SearchBrowseAboutContactDonate
Page Preview
Page 154
Loading...
Download File
Download File
Page Text
________________ नवि० प्रव० साढाल ८ मभिवंदे ॥ २९३ ॥ पोटिल ९ सयकित्तिजिणं १० मुणिसुव्वय ११ अमम १२ निक्क ७ द्वारे रोद्धारे सायं च १३ । जिणनिप्पुलाय १४ सिरिनिममत्तं १५ जिणचित्तगुत्तं १६ च ॥ २९४ ॥ पणमामि | भरतराव. तत्त्वज्ञासमाहिजिणं १७ संवरय १८ जसोहरं १९ विजय २० मल्लिं २१ । देवजिण २२ ऽणंतविरियं २३ तत्रिकालभद्दजिणं २४ भाविभरहंमि ॥ २९५ ॥ जिनना___ 'भरहे'त्यादि, भरते-भारते क्षेत्रेऽतीतान सम्प्रति-वर्तमानान् भाविनो-भविष्यतश्च जिनान् वन्दामहे चतुर्विशति, ऐरवते-ऐरवतक्षेत्रेऽपि मानि सम्प्रतिवर्तिनो भाविनश्च नामतो, नामानि गृहीत्वेत्यर्थः, इदं च विशेषणं भारतजिनेष्वपि सम्बन्धनीयं, ऐरवतेऽतीतजिननामानि न ज्ञायन्ते |गा.२८७ततो वार्तमानिकभविष्यजिनवन्दनमेवोद्दिष्टं, वन्दे-अभिवादये स्तौमि चेत्यर्थः ॥ २८७ ॥ तान्येव नामानि भारतातीतजिनानामाह 'केवली'त्यादि, केवलज्ञानी १ निर्वाणी २ सागरो जिनो ३ महायशाः ४ विमलो ५ नाथसुतेजाः अन्ये सर्वानुभूतिमाहुः ६ श्रीधरो ४७ दत्तः ८ दामोदरः ९ सुतेजा १० इति प्रथमगाथायां दश ॥ २८८ ॥ स्वामिजिनः ११, चः समुच्चये, शिवाशी अन्ये मुनिसुव्रत-13 माहुः १२ सुमतिः १३ शिवगतिर्जिन १४ श्वाबाधः अन्येऽस्तागमाहुः १५, नाथनेमीश्वरो १६ ऽनिलो १७ यशोधरो १८ जिनकृतार्घश्च १९ इति गाथायामस्यां नव जिनाः ॥ २८९ ॥ धर्मीश्वरः केचिन्जिनेश्वरमाहुः, २० शुद्धमतिः २१ शिवकरजिनः २२ स्यन्दुनश्च २३ सम्प्रतिजिनश्च २४ अतीतोत्सर्पिण्यां भारते जिनेश्वरानेतानामतो वन्देऽहमिति तृतीयगाथायां पञ्च जिनाः ॥ २९० ॥ भारतवर्तमानजिनानामत आह-'उसभेइत्यादि, ऋषभमजितं सम्भवममिनन्दनं सुमतिं पद्मप्रभ सुपार्श्व चन्द्रप्रभं सुविधि शीतलं |श्रेयांसं वासुपूज्यं च ॥ २९१ ॥ विमलमनन्तं धर्म शान्ति कुथु अरं च मल्लिं च मुनिसुव्रतं नमि 'नेमी'त्ति पदैकदेशे पदसमुदायोपचाराद् Jan Education a l For Private Personal use only Twainelibrary.org
SR No.600107
Book TitlePravachan Saroddhar Purvarddh
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1922
Total Pages444
LanguageSanskrit
ClassificationManuscript
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy