________________
रोद्धारे
प्रव० सा-18|चारी-गृहीतपौषधो नाप्रत्युपेक्षितां शय्यामारोहति संस्तारकं वा पौषधशाला वा सेवते दर्भवस्त्रं वा शुद्धवस्त्रं वा भूमौ संस्तृणाति, का- ६द्वारे
|यिकाभूमेश्वागतः पुनरपि संस्तारकं प्रत्युपेक्षते, अन्यथाऽतीचारः स्यात्, एवं पीठादिष्वपि वाच्यं ४ तथा पौषधव्रतस्य सम्यग्-यथागम तत्त्वज्ञा- निष्पकम्पेन चेतसा अननुपालनं-अनासेवनं, तथाहि-आहारादिविषये चतुर्विधे पौषधे प्रतिपन्ने सति बुभुक्षातृषापीडितः सन्ने चिन्त- तीचाराः नवि० यति-प्रातरिदमिदं शाल्योदनघृतपूरपुरस्सरमाहारजातं पाचयिष्यामि द्राक्षापानकादीनि च पानकानि कारयिष्यामि, तथा शरीरस- लगा. २८३
त्कारपौषधक्लेशितश्चिन्तयति-प्रभाते नानकुङ्कुमादिविलेपनं भव्यरीत्या करिष्यामीति, तथा ब्रह्मचर्यपौषधे चिन्तयति पूर्वक्रीडितानि मद॥७९॥
नोद्दीपकानि च वचनचेष्टादीनि करोतीति, तथा अव्यापारपौषधेऽपीदं मे करणीय व्यवहरणीयं चास्ति इदं लभ्यमिदं च देयमित्यादि |चिन्तयन्नतिचरति व्रतमिति पञ्चमः ५ एते अतीचाराः पञ्च पौषधव्रते ॥ २८५ ॥ इदानीमतिथिसंविभागवतातीचारानाह-'स-1 चित्ते'यादि, सचित्ते-सचेतने पृथिवीजलकुम्भोपचुल्लीधान्यादौ निक्षेपणं निक्षेपः-साधुदेयभक्तादेः स्थापनमदेयबुद्ध्या, असौ हि तुच्छबुद्धिर्जानाति यत् मया गृहीतनियमेन साधूनामवश्यं देयं न चैते मुनयः सचित्ते निक्षिप्तं गृहीष्यन्ति मया दीयमानमपि ततो मया निजनियमोऽप्याराधितो भविष्यति वस्त्वप्यशनादिकं रक्षितं भविष्यतीत्येवं कुर्वतोऽतीचारः प्रथमः १ तथा सचित्तेन-सूरणकन्दपत्रपुष्पफलादिना तथाविधयैव बुद्ध्या पिधानं-आच्छादनं देयस्य वस्तुन इति द्वितीयः २ चः समुच्चये, तथा अन्यस्य-परस्य व्यपदेशोऽन्यव्यपदेशः, इदं हि |शर्केरागुडखण्डघृतपूरादिकं यज्ञदत्तसम्बन्धीति तिनः श्रावयन् ढौकयत्यदेयबुद्ध्या, न च वतिनः स्वामिनाऽननुज्ञातं गृहन्तीति निय-18 Xमोऽपि तेन न भग्नः शर्करादिकं च रक्षितमिति तृतीयोऽतीचारः३ तथा मत्सरः-कोपः स विद्यते यस्येति मत्सरिकस्तस्य भावो मत्स-1|| ७९॥
रिकता तया दददतिचरति व्रतं, कोऽभिप्रायः ?-मार्गितः सन् कुप्यति सदपि वस्तु न ददातीति, अथवाऽनेन तावद् द्रमकेण मार्गितेन
FACAAAAAAAG
M
Join Educatio
ainelibrary.org
For Private Personal Use Only
n
al