________________
-
-
6
.
-
9-%er-
॥२६५॥ दवदाण जंतवाहण निल्लंछण असहपोससहियाणि । सजलासयसोसाणि अकम्मा
हवंति पन्नरस ॥ २६६ ॥ 'भाडी'त्यादि गाथाद्वयम् , तत्र भाटककर्म यत् स्वकीयगव्यादिना परकीयभाण्डं भाटकेन वहति अन्येषां वा बलीवर्दशकटादीन् || भाटकेनैवार्पयति, यदाहुः-"नियएणुवगरणेणं परकीयं भाडएण जो वहइ । तं भाडकम्ममहवा बसहाइसमप्पणेऽन्नेसिं ॥ १॥” इति ★ा निजकेनोपकरणेन परकीय भाटकेन यो वहति । तत् भाटककर्म अथवा वृषभादिसमर्पणेऽन्येषां ॥ १॥] १॥ 'फोडित्ति स्फोट
नकर्म-वापीकूपतडागादिखननं यद्वा हलकुद्दालादिना भूमिदारणं पाषाणादिघट्टनं वा, यवादिधान्याना सक्त्वादिकरणेन विक्रयो वा, यदुक्तं-"जवचणयागोहुममुग्गमासकरडिप्पभिइधन्नाणं । सत्तुयदालिकणिक्कातंडुलकरणाई फोडणयं ॥ १॥ अहवा फोडीकम्मं सीरेणं भूमिफोडणं जं तु । उण्डत्तणयं च तहा तहा य सिलकुट्टयत्तं चे ॥ २ ॥ति” [यवचणकगोधूममुद्गमाषकरदिप्रभृतिधान्याना सक्तुकदा|लिकणिकातन्दुलकरणानि स्फोटनकर्म ॥ १ ॥ अथवा स्फोटनकर्म हलेन भूमिस्फोटनं यत्तु । सूडनं च तथा तथा च शैलकुट्टकत्वं च दा॥२॥] २ ॥ 'साडी'ति शकटकर्म, शकटानां तदङ्गानां च चक्रोादीनां स्वयं परेण वा वृत्तिनिमित्तं निष्पादनं विक्रयो वाहनं वा,
यदाहुः-"शकटानां तदङ्गानां, घटनं खेटनं तथा । विक्रयश्चेति शकटजीविका परिकीर्तिता ॥ १॥" ३ ॥ 'वण'त्ति वनकर्म यत्
छिन्नानामच्छिन्नानां च तरुखण्डानां पत्राणां पुष्पाणां फलानां च विक्रयणं वृत्तिकृते तद्वनकर्म, यञ्चात्र स्फोटकर्मत्वेनोक्तं मुगादिकणानां द घरट्टादिना द्वैधीकरणं दाल्यादिरूपं गोधूमादीनां च घरदृशिलापुत्रकादिना चूर्णीकरणं पिष्टकादिरूपं तदपि वनकर्मेति केचिन्मन्यन्ते, यदाहुः
"छिन्नाच्छिन्नवनपत्रप्रसूनफलविक्रयात् । कणानां दलनोत्पेषात् , वृत्तिश्च वनजीविका ॥ १॥" ४ ॥ 'अंगार'त्ति अङ्गारकर्म-यदङ्गारक
3-
-3-
Jain Educat
i
onal
For Private Personel Use Only
SC
Kiww.jainelibrary.org