________________
Jain Educatio
दत्तं मुनिभ्यः किमहं ततोऽपि निकृष्टः ? इति मात्सर्यात्-परगुणासहनलक्षणाद्ददतोऽतीचारश्चतुर्थः ४ तथा कालस्य - साधूनामुचितमिक्षा| समयस्यातीतमतिक्रमः - अदित्सयाऽनागतभोजनपश्चाद्भोजनद्वारेणोल्लङ्घनं कालातीतं, अयं भावः उचितो यो भिक्षाकालः साधूनां तं लङ्घयित्वा प्रथमं वा भुञ्जानस्य गृहीतातिथिसंविभागनियमस्यातीचारः पञ्चमः ५ एते दोषा अतिथिविभागे - अतिथिसंविभागे व्रते इति ॥ २८६ ॥ सम्प्रति 'भरहंम भूयसंपइभविस्सतित्थंकराण नामाई । एरवयंमिवि ताई संपइजिणभाविनामाई ति सप्तमं द्वारं विवरीतुमाहभरती संपइ भाविजिणे वंदिमो चउव्वीसं । एरवयंमिवि संपइभाविजिणे नामओ वंदे ॥ २८७॥ केवलनाणी १ निव्वाणी २ सायरो ३ जिणमहायसो ४ विमलो ५ । सव्वाणुभूइ (नाहसुतेया ) ६ सिरिहर ७ दत्तो ८ दामोयर ९ सुतेओ १० ॥ २८८ ॥ सामिजिणो य ११ सिवासी १२ सुमई १३ सिवगइ १४ जिणो य अत्थाहो १५ (अबाहो) । नाहनमीसर १६ अनिलो १७ जसोहरो १८ जिणकयग्घोय १९ ॥ २८९ ॥ धम्मीसर २० सुद्धमई २१ सिवकरजिण २२ संदणो य २३ संप य २४ । तीउस्सप्पिणिभरहे जिणेसरे नामओ वंदे ॥ २९० ॥ उस १ अजियं २ संभव ३ म भिनंदण ४ सुमइ ५ पउमप्पह ६ सुपासं ७ | चंदप्पह ८ सुविहि ९ सीअल १० सेजंसं १९ वासुपुज्जं च १२ ॥ २९१ ॥ विमल १३ मतं १४ धम्मं १५ संतिं १६ कुंथुं १७ अरं च १८ मल्लि च १९ । मुणिसुव्वय २० नमि २१ नेमी २२ पासं २३ वीरं २४ च पणमामि ॥ २९२ ॥ जिणपउमनाह १ सिरिसुरदेव २ सुपास ३ सिरिसयंपभयं ४ । सव्वाणुभूइ ५ देवस्य ६ उदय ७ पे
ational
For Private & Personal Use Only
www.jainelibrary.org