________________
२ वन्दन
कद्वारे
प्रवासारोद्धारे तत्त्वज्ञानवि०
उदाहरण द्वारे भाव शीतलको दृष्टांतः
तामपि युज्यते ॥१०॥ यही काटिशो विषयाः प्राप्ताः, संपदश्च सहस्रशः । राज्यं च शतशो जीवैन च धर्मः कदाचन ॥११॥ इत्थं मातुर्वचः श्रुत्वा, संविना अनकं निजम् । तेऽनुज्ञाप्याईती दीक्षा, जगृहुः स्थविरान्तिके ॥ १२ ॥ सजाताते च गीतार्था, वन्दितुं निजमातुलम् । अवन्त्यां च गताः सायं, तद्बाह्यायामवस्थिताः ॥ १३ ॥ अथ गन्ता पुरीमध्ये, श्रावकः कोऽपि तद्गिरा । श्रीशीतलमुनीन्द्राय, तत्स्वरूपं न्यवेदयत् ॥१४॥ इतश्च-शुभेनाध्यवसायेन, तेन तेन महात्मनाम् । तेषां निशि समुत्पन्नं, चतुर्णामपि केवलम् ॥१५॥ ततश्च कृतकृत्यत्वाद्यावत्तत्रैव ते स्थिताः । प्रभाते नागमंस्तावदुत्कः श्रीशीतलोऽजनि ॥१६॥ यामादूर्ध्व स्वयं तेषामन्तिकेऽसौ गते ततः। अनादरपरांस्तांश्च, वीक्ष्य संस्थाप्य दण्डकम् ॥ १७ ॥ ऐर्यापथीं प्रतिक्रम्य, समालोच्यैवमभ्यधात् । कुतोऽहं भवतो वन्दे, तेऽप्यूचुरले | यतो मतम् ? ॥ १८॥ अहो दुष्टा अमी शैक्षा, निर्लज्जा इत्यवेत्य सः। क्रोधाध्मातो ददौ तेषां, चतुर्णामपि वन्दनम् ॥ १९॥ कषाय-15 कण्डकारूढं, तमूचुस्ते त्वया पुरा । द्रव्यतो वन्दनं दत्तमिदानी देहि भावतः ॥२०॥ किमेतदपि जानन्ति, भवन्त इति सोऽनवीत् । तेऽपि तं प्रत्यवोचन्त, जानीमो नितरामिदम् ॥ २१ ॥ आचार्यः कथमित्याह, तेऽप्याहुनितः स च । ब्रवीति कीदृशात् ते च,
ब्रुवन्त्यप्रतिपातितः ॥ २२ ॥ पापेनाशातिता एते, मया केवलिनो हहा । इत्थं निन्दन्निवृत्तोऽसौ, कण्डकस्थानतस्ततः ॥ २३ ॥ क्रमाहातेषु चतुर्थाय, ददतस्तस्य बन्दनम् । केवलज्ञानमुत्पन्नमपूर्वकरणादिना ॥ २४॥ द्रव्यतो वन्दनं पूर्व, कषायोपेतचेतसः। जज्ञे पश्चाच
तत् तस्य, शान्तस्वान्तस्य भावतः ॥ २५ ॥ इदानीं चितिकर्मणि तादृशमेव क्षुल्लकोदाहरणमुच्यते___ तथाहि-च्छे गरीयसि कापि, गुणसुन्दरसूरिभिः। दिवं यियासुभिर्वृद्धैः, शुभलक्षणलक्षितः ॥ १॥ स्वपदे क्षुल्लकः कोऽपि, स्थापितः सङ्घसम्मतः । तस्य च वतिनः सर्वे, कुर्वन्त्याज्ञामहर्निशम् ॥ २॥ (युग्मम्) गीतार्थस्थविराभ्यर्णे, नानापन्थान् पठत्यसौ।
॥ २९॥
Jain Educat
onal
For Private & Personel Use Only
X
jainelibrary.org
JIO