________________
Jain Education
तत्र सकलकल्याणमूलत्वात्प्रथमं चैत्यवन्दनद्वारं, चित्तस्य भावाः कर्माणि वा "वर्णदृढादिभ्यः ष्यचेति ( पा० ५।१।१२३ ) यि चैत्यानि - जिनप्रतिमाः, ता हि चन्द्रकान्तसूर्यकान्तमरकतरत्नमुक्ताशैलादिदलनिर्मिता अपि चित्तस्य भावेन कर्मणा वा साक्षात्तीर्थकरबुद्धिं जनयन्तीति चैत्यान्यभिधीयन्ते तेषां वन्दनं-स्तवनं कायवाङ्मनः प्रणिधानं चैत्यवन्दनं तदत्र विधिभणनेन वक्तव्यं, अत्र च प्राकृतलक्षणात्प्रथमैकवचनस्य सेर्लुक् १, 'वंदणय' मिति तदनु वन्दनकद्वारं वन्द्यन्ते पूज्या गुरवोऽनेनेति वन्दनं तदेव वन्दनकं, स्वार्थे कन् २, 'पडिक्कमणं' तदनु प्रतिक्रमणमिति द्वारं, प्रतिशब्दोऽयमुपसर्गः प्रतीपे प्रातिकूल्ये वाऽर्थे वर्तते, 'क्रमु पादविक्षेपे' इत्यस्य भावल्युडन्तस्य प्रतीपं प्रतिकूलं वा क्रमणं प्रतिक्रमणमिति ३, 'पच्चक्खाण' मिति प्रत्याख्यानमिति द्वारं, तत्र प्रति - स्वेच्छाप्रवृत्तिप्रतिकूलतया आ-मर्यादया विवक्षितकालादिमानया ख्यानं - प्रकथनं प्रत्याख्यानं मूलगुणोत्तरगुणरूपमित्यर्थः ४, 'उस्सग्गो'त्ति उत्सर्गः, तत्र यथा भामेत्युक्ते सत्यभामेति गम्यते तथाऽत्राप्येकदेशेन समुदायावगमात्कायोत्सर्ग इति द्रष्टव्यं तत्र चोत्सर्जनमुत्सर्गः कायस्य उत्सर्गः कायोत्सर्गः उच्छासा| द्याकारस्थानमौनध्यानक्रियाव्यतिरेकेण क्रियान्तरकरणमधिकृत्य परित्याग इत्यर्थ: ५, 'चउवीससम हियसय' मिति चतुर्विंशत्यधिकं शतं | गृहस्थप्रतिक्रमणातिचाराणां भणनीयमिति द्वारं ६, एवं प्रथमगाथायां षट् द्वाराणीति ॥ २ ॥ भारते क्षेत्रे भूतसम्प्रतिभविष्यत् तीर्थकराणां नामानि ऐरवतेऽपि क्षेत्रे तानि नामानि जिनानां सम्प्रतिभविष्यतां - वार्तमानिकभाविनां न पुनरतीतानामित्यर्थः, भणितव्यानीति क्रियाध्याहारः ७, इति द्वितीयगाथायां सप्तमं द्वारं ||३|| ऋषभादिजिनेन्द्राणां चतुर्विंशतिसङ्ख्यानामपि 'आइम'त्ति आदौ भवा आदिमाः 'पश्चादाद्यन्ताग्रादिमः' (पा० ४-३-२३ वार्त्तिके 'अग्रादिपश्चाड्डिमच' 'अन्ताच्चे' ति) इति सूत्रेण इमप्रत्यये टेर्लोपे च आदिम इति रूपं, तत आदिमाच ते गणधराश्च आदिमगणधरास्तेषां नामानि अग्रतः स्थितस्य नामशब्दस्येहापि सम्बन्धाद्वक्तव्यानि ८, तथाऽऽदि
For Private & Personal Use Only
jainelibrary.org