________________
प्रव० सा
रोद्धारे
तत्त्वज्ञा
नवि०
॥ ९१ ॥
Jain Education
श्रीअजितजिनस्य विंशत्यधिकसप्तत्रिंशच्छतानि, श्रीसम्भवजिनस्य एकविंशतिः शतानि पञ्चाशदधिकानि ॥ ३६० ॥ श्रीअभिनन्दनस्य पञ्चदश शतानि, श्रीसुमतेश्चतुर्विंशतिः शतानि, श्रीपद्मप्रभस्य त्रयोविंशतिः शतानि श्रीसुपार्श्वस्य विंशतिः शतानि त्रिंशदधिकानि, श्रीचन्द्रप्रभस्य द्वौ सहस्रौ, श्रीसुविधेः पञ्चदश शतानि, श्रीशीतलस्य शतानि चतुर्दश, श्रीश्रेयांसस्य त्रयोदश शतानि ॥ ३६१ || श्रीवासुपूज्यस्य द्वादश शतानि, | श्रीविमलजिनस्य एकादश शतानि, श्रीअनन्तजिनस्य दश शतानि, श्रीधर्मस्य नव शतानि, श्रीशान्तेरष्टौ शतानि, श्रीकुन्थोः पट् शतानि सप्तत्यधिकानि श्रीअरजिनस्य दशाधिकानि षडेव शतानि, श्रीमल्लिजिनस्य षट् शतानि अष्टषष्ट्यधिकानि ॥ ३६२ ॥ श्रीमुनिसुव्रतस्य शतानि पञ्च, श्रीनमेश्चत्वारि शतानि पञ्चाशदधिकानि, श्रीनेमेश्चत्वारि शतानि, श्रीपार्श्वजिनस्य त्रीणि शतानि पञ्चाशदधिकानि, श्रीवीरजिनस्य च त्रीणि शतानि, इदं पूर्वोक्तमृषभादिजिनेन्द्राणां क्रमेण चतुर्दशपूर्विपरिमाणम् ॥ ३६३ ॥ २३ ॥ इदानीं 'सङ्घ' त्ति चतुर्विंशतितमं द्वारमाहपढमस्स तिन्नि लक्खा पंच सहस्सा दुलक्ख जा संती । लक्खोवरि अडनउई २ तेणउई ३ अइसीई य ४ ॥ ३६४ ॥ एगसीई ५ छावत्तरि ६ सत्तावण्णा ७ य तह य पन्नासा ८ । गुणतीस ९ नवासी १० अ गुणासी ११ पनरस १२ अद्वेव १३ ॥ ३६५ ॥ छच्चिय सहस्स १४ चउरो सहस्स १५ नउई सहस्स संतिस्स १६ । तत्तो एगो लक्खो उवरिं गुणसीय १७ चुलसी १८ य ॥ ३६६ ॥ तेयासी १९ बावन्तरि २० सत्तरि २१ इगुहत्तरी २२ य चउसट्ठी २३ । एगुणसट्ठि सहस्सा २४ सावगमाणं जिणवराणं ॥ ३३७ ॥
'पढमे 'त्यादिगाथाचतुष्टयं, तत्र प्रथमजिनस्य श्रावकाणां तिस्रो लक्षाः पञ्चसहस्राधिकाः, श्री अजितादिजिनानां यावत् शान्तिजिन
For Private & Personal Use Only
२३ चतुदेशपूर्वि ०
गा. ३६०
३६३
२४ श्रा
द्ध० गा. ३६४-६७
॥ ९१ ॥
www.jainelibrary.org