________________
प्रव० सा-
रोद्धारे तत्त्वज्ञानवि०
५० अवगाहनासिद्धिः ५१ गृहि| लिङ्गादिसिद्धिः गा.४७५. ४७६
C
॥११३ ॥
पञ्चधनुःशतप्रमाणेति न कश्चिदोषः, अपि च-हस्तिनः स्कन्धारूढा सङ्कुचिताङ्गी मरुदेवी सिद्धा ततः शरीरसङ्कोचभावानाधिकावगा- हनासम्भव इत्यविरोधः, अथवा यदिदमागमे पञ्चधनुःशतान्युत्कृष्टं तनुमानमुक्तं तद्वाहुल्यापेक्षया, अन्यथा पञ्चविंशत्यधिकपञ्चधनु:शतप्रमाणा उत्कृष्टाऽवगाहना, सा च मरुदेवीकालवर्तिनामेवावसेया, मरुदेव्या आदेशान्तरेण नाभिकुलकरतुल्यत्वात् , तदुक्तं सिद्धप्राभृतटीकायां-'मरुदेवीवि आएसंतरेण नामितुल्ल'त्ति सिद्धप्राभृतसूत्रेऽप्युक्तं-“ओगाहणा जहन्ना रयणीदुगं अह पुणाइ उक्कोसा। पंचेव धणुसयाई धणुहपुहुत्तेण अहियाइं ॥१॥"[अवगाहना जघन्या रनिद्विकमथ पुनरुत्कृष्टा पञ्चैव धनुःशतानि धनुष्पृथक्त्वेनाधिकानि ॥ १॥] एतट्टीकाव्याख्या च "पृथक्त्वशब्दो बहुत्ववाची बहुत्वं चेह पञ्चविंशतिरूपं द्रष्टव्य"मिति ॥ ४७५ ॥ ५० ॥ इदानीं गिहिलिंग अन्नलिंगस्सलिंगसिद्धाण संखा उत्ति एकपञ्चाशत्तमं द्वारमाह
इह चउरो गिहिलिंगे दसऽन्नलिंगे सयं च अहहियं । विनेयं च सलिंगे समएणं सिज्झमा_ णाणं ॥ ४७६॥ 8 'इह' मनुष्यलोके गृहिलिङ्गे वर्तमाना एकस्मिन् समये उत्कर्षतश्चत्वारः सिद्ध्यन्ति, तथा तापसाद्यन्यलिङ्गे वर्तमाना उत्कर्षत एक
समये दश सिद्ध्यन्ति, तथा शतं चैकमष्टाधिक विज्ञेयमेकस्मिन् समये युगपदुत्कर्षतः 'स्वलिङ्गे' यतिलिङ्गे सिद्ध्यतामिति ॥ ४७६ ॥ |॥५१॥ साम्प्रतं 'बत्तीसाई सिझंति अविरय'मिति द्विपञ्चाशत्तमं द्वारमाह
बत्तीसाई सिझंति अविरयं जाव अट्टअहियसयं । अट्ठसमएहिं एक्केकूणं जावेकसमयंमि ॥ ४७७॥ बत्तीसा अडयाला सट्ठी धावत्तरी य बोव्वा । चुलसीई छन्नउई दुरहियमहोत्तरसयं च ॥ ४७८ ॥
॥११३॥
Jain Educat
onal
For Private & Personel Use Only
aliww.jainelibrary.org