________________
प्रव० सा
रोद्धारे तत्त्वज्ञानवि०
॥११५॥
मयेन सिद्ध्यन्तीत्युक्तं तत्रापि काश्चित्पुरुषेभ्यः काश्चित् स्त्रीभ्यः काश्चिन्नपुंसकेभ्य आगताः सत्यो मिलिताः विंशतिः सिद्ध्यन्ति, न पुनः५४ सिद्धकेवलेभ्यः पुरुषेभ्यः केवलाभ्यः स्त्रीभ्यः केवलेभ्यश्च नपुंसकेभ्यः, एवमनया दिशा सर्वेऽपि भङ्गा भावनीयाः, तदुक्तं सिद्धप्राभृतसूत्रे संस्थान - सेसा उ अट्ठ भंगा दसगं दसगं तु होइ इक्केको ॥” इति, अपरश्वात्र विशेषो दर्श्यते, यथा नन्दनवने चत्वार एकसमये सिद्ध्यन्ति, गा.४८३नंदनवणे चत्तारि' इति सिद्धप्राभृतटीकावचनात् , एकतरस्मिन् विजये विंशतिः, 'वीसा एगयरे विजये' इति वचनात् , संहरणतः | पुनः कर्मभूम्यकर्मभूमिकूटशैलादिषु सर्वेष्वपि स्थानेष्वेकसमयेनोत्कर्षतो दश दश, पण्डकवने तु संहरणतो द्वौ, पञ्चदशस्वपि कर्मभूमिषु प्रत्येकं जन्मतोऽष्टोत्तरं शतं, यदुक्तं सिद्धप्राभृतसूत्रे-"संकमणाए दसगं दो चेव हवन्ति पंडगवणंमि । समएण य अट्ठसयं पन्नरससु कम्मभूमीसु ॥१॥" तथोत्सर्पिण्यामवसर्पिण्यां च प्रत्येकं तृतीये चतुर्थे चारकेऽष्टशतं, अवसर्पिण्यां पञ्चमारके विंशतिः शेषेष्वरकेषु प्रत्येकमुत्सर्पिण्यामवसर्पिण्यां च संहरणतो दश, उक्तं च सिद्धप्राभृतसूत्रे-"ओसप्पिणिउस्सप्पिणि तइयचउत्थयसमासु अट्ठसयं । पञ्चमियाए वीसं दसगं दसगं तु सेसासु ॥१॥" तत्र पञ्चम्यां समायामवसर्पिण्याः सम्बन्धिन्यां नोत्सर्पिण्याः तत्र तीर्थाभावादिति ॥ ४८२ ।। ५३ ॥ इदानीं 'सिद्धाणं संठाणति चतुष्पञ्चाशत्तमं द्वारमाह
दीहं वा इस्सं वाजं संठाणं तु आसि पुव्वभवे । तत्तो तिभागहीणा सिद्धाणोगाहणा भणिया ॥४८३ ॥ जं संठाणं तु इहं भवं चयंतस्स चरिमसमयंमि । आसीय पएसघणं तं संठाणं तहिं
११५॥ तस्स ॥४८४ ॥ उत्ताणओ य पासिल्लओ य ठियओ निसन्नओ चेव । जो जह करेइ कालं सो तह उववजए सिद्धो ॥ ४८५॥
For Private & Personal Use Only
S
in Education
ainelibrary.org