SearchBrowseAboutContactDonate
Page Preview
Page 343
Loading...
Download File
Download File
Page Text
________________ Jain Education रिलो खेतबहिं अहालंदियसगासं गन्तुं ताहे जो तेसिं अहालंदियाणं धारणाकुसलो सो अंतरपलि आसन्नखेत्तबहिं एइ, आयरिया तत्थ गन्तुं अत्थं कहिंति, एत्थ पुण संघाडो भत्तपाणं गहाय आयरियस्स नेइ, गुरू य वेयालियं पडिएइत्ति, एवंपि असमत्थे गुरू अंतरपल्लि - याए पडिवसभगामस्स य अंतरा वाएइत्ति, असइ पडिवसभे वाएइ, असइ पडिवसभस्स वसभगामस्स य अंतरा वाएइ, असइ वसभ गामस्स बहियाए वाएइ, अतरंते सग्गामे अन्नाए वसहीए, अतरंते एक्कवसहीए, तीए च अपरिभोगे ओवासे वाएइ" इत्यादि, 'तीए च अपरिभोगे'त्ति तस्यां च -मूलवसतावपरिभोगे तथाविधजनानाकीर्णस्थाने तेभ्योऽर्थशेषं प्रयच्छतीति योगः, तत्र च ये गच्छसाधवो महान्तोऽपि ते यथालन्दिकं वन्दन्ते स पुनर्यथालन्दिकस्तान वन्दत इति, एवं तमर्थशेषं गृहीत्वा ततः परं निष्ठितप्रयोजनत्वाद्गच्छे अप्रतिबद्धाः सन्तो यथालन्दिकाः स्वेच्छया-स्वकल्पानुरूपं विहरन्ति - निजकल्पं परिपालयन्त इति ।। ६१९ ।। ६२० ।। ६२१ ॥ ६२२ ॥ अथ जिनकल्पिकस्थ विरकल्पिकभेदभिन्नानां परस्परं विशेषमाह - जिणकप्पियावि तहियं किंचि तिमिच्छंपि ते न कारेंति । निप्पडिकम्मसरीरा अवि अच्छिमलंपि न वणिति ॥ ६२३ ॥ थेराणं नाणत्तं अतरंतं अप्पिनंति गच्छस्स । तेऽवि य से फासुएणं करेंति सव्वंपि परिकम्मं ॥ ६२४ || एक्केकपडिग्गहगा सप्पाउरणा भवंति थेरा उ । जे पुण सिं जिणकप्पे भयएसिं वत्थपायाई ॥ ६२५ || गणमाणओ जहण्णा तिण्णि गणा सयग्गसो य उ कोसा । पुरिसपमाणे पनरस सहस्तसो चेव उक्कोसा ।। ६२६ || पडिवज्ञमाणगा वा एकाद हवे For Private & Personal Use Only jainelibrary.org
SR No.600107
Book TitlePravachan Saroddhar Purvarddh
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1922
Total Pages444
LanguageSanskrit
ClassificationManuscript
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy