________________
२७६ द्वारनिर्देशः
प्रव० सा
रोद्धारे तत्त्वज्ञानवि०
णाई छन्भासा अप्पसत्थाओ॥५३॥ भंगा गिहिवयाणं अट्ठारस पावठाणगाइंपि । मुणिगुण सत्तावीसा इगवीसा सावयगुणाणं ॥५४॥ तेरिच्छीणुक्किट्ठा गैभठिई तह य सा मैंणुस्सीणं । गब्भस्स य कायठिई गभट्ठियजीव आहारो॥५५॥ रिउरुहिरसुक्कजोए जत्तियकालेण गंभसंभूई । जत्तियपुत्ता गम्भे जत्तिय पियरो य पुत्तस्स ॥५६॥ महिला गम्भअजोगा जेत्तियका. लेणऽबीयओ'पुरिसो। सुक्काईण सरीरहियाण सव्वाण परिमाणं ॥५७॥ सम्मत्ताईणुत्तमगुणाण लाहंतरं जमुक्कोसं । न लहंति माणुसत्तं सत्ता जेऽणंतरुवहां ॥५८ ॥ पुव्वंगपरीमाणं माणं पुवस्स लवणसिहमाणं । उस्सेहआयअंगुलपमाणअंगुलपमाणाई ॥५९॥ तमकायसरूवमणंतछक्कगं अगं निमित्ताणं । माणुम्माणपमाणं अट्ठारस भक्खभोजोई॥६०॥छट्ठाणवुड्डिहाणी अवहरि जाइ नेव तीरंति । अंतरदीवा जीवाजीवाणं अप्पबहुयं च ॥ ६१॥ संखा निस्सेसजुगप्पहाणसूरीण वीरजिर्णतित्थे । ओसप्पिणिअन्तिमजिणतित्थअविच्छेयमाणं च ॥ २॥ देवाणं पवियारो सरूवमट्ठण्ह कण्हराईणं । सज्झायस्स करणं नंदीसरदीवठिइभणणं ॥ ६३ ॥ लेंद्रीओ तवे पायालकलस आहारगसरूवं च । देसा अणायरिया ऑरिया य सिद्धेगतीसगुणा ॥ ६४ ॥ तेसट्ठीदारगाहाओ॥ समयसमुद्धरियाणं आसत्थसमत्तिमसि दाराणं । नामुक्तित्तणपुव्वा तव्विसयवियारणा नेया ॥६५॥
Jain Educatio
n
For Private Personel Use Only
Ww.jainelibrary.org