SearchBrowseAboutContactDonate
Page Preview
Page 345
Loading...
Download File
Download File
Page Text
________________ Jain Educatio | यदा ग्लानत्वादिकारणवशतो गच्छसमर्पणादिना तेषां न्यूनता भवति तदैकादिकः साधुस्तं कल्पं प्रवेश्यते येन पञ्चको गच्छो भवति, | एवं जघन्या एते प्रतिपद्यमानकाः, तथा शताग्रश उत्कृष्टाः प्रतिपद्यमानका एवेति ॥ ६२७ ॥ पूर्वप्रतिपन्नानामपि सामान्येनोत्कृष्टतो 'जघन्यतश्च परिमाणं कोटिपृथक्त्वं भणितं भवति यथालन्दिकानां उक्तं च कल्पचूण - " पडिवजमाणगा जहणेणं तिन्नि गणा उक्कोसेणं सयपुहुत्तं, पुरिसपमाणेणं पडिवज्जमाणगा जहणणेणं पन्नरस पुरिसा, उक्कोसेणं सहस्सपुहुत्तं, पुव्वपडिवन्नगाणं जहणणेणं कोडिपुहुत्तं, | उक्कोसेणवि कोडिपुहुत्त" मिति, केवलं जघन्यादुत्कृष्टं विशिष्टतरं ज्ञेयमिति ७७ ।। ६२८ ।। इदानीं 'निज्जामयाण अडयाल 'त्ति एकस| प्ततितमं द्वारमाह उत १ दार २ संधार ३ कहग ४ वाईय ५ अग्गदारंमि ६ । भत्ते ७ पाण ८ वियारे ९-१० कहग ११ दिसा जे समत्था य १२ ॥ ६२९ ॥ एएसिं तु पयाणं चउक्कगेणं गुणिजमाणाणं । निजामयाण संखा होइ जहासमयनिट्ठिा ॥ ६३० ॥ उवत्तंति परावत्तयंति पडिवण्णअणसणं चउरो १ । तह चउरो अब्भंतर दुवारमूलंमि चिति २ ॥ ६३१ ॥ संधारयसंथरया चउरो ३ चउरो कर्हिति धम्मं से ४ | चउरो य वाइणो ५ अग्गदारमूले मुणिचक्कं ६ ॥ ६३२ ॥ चउरो भत्तं ७ चउरो य पाणियं तदुचियं निहालंति ८ । चउरो उच्चारं परिद्ववंति ९ चउरो य पासवणं १० ॥६३३॥ उरो बाहिं धम्मं कर्हिति ११ चउरो य चउसुविदिसासु । चिट्ठति १२ उवद्दवरक्खया सह For Private & Personal Use Only www.jainelibrary.org
SR No.600107
Book TitlePravachan Saroddhar Purvarddh
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1922
Total Pages444
LanguageSanskrit
ClassificationManuscript
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy