SearchBrowseAboutContactDonate
Page Preview
Page 214
Loading...
Download File
Download File
Page Text
________________ प्रव० सा. रोद्धारे तत्त्वज्ञानवि० A -१ ४२ अर्ह चतुष्क ४३ निष्कमणतपः ४४ ज्ञान तपः ४५ निर्वाणतपः ॥११०॥ पूज्यो द्वादशस्तीर्थकचतुर्थेन-एकेनोपवासेन प्रबजितः, पार्श्व:-त्रयोविंशतितमतीर्थकृत् मल्लिरपि च-एकोनविंशतितमतीर्थकदष्टमेन-त्रिभिरुपवासैः प्रबजितः, शेषास्तु-ऋषभस्वामिप्रभृतयो विंशतिर्जिनाः षष्ठेन-द्वाभ्यामुपवासाभ्यां निष्कान्ता इति ४५४ ॥४३॥ इदानीं 'नाणतवोत्ति चतुश्चत्वारिंशत्तमं द्वारमाह अट्ठमभत्तवसाणे पासोसहमल्लिरिहनेमीणं । वसुपुज्जस्स चउत्थेण छट्ठभत्तेण सेसाणं ॥ ४५५ ॥ | अष्टमभक्तान्ते-उपवासत्रयपर्यन्ते श्रीपार्श्वजिनवृषभस्वामिमल्लिनाथारिष्ठनेमीनां केवलज्ञानमुत्पेदे, वासुपूज्यस्य चतुर्थेन-एकेनोपवासे- नेत्यर्थः, शेषाणां तु अजितस्वामिप्रभृतीनां एकोनविंशतेस्तीर्थकृतां षष्ठभक्तेन-द्वाभ्यामुपवासाभ्यामिति ४५५ ॥४४॥ सम्प्रति 'निव्वाणतवोत्ति पञ्चचत्वारिंशं द्वारं विवृणोति निव्वाणं संपत्तो चउदसभत्तेण पढमजिणचन्दो। सेसा उ मासएणं वीरजिणिंदो य छटेणं ॥ ४५६॥ | X निर्वाणं-परमानन्दं सम्प्राप्तश्चतुर्दशभक्तेन-उपवासपट्रेन प्रथमजिनचन्द्रः-श्रीनाभेयजिनेन्द्रः, शेषाः पुनरजिताद्या पार्श्वनाथपर्यन्ता द्वाविंशतिर्जिना मासेन-त्रिंशतोपवासः, वीरजिनेन्द्रश्च षष्ठेन-उपवासद्वयेनेति ४५६ ॥४५॥ इदानीं 'भाविजिणेसरजीवत्ति षट्चत्वारिंशं द्वार विवरीषुः प्रथमं तत्प्रस्तावनागाथामाह वीरवरस्स भगवओवोलिय चुलसीइवरिससहसेहि। पउमाईचउवीसंजह हुंति जिणा तहा थुणिमो ॥४५७॥पढमंच पउमनाहं सेणियजीवं जिणेसरंनमिमो। बीयं च सूरदेवं वंदे जीवं सुपासस्स ॥४५८॥ तइयं सुपासनामं उदायिजीवं पणट्ठभववासं । वंदे सयंपभजिणं पुहिल्लजीवं चउत्थमहं ॥४५९॥ ब ४५६ ॥११ ॥ Jain Educati For Private Personal Use Only w.jainelibrary.org
SR No.600107
Book TitlePravachan Saroddhar Purvarddh
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1922
Total Pages444
LanguageSanskrit
ClassificationManuscript
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy