________________
प्रव० सारोद्धारे तत्त्वज्ञानवि०
गतानि
लेन युक्ते दुग्धे दुग्धाटी-किलाटिकेत्यर्थः, अन्ये तु बलहिकामाहुः, तथा द्राक्षामिश्रे दुग्धे राद्धे पयःसाटी, पयो-दुग्धं सटति-गच्छ- ४ प्रत्या तीति व्युत्पत्तेः, तथा तण्डुलचूर्णकसिद्धे दुग्धे अवलेहिका ॥ २२७ ॥ दधिविकृतिगतान्याह-दहिए'त्यादि, दनि-दधिविषये विकृ
ख्यानद्वारे तिगतानि पञ्च, घोलवटकानि-घोलयुक्तवटकानि, तथा घोलो-वस्त्रगालितं दधि, तथा शिखरिणी-करमथितखण्डयुक्तदधिनिष्पन्ना,181 विकृति
तथा करम्बको-दधियुक्तकूरनिष्पन्नः, तथा लवणकणयुक्तं दधि च मथितं राजिकाखाटकमित्यर्थः, तच्च संगरिकादिकेऽपतितेऽपि ठा विकृतिगतं भवति, संगरिकापुंस्फलशकलादौ पतिते पुनर्भवत्येव ॥२२८॥ घृतविकृतिगतान्याह-पक्कघय'मित्यादि, औषधैः पकं घृतंगा . २२५. सिद्धार्थकादि, तथा घृतकिट्टिका-घृतमलं, तथा घृतपक्कौषधोपरि तरिकारूपं यत्सर्पिस्तदपि विकृतिगतं, तथा निर्भजन-पक्कान्नोत्तीर्ण दग्ध
२३५ घृतमित्यर्थः, तथा विस्यन्दनं-दधितरिकाकणिक्कानिष्पन्नद्रव्यविशेषः सपादलक्षदेशप्रसिद्धं, घृतविकृतिगतान्येतानि पञ्चापीयर्थः ॥ २२९ ॥ तैलविकृतिगतान्याह-'तिलमल्ली'त्यादि, तैलमलिका १ तथा तिलकुट्टिः २ तथा दुग्धं तैलं-निर्भजनमित्यर्थः, तथा तैलपकौषधोपरिभागे यदुद्धरितं, तथा लाक्षादिद्रव्यपकं च तैलं, एतानि तैलविकृतौ पञ्च विकृतिगतानि ॥ २३० ॥ गुडविकृतिगता. न्याह-'अद्धे'त्यादि, अर्धक्कथितेक्षुरसः तथा गुडपानीयं तथा शर्करा तथा खण्डं तथा पाकगुडो येन खजकादि लिप्यते, गुडविकृतो विकृतिगतानि एतानि पञ्चैव ॥ २३१॥ पकाने विकृतिगतान्याह-'एग'मित्यादि, एकं विकृतिगतं तद्यदेकस्य घाणस्योपरि पच्यते, कोऽभिप्रायः ?-प्रक्षिप्तघृतादिके तापके एकेनैव पूपकेन सकले पूरिते द्वितीयपूपकादिस्तत्र क्षिप्तो विकृतिगतमेव भवति, यदवाचि
॥५५॥ "जेणेगेणं तवओ पूरिजइ पूयगेण तब्बीओ। अखवियनेहो पच्चइ जइ सो नय होइ तविगई ॥१॥" [ येनकेन तापिका पूर्यते पूपेन तत्राक्षिप्ते स्नेहे द्वितीयः पच्यते यदि स न भवति तद्विकृतिः ॥१॥] द्वितीयं विकृतिगतं, त्रयाणां घाणानामुपरि
Jain Education
For Private & Personal Use Only
T
row.jainelibrary.org