SearchBrowseAboutContactDonate
Page Preview
Page 155
Loading...
Download File
Download File
Page Text
________________ ॐ * * * * अरिष्टनेमि एवं पार्श्वनाथं महावीरं च प्रणमामि ॥ २९२ ॥ भविष्यद्भारतजिनान्नामत आह–'जिगपउमे'त्यादि, जिनं पद्मनाभं श्रीसुरदेवं श्रीसुपार्श्व श्रीस्वयंप्रभं सर्वानुभूति देवश्रुतं उदयं पेढालं अमिवन्दे इति प्रथमगाथायामष्टौ जिनाः ॥ २९३ ॥ 'पोट्टिले'त्यादि, पोट्टिलं शतकीर्तिजिनं मुनिसुव्रतं अममं निष्कषायं, चः समुच्चये, जिनं निष्पुलाकं श्रीनिर्ममत्वं जिनं चित्रगुप्तं चेति द्वितीयगाथायामष्टौ, अभिवन्दे इत्यत्रापि योज्यं ।। २९४ ।। 'पणमामी'त्यादि, प्रणमामि समाधिजिनं संवरकं यशोधरं विजयं मल्लिं देवजिनं अनन्तवीर्य भद्रजिनं, अन्ये भद्रकृतमाहुः, इति भाविनो भारते जिनाः ॥ २९५ ॥ समवायाने त्वेवं नामानि दृश्यन्ते, यथा-'महापउमे १ सुरादेवे २ सुपासे ३ य सयंपभे ४ । सव्वाणुभूई ५ अरहा, देवगुत्ते ६ य होक्खइ ॥ १॥ उदए पेढालपुत्ते ८ य, पोट्टिले ९ सयए १० इय । मुणिसुव्वए ११ य अरहा, सव्वभावविऊ १२ जिणे ॥ २ ॥ अममे १३ निकसाए १४ य, निप्पुलाए १५ य नि म्ममे १६ । चित्तगुत्ते १७ समाही १८ य, आगमस्सेण होक्खइ ॥ ३॥ संवरे १९ अनियट्टी २० य, विवाए २१ विमले २२ Wय । देवोववाए २३ अरिहा, अणंतविजए २४ इय ॥४॥'आगमस्सेण होक्खइ'त्ति आगमिष्यता कालेन भविष्यतीत्यर्थः, एवमग्रेऽपि नामविषये यत्र क्वचित्समवायांगादिभिर्विसंवादो दृश्यते तत्र मतान्तरमवसेयमिति २८७-२९५॥ऐरवतवार्तमानिकजिनेन्द्रान्नामत आह बालचंदं १ सिरिसिचयं २ अग्गिसेणं ३ च नंदिसेणं ४ च । सिरिदत्तं ५ च वयधरं ६ सोमचंद ७ जिणदीहसेणं च ८॥२९६ ॥ वंदे सयाउ ९ सच्चइ १० जुत्तिस्सेणं ११ जिणं च सेयंसं १२। सीहसेणं १३ सयंजल १४ उवसंतं १५ देवसेणं १६ च ॥ २९७ ॥ महविरिय १७ पास १८ मरुदेव १९ सिरिहरं २० सामिकुट्ट २१ मभिवंदे । अग्गिसेणं २२ जिणमग्गदत्तं २३ सिरिवारिसेणं २४ *** * Jain Educat on For Private & Personel Use Only MMww.jainelibrary.org *
SR No.600107
Book TitlePravachan Saroddhar Purvarddh
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1922
Total Pages444
LanguageSanskrit
ClassificationManuscript
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy