SearchBrowseAboutContactDonate
Page Preview
Page 65
Loading...
Download File
Download File
Page Text
________________ अन्यदा मोहनीयेन, मोहितो मुनिमण्डले ॥ ३ ॥ भिक्षाकृते गते साधुमेकमादाय सत्वरम् । शरीरचिन्ताव्याजेन, व्रतं मोक्तुमना बहिः ॥४॥ गतस्तिरोहिते वृक्षैः, साधावुद्धावितस्ततः । एकस्मिन् वनखण्डे च, फलपुष्पाकुलद्रुमे ॥ ५॥ विश्रान्तोऽसौ शमीवृक्षं, नीरसं द बद्धपीठकम् । पथिकैः पूज्यमानं च, ग्रिलोक्येति व्यचिन्तयत् ॥ ६॥ चतुर्भिः कलापकं । अर्यते यदसौ लोकैर्बकुलादिषु सत्स्वपि । चिरन्तनैः कृतस्यास्य, तत्पीठस्य विजा भितम् ॥ ७॥ तन्नीरसः शमीवृक्षो, यादृशस्तादृशोऽस्म्यहम् । गीतार्थेषु कुलीनेषु, सत्स्वप्यन्येषु साधुषु ॥ ८॥ यन्निःशेषजनेभ्योग लभे पूजामनेकधा । सर्व गुर्वासनादीनां, तन्माहात्म्यं विजृम्भते ॥ ९॥ ततस्तारुण्यमत्तेन, मयेदं धिग् विधिसितम् । विचिन्त्येति निवृत्तोऽसौ, निजां वसतिमागतः ॥ १०॥ बहिर्गतानामस्माकमाकस्मिकमजायत । शूलं वेला ततो लग्ना, साध्वादीनित्युवाच सः॥६॥ प्रशमामृतमन्नोऽसौ, गीतार्थेभ्यो रहस्यदः । सम्यक् सकलमालोच्य, प्रायश्चित्वं प्रपन्नवान् ॥१२॥ द्रव्यतश्चितिकर्माभूत् , पुरा राग ज्यचेतसः। प्रशान्तस्य पुनस्तस्य, भावतस्तदजायत ॥ १३ ॥ इदानीं कृतिकर्मणि कृष्णोदाहरणं ___ यथा-सुराष्ट्रमण्डले श्री द्वारमत्यामभूत्पुरि । निःसीमविक्रमावासो, वासुदेवो महीपतिः ॥ १॥ तस्य शालापतिर्भक्तो, वीरको नाम सेवकः । वासदेवमनालोक्य, यो न भुङ्क्ते कदाचन ॥ २ ॥ वासुदेवो न वर्षासु, कुरुते राजपाटिकाम् । बहवो हि विपद्यन्ते, जीवास्तस्यां तदा मिल ॥३॥ अन्तरन्तःपुरं किन्तु, कृष्णः क्रीडति संततम् । अप्राप्नुवन् प्रवेशं च, द्वाःस्थतो द्वारि वीरकः || ॥४॥ गोमयालेपिकां कृत्वा । पप्पैरभ्यर्च्य चात्रजत् । नित्यं नाभुङ्कन श्मश्रुनखशुद्धिं व्यधापयत् ॥ ५॥ निवृत्तास्वथ वर्षासु, विधातुं राजपाटिकाम् । निर्गच्छन्तं नृपाः सर्वे, श्रीकान्तमुपतस्थिरे ॥ ६॥ मुदिते वीरकेऽथैत्य, प्रणते वेत्रिणं हरिः । पप्रच्छ किमयं जज्ञे, |कृशो विच्छायविप्रहः ॥4॥ देवपादेष्वदृष्टेषु, नाकार्षीद्भोजनादिकम् । तेनायमीदृशो जात, इति वेत्री व्यजिज्ञपत् ॥ ८॥ तुष्टः 8| in Educati onal For Private & Personal Use Only M ainelibrary.org
SR No.600107
Book TitlePravachan Saroddhar Purvarddh
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1922
Total Pages444
LanguageSanskrit
ClassificationManuscript
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy