SearchBrowseAboutContactDonate
Page Preview
Page 118
Loading...
Download File
Download File
Page Text
________________ प्रव० सा रोद्धारे तत्त्वज्ञानवि० ॥ ६२ ॥ Jain Education रणपूर्वकं तद्विक्रयः, एतच्चोपलक्षणं अन्यदपि यदग्निसमारम्भपूर्वक मिष्ठकाभांडादिपाक भ्राष्ट्रादिकरणेन जीवनं तद्व्यङ्गारकर्म, यदाहु:--- “अङ्गारविक्कयं इदृयाणं कुंभारलोहगाराणं । सुन्नारभाडभुंजाइयाण कम्मं तभिंगालं ।। १ ।।” [ अङ्गारविक्रय इष्टकानां कुम्भकारलोहकाराणां । सुवर्णकार भ्राष्ट्रभुञ्जकादीनां कर्म तदङ्गारकर्म ॥ १ ॥ ] ५ ॥ अतीचारता चैतेषां कृततत्प्रत्याख्यानस्य अनाभोगादिना अत्रैव प्रवृत्तेः एवमन्यत्रापीति, एतत्स्वरूपाणि कर्माणि पञ्च, तथा वाणिज्यानि - क्रयविक्रयस्वरूपाणि, चः समुच्चये, विषलाक्षादन्तरसकेशविषयाणि, तत्र विषवाणिज्यं विषं- शृङ्गिकादि तच्चोपलक्षणमन्येषां जीवघातहेतूनामुपविषाणामस्त्रादीनां च तेषां विक्रयः, यदाहु:-- “ विसवाणिज्जं भन्नइ विसलोहप्पाणणणविक्किणणं । धणुहसरखग्गछुरिआपरसुयकुद्दालियाईणं ॥ १ ॥ [ विषवाणिज्यं भण्यते विषलोहप्राणघातकविक्रयणं धनुः शरखड्ग क्षुरिकापर्श कुद्दालिकादीनां ॥ १ ॥ ] ६ ॥ तथा लाक्षावाणिज्यं बहुजीवजालकस्थानलाक्षादि विक्रयः, यदवाचि - " लक्खाधायइगुलियामणसिलआिलव जलेवाणं । विक्किणणं लक्खवणिज्जं तुयरीसकूडमाईणं ॥ १ ॥ [ लाक्षाघातकीगुलिकामनःशिलहरित लवज्रलेपानां । विक्रयणं लाक्षावाणिज्यं तूरीकूटादीनां ॥ १ ॥ ] ७ ॥ तथा दन्तवाणिज्यं यत्र प्रथमत एव पुलिन्द्रादीनां हस्तिदन्तशङ्खपूतिशचर्मकेशादीनामानयननिमित्तं मूल्यं ददाति आकरे वा गत्वा स्वयं क्रीणाति ततस्ते वनादौ गत्वा हस्त्यादीन् तदर्थ नन्ति तद्विक्रयपूर्व यदाजीवनं तद्दन्तवाणिज्यं, यदवोचन् - "नहदंत चमर खल्ला मेरिकबड्डा य सिप्पिसंखा य । कत्थूरियपूइसमाइयं च इह दंतवाणिज्जं ॥ १ ॥ " [ नखदन्तचामरखल्ला भेरीकपर्दकाः शुक्तिशङ्खाश्च । कस्तूरिकापूर्तिशादिकं चेह दन्तवाणिज्यं ॥ १ ॥ ] अनाकरे तु दन्तादेर्ग्रहणे विक्रयणे च न दोषः ८ ।। तथा रसवाणिज्यं मद्यादिविक्रयः, यदभ्यधायि - "महुमज्जमंसमक्खण चउन्ह विगईण जमिह विक्किणणं । रसवाणिज्जं तह दुद्धतिलघयदहिअपभिईणं || १ ||” [ मधुमद्यमांसम्रक्षणानां चतसृणां विकृतीनां यदिह विक्रयणं । रसवा For Private & Personal Use Only ע, ६ गृह्यति चाराः १५ कर्मा दानानि गा. २६५२६६ ॥ ६२ ॥ w.jainelibrary.org
SR No.600107
Book TitlePravachan Saroddhar Purvarddh
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1922
Total Pages444
LanguageSanskrit
ClassificationManuscript
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy