________________
इह च भिक्षामटता पूर्व पात्रे शुद्धं भक्तं गृहीतं ततस्तत्रैवानाभोगादिकारणवशतो विशोधिकोटिदोषदुष्टं गृहीतं पश्चाच्च कथमपि ज्ञातं यथैतद्विशोधिकोटिदोषदुष्टं मया गृहीतमिति ततो यदि तेन विनाऽपि निर्वहति तर्हि सकलमपि तद्विधिनाऽऽहारादि परिष्ठापयति,अथ न निर्वहति तदा यदेव विशोधिकोटिदोषदुष्टं तदेव तावन्मानं सम्यक्परिज्ञाय परित्यजति, यदि पुनरलक्षितेन सदृशवर्णगन्धादितया पृथक्परिज्ञातुमशक्येन मिश्रितं भवति यद्वा द्रवेण तक्रादि तदा सर्वस्यापि तस्य विवेकः, कृते च सर्वात्मना विवेके यद्यपि केचित्सूक्ष्मा अवयवा लगिता भवन्ति तथापि तत्र पात्रेऽकृतकल्पेऽप्यन्यत्परिगृह्णन् शुद्धः साधुःत्यक्तभक्तादेविंशोधिकोटित्वादिति ॥५७०॥ अथ समितीराह
इरिया १ भासा २ एसण ३ आयाणाईसु४ तह परिट्ठवणा ५ । सम्मं जा उ पवित्ती सा समिई
पंचहा एवं ॥५७१॥ ईरणमीर्या-तिः भाषणं-भाषा एषणमेषणा आदीयते-गृह्यते इत्यादानं तदादिर्येषां निक्षेपादि क्रियाविशेषाणां ते आदानादयः ईर्या च भाषा च एषणा च आदानादयश्च ते तथा(तेषु), परिष्ठापने-यजने सम्यगागमानुसारेण या प्रवृत्तिः-चेष्टा सा समितिः, पञ्चानां चेष्टानां
तात्रिकीयं संज्ञा, तत ईर्यासमिति षासमितिरेषणासमितिरादाननिक्षेपसमितिः परिष्ठापनासमितिरित्येवमुक्तन्यायेन पश्चप्रकारा समितिः, 8 तत्र त्रसस्थावरजन्तुजाताभयदानदीक्षितस्य यतेरावश्यके प्रयोजने लोकैरत्यन्तक्षुण्णेषु रविरश्मिप्रतापितेषु प्रासुकविविक्तेषु मार्गेषु गच्छतो | त जन्तुरक्षानिमित्तं स्वशरीररक्षानिमित्तं च पादाप्रादारभ्य युगमात्रक्षेत्रं यावन्निरीक्ष्य या ईर्या-तिस्तस्यां समितिरीर्यासमितिः, यदुक्तं
"पुरओ जुगमायाए, पेहमाणो महिं चरे । वजेतो बीयहरियाई, पाणे य दगमट्टियं ॥ १ ॥ ओवार्य विसमं खाणु, विज्जलं परिवजए । संकमेण न गच्छिज्जा, विजमाणे परकमे ॥२॥" [पुरतो युगमात्रेण प्रेक्षमाणो महीं चरेत् । वर्जयन् बीजहरितानि प्राणांश्च दुकमृत्तिके
Jain Educat
onal
ForPrivatesPersonal use only