________________
प्रव० सा
रोद्धारे
तत्त्वज्ञानवि०
॥ ८१ ॥
Jain Educatio
च ॥ २९८ ॥ इय संपइजिणनाहा एरवए कित्तिया सणामेहिं । अहुणा भाविजिगिंदे नियणामेहिं पकिमि ॥ २९९ ॥ सिद्धत्थं १ पुन्नघोसं २ जमघोसं ३ सायरं ४ सुमंगलयं ५ । सव्वहसिद्ध ६ निव्वाणसामिं ७ वंदामि धम्मधयं ८ ॥ ३०० ॥ तह सिद्धसेण ९ महसेण नाह १० रविमित्त ११ सव्वसेणजिणे १२ । सिरिचंदं १३ दढके १४ महिंदर्य १५ दीहपासं १६ च ॥ ३०१ ॥ सुव्वय १७ सुपासनाहं १८ सुकोसलं १९ जिणवरं अनंतत्थं २० । विमलं २१ उत्तर २२ महरिद्धि २३ देवयानंदयं २४ वंदे ॥ ३०२ ॥ निच्छीण्णभवसमुद्दे वीसाहियसयजिणे सुसमिद्धे । सिरिचंदमुणिवइनए सासय सुहदायए नमह ॥ ३०३ ॥
'बाले 'त्यादि गाथाचतुष्क, बालचन्द्रं श्रीसिचयं अभिषेणं च नन्दिषेणं च श्रीदत्तं च व्रतधरं सोमचन्द्रं जिनदीर्घसेनं चेति प्रथमगाथायामष्टौ वन्दे इति क्रिया, शतायुषं सत्यकिं च युक्तिसेनं जिनं च श्रेयांसं सिंहसेनं स्वयंजलं उपशान्तं देवसेनं चेति द्वितीयगाथायामष्टौ, महावीर्य पार्श्व मरुदेवं श्रीधरं स्वामिकोष्ठमभिवन्दे इति क्रिया, अग्निसेनं जिनमप्रदत्तं मार्गदत्तं वा श्रीवारिषेणं चेति तृतीयगाथायामष्टौ, इत्येवमैरवते साम्प्रतिकजिननाथाः कीर्तिताः स्वनामभिः अधुना भाविनो जिनेन्द्रानैरवते निजनामभिः प्रकीर्तयामि । तान्येवाह'सिद्धत्थे' त्यादि गाथात्रयं, सिद्धार्थ पुण्यघोषं पूर्णघोषं वा यमघोषं सागरं सुमङ्गलं सर्वार्थसिद्धं निर्वाणस्वामिनं वन्दे धर्मध्वजमिति प्रथमगाथायामष्टौ जिना:, तथा सिद्धसेनं महासेननाथं रविमित्रं सत्यसेनजिनं श्रीचन्द्रं दृढकेतुं महेन्द्रं दीर्घपार्श्व च इति द्वितीयगाथा - यामष्टौ जिना: सुब्रतं सुपार्श्वनाथं सुकोशलं जिनवरमनन्तार्थं विमलं उत्तरं महर्द्धि देवतानन्दकं वन्दे इति तृतीयगाथायां जिनाष्टकं ॥ अथ
tional
For Private & Personal Use Only
७ द्वारे भरतैरावतत्रिकालजिनना
मानि
गा. २८७
३०३
॥ ८१ ॥
w.jainelibrary.org