SearchBrowseAboutContactDonate
Page Preview
Page 105
Loading...
Download File
Download File
Page Text
________________ अप्रक्षिप्तापरघृतं यत्तेनैव 'तुप्पेण'त्ति घृतेन पक्कं तृतीयं गुडधानिकाप्रभृति ॥ २३२॥ तथा “चउत्थ "मित्यादि, चतुर्थ समुत्सारिते सुकुमारि कौदा पश्चादुद्धरितघृतादिखरण्टितायां तापिकायां जलेन सिद्धा लपनश्रीः, पञ्चमं पुनः स्नेहदिग्धतापिकायां परिपका पूपिका, एवं च षड़| विकृतिसम्बन्धीनि पञ्च पञ्च विकृतिगतानि मिलितानि त्रिंशद्भवन्तीति ॥ २३३ ॥ इह च विकृतिगतानां स्वरूपं नाऽऽचार्येण स्वम - | नीषिकयाऽभिद्धे, किन्तु सिद्धान्ताभिहितमेव यदाह - 'आवस्सयेत्यादि, आवश्यकचूर्णौ परिभणितं 'अत्र' ग्रन्थे 'वर्णितं ' सामान्यद्वारेण 'कथितं ' विशेषद्वारेणास्माभिः, एतच्च कथयितव्यं 'कुशलानां' बुद्धिमतां प्रयोक्तव्यं च कारणिके-कारणिकविषये ॥२३४॥ | अयमभिप्रायः यद्यपि क्षैरेयीप्रमुखाणि साक्षाद्विकृतयो न भवन्ति, किन्तु विकृतिगतान्येव, निर्विकृतिकानामपि कल्पन्ते, तथापि उत्कृष्टानि एतानि द्रव्याणि भक्ष्यमाणान्यवश्यं मनोविकारमानयन्ति शान्तानामपि न च कृतनिर्विकृतिकानामेतेषु भक्ष्यमाणेषु उत्कृष्टा निर्जराः सम्पद्यन्ते, तस्मादेतानि न गृह्यन्ते इति, यस्तु विविधतपः करणक्षामकुक्षिरनुष्ठानं स्वाध्यायाध्ययनादिकं कर्तुं न शक्नोति स विकृतिगतान्युत्कृष्टान्यपि द्रव्याणि भुङ्क्ते न कश्चिदोषः कर्मनिर्जराऽपि तस्य महती भवति यदाहु: - "नवरं इह परिभोगो | निव्विइयापि कारणावेक्खो । उक्कोसगदव्वाणं न उ अविसेसेण विन्नेओ ॥ १ ॥ आवन्ननिव्विगईयस्स असहुणो जुज्जए परीभोगो । इंदियजयबुद्धीए विगईचायम्मि नो जुत्तो ॥ २ ॥ जो पुण विगईचायं काऊणं खाइ निद्धमहुराई । उक्कोसगदव्वाई तुच्छफलो तरस सो नेओ || ३ || दीसन्ति य के इहं पञ्चकखाएव मंदधम्माणो । कारणियं पडिसेवं अकारणेणावि कुणमाणा ॥ ४ ॥ तिलमोयगतिलवहिं वरिसोलगनालिकेरखंडाई । अइबहलघोलखीरिं घयपप्पुयवंजणाई च ॥ ५ ॥ घयबुडमंडगाई दहिदुद्धकरंबपेयमाईयं । कुहुरिचूरिमपमुहं अकारणे केइ भुंजंति ॥ ६ ॥ न य तंपि इह पमाणं जहुत्तकारीण आगमन्नूणं । जरजम्ममरणभीसणभवन्न Jain Educational For Private & Personal Use Only www.jainelibrary.org
SR No.600107
Book TitlePravachan Saroddhar Purvarddh
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1922
Total Pages444
LanguageSanskrit
ClassificationManuscript
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy