SearchBrowseAboutContactDonate
Page Preview
Page 157
Loading...
Download File
Download File
Page Text
________________ पूर्वोक्तानां तीर्थकृतां सर्वसङ्ख्यामाह-निस्तीर्णभवसमुद्रान विंशत्यधिकशतसङ्ख्यजिनान् सुखसमृद्धान् श्रीचन्द्रमुनिपतिनतान् शाश्वतसुखदायकान्नमत भव्यलोका यूयमिति, अत्र च चतुर्विंशतिः पञ्चभिर्गुणिता विंशत्युत्तरं शतं भवतीति २९६-३०३ ॥ इदानीं 'उसभाइजिणिंदाणं आइमगणहर'त्यष्टमं द्वारं विवरीतुमाह सिरिउसभसेण १ पहु सीहसेण २ चारु ३ वजनाहक्खा ४. चमरो ५ पज्जोय ६ वियम्भ ७ दि. पणपहवो ८ वराहो ९य ॥३०४॥ पहुनंद १० कोत्थुहावि ११ य सुभोम १२ मंदर १३ जसा १४ अरिठ्ठो १५ य । चक्काउह १६ संवा १७ कुंभ १८ भिसय १९ मल्ली २० य सुंभो २१ य ॥३०५॥ वरदत्त २२ अजदिन्ना २३ तहिंदभूई २४ गणहरा पढमा । सिस्सा रिसहाईणं हरंतु पावाई पणयाणं ॥ ३०६॥ 'सिरी'त्यादि गाथात्रयं, श्रीऋषभसेनप्रभुसिंहसेनचारुवज्रनाभाख्याः चमरः प्रद्योतविदर्भदत्तप्रभवः वराहश्च प्रभुनन्दकौस्तुभावपि सुभौममन्दरयशसः अरिष्ठश्च चक्रायुधशम्बौ कुम्भः भिषजो मल्लिश्च सुम्भश्च वरदत्त आर्यदत्तः तथा इन्द्रभूतिश्च, एते प्रथमगणधराः शिष्या वृषभादीनां जिनानां हरन्तु दुरितानि प्रणतानाम् ३०४-३०६ ॥ इदानीं 'पवित्तिणि'त्ति नवमं द्वारमाह बंभी १ फग्गु २ सामा ३ अजिया ४ तह कासवी ५ रई ६ सोमा ७। सुमणा ८ वारुणि ९सुजसा १० धारिणी ११ धरिणी १२ धरा १३ पउमा १४ ॥ ३०७ ॥ अजा सिवा १५ सुहा १६ दामणी १७ य रक्खी १८ य बंधुमइनामा १९ । पुप्फवई २० अनिला २१ जक्खदिन्न २२ तह *ESCAECRECCCCORNESCAR Jain Education For Private & Personal use only A AL w .jainelibrary.org
SR No.600107
Book TitlePravachan Saroddhar Purvarddh
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1922
Total Pages444
LanguageSanskrit
ClassificationManuscript
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy