________________
R
प्रव० सा
रोद्धारे तत्त्वज्ञा
नवि०
॥१७५॥
OSHOLESTORE
ज ऊणपक्खेवे । होति जहण्णा एए सयग्गसो चेव उक्कोसा ॥ ६२७ ॥ पुवपडिवनगाणवि उक्को- ७०परिहासजहण्णसो परीमाणं । कोडिपुरत्तं भणियं होइ अहालंदियाणं तु ॥ ६२८॥
रिकाः जिनकल्पिकाश्च यथालन्दिकास्तदा-कल्पकाले मारणान्तिकेऽप्यातङ्के समुत्पन्ने न कामपि चिकित्सां ते कारयन्ति, यथाकल्पस्थितेः, गा. ६१९. अपिच निष्प्रतिकर्मशरीरा:-प्रतिकर्मरहित्तदेहास्ते भगवन्तः, तत आस्तां तावदन्यत्, अक्षिमलमपि नापनयन्त्यप्रमादातिशयादिति ६२८ ॥ ६२३ ॥ स्थविरकल्पिकयथालन्दिकानां जिनकल्पिकयथालन्दिकेभ्यो नानात्वं-भेदः, यथा अशक्नुवन्तं व्याधिबाधितं सन्तं स्वसाधु-IA मर्पयन्ति गच्छस्य-गच्छवासिसाधुसमूहस्य, स्वकीयपञ्चकगणपरिपूरणार्थ च तस्य स्थाने विशिष्टधृतिसंहननादिसमन्वितमन्यं मुनिं स्वकल्पे प्रवेशयन्ति, तेऽपि च गच्छवासिनः साधवः 'सेत्ति तस्याशक्नुवतः प्रासुकेन-निरवद्येनानपानादिना कुर्वन्ति सर्वमपि परिकर्मप्रतिजागरणमिति ।। ६२४ ॥ किञ्च-स्थविराः-स्थविरकल्पिकयथालन्दिका अवश्यमेव एकैकपतद्ग्रहकाः-प्रत्येकमेकैकपतप्रधारिणः तथा सप्रावरणाश्च भवन्ति, ये पुनरेषां-यथालन्दिकानां मध्ये जिनकल्पे भविष्यन्ति जिनकल्पिकयथालन्दिका इत्यर्थः भाज्ये तेषां वस्त्रपात्रे-सप्रावरणाप्रावरणपतग्रहधारिपाणिपात्रभेदभिन्ना भाविजिनकल्पापेक्षया केषाच्चिद्वस्त्रपात्रलक्षणमुपकरणं भवति केषांचिच्च नेत्यर्थः ॥ ६२५ ॥ अथ सामान्येन यथालन्दिकप्रमाणमाह-गणमानतो-गणमाश्रित्य जघन्यतस्त्रयो गणाः प्रतिपद्यमानका भवन्ति, शताप्रशश्च | -शतपृथक्त्वमुत्कृष्टतो गणमानं, पुरुषप्रमाणं त्वेतेषां प्रतिपद्यमानकानां जघन्यतः पञ्चदश, पञ्चको हि गणोऽमुं कल्पं प्रतिपद्यते गणाश्च
॥१७५॥ जघन्यतस्त्रयः ततः पञ्च त्रिमिर्गुणिताः पञ्चदश, उत्कृष्टतः पुनः पुरुषप्रमाणं सहस्रशः-सहस्रपृथक्त्वं ॥ ६२६ ॥ पुरुषप्रमाणमेवाश्रित्य पुनर्विशेषमाह-प्रतिपद्यमानका एते जघन्यत एकादयो वा भवेयुः न्यूनप्रक्षेपे सति, यथालन्दिककल्पे हि पञ्चमुनिमयो गच्छः, तत्र च
For Private Personal Use Only
Thainelibrary.org