SearchBrowseAboutContactDonate
Page Preview
Page 302
Loading...
Download File
Download File
Page Text
________________ करणसप्ततौ १०एषणा दोषाः प्रव० सा- शङ्कितत्वात् कलहादिदोषसम्भवाच्च ८॥ 'लित्त'त्ति हस्तमात्रकादिलेपकारित्वालिप्तं-दुग्धधितेमनादि तत्पुनरुत्सर्गतः साधुमिन ग्राह्यं रोद्धारे ID रसाभ्यवहारलाम्पट्यवृद्धिप्रसङ्गात् दध्यादिलिप्तहस्तप्रक्षालनादिरूपपश्चात्कमाद्यनेकदोषसद्भावाच्च, किन्तु अलेपकदेव वल्लचनकौदनातत्त्वज्ञा- दिक, तथाविधशक्त्यभावे च निरन्तरस्वाध्यायाध्ययनादिकं किमपि पुष्टं कारणमाश्रित्य लेपकृदपि कल्पते, तत्र च लेपकृति गृह्यमाणे नवि० * दातुः सम्बधी हस्तः संसृष्टोऽसंसृष्टो वा भवति, येन च कृत्वा भिक्षां ददाति तदपि मात्रकं करोटिकादिकं संसृष्टमसंसृष्टं वा, द्रव्यमपि देयं सावशेषं निरवशेषं वा, एतेषां च त्रयाणां पदानां संसृष्टहस्तासंसृष्टमात्रसावशेषद्रव्यरूपाणां सप्रतिपक्षाणां परस्परं योगतोऽष्टौ ॥१५४॥ भङ्गा भवन्ति, ते चामी-संसृष्टो हस्तः संसृष्टं मात्रं सावशेषं द्रव्यं १ संसृष्टो हस्तः संसृष्टं मात्रं निरवशेषं द्रव्यं २ संसृष्टो हस्तोऽसंसृष्टं मात्रं सावशेषं द्रव्यं ३ संसृष्टो हस्तोऽसंसृष्टं मानं निरवशेषं द्रव्यं ४ असंसृष्टो हस्तः संसृष्टं मात्रं सावशेषं द्रव्यं ५ असंसृष्टो हस्तः संसृष्टं मानं निरवशेष द्रव्यं ६ असंसृष्टो हस्तोऽसंसृष्टं मानं सावशेषं द्रव्यं ७ असंसृष्टो हस्तोऽसंसृष्टं मात्रं निरवशेषं द्रव्यं ८, एतेषु चाष्टसु भङ्गेषु मध्ये विषमेषु भङ्गेषु-प्रथमतृतीयपञ्चमसप्तमेषु ग्रहणं कर्तव्यं न समेषु-द्वितीयचतुर्थषष्ठाष्टमरूपेषु, इयमत्र भावना-इह हस्तो मात्रं द्वे वा स्वयोगेन संसृष्टे वा भवेतामसंसृष्टे वा न तद्वशेन पश्चात्कर्म सम्भवति, किं तर्हि द्रव्यवशेन ?, तथाहि-यत्र द्रव्यं सावशेषं तत्र तेन साध्वर्थ खरण्टितेऽपि न दात्री प्रक्षालयति भूयोऽपि परिवेषणसम्भवात् , यत्र तु निरवशेष द्रव्यं तत्र साधुदानानन्तरं नियमतस्तद्व्याधारस्थाली हस्तं मात्रं वा प्रक्षालयति, ततो द्वितीयादिषु भङ्गेषु द्रव्ये निरवशेषे पश्चात्कर्मसम्भवान्न कल्पते, प्रथमादिषु तु पश्चात्कर्मासम्भवात्कल्पत इति ९।। 'छद्दिय'त्ति छर्दितं उज्झितं त्यक्तमिति पर्यायाः, तच्च विधा-सचित्तमचित्तं मिश्रं च, ४ तदपि च कदाचिच्छदितं सचित्तमध्ये कदाचिदचित्तमध्ये कदाचिन्मिश्रमध्ये, तत्र उभयत्रापि मिश्रस्य सचित्त एवान्तर्भावात् छर्दने 5454544--A5% गा. ५६९ ॥१५४॥ Jain Educati o nal For Private Personel Use Only jainelibrary.org
SR No.600107
Book TitlePravachan Saroddhar Purvarddh
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1922
Total Pages444
LanguageSanskrit
ClassificationManuscript
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy