट्ठमण सेसा उ
छट्टेणं ॥ ४५४ ॥ सुमतिरत्र-अस्यामवसर्पिण्यां चतुर्विशतौ तीर्थकृत्सु मध्ये 'नित्यभक्तन' अनवरतभक्तेन निर्गतो-गृहवासात् प्रव्रजित इत्यर्थः, वासु
Jain Education Difional
For Private & Personel Use Only
Glow.jainelibrary.org का