SearchBrowseAboutContactDonate
Page Preview
Page 68
Loading...
Download File
Download File
Page Text
________________ प्रव० सा रोद्धारे तत्त्वज्ञा नवि० ॥ ३१ ॥ Jain Education विवादमपनेतुं च गच्छद्भयां नृपसन्निधौ । ताभ्यां सम्मुखमागच्छन्, मुनिर्मार्गे व्यलोक्यत || २ || साधुदर्शनतः सिद्धिर्ध्रुवेत्येकोऽवद| तयोः । भक्त्या प्रदक्षिणीकृत्य, प्रणिपत्य च तं ययौ ॥ ३ ॥ उद्घाटकं द्वितीयोऽपि तदीयं विदधत्ततः । तं तथैव नमस्कृत्य, तदेवोदीर्य चाव्रजत् || ४ || विवादे कथिते ताभ्यां मध्याद्यः प्रणतो ययौ । महीभुजा जयो दत्तोऽपरस्य तु पराजयः ॥ ५ ॥ अत्र च प्रथमस्य भावतः पूजाकर्म, द्वितीयस्य च द्रव्यत इति । इदानीं विनयकर्मणि पालकोदाहरणं, तथाहि — द्वारवत्यामभूत्पुर्या, वासुदेवो महीपतिः । तस्य पालकशाम्बाद्या, बभूवुर्व| हवः सुताः ॥ १ ॥ अन्येद्युरागते तत्र, श्रीमन्नेमिजिनेश्वरे । वासुदेवो जगादेत्थं कुमारान्निखिलानपि ॥ २ ॥ यः कल्ये वन्त पूर्व, स्वामिनः पादपङ्कजम् । यद्याचते स तत्तस्मै ददाम्यखिलमप्यहम् ॥ ३ ॥ ततश्च – स्वमन्दिरस्थितेनैव, शाम्बेन शयनीयतः । प्रातरुत्थाय सद्भक्त्या, नेमिप्रभुरवन्द्यत || ४ || दुष्टबुद्धिरभव्यश्च, राज्यलोभेन सत्वरम् । पालकोऽप्यश्वरत्नेन, गत्वा प्रभूनवन्दत ॥ ५ ॥ | कृष्णोऽपि तत्र गत्वाऽथ, प्रभुं नत्वा च पृष्टवान् । शाम्बपालकयोः केन, यूयमद्य नताः पुरा ? ॥ ६ ॥ ततः प्रभुरपि प्राह, कृष्ण ! शाम्बेन भावतः । वयं नमस्कृता: पूर्व, द्रव्यतः पालकेन तु ॥ ॥ केशवोऽपि प्रसादेन, वाजिरत्नं वितीर्णवान् । स्फुरद्रुणकदम्बाय, शाम्बाय विशदात्मने ॥ ८ ॥ अत्र च पालकस्य द्रव्यतो विनयकर्म शाम्बस्य तु भावत इति । अथ 'आसायण तेत्तीस 'त्ति द्वारं, तत्राह onal पुरओ पक्खासन्ने गंताचिट्ठणनिसीयणायणे । आलोयैणऽपडिसुणणे पुग्वालवणे य आलए ॥ १२९ ॥ तह उवैदंस नियंतर्णं खद्धाँ अर्पणे तहा अपडिसुर्णणे । खद्वैत्तिय तत्थगएँ किं तुम तज्जायें नोमणे ॥ १३० ॥ नो सरसि कहं छित्तों परिसं भित्ता अणुट्टियह कहे । संथारपायचण For Private & Personal Use Only २ वन्दन. कद्वारे ३३ आशाना ॥ ३१ ॥ wininelibrary.org
SR No.600107
Book TitlePravachan Saroddhar Purvarddh
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1922
Total Pages444
LanguageSanskrit
ClassificationManuscript
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy