________________
Jain Educat
सव्वाणुभूइनामं दढाउजीवं च पंचमं वंदे । छटुं देवसुयजिणं वंदे जीवं च कित्तिस्स ॥ ४६० ॥ सत्तमयं उदयजिणं वंदे जीवं च संखनामस्स । पेढालं अट्ठमयं आणंद जियं नम॑सामि ॥ ४६१ ॥ पोट्टिलजिणं च नवमं सुरकयसेवं सुनंदजीवस्स । सयकित्तिजिणं दसमं वंदे सयगस्स जीवंति ॥ ४६२ ॥ एगारसमं मुणिसुव्वयं च वंदामि देवईजीयं । बारसमं अममजिणं सचद्दजीवं जयपईवं ॥ ४६३ ॥ निकसायं तेरसमं वंदे जीवं च वासुदेवस्स । बलदेवजियं वंदे चउदसमं निप्पुलायजिणं ॥ ४३४ ॥ सुलसाजीवं वंदे पन्नरसमं निम्ममत्तजिणनामं । रोहिणिजीवं नमिमो सो
ational
समं चित्तत्तति ॥ ४६५ | सत्तरसमं च वंदे रेवड्जीवं समाहिनामाणं । संवरमट्ठारसमं सयालिजीवं पणिवयामि ॥ ४६६ ॥ दीवायणस्स जीवं जसोहरं वंदिमो इगुणवीसं । कण्हजियं गयतहं वीसइमं विजयमभिवंदे ॥ ४६७ ॥ वंदे इगवीसहमं नारयजीवं च मल्लनामाणं । देवजिणं बावीसं अंबडजीवस्स वंदेऽहं ॥ ४६८ ॥ अमरजियं तेवीसं अणंतविरियाभिहं जिणं वंदे । तह साइबुद्धजीवं चडवीसं भद्दजिणनामं ॥ ४६९ ॥ उस्सप्पिणिइ चडवीस जिणवरा कित्तिया सनामेहिं । सिरिचंद सूरिनामेहिं सुहयरा हुंतु सयकालं ॥ ४७० ॥
'वीरे’त्यादिगाथाचतुर्दशकं, अत्र षष्ठी पञ्चम्यर्थे तृतीया च सप्तम्यर्थे ततो 'वीरवरात्' श्रीमहावीरस्वामिनो 'भगवतः' समत्रैश्वर्यादिगुणयुक्तात् 'व्युत्क्रान्तेषु' गतेषु चतुरशीतिवर्षसहस्रेषु 'पद्मादयः' पद्मनाभप्रभृतयश्चतुर्विंशतिर्जिना यथा भविष्यन्ति तथा
For Private & Personal Use Only
www.jainelibrary.org