________________
प्रव० सा- रोद्धारे तत्त्वज्ञानवि०
४ प्रत्याख्यानद्वारे विकृतिगतानि गा.२२५२३५
SHREERS
वुब्बिग्गचित्ताणं ॥ ७॥ मोत्तुं जिणाणमाणं जियाण बहुदुहदवम्गितवियाणं । न हु अन्नो पडियारो कोइ इहं भववणे जेण ।। ८॥ विगई परिणइधम्मो मोहो जमुदिजए उदिन्ने य । सुहृवि चित्तजयपरो कहं अकजे न वट्टिहिइ ? ॥९॥ दावानलमज्झगओ को तदुवसमट्टयाएँ जलमाई । संतेवि न सेविजा मोहानलदीविए उवमा ॥ १०॥ विगई विगईभीओ विगइगयं जो य भुंजए साहू । विगई विगइसहावा विगई विगई बला नेइ ॥ १११ ॥” इत्यादि [नवरमिह परिभोगो निर्विकृतिकानामपि कारणापेक्षः । उत्कृष्टद्रव्याणां न त्वविशेषेण विज्ञेयः ॥ १॥ आपन्न (संतत)निर्विकृतिकस्याक्षमस्य युज्यते परीभोगः । इन्द्रियस्य जयबुद्ध्या विकृतित्यागे न युक्तः ॥२॥ यः पुनर्विकृतित्यागं कृत्वा खादति स्निग्धमधुराणि । उत्कृष्टद्रव्याणि तुच्छफलस्तस्व स ज्ञेयः ॥३॥ दृश्यन्ते च केचिदिह प्रत्याख्यायापि मन्दधर्माणः । कारणिकी प्रतिषेवां अकारणेऽपि कुर्वाणाः ॥४॥ तिलमोदकतिलवत्यौँ वर्षोलकनालिकेरखण्डादीनि । |अतिबहलघोलं क्षैरेयी घृतप्रप्लुतव्यञ्जनानि च ॥५॥ घृतबुड्डमण्डकादीन् दधिदुग्धकरम्बपेयादि कुल्लुरिचूरिमप्रमुखं अकारणे केचित् भुञ्जन्ति ॥ ६॥ न च तदपीह प्रमाणं यथोक्तकारिणामागमज्ञानां । जराजन्ममरणभीषणभवार्णवोद्विग्नचित्तानां ॥ ७॥ मुक्त्त्वा जिनानामाज्ञां जीवानां बहु दुःखदवाग्नितप्तानां । नैवान्यः प्रतीकारः कश्चिदिह भववने येन ॥ ८॥ विकृतिः परिणतिधर्मा विकारो| यस्मादुदीर्यते उदीर्णे च मोहे सुष्ठपि चित्तजयपरः कथमकार्ये न वर्तेत ? ॥९॥ दावानलमध्यगतः कस्तदुपशमनार्थ जलादीनि सन्त्यपि न गृह्णीयात् मोहानलदीप्ते एषोपमा ॥ १०॥ विमतिभीतो यस्तु साधुः विकृति विकृतिगतं च भुङ्क्ते तं विकारस्वभावात् विकृतिबलात्तु विगतिं नयति ॥ ११॥] सुगमाश्चैताः, नवरमन्त्यगाथा किञ्चिद्विषमत्वाद्वितन्यते-विगतेः-नरकादिकाया यो भीत:-त्रस्तः | साधुर्विकृति क्षीरादिकां चशब्दस्यानुक्तस्यापि दर्शनाद्विकृतिगतं च-क्षीरानादिकं यो भुङ्क्ते स दुर्गतिं यातीति शेषः, कस्मादित्याह-विक
॥५६॥
Jan Education Internal
For Private
Personale Only